________________
२०
सिद्धप्राभृत : सटीकः
૮. અવગાહના દ્વાર (मू०) उक्कोसजहण्णोगाहणाण सेढीएँ ऽसंखभागं तु ।
वासाहियं तु सेसे, जहन्न समओ उ टुव्वो ॥ ७४ ॥ दारं ॥ (छा०) उत्कृष्टजघन्यावगाहनायां श्रेण्यामसंख्यभागं तु ।
वर्षाधिकं तु शेषे, जघन्यः समयस्तु द्रष्टव्यः ॥ ७४ ॥ द्वारम् ॥
(टी०) "उक्कोस" गाहा ॥ उक्कसियाए ओगाहणाए जहण्णियाए जवमज्झाए अ सेढीए असंखेज्जइभागो। अजहण्णुक्कोसियाए वासं अहियं। सव्वत्थ जहण्णओ समओ दट्ठव्वो त्ति गाथार्थः ॥ ७४ ॥ उत्कृष्टद्वारमाह
(અનુ) ઉત્કૃષ્ટ અવગાહના, જઘન્ય અવગાહના અને યવમધ્ય અવગાહના તથા શ્રેણીમાં પલ્યોપમના અસંખ્ય ભાગ જેટલું ઉત્કૃષ્ટથી અંતર પડે. અજઘન્ય-ઉત્કૃષ્ટ અવગાહનામાં સાધિક વર્ષ જેટલું અંતર ५3 तथा सर्वत्र धन्यथा समय वो. ॥ ७४ ॥
६. cge बार (मू०) उयहिअसंखो भागो, अप्परिवडियाण सेस संखसमा ।
वासाहियं अणंते, समओ उ जहण्णओ होइ ॥७५ ॥ दारं ॥ (छा०) उदध्य संख्यभागः, अप्रतिपतितानां शेषाणां संख्यसमाः ।
वर्षाधिकमनन्ते, समयस्तु जघन्यो भवति ॥ ७५ ॥ द्वारम् ॥
(टी०) "उदहि" गाहा ॥ सोगरोवमस्स असंखेज्जइभागो अप्परिवडियाणं । सेसाणं - संखेज्जकालपडियअसंखेज्जकालपडियाणं १. 'उक्कस्स' पातासंपा । २. 'उक्ोसियाए' ख । ३. उत्कृष्टायामवगाहनायां जघन्यायां यवमध्यायां च श्रेण्यामसंख्येयभागः । अजघन्योत्कृष्टायां वर्षमधिकं । सर्वत्र जघन्यतः समयो द्रष्टव्य इति । ४. 'य' क । ५. सागरोपमस्यासंख्येयभागोऽप्रतिपतितानाम् । शेषयोः - संख्येयकालपतितासंख्येयकालपतितयोः संख्येयानिवर्षसहस्राणि । वर्षमधिक मनन्तकालपतितानां । सर्वेषां जघन्यः समयो भवतीति ।