________________
विभागद्वार (मूल), ६. लिंगद्वार-७. चारित्रद्वार
११७ (टी०) "गिहिअण्णसलिंगेहिँ सिद्धा थोवा दुवे असंखगुण"त्ति कंठं । पच्छद्धेण चरित्तदारमाह-पंचचरित्तपच्छागडसिद्धा सव्वत्थोवा १, चउचरित्तपच्छगडसिद्धा असंखेज्जगुणा २, तिचरित्तपच्छागडसिद्धा संखेज्जगुणा ३ ॥ १०१ ॥ एवं ता अवंजिए, वंजिए आह-"थोवं परिहारचऊ" गाहा ॥ सव्वथोवा छेदपरिहारसुहुमाहक्खायचउचरित्तपच्छागडसिद्धा १, पंचहि पच्छागडसिद्धा संखेज्जगुणा २, 'असंख छेयतियं'ति छेयसुहुमाहक्खायतिचरित्तपच्छाकडसिद्धा संखेज्जगुणा ३, 'छेयचउक्कं संखे' त्ति तओ सामाइयच्छेयसुहुमाहक्खायचउचरित्तपच्छाकडसिद्धा संखेज्जगुणा ४, 'सामाइयतियं च संखगुणं' ति सामाइयसुहमाहक्खायतिचरित्तपच्छाकडसिद्धा संखेज्जगुणा ५ द्वारं ॥ १०२ ॥ बुद्धद्वारमाह
(અનુ.) લિંગ દ્વારા અનુસાર અલ્પબદુત્વ વિચારતાં ગૃહસ્થલિંગ સિદ્ધો અલ્પ, તેનાથી અન્યલિંગ સિદ્ધો અસંખ્યગુણા તથા તેનાથી સ્વલિંગસિદ્ધો અસંખ્યગુણા છે. હવે, ચારિત્ર દ્વારમાં પાંચચારિત્ર પશ્ચાત્કૃતસિદ્ધો સર્વસ્તીક છે. ૧, તેનાથી ચાર ચારિત્ર પશ્ચાદ્ભૂતસિદ્ધો અસંખ્યગુણા ૨, અને તેનાથી ત્રણચારિત્ર પશ્ચાદ્ભૂત સિદ્ધો સંખ્યગુણા છે. ૩. આ અવ્યંજિત ચારિત્રની વાત થઈ, હવે, વ્યંજિત ચારિત્રમાં છેદ-પરિહારવિશુદ્ધિ - સૂક્ષ્મસંપરાય પશ્ચાત્કૃતસિદ્ધો સંખ્યગુણા ૨, તેનાથી સામાયિક-છેદ-સૂક્ષ્મસંપાયયથાખ્યાત એ ચાર ચારિત્ર પશ્ચાદ્ભૂત સિદ્ધો સંખ્યગુણા છે ૪,
१. 'गिहिलिंग अण्णलिंग सलिगे थोवा' पातासंपा । २. पश्चार्धेन चारित्रद्वारमाहपञ्चचारित्रपश्चात्कृतसिद्धाः सर्वस्तोकाः १, चतुश्चारित्रपश्चात्कृतसिद्धाः असंख्यगुणाः २, त्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः ३ ॥ १०१ ॥ एवं तावदव्यजिते, व्यजिते आह। ३. सर्वस्तोकाश्छेदपरिहारसूक्ष्माथाख्यातचतुश्चारित्रपश्चात्कृतसिद्धाः १, पञ्चभिः पश्चात्कृतसिद्धाः संख्येयगुणाः २, छेदसूक्ष्माथाख्यातत्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः ३, ततः सामायिकच्छेदसूक्ष्माथाख्यातचतुश्चारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः ४, सामायिकसूक्ष्माथाख्यातत्रिचारित्रपश्चात्कृतसिद्धाः संख्येयगुणाः ५। ४. 'पुव्व दारमाह' पातासंपा।