________________
द्रव्य प्रमाणद्वार, ८. बुद्धद्वार-९. ज्ञानद्वार-१०. अवगाहना द्वार (छा०) ज्ञानद्विके पश्चात्कृते चत्वारः शेषाणां भवत्यष्टशतम् ।
व्यञ्जिते मनोज्ञानयुक्ते, दशकं शेषाणां पूर्वगमः ॥ ५५ ॥
(टी०) "दुगणाणे पच्छाकड" गाहा ॥ दुगणाणपच्छाकडाणं चउरो सिझंति । 'सेसाण' 'तिगचउक्कभंगाण मज्झे अट्ठसयम्, एयं तावदव्वंजिए । अथ व्यजिते मनःपर्याययुतयोर्द्वयोर्भङ्गकयोर्दश सिध्यन्ति । 'सेसाण पुव्वगमो'त्ति अवधियुतयोरष्टशतमव्यजितवदिति गाथार्थः ॥ ५५ ॥ अवगाहनद्वारमाह
(અનુ) પશ્ચાતકૃત બે જ્ઞાન ભાંગાવાળામાં ઉત્કૃષ્ટથી ચાર સિદ્ધ થાય છે. શેષ ત્રણ અને ચાર ભાંગાવાળાઓમાં ઉત્કૃષ્ટથી એકસો આઠ સિદ્ધ થાય છે. આ અવ્યંજિતને આશ્રયીને જાણવું. હવે, વ્યંજિતમાં મન:પર્યાયથી યુક્ત એવા બે ભાંગાઓમાં (૧૦) દશ સિદ્ધ થાય છે, તથા શેષ અવધિજ્ઞાન યુક્ત બે ભાંગાઓમાં અવ્યંજિતની જેમ ઉત્કૃષ્ટથી એકસો આઠ સિદ્ધ થાય છે. તે પપ .
१०. अपना बार (मूक) उक्कोसियाए ओगाहणाए दो सिद्धा एगसमएणं ।
चत्तारि जहण्णाए, अट्ठसयं मज्झिमाए तु ॥ ५६ ॥ (छा०) उत्कृष्टयाऽवगाहनया द्वौ सिद्धावेकसमयेन ।।
चत्वारो जघन्यया, अष्टशतं मध्यमया तु ॥ ५६ ॥
(टी०) "उक्कोसियाए" गाहा ॥ पंधणुसयपुहुत्तब्भहियाए दो। चत्तारि जहण्णाए । अट्ठसयं मज्झिमाए तु । तुशब्दाद् जवमज्झे १. पश्चात्कृतज्ञानद्विकयोश्चत्वारः सिध्यन्ति । २. त्रिकचतुष्कभङ्गयोर्मध्येऽष्टशतं, एतत्तावदव्यजिते । ३. 'उक्कोसगाहणाए, दो सिद्धा होंति एगस-' क। ४. 'दो होंति एग'। ५. पञ्चधनुःशतपृथक्त्वाभ्यधिकया द्वौ । चत्वारो जघन्यया। अष्टशतं मध्यमया तु । ६. 'उत्कृष्टावगाहनायाः पञ्चविंशत्यधिकपञ्चशतधनूरूपाया अर्धं द्विषष्ट्युत्तरद्विशतधनूंषि, एवमग्रेऽपि समाधस्य यवमध्यमिति संज्ञा ज्ञेया' इति सिद्धपञ्चाशिकावचूर्याम् । ७. यवमध्येऽष्ट, अजघन्योत्कृष्टयाऽष्टशतम् ।