SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ८. अल्पबहुत्वद्वार (मूल) परंपरसिद्धनी प्ररूपणा परिमाणेण अनंता, कालोऽणाईअणंतओ तेसिं । णत्थि य अंतरकालो, अप्पाबहुयं अओ वोच्छं ॥ ८४ ॥ सामुद्द दीव जलथल, दोण्हं दोण्हं तु थोवसंखगुणा । उड्डअहतिरियलोए, थोवा संखागुणा संखा ॥ ८५ ॥ ( छा०) सत्पद - क्षेत्र - स्पर्शना-भावश्च परंपराणां सिद्धानाम् । पूर्वोत्पन्नानां तथा, शेषपदानां विशेषोऽयम् ॥ ८३ ॥ परिमाणेनानन्ताः, कालोऽनाद्यनन्तस्तेषाम् । नास्ति चान्तरकालोऽल्पबहुत्वमतो वक्ष्यामि ॥ ८४ ॥ " समुद्रो द्वीपो जलं स्थलं द्वयोर्द्वयोस्तु स्तोक-संख्यगुणाः । ऊर्ध्वाधस्तिर्यग्लोके, स्तोकाः संख्यगुणाः संख्याः ॥ ८५ ॥ ९९ ( टी० ) " संतपय खेत्त फुसणा भावो य" एतद् द्वारचतुष्टयं यथोत्पद्यमानपरंपराणां सिद्धानामतिदिष्टं 'पुव्वुपण्णाण तहा' पूर्वोत्पन्नपरंर्परभावसिद्धानामपि तथैव द्रष्टव्यम्, द्वारचतुष्टयमप्यङ्गीकृत्य विशेषाभावात् । यत्र तु विशेषस्तान्याह - 'सेसपयाणं' देव्वप्पमाणाईणं' 'विसेसो' भेयो अणंतरसिद्धपरूवणाओ सगासा इमो ॥ ८३ ॥ तंजहा - " परिमाणेण अणंता" गाहा ॥ परंपरसिद्धा ण उ जहा अणंतरसिद्धा संखेज्जा इति दव्वपमाणभेओ । 'कालो' ऽणाईअणंततो तेसिं' परंपरसिद्धाणं अनादित्वात्, न तु जहा अणंतरसिद्धाणं अट्ठसमया इति कालदारविसेसो । 'णत्थि य अंतरकालो' कुतो ? यतो विवक्षितप्रथमसमयसिद्धेभ्यो येऽन्येऽतिक्रान्तानादिकालसिद्धास्ते सर्वे परंपरसिद्धाः, अतो नास्त्यन्तर १. ' ० पर सिद्धा ।०' पातासंपा । २. द्रव्यप्रमाणादीनां भेदोऽनन्तरसिद्धप्ररूपणायाः सकाशोऽयम् । तद्यथा-परंपरसिद्धा न तु यथाऽनन्तरसिद्धाः संख्येया x द्रव्यप्रमाणभेदः । ३. न तु यथाऽनन्तरसिद्धानामष्टसमया x कालद्वारविशेषः । समुद्रसिद्धेभ्यो द्वीपसिद्धाः संख्येयगुणाः, जलसिद्धेभ्यः स्थलसिद्धाः संख्येयगुणाः ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy