Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे त्पन्ना:-'अलियमुवघायजणयं निरत्थयभवत्थयं छलं दुहिलं' इत्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत्संख्यकाः मूत्रदोषास्तेषां यो विधिः-विधानं विरचनं ततः समुत्पन्ना एते वीरादयो नव काव्यरसाः गाथाभिः अनन्तरोक्ताभिर्जातव्याः। द्वात्रिंशत्सूत्रदोषैर्यथाऽमीषां प्रादुर्भावस्तथा किंचिदुच्यते । तत्र-अलीकतालक्षणो यः सूत्रदोषस्तेनान्यतमो रसो निष्पद्यते । यथा-"तेषां कटितटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्चत नदी घोरा हस्त्यश्वरथवाहिनी।।१॥” इति । इदमलौकता रूपसूत्रदोषदुष्टम् । अत्र चाद्भुतो रमः। ततोऽनेनालीकतालक्षणेन सूत्रदोषेण अद्भुतो रसो निष्पन्नः। तथा-उपघातलक्षणेन सूत्रदोषेणान्यतमो रसो निष्पद्यते । यथा"स एव प्राणिति प्राणी, प्रीतेन कुपितेन च। वित्तैविपक्षरक्तैश्च, मीणिता येन दोसविहिसमुप्पण्णा गाहाहि मुणियव्वा ) अथ सूत्रकार इस पाठ द्वारा यह कह रहे हैं कि-इन अनन्तरोक्त गाथाओं द्वारा कहे गये ये नौ काव्य रस “अलियमुवघायजणयं निरस्थयभवत्थयं छलं दुहिलं" इन ३२ बत्तीस दोषों की विरचना से उत्पन्न होते हैं । ३२ सूत्र दोषों से जैसे इन नौ काव्य रसों की उत्पत्ति होती है उस विषय में थोड़ा सा कहा जाता है-अलीकता रूप जो सूत्र दोष है , उससे इन रसों में से किसी एक रस की निष्पत्ति इस प्रकार से होती है। जैसे-तेषां कटितटभ्रष्टैः गजानां मदविन्दुभिः। प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी उन हाथियों के कटतट से निकली हुई मदविन्दुओं से एक थोर नदी बह निकली -जिसमें हाथी घोड़ा रथ और सेना बह गई। इस कथन में अलीकता दोष दुष्टता है । यही अद्भुत रस है । अतः इस अलीकतारूप सूत्रदोष से अद्भुत रस उत्पन्न हुआ है । तथा-"स હવે સૂત્રકાર આ પાઠ વડે આ પ્રમાણે કહે છે કે આ અનન્તરેત ગાથાઓ १४ ४ मा न ४०य २से। “अलियमुवघायजणयं निरत्थयभवत्थयं छलं दुहिल” मा मत्रीस होषानी पिश्यनाथी G५-- थाय छे. मत्रीस होषाथी જે પ્રમાણે નવ કાવ્યરસોની ઉત્પત્તિ થાય છે તે વિષે અહીં સામાન્ય રૂપમાં સ્પષ્ટતા કરવામાં આવે છે અલીતા રૂપ જે સૂત્ર દેષ છે, તેથી આ નવ सोमाथी ६४ २सनी निपत्ति मा शत थाय छे. २भ-" तेषां कटितटभ्रष्टैः गजानां मदबिन्दुभिः । प्रावर्तत नदीघोरा हत्यश्वरथवाहिनी ॥” त હાથીઓના કટિતટથી નિસુત થયેલ મદબિન્દુએથી એક મોટી નદી વહેવા લાગી–જેમાં હાથી, ઘોડા, રથ અને સેના (બધા) વહી ગયાં આ કથનમાં અલકતા રૂપ દેષ દુષ્ટતા છે. માટે આ અલકતારૂપ
For Private And Personal Use Only