SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ८. अल्पबहुत्वद्वार (मूल) ९५ एवमाइ, दससिद्धा संहरणओ हरिवस्ससुसमसुसमाइसु, तओ तुल्ला । वीसगसिद्धा इत्थी अहोलोगेगविजयाइसु, अओ चउ - दसगे - हिंतो थोवा । वीसपुहुत्तसिद्धा सव्वाहोलोगबुद्धिबोहियादी, अतो वीसगेहिं तुल्य, स्वल्पक्षेत्रकालकादाचित्कत्वसंभवादित्यर्थः । र्तओ अट्ठसयसिद्धा संखेज्जगुणा, जंबुद्दीवभरहेरवयविदेहाइसु सट्टाणओ लब्धंति त्ति काउं । तथा द्विरावृत्तेर्न्यायात्संख्येयगुणा भवन्ति शेषा अप्यल्पबहुत्वविकल्पाः, तद्यथा२" सव्वत्थोवा जलसिद्धा १, थलसिद्धा संखेज्जगुणा २ । सव्वत्थोवा समुद्दसिद्धा १, दीवसिद्धा संखेज्जगुणा २" इत्यादि । एतच्च विशेषवक्तव्यतायां वक्ष्यति 'सामुद्ददीवजलथल' इत्यादीति गाथार्थः ॥ ७९ ॥ एवं तावदियमनन्तरसिद्धप्ररूपणा कृता । अधुना परंपरसिद्धप्ररूपणा क्रियते, अल्पबहुत्वविस्तराधिगमार्थम् । यदुक्तं प्राक् ""ते तु अणंतरसिद्धा, परंपरा चेव होंति णायव्वा" । तत्र परंपरसिद्धप्ररूपणातिदेशमाह (અનુ.) અહીં ગાથાના પૂર્વાર્ધનો સંખ્યા પ્રમાણે પશ્ચાર્ધથી સંબંધ છે, ચાર સિદ્ધ અને દશ સિદ્ધ બંને સમાન છે, કારણ કે ચારસિદ્ધમાં તીર્થંકરસિદ્ધ, જલસિદ્ધ, ઉર્ધ્વલોકસિદ્ધ વગેરે એકસમયમાં એક સાથે ચાર સિદ્ધ થાય છે એટલે તુલ્ય છે, દશ સિદ્ધો સંહરણથી હરિવર્ષક્ષેત્ર - સુષમસુષમાદિકાળમાં વગેરેમાં એક સાથે ઉત્કૃષ્ટથી દશ સિદ્ધ થાય છે માટે તુલ્ય છે. વીશસિદ્ધો સ્ત્રી-અધોલોકના એક વિજય આદિમાં થાય છે એટલે ચાર-દશ સિદ્ધોથી અલ્પ છે. તથા વીશપૃથ સિદ્ધો આખા અધોલોકમાં બુદ્ધ બોધિતાદિ થાય છે १. ततोऽष्टशतसिद्धाः संख्येयगुणाः, जम्बूद्वीपभरतैरवतविदेहादिषु स्वस्थानाल्लभ्यन्ते इतिकृत्वा । २. सर्वस्तोका जलेसिद्धाः १, स्थलसिद्धा: संख्येयगुणाः २ । सर्वस्तोकाः समुद्रसिद्धाः १. द्वीपसिद्धाः संख्येयगुणाः २ । ३. ते तु अनन्तरसिद्धाः । परंपराश्चैव भवन्ति ज्ञातव्याः ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy