________________
११८
सिद्धप्राभृत : सटीकः તેનાથી સામાયિક - સૂક્ષ્મસંપરાય - યથાખ્યાત આ ત્રણ ચારિત્ર પશ્ચાત્કૃતસિદ્ધો સંખ્યગુણા જાણવા. ૫ / ૧૦૨ /
८. मुखबार - . ज्ञान द्वार (मू०) थोवा उ सयंबुद्धा,पत्तेयाई हवेज्ज संखगुणा । दारं ।
दुगचउतिगणाणीणं, थोव असंखा य संखगुणा ॥ १०३ ॥ मणपज्जवणाणतिगे, दुगे चउक्के मणस्स णाणस्स । थोवा संख असंखा, ओहितिगे होति संखेज्जा ॥ १०४ ॥
दारं ॥ (छा०) स्तोकास्तु स्वयंबुद्धाः प्रत्येकादयो भवेयुः संख्यगुणाः ॥ द्वारम् ॥
द्विचतुस्त्रिज्ञानीनां, स्तोका असंख्याश्च संख्यगुणाः ॥ १०३ ॥ मनःपर्यवज्ञानत्रिके, द्विके चतुष्के मनसो ज्ञानस्य । स्तोकाः संख्या असंख्या, अवधित्रिके भवन्ति संख्येयाः ॥ १०४ ॥
द्वारम् ॥ (टी०) "थोवा उ सयंबुद्धा" गाहा ॥ सव्वत्थोवा सयंबुद्धसिद्धा १, सेसा पत्तेयादी तिण्णि वियप्पा जहक्कम संखगुणा ॥ पच्छद्धेण णाणदारमाह- सव्वत्थोवा दुणाणपच्छागडसिद्धा १, चउणाणपच्छगडसिद्धा असंखेज्जगुणा २, तिण्णाणपच्छागडसिद्धा संखेज्जगुणा ३ ॥ १०३ ॥ एवं ता अव्वंजिए, वंजिए आह- "मणपज्जव" गाहा ॥ आभिणिबोहियसुयणाणमणपज्जवतिणाणपच्छागडा सव्वत्थोवा १, आभिणि
१. सर्वस्तोकाः स्वयंबुद्धसिद्धाः १, शेषाः प्रत्येकादयस्त्रयो विकल्पा यथाक्रम संख्यगुणाः ॥ पश्चार्धेन ज्ञानद्वारमाह- सर्वस्तोका द्विज्ञानपश्चात्कृतसिद्धाः १, चतुर्ज्ञानपश्चातकृतसिद्धा असंख्यगुणाः २, त्रिज्ञानपश्चात्कृतसिद्धाः संख्येयगुणाः ३ ॥ एवं तावदव्यजिते, व्यजिते आह- । २. आभिनिबोधिकश्रुतज्ञानमनःपर्यवत्रिज्ञानपश्चात्कृताः सर्वस्तोकाः १, आभिनिश्रुतज्ञानपश्चात्कृताः संख्यगुणाः २, एवं पश्चार्धेन संख्या योजितव्या ।