Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे अथ नवमं प्रशान्तरसं सलक्षणमाह
मूलम्-निदोसमणसमाहणसंभवो जो पसंत भावेणं। अविगारलक्खणो सो रसो पसंतोत्ति णायव्वो॥१॥ पसंतो रसो जहा-सब्भावनिविगारं उवसंतपसंतसोमदिट्टीयं। ही जहमुणिणो सोहइ मुहकमलं पीवरसिरीयं ॥२॥ एए नव कवरसा बत्तीसदोसविहिसमुप्पण्णा। गाहाहि मुणियन्वा, हवंति सुद्धा वा मीसा वा ॥३॥ से तं नवनामे।सू० १७८॥ ___ छाया-निर्दोषमनःसमाधानसंभवः यः प्रशान्तभावः खलु। अविकारलक्षणः स रसा प्रशान्त इति ज्ञाताः॥१॥ प्रशान्तरसो यथा-सद्भावनिर्विकारम् उपशान्तसौम्यदृष्टिकम् । ही यथा मुनेः शोभते मुखकमलं पीवरश्रीकम् ।।२।। एते नव काव्यरसाः, द्वात्रिंशदोषविधिसमुत्पन्नाः। गाथाभितिव्याः, भवन्ति शुदा वा मिश्रा वा ॥३॥ तदेतत् नवनाम ।।मू० १७८ ।
टीका-'निदोस' इत्यादि
निर्दोषमनः समाधानसंभवः-निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्स. माधानम्-विषयाद्यौत्सुक्यविनिवृत्त्या ऐकाय, तस्मात्संभव:-उत्पत्तिर्यस्य स तथाभूत:-निर्मलमनएकाग्र्यात् समुत्पन्न इत्यर्थः । तथा-अविकारलक्षण:-अविकार: विकारराहित्य, स लक्षणं-चिह्नं यस्य स तथा-निर्विकारतास्वरूपो यः प्रशान्त भावः स खलु प्रशान्त इति रसो ज्ञातव्यः । उदाहरणमाह-प्रशान्तो रसो यथा-स्वभाव
अब सूत्रकार नौथे प्रशान्त रस का लक्षण निर्देशपूर्वक कथन करते हैं-"निहोसमणसमाहण" इत्यादि ।
शब्दार्थ-(निहोसमणसमाहणसंभवो) हिंसादिक दोषों से रहित बने हुवे मन की एकाग्रता से है उत्पत्ति जिसकी तथा (अविगारलक्षणो) विकार रहितपना यही है लक्षण जिसका- अर्थात् निर्वि
હવે સૂત્રકાર નવમા પ્રશાસનું લક્ષણ કથન કરે છે– 'निहोसमणसमाहण" ऽत्याहि
शा-(निहोसमणसमाहणसंभवो) बसा वगेरे होपोथी २हित थयेर भननी ताथा नापत्ति थये। छतमा (अविगार लक्षणो) विकार રાહિત્ય જેનું લક્ષણ છે અર્થાત્ જે નિર્વિકાર સ્વરૂપ છે, એ (m) જે
For Private And Personal Use Only