________________
९४
( छा० ) अल्पबहुत्वमत्र, क्षेत्रादिकेषु यत्तूत्कृष्टम् । संख्यगुणं तुल्यं वा, द्रव्यप्रमाणैः कथयेत् ॥ ७८ ॥
सिद्धप्राभृत: सटीक :
(टी०) "अप्पाबहुयं" गाथा ॥ अप्पाबहुयं दव्वप्यमाणादीहिं साहेज्ज त्ति वाक्याभिसंबन्ध: । 'अत्र' सिद्धप्राभृते क्षेत्रादिषु मार्गणाद्वारेषु मध्ये यदेवोत्कृष्टमल्पबहुत्वं मार्गितम् "सिद्धाणेगा थोवा एक्कगसिद्धा उ संखगुणा" इत्यादि, एतदेवाह - 'संखगुणं तुल्लं वा' । तदेतद् द्रव्यप्रमाणादभ्यूह्य 'साहेज्ज' कथयेदिति गाथार्थः ॥ ७८ ॥ अधुनाऽतिदेशविशेषमाह—
(અનુ.) દ્રવ્ય પ્રમાણાદિ દ્વારા અલ્પબહુત્વ કહેવું, અહીં, સિદ્ધપ્રામૃત નામના ગ્રંથમાં ક્ષેત્રાદિ માર્ગણા દ્વારોમાં જે ઉત્કૃષ્ટ અલ્પબહુત્વની માર્ગણા કરેલી છે. “અનેક સિદ્ધો અલ્પ છે તથા એક સિદ્ધ સંખ્યગુણ છે” વગેરે એ જ જણાવે છે. તે સંખ્ય ગુણ છે કે તુલ્ય તે દ્રવ્ય પ્રમાણોથી विचारीने हेवुं ॥ ७८ ॥
જ
હવે, એનો સંક્ષેપ વિશેષ જણાવે છે
-
(मू०) चउदसगा तह वीसा, वीसपुहत्ता य जे य अट्ठसया । तुल्ला थोवा तुला, संखेज्जगुणा भवे सेसा ॥ ७९ ॥
अप्पबहुदारं ॥
( छा०) चतुर्दशकास्तथा विंशकाः, विंशतिपृथक्त्वाश्च ये चाष्टशताः । तुल्याः स्तोकास्तुल्याः, संख्येयगुणा भवेयुः शेषाः ॥ ७९ ॥ अल्पबहुत्वद्वारम् ॥
४-५
(टी०) " चउदस" गाहा ॥ पुंव्वेद्धस्स जहासंखं पच्छद्धेण संबंधो। चउ - दसगा दो वि तुल्ला, जओ चउक्कसिद्धा तित्थगरा जले उड्डलोए
१. 'गाहा' पा० २. अल्पबहुत्वं द्रव्यप्रमाणादिभिः कथयेदिति । ३. "अनेकसिद्धा स्तोकाः एकसिद्धास्तु संख्यगुणाः” । ४. पूर्वार्धस्य यथासंख्यं पश्चार्द्धेन संबन्धः । चतुर्दशकौ द्वावपि तुल्यौ, यतश्चतुष्कसिद्धास्तीर्थकरा जले ऊर्ध्वलोके एवमादयः, दशसिद्धाः संहरणतो हरिवर्षसुषमसुषमादिषु ततस्तुल्याः । विंशतिसिद्धाः स्त्रियोऽधोलोकैकविजयादिषु, अतश्चतुर्दशकाभ्यां स्तोकाः । विंशतिपृथक्त्वसिद्धाः सर्वाधोलोकबुद्धिबोधितादि, अतो विंशतिभ्यस्तुल्याः । ५. 'पुव्वद्ध जहा' पातासंपा ।