Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
: २५४ : ११-इक्कारसोत्ति, श्रीइन्द्रदिन्नसूरिपट्टे एकादशः श्रीदिनपरिः । १२-बारसमोत्ति, श्रीदिन्नसूरिपट्टे द्वादशः श्रीसिंहगिरिः।
१३-तेरसमोत्ति, श्रीसिंहगिरिपट्टे त्रयोदशः श्रीवजस्वामी । यो बाल्यादपि जातिस्मृतिभाग नभोगमनविद्यया संघरक्षाकत, दक्षिणस्यां बौद्धराज्ये जिनेन्द्रपूनानिमित्तं पुष्पाद्यानयनेन प्रवचनप्रभावनाकृत् देवाभिवंदितो दशपूर्वविदामपश्चिमो वजशाखोत्पत्तिमूलं । तथा स भगवान् षण्णवत्यधिकचतुःशत ४९६ वर्षाते जातः सन् अष्टौ ८ वर्षाणि गृहे, चतुश्चत्वारिंशत् ४४ वर्षाणि व्रते, षत्रिंशत् ३६ वर्षाणि युगप्रधानपदे सर्वायुरष्टाशीति ८८ वर्षाणि परिपाल्य श्रीवीरात् चतुरशीत्यधिकपंचशत ५८४ वर्षान्ते स्वर्गभाक् । श्रीवजस्वामिनो दशपूर्व-चतुर्थसंहननसंस्थानानां व्युच्छेदः ।
चतुष्कुलसमुत्पत्ति-पितामहमहं विभुं । दशपूर्वनिर्धि वंदे, वजस्वामिमुनीश्वरं ॥ १ ॥
अत्र श्रीआर्यसुहस्तिश्रीवजस्वामिनोरंतराले १ श्रीगुणसुंदरसूरिः, २ श्रीकालिकाचार्यः, ३ श्रीस्कंदिलाचार्यः, ४ श्रीरेवतीमित्रसूरिः, ५ श्रीधर्मसूरिः, ६ श्रीभद्रगुप्ताचार्यः, ७ श्रीगुप्ताचार्यश्चेति क्रमेण युगप्रधानसप्तकं बभूव । तत्र श्रीवीरात् त्रयस्त्रिंशदधिकपंचशत ५३३ वर्षे श्रीआयरक्षितसूरिणा श्रीभद्रगुप्ताचार्यो निर्यामितः खर्गभागिति पट्टावल्यां दृश्यते, परं दुष्षमासंघस्तवयंत्रकानुसारेण चतुश्चत्वारिंशदधिकपंचशत ५४४ वर्षातिक्रमे श्रीआर्यरक्षितसूरीणां दीक्षा विज्ञायते तथा चोक्तसंवत्सरे निर्यापणं न संभवतीत्येतद् बहुश्रुतगम्यं ।
तथाऽष्टचत्वारिंशदधिकपंचशतवर्षान्ते ५४८ त्रिराशिकजित् श्रीगुप्तसूरिः स्वर्गभाक् । तथा वीरात् सपादपंचशत ५२५ वर्षे श्रीशत्रुजयोच्छेदः सप्तत्यधिकपंचशत ५७० वर्षे जावड्युद्धार इति ॥ ५ ॥
सिरिवजसेणसूरी १४, चाउद्दसमो चंदसूरि पंचदसो १५ ।
सामंतभद्दसूरी, सोलसमो १६ रणवासरई ॥ ६ ॥ १४तत्पट्टे श्रीवज्रसेनः। १५तत्पद्ये श्रीचंद्रसरिः । १६तत्पट्टे श्रीसामंतभद्रसरिः(वनवासी)
व्याख्या–१४ सिरिवज्जत्ति, श्रीवजस्वामिपट्टे चतुर्दशः श्रीवज्रसेनसरिः । स च दुर्भिक्षे श्रीवजस्वामिवचसा सोपारके गत्वा जिनदत्तगृहे ईश्वरीनाम्न्या तद भार्यया लक्षपाकभोज्ये विषनिक्षेपविधानचिंतनश्रावणे सति प्रातः सुकालो भावीत्युक्त्या[ क्त्वा ], विषं निवार्य १ नागेंद्र, २ चंद्र, ३ निर्वृति, ४ विद्याधराख्यान् चतुरः सकुटुंबानिभ्यपुत्रान् प्रव्राजितवान् । तेभ्यश्च स्वस्वनामांकितानि चत्वारि कुलानि संजातानोति । स च श्रीवजसेना नव ९ वर्षाणि गृहे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/f54e7670a8578db9a13e3a92a7130aacff94630b2c8e590e3a0cc0d37e542c37.jpg)
Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354