SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ विभागद्वार (मूल), ३. गतिद्वार १११ णरगचउत्थापुढवी, तच्चा दोच्चा तरू पुढवि आऊ । भवणवइदेविदेवा, एवं वणजोइसाणं पि ॥ ९६ ॥ मणुसी मणुस्स पढमा, उणारया तह तिरिक्खि तिरिया य । देवा अणुत्तरादी, सव्वे वि सणंकुमारंता ॥ ९७ ॥ ईसाणदेविसोहम्मदेवि ईसाणदेव सोहम्मा । सव्वेसि वि)जहाकमसो,अणंतरायाणसंखगुणा ॥१८॥गइदार।। (छा०) मनुष्यी-मनुष्या-नारक-तिर्यचिणी तथा तिर्यग्देव्यः । देवाश्च यथाक्रमशः संख्येयगुणा ज्ञातव्याः ॥ ९४ ॥ एकेन्द्रियेभ्य स्तोकाः सिद्धाः पंचेन्द्रियेभ्य संख्यगुणाः । तरुपृथिव्यपत्रसकायिकेभ्य संख्याः गुणाः क्रमशः ॥ ९५ ॥ नरकचतुर्थपृथ्वी, तृतीया द्वितीया तरुः पृथव्यापः । भवनपतिदेवीदेवा एवं वनज्योतिषामपि ॥ ९६ ॥ मनुष्यी मनुष्यः प्रथमास्तु नारकास्तथा तिर्यञ्चि तिरश्चश्च । देवा अनुत्तरादयः सर्वेऽपि सनत्कुमारान्ताः ॥ ९७ ॥ ईशानदेवि सौधर्मदेवी ईशानदेवसौधर्माः । सर्वेषां यथाक्रमशोऽनन्तरागतानां संख्यगुणाः ॥ ९८ ॥ (टी०) "मणुई" गाहा ॥ सव्वत्थोवा मणुस्सीहि अणंतरागया सिद्धा १, मणुस्सेहिं संखेज्जगुणा २ । णेरइएहिं संखेज्जगुणा ३, तिरिक्खिणीहिं संखेज्जगुणा ४, तिरिक्खजोणिगेहिं संखेज्जगुणा ५, देवीहिं संखेज्जगुणा ६, देवेहिं संखेज्जगुणा ७ । इति सूत्रार्थः । १. सव्वेवि - इति नंदि. मलय. वृत्तै ॥ २. सर्वस्तोका मानुषिभ्योऽनन्तरागताः सिद्धाः १, मनुष्येभ्यः संख्येयगुणाः २, नैरयिकेभ्य संख्येयगुणाः ३ तिरश्चिभ्य संख्येयगुणा: ४, तिर्यग्योनिकेभ्य संख्येयगुणाः ५, देविभ्य संख्येयगुणाः ६, देवेभ्य संख्येयगुणाः ७ । २. 'तिरिक्खेहिं पातासंपा।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy