________________
तस्य च पुत्र सा० झांझणनाम्ना एक एवाऽऽसीत् । येन श्रीशत्रुनयोजयंतगिर्योः शिखरे द्वादशयोजनप्रमाणः सुवर्णरूप्यमय एक एव ध्वजः समारोपितः । कर्पूरकते राजासारंगदेवः करयोजनं कारितः ।
__येन च मंडपाचले जीर्णटंकानां द्विसप्तत्या क्वचित् षट्त्रिंशता सहस्रैर्गुरूणां प्रवेशोत्सवश्चक्रे ।
देवपत्तने च शिष्याभ्यर्थनया मंत्रमयस्तुतिविधानतो येषां रत्नाकरस्तरंगै रत्नढौकनं चकार । तथा तत्रैव ये स्वध्यानप्रभावात्प्रत्यक्षीभूतनवीनोत्पन्नकपर्दियक्षेण वजस्वामिमहात्म्याच्छ→जयानिष्काशितं जीर्णकपर्दिराज मिथ्यात्वमुत्सर्पयतं प्रतिबोध्य श्रीजैनबिंबाधिष्ठायकं व्यधुरिति । एकदा काभिश्चिद दुष्टस्त्रीभिः साधूनां विहारिता कार्मणोपेता वटका भूपीठे यैस्त्याजिताः संतः प्रभाते पाषाणा अभवन् । तद्नु चाभिमंत्र्याऽर्पितपट्टकासनास्ताः स्तंभिताः सत्यः कृपया मुक्ता इति । तथा विद्यापुरे पक्षांतरीयतथाविधस्त्रीभिर्गुरूणां व्याख्यानरसे मात्सर्यात् स्वरभंगाय कण्ठे केशगुच्छके कृते थैर्विज्ञातस्वरूपास्ताः प्राग्वत् स्तंभिताः संत्योऽत:परं भवद्गणे न वयमुपद्रोष्याम इति वाग्दानपुरःसरं संघाग्रहान्मुक्ता इति ।
उज्जयिन्यां च योगिभयात् साध्वस्थिते गुरव आगता योगिना साधवः प्रोक्ता: "अनागते: स्थिरैः स्थेय ? " साधुभिरुक्तं " स्थिताः स्मः किं करिष्यसि ? " तेन साधूनां दन्ता दर्शिताः, साधुभिस्तु कफोणिर्दशिता । साधुभिर्गत्वा गुरूणां विज्ञप्तं । तेन शालायामुन्दरवन्दं विकुर्वितं । साधवों भीता गुरुभिर्घटमुखं वस्त्रेणाऽऽछाद्य तथा जप्त यथा राटिं कुर्वन् स योगी आगत्य पादयोर्लग्नः ।।
कचनपुरे निश्यभिमंत्रितद्वारदानं, एकदा अनभिमंत्रितद्वारदाने शाकिनीभिः पट्टिरुत्पाटिता स्तंभितास्त। वाग्दाने च मुक्ताः ।
यरेकदा सर्पदंशे रात्रौ विषेणांतरांतरामूर्छामुपगतैरुपायविधुरं संघ प्रत्यूचे "प्राचीनप्रतोल्यां कस्यचित्पुंसो मस्तके काष्ठभारिकामध्ये विषापहारिणी लता समेष्यति, सा च घृष्य दंशे देया " इत्येवं प्रोक्ते संघेन च तथा विहिते तया प्रगुणीभूय तत:प्रभृति यावज्जीवं षडपि विकृतयस्त्यक्ता, आहारस्तु तेषां सदा युगंधर्या एव ।
तत्कृता ग्रंथास्त्वे-संघाचारभाष्यवृत्तिः, सुअधम्मेतिस्तवः, कायस्थितिभवस्थितिस्तवौ, चतुर्विंशतिजिनस्तवाः स्रस्ताशमत्यादिस्तोत्रं, देवेंद्ररैनिशं० इति श्लेषस्तोत्रं, यूयं यूवा त्वमिति श्वेषस्तुतयः, जय वृषभेत्यादिस्तुत्याद्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org