Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे व्याख्या यथा-यस्मिन् समये सूर्यः सर्वाभ्यन्तरान्मण्डलाद् विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति-परिभ्रमणमुपपद्यते, एवं च सर्वबाह्यान्मण्डलादपमृत्य प्रतिरात्रिंदिवमेकैकमण्डलपरिभ्रमणेन यावत सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, एषा-एतावती खलु अद्धा-समय:-कालः, कियता रात्रिदिवाओण-रात्रिदिवस परिमाणेन-अहोरात्रेण आख्याता इति वदेत् । अत्रोत्तरं यथा--'ता तिणि छावटे राईदिय सए....' इत्यादि, एषा अद्धा खलु रात्रिन्दिवाग्रेण त्रिभीरात्रिदिवसशतैः षट् षष्टै-षट् षष्टयुत्तरशतत्रयः दिवसैराख्याता । अर्थात् बाह्याभ्यन्तरक्रमेण यदा सूर्यः सर्वाभ्यन्तरान्मण्डलात् प्रत्यहमुपसर्पन अहोरात्रि प्रमाणं कारयन् सर्वबाह्यमण्डलं गच्छति, पुनश्च तथैव क्रमेणोपसर्पन् विस्तारभय से एवं पिष्टपेषण होने के कारण यहां पर उसको नहीं कहते हैं, 'णो' शब्द वाक्यालङ्कार में प्रयुक्त हुवा है (ता जयाणं) जिस समय में सूर्य सर्वाभ्यन्तर मण्डल से निकल कर प्रति दिन एक एक मण्डलचार से यावत् सर्वबाह्य मंडल में जाकर गति करता है अर्थात् परिभ्रमण को प्राप्त होता है तथा सर्वबाह्य मंडल से अपसरण करके प्रतिदिन रात्रि में एक एक मंडल के यावत् सर्वाभ्यन्तर मण्डल को प्राप्त करके गति करता है इस प्रकार की यह अद्धा याने समय अर्थात् काल कितने रात दिन के परिमाण से माने अहोरात्र के परिमाण से कहे है ? यह हे भगवन आप मुझे कहिये।
भगवान् इसका उत्तर देते हुवे कहते हैं (ता तिन्नि छावडे राइंदिधसए) यह काल ३६६ तीनसो छासठ रात्रिदिवस का कहा है अर्थात् बाह्याभ्यन्तर के क्रम से जब सूर्य सर्वाभ्यन्तर मंडल से प्रतिदिवस जाते जाते अर्थात् अहोरात्रि प्रमाण करता हुवा सर्वबाह्य मंडल में जाता है फिर उसी क्रम से गमन करके वहां से लोटकर सर्वाभ्यन्तर मंडल आता है उतने काल का माने आरो
અહીંયા પણ તાવત્ શબ્દનો અર્થ આઠમ સૂત્રમાં કહ્યા પ્રમાણે સમજે ગ્રન્થ વિસ્તાર ભયથી અહીં પુનઃ તેને ઉલ્લેખ કરેલ નથી. () શબ્દ વાક્યાલંકારમાં प्रयुत येत छ. (ता जयाण) ले समयमा सूर्य साल्यात२ भुत माथी नीतीने પ્રતિદિન એક એક મંડલચારથી યાવત્ સર્વબાહ્ય મંડળમાં જઈને ગતિ કરે છે. અર્થાત્ પરિભ્રમણ કરે છે. તથા સર્વબાહ્ય મંડળથી અપસરણ કરીને યાવત્ સભ્યન્તર મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. આ રીતની આ શ્રદ્ધા યાને સમય અર્થાત્ કાળ કેટલા રાતદિવસના પ્રમાણથી કહ્યા છે? હે ભગવન એ આપ મને કહે.
मा प्रश्न उत्त२ पता लगवान् ४ छ-(त। तिन्नि छायडे राइंदिवसए) २१॥ કાળ ૩૬૬ ત્રણસે છાસઠ રાતદિવસને કહેલ છે. અર્થાત બાહ્યાભ્યન્તરના કમથી જ્યારે સૂર્ય સભ્યન્તર મંડળથી દરેક દિવસમાં જતાં જતાં અર્થાત્ અહારાત્રિનું પ્રમાણ કરતાં કરતાં સર્વબાહ્ય મંડળમાં જાય છે. પછી એજ ક્રમથી ગમન કરીને ત્યાંથી પાછા ફરીને સવ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧