Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २५३ : ९-सुट्ठिअत्ति, श्रीसुहस्तिनः पट्टे नवमौ श्रीसुस्थित-सुप्रतिबद्धौ, कोटिक--कार्कदिकौ । कोटिशः सूरिमंत्रनापात् कोटयशसूरिमंत्रधारित्वाद्वा । ताभ्यां कौंटिकनाम्ना गच्छोऽभूत्, अयं भावः-श्रीसुधर्मस्वामिनोष्टौ सूरीन यावत् निग्रंथाः साधवोऽनगारा इत्यादि सामान्यार्थाभिधायिन्याख्याऽऽसीत् नवमे च तत्पट्टे कोटिका इति विशेषार्थावबोधकं द्वितीयं नाम प्रादुर्भूतं ॥
__ श्रीआर्यमहागिरेस्तु शिष्यौ बहुल--बलिस्सहौ यमलभ्रातरौ, तस्य बलिस्सहस्य शिष्यः स्वातिः तत्त्वार्थादयो ग्रंथास्तु तत्कृता एव संभाव्यते ।
तच्छिष्यः श्यामाचार्यः प्रज्ञापनाकत श्रीवीरात् षट्सप्तत्यधिकशतत्रये ३७६ स्वर्गभाकू ॥ तच्छिष्यः सांडिल्यो जीतमर्यादाकदिति नंदिस्थविरावल्यामुक्तमस्ति । परं सा पट्टपरंपराऽन्येति बोध्यं ॥४॥
सिरिइंददिनमरि दसमो १० इकारसो अ दिनगुरू ११ ।
बारसमो सीहगिरी १२, तेरसमो वयरसामिगुरू १३ ॥ ५॥ १०-तत्पट्टे श्रीइंद्रदिन्ननरिः । ११–तत्पट्टे श्रीदिन्नमरिः । १२-तत्पट्टे श्रीसिंहगिरिः । १३–तत्पट्टे श्रीवज्रस्वामी ।
व्याख्या-१०--सिरि इंदत्ति, श्रीसुस्थित-सुप्रतिबद्धयोः पट्टे दशमः श्रीइंद्रदिन्ननरिः। अत्रांतरे श्रीवीर० त्रिपंचाशदधिकचतुःशतवर्षातिक्रमे ४५३ गर्दभिल्लोच्छेदी कालकसूरिः । श्रीवीरात् त्रिपञ्चाशदधिकचतु:शतवर्षातिक्रमे ४५३ भगुकच्छे आर्यखपुटाऽऽचार्य इति पट्टावल्यां । प्रभावकचरित्रे तु चतुरशीत्यधिकचतुःशत ४८४ वर्ष आर्यखपुटाचार्यः । सप्तषष्ठयधिकचतुःशत४६७वर्षे आर्यमंगुः । वृद्धवादी पादलिप्तश्च तथा सिद्धसेनदिवाकरो, येनोज्जयिन्यां महाकालप्रासादरुद्रलिंगस्फोटनं विधाय कल्याणमंदिरस्तवेन श्रीपार्श्वनाथबिंब प्रकटीकृतं, श्रीविक्रमादित्यश्च प्रति बोधितस्तद्राज्यं तु श्रोवीर० सप्ततिवर्षशतचतुष्टये ४७० संजातं । तानि वर्षाणि चैवम्
जं रयणिं कालगओ, अरिहा तित्थंकरो महावीरो । तं रयणिं अवणिवई, अहिसित्तो पालओ राया ॥ १ ॥ सट्ठी पालयरण्णो ६०, पणवण्णसयं तु होई नंदाणं १५५ ।। अट्ठसयं मुरियाणं १०८, तीस चिअ पूसमित्तस्स ३० ॥ २ ॥ बलमित्त-भाणुमित्त, सट्ठी ६० वरिसाणि चत्त नहवाणे ४० । तह गद्दभिकरजं, तेरस १३ वरिस सगस्स चउ (वरिसा) ४ ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/afeedbb6e4994a7ac2bae2799a0018715e2bc8cf9882c030550e614d9fe0a7a8.jpg)
Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354