________________
विभागद्वार (मूल), तत्कालसिद्ध
(टी०) "अइदूसमाएँ" गाहा ॥ ओसप्पिणीए सव्वत्थोवा अइदूसमाए सिद्धा १, दूसमाए सिद्धा संखेज्जगुणा २, सुसमा - दुसमाए असंखेज्जगुणा ३, कालस्स असंखेज्जत्तणओ । तओ सूसमाए विसेसाहिया ४, सूसमसुसमाए विसेसाहिया ५, दूसमसुसमाए संखेज्जगुणा ६ ॥ ८९ ॥ संपयं उस्सप्पिणीमहिकिच्चाह - "अइदूसमाएँ" गाहा कंठा ॥ ९० ॥ एवं ताव पत्तेयं, संपयं दोण्हं पि एगओ आह"थोवा दोहं" गाहा ॥ सव्वथोवा दोन्हं पि अइदूसमाणं १, तओ उस्सप्पिणीदूसमाए विसेसाहिया २, तओ ओसप्पिणीदूसमाए संखेज्जगुणा ३, 'असंखा दुवे य' त्ति दोण्ह वि सुसमदूसमाणं असंखेज्जगुणा ४, 'दुवे य पुव्वकम' त्ति ततो दोह वि सुसमाणं विसेसाहिया ५, एगंतसुसमाणं दोन्हं वि विसेसाहिया ६, 'ओसप्पिणिउस्सप्पिणितइया संख' त्ति उस्सप्पिणीए तइयारगे ओसप्पिणीए य चउत्थारगे एएसिं दोन्हं पि अरगाणं संखेज्जगुणा ७ । किमर्थमेवं सूत्रबन्धः ? इति चेदुच्यते - द्विरावृत्त्यर्थम्, अत एव यथासंख्येन तेओ उस्सप्पिणीए सव्वसिद्धा संखेज्जगुणा ८, ततो ओसप्पिणीसिद्धा विसेसाहिया ॥ ९१ ॥ तक्काले ति सम्मत्तं ॥ संपयं तयकालओ आह
१०७
१. अवसर्पिण्यां सर्वस्तोका अतिदुष्षमायां सिद्धाः १, दुष्षमायां सिद्धा: संख्येयगुणाः २, सुषम-दुःषमायामसंख्येयगुणाः ३, कालस्यासंख्येयत्वात् । ततः सुषमायां विशेषाधिकाः ४, सुषमसुषमायां विशेषाधिकाः ५, दुष्षमसुषमायां संख्येय गुणाः ६ । सांप्रतमुत्सर्पिणीमधिकृत्याह x गाथा कण्ठ्या । एवं तावत्प्रत्येकं, सांप्रतं द्वयोरप्येककः आह - सर्वस्तोका द्वयोरपि अतिदुष्षमयोः १, तत उत्सर्पिणीदुष्षमायां विशेषाधिकाः २, ततोऽवसर्पिणीदुष्षमायां संख्येयगुणाः ३, द्वयोरपि सुषमदुष्षमयोरसंख्यगुणाः ४, ततो द्वयोरपि सुषमयोर्विशेषाधिकाः ५, एकान्तसुषमयोर्द्वयोरपि विशेषाधिका: ६, उत्सर्पिण्यां तृतीयारकेऽवसर्पिण्यां च चतुर्थारके एतयोर्द्वयोरप्यरकयो: संख्येयगुणाः ७ । २-तत उत्सर्पिण्यां सर्वसिद्धाः संख्येयगुणाः ८, ततोऽवसर्पिणीसिद्धा विशेषाधिकाः ॥ तत्काल इति समाप्तम् ॥ साम्प्रतं तदकाल इति ।