Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र अस्पृष्टा क्रियते ? जीवाः सा क्रिया स्पर्शनतो भवति अस्पर्शनतो वेति प्रश्नाशयः, भगवानाह-'जावे 'त्यादि । 'जाव' यावत् 'निव्याघाएणं छद्दिसि' निर्व्याघातेन पदिशम् यदि कदाचित् व्याघातो न भवेत् तदा षटू स्वपि दिक्षु जीवानां प्राणातिपातक्रिया भवति यदि कदाचित् व्याघातः स्यात्तदा न षट्सु दिक्षु सा भवति किन्तु यत्र यत्र व्याघातस्तां तां दिशं परित्यज्य शेषासु व्यादिदिशासु सा क्रिया भवतीत्याशयेन कथयति-'वाघायं' इत्यादि । 'वाघायं पडुच्च' व्याघातं प्रतीत्य 'सिय तिदिसि, सिय चउद्दिसि, सिय पंचदिसिं ' स्यात् त्रिदिशं, स्याच्चतुर्दिशं, स्यात् पञ्चदिशम् , व्याघातश्चालोकः, यस्य यत्रालोकः प्रतिबन्धको भवति तस्य तत्र क्रिया न भवति, तथा च दिक्कोणेऽवस्थितस्य जीवस्य त्रिदिशि अलोकव्याप्ततया शेषदिक्त्रये एव प्राणा क्या वह उन्हें स्पर्श कर के होती है या बिना स्पर्श किये ही होती है ? पूछने का आशय यह है कि जीवोंके जो प्राणातिपातक्रिया होती है वह उन्हें स्पर्श करके होती है या स्पर्श नहीं करके होती है ?। भगवान् इस का उत्तर देते हुए कहते हैं कि (जाव निवाघाएणं छदिसिं ) यावत् निर्व्याघात से वह छहों दिशाओं में और (वाघायं पडुच्च सिय तिदिसि सिय चउदिसिं, सिय पंचदिसिं) व्याघात की अपेक्षा से कभी वह तीन दिशाओं में कभी चार दिशाओ में और कभी वह पांच दिशाओं में भी होती है। तात्पर्य यह है कि यदि व्याघात-रुकावट-न हो तो वह जीवों के प्राणातिपात क्रिया पूर्व, पश्चिम, उत्तर, दक्षिण इन दिशाओं में और ऊर्ध्वदिशा एवं अधोदिशा इन छहों दिशाओं में रहे हुए जीवों के होती है और यदि व्याघात हो तो जहां जहाँ व्याघात होता શું તેમને સ્પર્શ કરીને થાય છે કે સ્પર્શ કર્યા વિના થાય છે? આ પ્રશ્નનું તાત્પર્ય એ છે કે જી વડે પ્રાણાતિપાતની જે કિયા થાય છે તે ક્રિયા તે જીવોને સ્પર્શ કરીને થાય છે કે સ્પર્શ કર્યા વિના જ થાય છે ? उत्तर-(जाव निव्वाघाएणं छदिसिं वाघायं पडुच्च, सिय तिदिसिं सिय चउहिसिं, सिय पंचदिसिं) “ यावत् " नियाधातनी अपेक्षा ते या छ દિશામાં થાય છે. અને ત્યાઘાતની અપેક્ષાએ ક્યારેક ત્રણ દિશામાં, ક્યારેક ચાર દિશામાં ક્યારેક પાંચ દિશાઓમાં તે કિયા થાય છે. કહેવાનું તાત્પર્ય એ छ :- व्याधात-३४42- जय ते! पूर्व पश्चिम. उत्तर दक्षिण, aq અને અધે દિશામાં જેની પ્રાણાતિપાત ક્રિયા થાય છે એમ કહેવામાં આવે છે. પણ જે વચમાં વ્યાઘાત (રૂકાવટ) હોય તે જ્યાં જ્યાં રૂકાવટ હાય
શ્રી ભગવતી સૂત્ર : ૨