SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ६. अंतरद्वार (मूल), २. वेदद्वार-३. तीर्थद्वार ૨. વેદ દ્વાર (मू०) एगसमयं जहण्णं, संखा वासाण पुंसइत्थीसुं । पुरिसे वासं अहियं, अणंतरं तेसु एमेव ॥ ६८ ॥ दारं ॥ (छा०) एकसमयं जघन्यं, संख्या वर्षाज्ञ नपुंसस्त्रीषु । पुरुषे वर्षमधिकमनन्तरं तेषु एवमेव ॥ ६८ ॥ द्वारम् ॥ (टी०) "एगसमयं" गाहा ॥ पुरिससिद्धाणं पुरिसाणंतरसिद्धाण य दोण्हं पि भंगाणं अंतरं वासं अधियं । सेसपुरिसे इत्थिणपुंसगभंगेसु संखिज्जाणि वाससहस्साणि अंतरं ति गाथार्थः ॥ ६८ ॥ तीर्थद्वारमाह (અનુ) વેદદ્વારમાં સર્વત્ર જઘન્ય અંતર એક સમયનું પડે છે તથા ઉત્કૃષ્ટ અંતર પુરુષ સિદ્ધો અને પુરુષાનંતર સિદ્ધ એ બંને ભાંગાઓમાં સાધિક વર્ષ થાય છે. (પડે છે.) તથા એ સિવાયના પુરુષ વેદમાં તથા સ્ત્રીવેદ - નપુંસકવેદના ભાંગાઓમાં સંખ્યય ४२ वर्षोनु मंतर ५3 छ. ॥ ६८ ॥ 3. तीर्थ द्वार (मू०) पुव्वसहस्सपुहुत्तं, तित्थगर अणंतकाल तित्थगरी । णोतित्थगरा वासाहिगं तु सेसा उ संखसमा ॥६९ ॥ दारं ॥ (छा०) पूर्वसहस्रपृथक्त्वं, तीर्थकरेऽनन्तकालं तीर्थकर्याः । नोतीर्थकराणां वर्षाधिकं तु शेषाणां तु संख्यसमाः ॥६९॥ द्वारम् ॥ (टी०) "पूव्वसहस्स" गाहा कण्ठ्या । णवरं सेसेसु भंगेसु 'संखसमे' त्ति संखेज्जवाससहस्स' त्ति गाथार्थः ॥ ६९ ॥ लिङ्गद्वारमाह १. पुरुषसिद्धानां पुरुषानन्तरसिद्धानां च द्वयोरपि भंगयोरन्तरं वर्षमधिकम् । शेषपुरुषे स्त्रीनपुंसकभंगेषु संख्यातानि वर्षसहस्राण्यंतरमिति । २. सेसेसु - इति नन्दि मलय वृत्त । ३. 'कंठा' क । ४. नवरं शेषेषु भङ्गेषु 'x' संख्येयवर्षसहस्राणीति ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy