________________
६. अंतरद्वार (मूल), ६. बुद्धद्वार-७. ज्ञानद्वार (छा०) ज्ञानद्विके मतिश्रुतयोः, पल्यासंख्येयभागं शेषाणाम् ।
वर्षाधिकं मनःपर्यवज्ञानरहितानां शेषयोः संख्यसमाः ॥ ७३ ॥
(टी०) "दुगणाण" गाहा ॥ दुगणाणपच्छाकडाणं पलिओवमस्स असंखेज्जइभागं । तिणाणपच्छाकडाणं संवच्छरं साइरेगं । चउणाणपच्छाकडाणं संखेज्जाणि वाससहस्साणि । वंजिए मइसुयाणं पलियासंखेज्जभागो । सेसाणं विगप्पाणं वासं अहियं, तं जहा- आभिणिबोहिय सुयओहिनाणपच्छाकडाणं, एयं 'मणपज्जवणाणरहे'त्ति मण (पज्जव)णाणंरहियाणं । सहियाणं पुण सेसभंगाणं आभिणिबोहियसुयमणपज्जवणाणपच्छाकडाणं चउपच्छाकडाणं वा 'संखसम' त्ति संखेज्जाणि वाससहस्साणि त्ति गाथार्थः ॥ ७३ ॥ अवगाहनद्वारमाह
(અનુ.) મતિ અને શ્રુતજ્ઞાન પશ્ચાત્કૃત સિદ્ધોનું ઉત્કૃષ્ટથી અંતર પલ્યોપમ અસંખ્ય ભાગ પડે તથા ત્રણ જ્ઞાન - મતિ શ્રુતઅવધિ - પશ્ચાદ્ભૂત સિદ્ધોનું સાધિક વર્ષ, મતિ – શ્રુતાવધિ - મન:પર્યવ એ ચાર જ્ઞાન પશ્ચાદ્ભૂત સિદ્ધોનું સંખ્યય હજાર વર્ષ ઉત્કૃષ્ટથી અંતર પડે. વ્યંજિતમાં મશ્રિતનું પલ્યોપમનો અસંખ્ય ભાગ તથા શેષ વિકલ્પવાળાઓમાં સાધિક વર્ષ અંતર પડે. તે વિકલ્પો - આભિનિબોધિક – શ્રત - અવધિજ્ઞાન પશ્ચાત્કૃત, આ મન:પર્યવજ્ઞાન વિનાનો ભાંગો છે. મન:પર્યવજ્ઞાન સહિત શેષ ભાંગાઓ આભિનિબોધિક – શ્રુત - મન:પર્યવજ્ઞાન પશ્ચાદ્ભૂતો અથવા ચતુર્નાન ५श्चात्कृतो मा मinम संध्यात ४२ वर्ष, मंत२ ५3 छ. ॥ ७ ॥
१. ज्ञानद्विकपश्चात्कृतानां पल्योपमस्यासंख्येयभागं । ज्ञानत्रिकपश्चात्कृतानां संवत्सरं सातिरेकं। चतुर्ज्ञानपश्चात्कृतानां संख्येयानि वर्षसहस्राणि । व्यंजिते मतिश्रुतयोः पल्याऽसंख्येयभागः । शेषयोर्भङ्गयो (विकल्पयो) वर्षमधिकम्, - तद्यथा आभिनिबोधिकश्रुतावधिज्ञानपश्चात्कृतानाम्, एतन्मनःपर्यवज्ञानरहितानां । सहितानां पुनः शेषभङ्गानामाभिनिबोधिक श्रुतमनःपर्यवपश्चात्कृतानां चतुःपश्चात्कृतानां वा संख्येयानि वर्षसहस्राणि ।