SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६२ सिद्धप्रामृत : सटीकः छ. वे, युद्धोथी. लोपितन विset uवे छे. (मू०) बुद्धिहि बोहियाणं, वीसा पुण होइ एकसमएणं । बुद्धीहि बोहियाणं, वीसपुहुत्तं तु सिद्धाणं ॥५४ ॥ दारं ॥ (छा०) बुद्धिभिर्बोधितानां, विंशतिः पुनर्भवति एकसमयेन । बुद्धिभिर्बोधितानां विंशतिपृथक्त्वं तु सिद्धानाम् ॥५४॥ द्वारम् ॥ (टी०) "बुद्धीहिँ बोहियाणं" गाहा ॥ बुद्धीहिं बोहियाणं वीसा । तथा बुद्धीहिं चेव बोहियाणं पुरिसाईणं सामण्णेणं वीसपुहुत्तं 'सिज्झति । जओ बुद्धीओ सयंबुद्धीओ मल्लिपमुहाओ अण्णाओ य सामण्णसाहुणीपमुहाओ बोर्हिति अओ, जइ वि चिरन्तणटीकाकारेण सव्वत्थ एयं ण लिहियं तथाऽप्यवगम्यत इति गाथार्थः ॥ ५४ ॥ ज्ञानद्वारमाह (અનુ.) બુદ્ધ સ્ત્રી દ્વારા બોધિત થયેલી ઉત્કૃષ્ટથી વીશ સ્ત્રી સિદ્ધ થાય છે. તથા બુદ્ધિ સ્ત્રી દ્વારા જ બોધિત થયેલા પુરુષાદિ સામાન્યથી વશ પૃથકત્વ સિદ્ધ થાય છે. કારણ કે બુદ્ધિઓ-સ્વયંબુદ્ધ થયેલી મલ્લિ પ્રમુખ તથા અન્ય સામાન્ય સાધ્વીપ્રમુખ બોધ પમાડે છે એટલે આ રીતે લખ્યું છે, જો કે ચિરંતન ટીકાકારે સર્વથા આ रीत. सध्युं नथी. तो ५९ सम शाय छे. ॥ ५४ ॥ 6. ज्ञान द्वार (मू०) दुगणाणे पच्छाकड, चउरो सेसाण होइअट्ठसयं । वंजिय मणणाणजुए, दसगं सेसाण पुव्वगमो ॥ ५५ ॥ १. बुद्धिभिर्बोधितानां विंशतिः । तथा बुद्धिभिश्चैव बोधितानां पुरुषादीनां सामान्येन विंशतिपृथक्त्वं सिध्यति । यतः बुद्धयः स्वयंबुद्धयो मल्लिप्रमुखा अन्याश्च सामान्यसाध्वीप्रमुखा बोधयन्ति अतः, यद्यपि चिरन्तनटीकाकारेण सर्वत्रैतन्नलिखितम्... । २. 'सिझंति' क-ख-ग-घ । ३. 'अतो' ङ। ४. 'पच्छकडा' ङ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy