SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सत्पद प्ररुपणाद्वार (मूल), १. क्षेत्रद्वार અપ્રમત્ત ગુણસ્થાનકે રહેલા, ચૌદપૂર્વી, આહારક લબ્ધિવાળા આટલા વિશેષણવાળાનું કોઈ પણ સંહરણ કરી શકતું નથી. તે ૨૦ છે સિદ્ધો જે સ્થાનમાં હોય છે તે સ્થાનનું નિરૂપણ કરે છે. (मू०) खेत्ते उ उड्डलोए, तिरिए य अहे य तिविहलोए वि । ___ तिरिए वासहरेसुं, दीवेसुं तहा समुद्देसु ॥ २१ ॥ (छा०) क्षेत्रे तूर्ध्वलोके, तिरश्चि चाधश्च त्रिविधलोकेऽपि । तियग्वर्षधरेषु, द्विपेषु तथा समुद्रेषु ॥ २१ ॥ (टी०) "खेत्ते उ उड्डुलोए" गाहा कण्ठ्या ॥ २१ ॥ विशेषमाह (અનુ) ગાથાર્થ સરળ છે. ઉર્ધ્વલોક, તિર્યલોક અને અધોલોક એમ ત્રણ પ્રકારના લોકમાં, તિથ્થાલોકમાં વર્ષધરો, દ્વિીપો અને સમુદ્રોમાં સિદ્ધો હોય છે. અર્થાત્ ઉક્ત સ્થાનોમાંથી આત્માઓ સિદ્ધ थाय छे. ॥ २१ ॥ भले विशेष छ त पतावे. छ. (१) सत्य प्र२५९॥ द्वार (भूप) ૧. ક્ષેત્ર દ્વારા (मू०) दीवसमुद्देसड्ढाइएसु वाघायखेत्तओ सिद्धा । णिव्याघाएण पुणो, पण्णरससु कम्मभूमीसु ॥२२॥ दारं ॥ (छा०) सार्धद्वयद्वीपसमुद्रेषु व्याघातक्षेत्रतः सिद्धाः।। निर्व्याधातेन पुनः, पञ्चदशसु कर्मभूमिषु ॥ २२ ॥ द्वारं ॥ (टी०) "दीवसमुद्देसड्ढाइ" गाहा ॥ अर्धतृतीयद्वीपसमुद्रान्तवर्तिनि आकाशे सर्वव्याप्त्या सिद्धा व्याघातक्षेत्रमधिकृत्य । व्याघात:संहरणम् । णिव्वाघाओ जत्थुप्पण्णो, सेसं कंठमिति गाथार्थः ॥ २२ ॥ गतं क्षेत्रद्वारम्, कालद्वारमाह१. 'अड्ढाइएसु' ङ पुस्तके ड्डाइज्ज एसु-इति नंदिसूत्र मलयगिरिवृत्तौ । २. निर्व्याघातो यत्रोत्पन्नः शेषं कण्ठ्यम् ।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy