________________
द्रव्य प्रमाणद्वार, संहरण विभाग-२. कालद्वार
५५
-
ઉત્કૃષ્ટથી દશ સિદ્ધ થાય છે અહીં, આ ભેદો આગળ આવતા અલ્પબહુર્તીદ્વારમાં ઉપયોગી છે એટલે લખ્યા છે. તથા ગાથાના ઉત્તરાર્ધમાં જણાવ્યું છે કે પંદર કર્મભૂમિઓમાં એક સમયે ઉત્કૃષ્ટથી એકસો આઠ (૧૦૮) સિદ્ધ થાય છે. તે જન્મને આશ્રયીને કહ્યું છે. ॥ ४५ ॥ क्षेत्रदारनी प्र३५॥ पूरी 48.
૨. કાળ દ્વાર (मू०) ओसप्पिणिउस्सप्पिणि-तइयचउत्थासमासु अट्ठसयं ।
पंचमियाए वीसं, दसगं दसगं च सेसेसु ॥ ४६ ॥ तक्कालम्मि उ एवं, तदकाले सव्वहिं पि अट्ठसयं ।
जम्हा विदेहकालो, वट्टइ सव्वेसु कालेसुं ॥ ४७ ॥ दारं ॥ (छा०) अवसर्पिण्युत्सर्पिणी - तृतीय - चतुर्थसमास्वष्टशतम् ।
पंचम्यां विंशतिः, दशकं दशकं च शेषासु ॥ ४६ ॥ तत्काले त्वेवं, तदकाले सर्वस्मिन्नप्यष्टशतम् । यस्माद्विदेहकालो वर्तते सर्वेषु कालेषु ॥ ४७ ॥ द्वारम् ॥
(टी०) "ओसप्पिणी" गाहा ॥ दोसु वि ओसप्पिणी उस्सप्पिणीसु तइयचउत्थेसु अरएसु अट्ठसयं । पंचमियाए दूसमाए वीसं, ओसप्पिणीए एयं, ण उ उस्सप्पिणीए, तीर्थाभावात् । सेसेसु अरएसु दस सिझंति दोसु वि ओसप्पिणीउस्सप्पिणीसु संहरणे त्ति गाथार्थः ॥ ४६ ॥ "तकालम्मि" गाहा ॥ एवं तत्कालमधिकृत्योक्तम् । तदकाले 'सव्वहिं पि' एंगंतसुसमाइसु दुवालसेसु वि अरएसु एवं
१. द्वयोरप्यवसर्पिण्युत्सर्पिण्योस्तृतीयचतुर्थयोररकयोरष्टशतम् । पञ्चम्यां दुष्षमायां विंशतिः, अवसर्पिण्यामेतद्, न तूत्सर्पिण्याम् । २. शेषेषु अरकेषु दश सिध्यन्ति द्वयोरप्यवसर्पिर्योत्सपिण्योः संहरणे इति । ३. एकान्तसुषमादिषु द्वादशसु अप्यरकेष्वेतदष्टशतं कस्मात् ?, यस्माद्विदेहकालः ।