Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__
३५
सूर्यज्ञप्तिप्रकाशिका टीका सू० १० प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् -ततः परावर्त्य सर्वाभ्यन्तरं मण्डलमायाति, तावतः कालस्य-आरोहणावरोहणक्रमेण गच्छतः सूर्यस्य मण्डलपूर्तिकालस्याऽहोरात्रपरिमाणं षट् षष्टयुत्तरशतत्रयसंख्याकं भवतीति ॥सू० ९॥ ___ मूलम्-ता एयाए अद्धाए सूरिए कइ मंडलाइं चरइ ? ता चुलसीयं मंडलसयं चरइ ! बासीति मंडलसयं दुक्खुत्तो चरइ, तं जहा-णिक्रवममाणे चेव दुवे य खलु मंडलाइं सई चरइ, तं जहा-सब्बभंतरं चेव मंडलं सब्बबाहिरं चेव मंडलं ॥सू० १०॥
छाया-तावद् एतया अद्धया सूर्यः कति मण्डलानि चरति ? तावत चतुरशीतं मण्डलशतं चरति । द्वयशीति मण्डलशतं द्वि:-कृत्वश्वरति । तद्यथा-निष्क्रममाणश्चैव प्रविशं श्चैव द्वे खलु मण्डले सकृत् चरति, तद्यथा-सर्वाभ्यन्तरं चैव मण्डलं सर्वबाह्यं चैव मण्डलम् ॥सू० १०॥ ___टीका-पुनः प्रश्नोत्तरक्रमेण पृच्छति-'ता एयाए अद्धाए' इत्यादिना, तावत् एतया अद्धया सूर्यः कति मण्डलानि चरति ? अत्र तावच्छब्दार्थः शिष्यमानार्थबोधकः । 'एयाए' एतया-एतावत्या--षट् षष्टयधिकरात्रिन्दिवशतत्रयपरिमाणया, अद्धया-कालपरिमाणेन, सूर्यः कतिमण्डलानि चरति, कति मण्डलानि च द्विःकृत्वश्वरति, कति वा मण्डलान्येकवारं चरतीति प्रश्ने कृते सति प्रत्युत्तरवाक्यं कथयति-'ता चुलसीयं मंडलसयं चरइ, बासीति हणावरोह के क्रम से जाते हुवे सूर्य के मंडलपूर्ति काल का दिवसरात का परिमाण ३६६ तीनसो छियासठ संख्यारूप होता है ।सू० ९ ॥
टीकार्थ-फिर से प्रश्नोत्तर के क्रम से पूछते हैं (ता एयाए अद्धाए) इत्यादि तो इस अद्धा नाम काल से सूर्य कितने मण्डल में गति करता है ? यहां पर तावत् शब्द का अर्थ शिष्य के मानार्थ बोधक है (एयाए) इतने परिमाण माने ३६६ तीनसो छियासठ दिनरात के परिमाणवाले काल परिमाण से सूर्य कितने मंडल में गति करता है ? कितने मंडल में दो वार गमन करता है ?
और कितने मण्डल में एक वार गमन करता है ? इस प्रकार से प्रश्न करने पर भगवान इसका उत्तर देते हुवे कहते हैं (ता चुलसीयं मंडलसयं चरइ, बासीति ભ્યન્તર મંડળમાં આવે છે. એટલા કાળનું અર્થાત્ આરોહાવરોહના કમથી જતાં જતાં સૂર્યને મંડળપૂર્તિના કાળનું દિવસરાતનું પ્રમાણ ૩૬૬ ત્રણસે છયાસઠ સંખ્યા રૂપ હોય છે. સૂકા
12 :-शथी प्रश्नोत्तर भथी पूछे छ-(ता एयाए अद्धाए) त्या ! ! अद्धाનામ કાળથી સૂર્ય કેટલા મંડળમાં ગતિ કરે છે? અહીંયા તાવત્ શબ્દનો અર્થ શિષ્યના भाना साध छ. (एयाए) मेटले प्रमाण मेट है 3६६ असो छ। हिवसरातना પ્રમાણવાળા કાળપ્રમાણુથી સૂર્ય કેટલા મંડળમાં ગતિ કરે છે? કેટલા મંડળમાં બે વાર गमन ४२ छ ? या प्रमाणे प्रश्न ४२पाथी भगवान् तेन। उत्तर मातi : छे-(ता चुलसीयं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧