Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library
View full book text
________________
-: २५२ :
७- तत्पट्टे श्रीस्थूलभद्रस्वामी । ८- तत्पट्टे श्री आर्यमहागिरि - श्री आर्यसुहस्तिनौ । ९- श्री आर्यसुहस्तिपट्टे श्रीसुस्थितसुप्रतिबद्धो ।
व्याख्या -७ सिरिथूलभद्दत्ति, श्रीसंभूतिविजय - भद्रबाहुस्वामिनोः सप्तमपट्टः श्रीस्थूलभद्रस्वामी कोशाप्रतिबोघजनितयशौघवलीकृताखिलजगत् सर्व्वजनप्रसिद्धः । चतुर्दश पूर्वविदां पश्चिमः । क्वचिच्चत्वार्यन्त्यानि पूर्वाणि सूत्रतोऽधीतवानित्यपि । स च त्रिंशत् ० ३० गृहे, चतुर्विंशति २४ व्रते, पंचचत्वारिंशत् ४५ युगप्रधाने, सर्वायुर्नवनवति ९९ वर्षाणि परिपाल्य श्रीवीरात् पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गभाक् । अत्र कवि :
--
श्री मितोऽपि शकटासुतं विचार्य, मन्यामहे वयममुं भटमेकमेव । देवोऽद्रिदुर्गमधिरुह्य जिघाय मोहं, यन्मोहनालयमयं तु वशी प्रविश्य ॥ १ ॥
श्रीवीरनिर्वाणात् चतुर्दशाधिकवर्षशतद्वये २१४ आषाढाऽऽचार्यात् अव्यक्तनामा तृतीयो निह्नवः ॥ छ ॥
<- अट्टमगत्ति, श्रीस्थूलभद्रपऽष्टम पट्टधरौ श्री आर्यमहागिरिः श्रीसुहस्ती चेत्युभावपि गुरुभ्रातरौ । तत्र श्रीआर्यमहागिरिर्जिनकल्पिकतुलनामारूढो, जिनकल्पिककल्पः । त्रिंशत् ३० गृहे, चत्वारिंशत् ४० व्रते, त्रिंशत् ३० युग० सर्वायुः शत १०० वर्षं परिपाल्य स्वर्गभाक् ॥ द्वितीयेनाऽऽर्यसुहस्तिना पूर्वभवे द्रमकीभूतोऽपि संप्रतिजीवः प्रव्राज्य त्रिखंडाधिपतित्वं प्रापितः । येन संप्रतिना त्रिखंडमितापि मही जिनप्रासादमंडिता विहिता, साधुवेषधारिनिजवंठपुरुषप्रेषणेनाsनार्यदेशेऽपि साधुविहारः कारितः ॥ स च आर्यसुहस्ती त्रिंशत् ३० गृहे, चतुर्विंशति २४ व्रते, षट्चत्वारिंशत् ४६ युग० सर्वायुः शतमेकं १०० परिपाल्य श्रीवीरात् एकनवत्यविकशतद्वये २९१ स्वर्गभाकू ।
यद्यपि श्रीस्थूलभद्रस्य पंचदशाधिकशतद्वय २१५ वर्षे स्वर्गे गुर्वावल्यनुसारेणोक्तः । श्रीमहागिरि - सुहस्तिनौ तु त्रिंशत् ३० वर्षाणि गृहस्थपर्यायावपि शत १०० वर्षजीविनौ दुषमासंघस्तोत्रयंत्रकानुसारेणोक्तौ ॥ तथा च सति श्रीआर्यसुहस्ति: श्रीस्थूलभद्रदीक्षितो न संपद्येत, तथापि गृहस्थपर्यायवर्षाणि न्यूनानि व्रतवर्षाणि चाधिकानीति विभाव्य घटनीयमिति ॥
तथा श्रीसुहस्तिदीक्षिताऽवंतिसुकुमालमृतिस्थाने तत्सुतेन देवकुलं कारितं तस्य च " महाकाल " इति नाम संजातं ।
श्रीवीरनिर्वाणात् विंशत्यधिकवर्षशतद्वये २२० अश्वमित्रात् सामुच्छेदिकनामा चतुर्थी निह्नवः । तथा अष्टविंशत्यधिकशतद्वये २२८ गंगनामा द्विक्रियः पंचमो निह्नवः ॥ छ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/e7c411a0cdb43d900204fcf73c90b76717a48e29cd1b11639fbcc409e29f7790.jpg)
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354