________________
सत्पद प्ररुपणाद्वार (मूल), ३. गति मार्गणा, ४. वेद मार्गणा सिद्ध ४१ (छा०) अपगतवेदः सिध्यति प्रत्युत्पन्नं नयं प्रतीत्य तु ।
सर्वेष्वपि वेदेषु सिध्यति समतीतनयवादात् ॥ ३० ॥ द्वारम् ॥
(टी०) "अवगयवेओ" गाहा ॥ णवरं वेया तिण्णि पुरिसित्थिणपुंसगा । समतीतनयवादात्, समतीतो - पुव्वभावपण्णवणिज्जो त्ति गाथार्थः ॥ ३० ॥ तीर्थद्वारमाह
(अनु.) प्रत्युत्पन्न नय (वर्तमान नय)ने माश्रयीने सातवेજેના ત્રણે વેદો (પુરુષવેદ – સ્ત્રીવેદ – નપુંસક વેદ) ક્ષય થઈ ચૂક્યા છે તે સિદ્ધ થાય છે અને સમતીત - પૂર્વભાવ પ્રજ્ઞાપનીય નય ને આશ્રયીને અર્થાત્ જે પૂર્વ કાળમાં ત્રણમાંથી અન્ય કોઈ વેદમાં वर्तमान तो तेने माश्रयाने सर्व होय. सिद्ध थाय छे. ॥ ३० ॥ वे, तीर्थ वार हे छ. .
५. तीर्थ द्वार (मूल) णोतित्थसिद्ध तित्थं-करा य तित्थगरतित्थऽतित्थगरा ।
सिद्धा य अतित्थयरी, एवं तित्थंकरीतित्थे ॥ ३१ ॥ दारं ॥ (छा०) नोतीर्थसिद्धास्तीर्थकराश्च तीर्थकरतीर्थेऽतीर्थकराः ।
सिद्धाश्चातीर्थकरी, एवं तीर्थकरीतीर्थे ॥ ३१ ॥ द्वारम् ॥
(टी०) "णोतित्थसिद्ध" इत्यादि ॥ णोतित्थसिद्धा - पत्तेयबुद्धा, एकदेशभावतीर्थे सिद्धत्वात्, द्रव्यतीर्थं रजोहरणमुखवस्त्रिकादि, तच्च तेषां नास्ति, तेण नोतित्थसिद्धा भण्णंति, एगो वियप्पो, तित्थंकरा य त्ति द्वितीयः । 'तित्थगरतित्थ'त्ति तीर्थकरतीर्थे अकारप्रश्लेषाद
१. नवरं वेदास्त्रयः पुरुषस्त्रीनपुंसकाः x समतीतः पूर्वभावप्रज्ञापनीय इति । २. नोतीर्थसिद्धाःप्रत्येकबुद्धाः । ३. 'भावतीर्थसि' ग-घ पुस्तकयोः । ४. "तेन नोतीर्थसिद्धा भणन्ति, एको विकल्पः, तीर्थकराश्चेति" ।