Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे भावः। इत्थं वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र विवक्षितस्य सर्वस्यापि रसस्याऽप्यभिधानान्नवनामेत्युच्यते । संप्रति प्रकृतमुपसंहरन्नाह-तदेतद् नानामेति॥मू.१७८॥
अथ दशनाम निरूपयतिम्लम्-से किं तं दसनामे ? दसनामे--दसविहे पण्णते, तं जहागोण्णे नोगोण्णे आयाणपएणं पाडिवक्खपएणं पहाणयाए अणाइ. सिद्धतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं से किं तं गोण्णे ? गोण्णे-खमईत्ति खमणो, तव इति तवणो, जल इत्ति जलणो, पवइत्ति पवणो, से तं गोण्णे।से किं तं नोगोण्णे? नोगोण्णे-अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिया सकुलिया नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीयवावए बीयवावए नो इंदगोवए इंदगोवए। से तं नोगोण्णे। से किं तं आयाणपएणं? आयाणपएणं आवंती चाउरंगिज असंखयं अहातथिजं अद्दइज्जं जण्णइयं पुरिसइजं उसुकारिजं एलइजं वीरियं धम्मो मग्गो समोसरणं जमईयं। से तं आयाणपएणं ॥सू० १७९॥ और मिश्र भी होते हैं । किसी काव्य में शुद्ध एक ही रस होता है और किसी काव्य में दो आदि रसों का संयोग होता है । इस प्रकार धीर, शङ्गार आदि नौ नामों से यहाँ विवक्षित सब भी रस का कथन हो जाता है । इससे नव नाम ऐसा कहा जाता है । (सेत्तं नवनामे) इस प्रकार यह नव नाम है। ॥ मू०१७८॥
અને મિશ્ર પણ હોય છે. કઈ પણ કાવ્યમાં શુદ્ધ રસ એકજ હોય છે અને કઈ કાવ્યમાં બે આદિ રસોનો સંગ હોય છે. આ પ્રમાણે વીર શૃંગાર વગેરે નવ નામથી અહીં વિવક્ષિત બધા રસનું કથન થઈ જાય છે. मेथी नवनाम' माम वामां आवे छे (से तं नवनामे) या प्रमाणे આ નવનામ છે. સૂ૦૧૭૮
For Private And Personal Use Only