Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्र मजानन् उत्थितः स स्वावश्यककार्य प्रचलितः। ततस्तद्भ्रातृपत्नी सातिशयं हसितवती । तथा हसन्तीं तां कश्चित् करपि दर्शयन् कथयति । इदमवतरणमस्या बोध्यम् । मोडविजृम्भितमेतत् , कर्मबन्धहेतुत्वावर्जनीयम् । भू० १७६।। अथाष्टमं करुणरसं सलक्षणमाह
मूलम्-पियविप्पओगबंधववाहिविणिवायसमुप्पण्णो। सोइ अविलत्रिय पम्हणरुग्णलिंगो रसो करुणो ॥१॥ करुणो रसो जहा-पज्झायकिलामि अयं बाहागयपप्पु अच्छियं बहुसो। तस्स वियोगे पुत्तिय! दुब्बलयं ते मुहं जायं ॥२॥सू०१७७॥
छाया-पिय विप्रयोगवन्धवधव्याधिविनिपातसंभ्रमोत्पन्नः। शोचितविलपितप्रम्लानरुदितलिङ्गो रसः करुणः॥१॥ करुणो रसो यथा-प्रध्यातलान्तकं वाष्पगत पप्लुताक्षिकं बहुशः। तस्य वियोगे पुत्रिके ! दुबैलकं ते मुखं जातम् ॥२ मू०१७७।। टीका-'पियविप्पभोग' इत्यादि
पियविप्रयोगबन्धवधव्याधिविनिपातसंभ्रमोत्पन्न:-पियस्य प्रेमास्पदस्य पतिपुत्रादेः विप्रयोग विरहः, बन्धः बन्धनम् , वधाताडनम् , व्याधिः रोगः, विनिपात:मरणम् , संभ्रमः परचक्रादिभयम् , तेभ्यः समुत्पन्ना=संजातः । तथाजो उसे ज्ञात नहीं हुई। जब उठकर आवश्यक कार्य से वाहर-जाने लगातो भ्रातृपत्नी को इस स्थिति पर खूब हँसी आई। यह हास्यरस मोह की लीला है अतः कर्म बन्ध का हेतु होने से वर्जनीय है ॥ सू० १७६ ॥ __ अब सूत्रकार आठवां जो करुणरस है उसे लक्षण निर्देश पूर्वक कहते हैं-'पियविप्पओगबंध" इत्यादि .. शब्दार्थ-(पियविप्पओगबंधवहवाहिविणिवायसंभमुप्पण्णो) प्रेमास्पद पति पुत्रादि के वियोग से बन्ध-बन्धन से, यध-ताडन से. व्याधि-रोग से , विनिपात-मरण से और संग्राम-परचक्र आदि के બનાવી દીધી જ્યારે તે જાગીને આવશ્યક કાર્ય માટે બહાર જવા લાગ્યો ત્યારે. ભાભી તેની તે સ્થિતિ પર ખૂબ હસવા લાગી આ હાસ્યરસ મોહની લીલા છે. એથી કર્મબન્ધ હેતુ હોવા બદલ વર્જનીય છે. સૂ૦૧૭૬
હવે સૂત્રકાર આઠમા કરૂણ રસનું લક્ષણ કથન કરે છે– "पियविप्पओगबंध" त्याह
साथ-(पियविप्पभोगधंधववाहिवि णिवायसंभमुप्पण्णो) प्रेमा२५६ पति पुत्र वगेरेना वियोगी, 4-नया, १५-distथा, व्याधि-गयी,
For Private And Personal Use Only