________________
परिशिष्ट-२
सर्वार्थे, ततः पञ्च सिद्धौ, नवतिः सर्वार्थे, ततश्चतुःसप्ततिः सिद्धौ, पञ्चषष्टिः सर्वार्थे, ततो द्वासप्ततिः सिद्धौ, सप्तविंशतिः सर्वार्थे, तत एकोनपञ्चाशत्सिद्धौ, त्यधिकशतं सर्वार्थे, तत एकोनविंशत्सिद्धौ ॥ ९॥ १० ॥ ११ ॥ विषमोत्तरसिद्धदण्डिकास्थापना यथा ॥ सिद्धिगताः ३ ६२५/११/२७२९ १४५०८०५ ७४/७२ ४९ २९ एवं यावदसंख्याः सर्वगतः । ५ /१२/२०१५ १५/३१ २८ २६/७३/४ ९०६५/२७ १०३० एवं यावदसंख्याः
अंतिल्लअंकआई, ठविडं बीआइखेवगा तह य । एवमसंखा नेआ, जा अजिअपिआ समुप्पन्नो ॥ १२ ॥
एवं व्यादिविषमोत्तराः सिद्धदण्डिका असंख्येयास्तावद्वाच्या यावदजितजिनपिता जितशत्रुरुत्पन्नः । नवरं पाश्चात्यायां दण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामुत्तरस्यामाद्यं ज्ञेयम् । तथाद्यायां दण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्धौ चतुर्थ्यां सर्वार्थे एवम संख्येयास्वपि दण्डिकास्वाद्यान्यङ्कस्थानानि क्रमेण सिद्धौ सर्वार्थे च ज्ञेयानि । एतदेव दिङ्मात्रतो विभाव्यतेतत्राद्याथामन्त्यमकस्थानं २९ ततः २९ वारानेकोनत्रिंशदूर्वाधः क्रमेण स्थाप्यते, तत्राद्येऽङ्कस्थाने नास्ति प्रक्षेपः । द्वितीयादिषु चाङ्केषु "दुग पणग" इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, क्षिप्तेषु सत्सु यद्यत्क्रमेण भवति, तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवं ज्ञेयाः । तद्यथा-सर्वार्थसिद्धा २९ सिद्धौ ३१ ततः सर्वार्थसिद्धौ ३४ सिद्धौ ३८ सर्वार्थे ४२ सिद्धौ ४६ सर्वार्थे ५१ सिद्धौ ३५ सर्वार्थे ३७ सिद्धौ ४१ "सर्वार्थे ४३ सिद्धौ ५७ सर्वार्थे ५५ सिद्धौ ५४ सर्वार्थे ४० सिद्धौ ५२ सर्वार्थे ७६ सिद्धौ ९९ सर्वार्थे १०६ सिद्धौ ३० सर्वार्थे ३१ सिद्धौ ११६