________________
सत्पद प्ररुपणाद्वार (मूल), ५. तीर्थद्वार-६. लिंगद्वार-७. चारित्रद्वार
(टी०) "लिंगेण" गाहा ॥ अण्णलिंगं चरगाईणं, गिहत्थलिंगं मरुदेवीपभिईणं, सलिंगं साहुसाहुणीणं, भावेण सम्मत्ताइणा तिविहेण णियमओ सलिंगे, संजमओ सव्वसावज्जजोगविरइलक्खणं पडुच्चेति गाथार्थः ॥ ३२ ॥ चरित्र द्वारमाह
(અનુ.) લિંગદ્વાર સિદ્ધ બતાવે છે. એમાં અન્યલિંગી એટલે ચરક-પાખંડી વગેરે ગૃહસ્થ લિંગી મરુદેવી – ભરતવગેરે, સ્વલિંગી સાધુ-સાધ્વીઓ, આ દ્રવ્ય લિંગ સિદ્ધની અપેક્ષાએ જણાવ્યું. ભાવથી સમ્યક્ત્વાદિ ત્રિવિધથી અર્થાત સમ્યક્ત્વ, દેશ વિરતિ, સર્વવિરતિથી નિયમા સ્વલિંગમાં સિદ્ધ થાય છે. સંયમથી-સર્વસાવદ્ય યોગથી વિરતિ સ્વરૂપ સંયમને આશ્રયીને સ્વલિંગમાં રહેલો ભાવ સંયમવાળો જે સિદ્ધ थाय ते. माथी स्पेलिंग सिद्ध ठेवाय छे. ॥ ३२ ॥
७. याशि द्वार (मू०) चरणम्मि अहक्खाए, पच्चुपण्णेण सिज्झइ णएणं ।
पुव्वाणंतरचरणे, तिचउक्कगपंचगगमेणं ॥ ३३ ॥ वंजियमवंजिए या, चरित्तणाणे य दोण्ह वी भेया।
णामरहिया अवंजिय, णामग्गहणम्मि वंजणया ॥३४॥दारं॥ (छा०) चरणेऽथाख्याते, प्रत्युत्पन्नेन सिध्यति नयेन ।
पूर्वानन्तरचरणे, त्रिचतुष्कपंचकगमेन ॥ ३३ ॥ व्यंजितमव्यंजिते यौ चरित्रज्ञाने च द्वावपि भेदौ । नामरहिता अव्यंजिता, नामग्रहणे व्यञ्जनता ॥ ३४ ॥ द्वारं ॥
१. 'अन्यलिङ्गं चरकादीनां, गृहस्थलिङ्गं मरुदेवीप्रभृतीनां, स्वलिङ्गं साधु-साध्वीनां, भावेन सम्यक्त्वादिना त्रिविधेन नियमतः स्वलिङ्गे, संयमतः सर्वसावधयोग विरतिलक्षणं प्रतीत्य इति ।