SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०६ सिद्धप्राभृत : सटीकः (छा०) अवसर्पिण्यां स्तोकाः, उत्सर्पिण्यां विशेषाधिकास्तु । संख्येयगुणाश्च ततो, नोअवसर्युत्सर्पिण्यामपि ॥ ८८ ॥ ओधः ॥ (टी०) "ओसप्पिणि" गाहा कंठा ॥ ८८ ॥ ओघओ भणियं । संपयं विभागओ तक्कालतो य भण्णइ-तत्थ तक्कालओ (અનુ.) અવસર્પિણીમાં સ્તોકસિદ્ધો તેથી ઉત્સર્પિણીમાં વિશેષાધિક સિદ્ધ અને તેનાથી નોઅવસર્પિણી-ઉત્સર્પિણીના સંખ્યગુણા સિદ્ધ થાય છે. આ ઓઘથી કહ્યું છે. હવે વિભાગથી અને તત્કાળથી કહે છે ત્યાં તત્કાળથી– તત્કાળસિદ્ધ (मू०) अइदूसमाएँ थोवा, संख असंखा दुवे विसेसहिया । दुसमसुसमा संखा, गुणा उ ओसप्पिणीसिद्धा ॥ ८९ ॥ अइदूसमाएँ थोवा, संख असंखा य दोण्णि सविसेसा । दुस्समसुसमा संखा, गुणा उ उस्सप्पिणीसिद्धा ॥ ९० ॥ थोवा दोण्ह विसेसो,संख असंखा दुवे य पुव्वकमा । ओसप्पिणिउस्सप्पिणि-तइयाए संख सविसेसा ॥ ९१ ॥ (छा०) अतिदुष्षमायां स्तोकाः, संख्या असंख्या द्वौ विशेषाधिकाः । दुःषमसुषमायां संख्याः गुणास्तु अवसर्पिणीसिद्धाः ॥ ८९ ॥ अतिदुष्षमायां स्तोकाः संख्या असंख्याश्च द्वौ सविशेषौ । दुःषमसुषमा संख्याः गुणास्तूत्सर्पिणीसिद्धाः ॥ ९० ॥ स्तोका द्वयोर्विशेषः संख्या असंख्या द्वावपि च पूर्वक्रमात् । अवसर्पिण्युत्सर्पिणी-तृतीयायां संख्याः सविशेषाः ॥ ११ ॥ १. ओघतो भणितम् । सांप्रतं विभागतस्तत्कालतश्च भण्यते - तत्र तत्कालत:
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy