________________
શ્રી ઉદ્યોતનસુરિ
: १०६ :
[ श्रीगण પરંતુ કુવલયમાળામાં જે ઉલ્લેખ કર્યો છે તે ઉપરથી એવું અનુમાન થાય છે કે તેઓ ક્ષત્રિયતનુજ હતા ને જાબાલિપુર(હાલનું ઝાલર)માં ઉક્ત કથાની પૂર્ણાહૂતિ કરી હતી. ઉદ્યતનસૂરિ હરિભદ્રસૂરિને પોતાના ન્યાયશાસ્ત્રના અધ્યાપક તરીકે જણાવે છે.
ઉદ્યોતનસૂરિ એક સમર્થ પ્રભાવક પટ્ટધર હતા. તેઓ હમેશાં એકભક્ત (એકાસણું) કરતા. તેઓ મેદપાટના ધવલ નામના નગરમાં સમાધિપૂર્વક મૃત્યુ પામ્યા.
सिरिसव्वदेवसूरी छत्तीसो ३६, देवसूरि सगतीसो ३७ । अडतीसइमो सूरि पुणोवि, सिरिसव्वदेवगुरु ३८॥ १२ ॥
३६ तत्पट्टे श्रीसर्वदेवसूरिः । ३७ तत्पट्टे श्रीदेवसूरिः ।
३८ तत्पट्टे श्रीसर्वदेवसूरिः । ગાથાર્થ–ઉદ્યોતનસૂરિની પાટે છત્રીશમા શ્રી સર્વદેવસૂરિ, સાડત્રીશમા શ્રી દેવસૂરિ અને આડત્રીશમા પટ્ટધર તરીકે શ્રી સર્વદેવસૂરિ (બીજા) થયા. ૧૨.
___ व्याख्या-३६ सिरिसव्वत्ति-श्रीउद्योतनसृरिपट्टे षट्त्रिंशत्तमः श्रीसर्वदेवसूरिः । केचित् श्रीप्रधम्मसूरिमुपधानग्रंथप्रणेतृश्रीमानदेवसूरि च पट्टधरतया न मन्यन्ते तदभिप्रायेण चतुस्त्रिंशत्तम इति । स च गौतमवत् सुशिष्यलब्धिमान् । वि० दशाधिकदशशतवर्षे १०१० रामसैन्यपुरे श्रीचंद्रप्रभप्रतिष्ठाकृत् । चंद्रावत्यां निर्मापितोत्तुंगप्रासादं कुंकुणमंत्रिणं स्वगिरा प्रतिबोध्य प्रावाजयत् । यदुक्तं
चरित्रशुद्धिं विधिवजिनागमा-द्विधाय भव्यानभितः प्रबोधयन् । चकार जैनेश्वरशासनोन्नतिं यः, शिष्यलब्ध्याभिनवो नु गौतमः ॥ १ ॥ नृपादशाग्रे शरदां सहस्र १० १०, यो रामसैन्याहूवपुरे चकार । नाभेयचैत्येऽष्टमतीर्थराज-बिंबप्रतिष्ठा विधिवत् सदर्यः ॥ २ ॥ चंद्रावतीभूपतिनेत्रकल्पं, श्रीकुंकुणं मंत्रिणमुच्चऋद्धिं । निर्मापितात्तुंगविशालचैत्यं, योऽदीक्षयत् बुद्धगिरा प्रबोध्य ॥ ३ ॥
तथा वि. एकोनत्रिंशदधिकदशशत १०२९ वर्षे धनपालेन देशीनाममाला कृता । वि० षण्णवत्यधिकसहस्र १०९६ वर्षे श्रीउत्तराध्ययनटीकाकत् थिरापद्रगच्छीयवादिवेतालश्रीशांतिसूरिः स्वर्गभाक ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org