Book Title: Tapagaccha Pattavali
Author(s): Kalyanvijay Gani
Publisher: Vijaynitisurishwarji Jain Library

View full book text
Previous | Next

Page 317
________________ तस्य च पुत्र सा० झांझणनाम्ना एक एवाऽऽसीत् । येन श्रीशत्रुनयोजयंतगिर्योः शिखरे द्वादशयोजनप्रमाणः सुवर्णरूप्यमय एक एव ध्वजः समारोपितः । कर्पूरकते राजासारंगदेवः करयोजनं कारितः । __येन च मंडपाचले जीर्णटंकानां द्विसप्तत्या क्वचित् षट्त्रिंशता सहस्रैर्गुरूणां प्रवेशोत्सवश्चक्रे । देवपत्तने च शिष्याभ्यर्थनया मंत्रमयस्तुतिविधानतो येषां रत्नाकरस्तरंगै रत्नढौकनं चकार । तथा तत्रैव ये स्वध्यानप्रभावात्प्रत्यक्षीभूतनवीनोत्पन्नकपर्दियक्षेण वजस्वामिमहात्म्याच्छ→जयानिष्काशितं जीर्णकपर्दिराज मिथ्यात्वमुत्सर्पयतं प्रतिबोध्य श्रीजैनबिंबाधिष्ठायकं व्यधुरिति । एकदा काभिश्चिद दुष्टस्त्रीभिः साधूनां विहारिता कार्मणोपेता वटका भूपीठे यैस्त्याजिताः संतः प्रभाते पाषाणा अभवन् । तद्नु चाभिमंत्र्याऽर्पितपट्टकासनास्ताः स्तंभिताः सत्यः कृपया मुक्ता इति । तथा विद्यापुरे पक्षांतरीयतथाविधस्त्रीभिर्गुरूणां व्याख्यानरसे मात्सर्यात् स्वरभंगाय कण्ठे केशगुच्छके कृते थैर्विज्ञातस्वरूपास्ताः प्राग्वत् स्तंभिताः संत्योऽत:परं भवद्गणे न वयमुपद्रोष्याम इति वाग्दानपुरःसरं संघाग्रहान्मुक्ता इति । उज्जयिन्यां च योगिभयात् साध्वस्थिते गुरव आगता योगिना साधवः प्रोक्ता: "अनागते: स्थिरैः स्थेय ? " साधुभिरुक्तं " स्थिताः स्मः किं करिष्यसि ? " तेन साधूनां दन्ता दर्शिताः, साधुभिस्तु कफोणिर्दशिता । साधुभिर्गत्वा गुरूणां विज्ञप्तं । तेन शालायामुन्दरवन्दं विकुर्वितं । साधवों भीता गुरुभिर्घटमुखं वस्त्रेणाऽऽछाद्य तथा जप्त यथा राटिं कुर्वन् स योगी आगत्य पादयोर्लग्नः ।। कचनपुरे निश्यभिमंत्रितद्वारदानं, एकदा अनभिमंत्रितद्वारदाने शाकिनीभिः पट्टिरुत्पाटिता स्तंभितास्त। वाग्दाने च मुक्ताः । यरेकदा सर्पदंशे रात्रौ विषेणांतरांतरामूर्छामुपगतैरुपायविधुरं संघ प्रत्यूचे "प्राचीनप्रतोल्यां कस्यचित्पुंसो मस्तके काष्ठभारिकामध्ये विषापहारिणी लता समेष्यति, सा च घृष्य दंशे देया " इत्येवं प्रोक्ते संघेन च तथा विहिते तया प्रगुणीभूय तत:प्रभृति यावज्जीवं षडपि विकृतयस्त्यक्ता, आहारस्तु तेषां सदा युगंधर्या एव । तत्कृता ग्रंथास्त्वे-संघाचारभाष्यवृत्तिः, सुअधम्मेतिस्तवः, कायस्थितिभवस्थितिस्तवौ, चतुर्विंशतिजिनस्तवाः स्रस्ताशमत्यादिस्तोत्रं, देवेंद्ररैनिशं० इति श्लेषस्तोत्रं, यूयं यूवा त्वमिति श्वेषस्तुतयः, जय वृषभेत्यादिस्तुत्याद्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354