SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सिद्धप्रामृत : सटीकः ૬. લિંગ દ્વાર (मू०) चउरो दस अट्ठसयं, गिहण्णलिंगे सलिंगे य ॥५१॥ दारं ॥ (छा०) चत्वारो दशाष्टशतं, गृहान्यलिंगे स्वलिङ्गे च ॥५१ ॥ द्वारम् ॥ (टी०) "चउरो दस अट्ठसयं" यथासंख्येन चरमपाद इति गाथार्थः ॥ ५१ ॥ चरित्रद्वारमाह (અનુ.) લિંગ સિદ્ધ દ્વારના આધારે ગૃહસ્થલિંગી એક સાથે ચાર સિદ્ધ થાય. અન્યલિંગી એક સાથે દશ સિદ્ધ થાય તથા સ્વલિંગિ સાધુઓ એક સાથે ઉત્કૃષ્ટથી એકસો આઠ સિદ્ધ થાય છે. ७. याशि द्वार (मू०) पच्छाकडं चरित्तं, तिगं चउकं च तेसि अट्टसयं । परिहारिएहिं सहियं, दसगं दसगं च पच्छकडे ॥५२॥ दारं ॥ (छा०) पश्चात्कृतं चरित्रं, त्रिकं चतुष्कं च तेषामष्टशतम् । परिहारिकैः सहितं, 'दशकं दशकं च पश्चात्कृते ॥ ५२ ॥ द्वारम् ॥ (टी०) "पच्छाकडं चरित्तं" गाहा ॥ 'तिगं चउक्कं च' त्ति अव्यञ्जितं भङ्गद्वयम् । व्यजितं सामाइगं सुहुमसंपरायं अहक्खाय (यं ति) तिगं, सामाइगं छेओवट्ठावणीयं सुहुमसंपरायं अहक्खायं ति चउक्कं, एएसु दोसु भंगेसु अट्ठसयं । जत्थ भंगे परिहारियं पविसइ तत्थ दसगं सिज्झति । दसगं च पच्छकडे त्ति गाथार्थः ॥ ५२ ॥ द्वारम् ॥ बुद्धद्वारमाह (अनु.) पश्चात्कृत यात्रिभो त्रिs (सामयि, सूक्ष्मसं५२।य, યથાખ્યાત ચારિત્ર) અને ચતુષ્ક (સામાયિક, છેદોપસ્થાપન, સૂક્ષ્મ १. सामायिकं सुक्ष्मसंपरायमथाक्खयातत्रिकं, सामायिकं छेदोपस्थापनीयं सुक्ष्मसंपरायमथाख्यातमिति चतुष्कम्, एतयोर्द्वयोर्भङ्गयोरष्टशतम् । यत्र भङ्गे परिहारिकं प्रविशति तत्र दशकं सिध्यति । दशकं च पश्चात्कृत इति ।।
SR No.022008
Book TitleSiddha Prabhrutam Satikam
Original Sutra AuthorN/A
AuthorParshwaratnasagar
PublisherOmkarsuri Jain Gyanmandir
Publication Year2013
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy