SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट- २ ॥ अर्हम् ॥ ॥ श्रीविजयकमलसूरिपादपद्येभ्यो नमः ॥ ॥ श्रीसिद्धदण्डिकास्तवः ॥ जं सहकेवलाओ, अंतमुहुत्त्रेण सिवगमो भणिओ । जा पुरिसजुगअसंखा, तत्थ इमा सिद्धदंडीओ ॥ १ ॥ १८१ सत्तुंजयसिद्धा भरहवंसनिवई सुबुद्धिणा सिट्टा । जह सगरसुआणावयंमि तह कित्तिअं थुणिमो ॥ २ ॥ आइच्चजसाइ सिवे, चउदसलक्खा य एगु सव्वठ्ठे । एवं जा इक्किक्का, असंख इगदुगतिगाईवि ॥ ३ ॥ जा पन्नासमसंखा, तो सव्वटुंमि लक्खचउदसगं । एगो सिवे तहेव य, अस्संखा जाव पन्नासं ॥ ४ ॥ ( टी०) आदित्ययशोनृपप्रभृतयो नाभेयवंशजास्त्रिखण्डाधिपाश्चतुर्दशलक्षा निरन्तरं सिद्धिमगमन् । तत एकः सर्वार्थसिद्धे । अत्र सर्वत्र सर्वार्थशब्देन पञ्चाप्यनुत्तरविमानानि लभ्यन्ते यतो विमानपञ्चकाधारस्य तत्प्रस्तटस्य सर्वार्थनाम्ना रूढिरिति । एवं चतुर्दश चतुर्दश लक्षान्तरितः सर्वार्थसिद्धे एकैकस्तावद्वक्तव्यो यावत्तेऽप्येकैका असंख्येया भवन्ति । ततो भूयश्चतुर्दश लक्षा नृपा निरन्तरं निर्वाणे, द्वौ सर्वार्थसिद्धे, एवं चतुर्दश चतुर्दश लक्षान्तरीतौ द्वौ द्वौ सर्वार्थसिद्धे P
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy