Book Title: Nayavinshika
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
Catalog link: https://jainqq.org/explore/004971/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ A. vijaya abhayazekharasUri elin Education International - Page #2 -------------------------------------------------------------------------- ________________ motyu Na समणस्त भगवओ महावीरस्ट सव.पू. गुरुदेव श्री भुवनभानुसूरीश्वरजी म.नी जन्मशताब्दी प्रसंगे श्रीसंघने सादर स्वोपज्ञवृत्ति अने गुजराती भावानुवादथी समलंकृता JadESI : रचयिता: वर्धमानतपोनिधि स्व. pU.A. श्री विजय भुवनभानुसूरीश्वरजी म.सा.ना शिष्य सहजानंदी स्व.pU.A. श्री विजय धर्मजिसूरीश्वरजी म.सा.ना शिष्य श्री सूरिमंत्र सुसाधक स्व. pU.A. श्री विजय जयशेखरसूरीश्वरजी म.सा.ना शिष्य आचार्य विजय अभयशेखरसूरि प्रथम प्रकाशनः वि.सं. 2065 * मूल्य रूआ. 200-00 : प्रकाशक: दिव्यदर्शन ट्रस्ट 39, कलिकुंड सोसायटी, धोळका, जि. अमदावाद-387810. नोंध : ज्ञानखातेथी प्रकाशित थयेल आ पुस्तकनी गृहस्थ मालिकी करवी होय तो एनुं मूल्य ज्ञानखाते भरी देवुं. Page #3 -------------------------------------------------------------------------- ________________ प्र...का...श...की...य वर्तमानमां श्रीसंघने आराधनाना दरेक योगमां अनुपम रीते जोडनार श्री विजयप्रेम-भुवनभानुसूरि समुदायना पू. आचार्य श्री विजय अभयशेखरसूरीश्वरजी म.सा.नी मार्गानुसारी प्रज्ञाना प्रभावे चालेली अद्भुत UMDI अनुप्रेक्षाना कारणे, श्री जैनशासनना प्राणभूत पदार्थो सप्तभंगी अने निक्षेप अंगेना अद्भुत रहस्योनुं उद्घाटन करनारा सप्तभंगीविंशिका अने निक्षेपविंशिका ग्रन्थोनी श्रीसंघने भेट मळी... अने आजे श्री जैनशासननी विश्वनें अनन्य देन एवा नयो अंगे तेओश्रीनी ज शास्त्रानुसारी तर्कपूत कलमे 'नयविंशिका' ग्रन्थ प्रकाशित थई रह्यो छे. जे आपणा सहुनुं परम सौभाग्य छे. पूज्यश्रीनो मार्गानुसारी क्षयोपशम आपणने आवा ज अद्भुत रहस्यो खोलनारा नवा-नवा ग्रन्थोनी भेट आप्या करे एवी भावभीनी वंदना साथे भारभीनी विनंती... आ ग्रन्थरत्नना प्रकाशननो संपूर्ण लाभ सुरत गोपीपुरा स्थित आचार्य श्री कारसूरि आराधना भवन संघे लीधो छे एनी खूब खूब अनुमोदना. आ पुस्तकनुं मुद्रणकार्य चीवटपूर्वक करनारा भरत ग्राफिक्सना समस्त स्टाफने धन्यवाद. सहु कोई जिज्ञासु आ ग्रन्थना अध्ययन द्वारा पोताना नयबोधने विशद बनावे एवी मंगळ कामना. शिक्षण, समाजरचना अने अग्रणीओनी कुतर्क भरेली रजुआतोना कारणे ज्यारे धार्मिक श्रद्धा, ज्ञान अने आचरणने मरणतोल फटको पडे एवी भीति निर्माण थयेली त्यारे गुरुकृपा अने पोतानी आगवी कोठासूझ द्वारा शिबिरनो प्रारंभ करावी आ भीतिने घणुंखरुं दूर करवानो अविस्मरणीय अनुपमौपकार करनारा स्व. पूज्यपाद गुरुदेव श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा.नी जन्मशताब्दी प्रसंगे आ एक अनुपमप्रकाशन दिव्यदर्शन ट्रस्ट वती कुमारपाळ वि. शाह Page #4 -------------------------------------------------------------------------- ________________ मातंग सिद्धायिका परिपूजिताय श्री वर्धमान स्वामिने नमः ( प्रस्तावना) चार निक्षेपे रे सात नये करी रे, वळी मांहि सप्तभंगी विख्यात रे; कुमति जनना मद मोडाय, वीर तारी देशना रे... समकीत बीज आरोपण थाय, वीर तारी देशना रे.... सम्यक्तरूपी बीजनुं आरोपण करनारी प्रभुनी देशना चार निक्षेपाओथी व्याप्त होय छे, सात नयोथी गूंथायेली होय छे ने सप्तभंगीथी वणायेली होय छे. एटले प्रवचनना UMDA रहस्यो पामी सम्यक्तनी प्राप्ति-दढता अने निर्मळता करवी होय तो आ चार निक्षेपा वगेरेनी UMDI समजण जोईए ज. ए समजण केळववा माटे करेली, जिनवचनोना पूर्वापर अनुसंधानपूर्वकनी अनुप्रेक्षाए आ निक्षेपा, सप्तभंगी तथा नयो अंगे घणा घणा अपूर्व रहस्यो खोली आप्या... तदनुसार सप्तभंगीविंशिका अने निक्षेपविंशिकाना प्रकाशन बाद हवे नायविंशिका प्रकाशित थई रही छे. आ ग्रन्थमां ज एक स्थळे में मारा अंतस्तोषने व्यक्त कर्यो छे. बेशक, मात्र अध्येताओने ज नहीं, खुद अध्यापकोने पण केटलीय वातो साव अपूर्व लागशे... ने तेथी एनी श्रद्धेयता सामे प्रश्नो पण ऊभा थशे ज. प्रथम दृष्टिए, मारा निरूपणथी साव अलग भासे एवा अनेक शास्त्रपाठो पण एमने मळशे ज. मात्र एवा शास्त्रपाठोने ज नजरमां राखीने विचार्या करवामां उसूत्रप्ररूपणा भासवानी शक्यता पण नकारी न शकाय. आ बधा विद्वानोने मारी एक ज नम्र विनंती छे के अपूर्व भासता ते ते रहस्यार्थना समर्थनमां में जे शास्त्रपाठो आप्या छे, ने ए शास्त्रपाठोनो, अन्य शासपाठोना संदर्भमां तर्कसभर अनुप्रेक्षा करीने जे अर्थ कर्यो छे, एना पर तेओ विचार करे, ने तेमां कोई तर्कदोष भासे तो मने जरूर जणावे. आजे उपलब्ध पूर्वग्रन्थोमां जे जोवा नथी मळती एवी, नैगमनयनो विषय ऊर्ध्वता सामान्य छे; ऋजुसूत्रनय द्रव्यार्थिक पण छे ने पर्यायार्थिक पण; नैगमनयमांथी सांख्यदर्शन नीकळ्युं छे, व्यवहारनयमांथी न्यायवैशेषिकदर्शन नीकळ्युं छे; नैगमनये पिंडादि अवस्थाओमां घट ए ज ऊर्ध्वतासामान्य छे, माटी द्रव्य नहीं; संग्रहाये घट ए ज तिर्यक्सामान्य छे, घटत्व नहीं; साते नयोना उपन्यासक्रमना हेतुओ; दीर्घकालीन Page #5 -------------------------------------------------------------------------- ________________ क्रिया अंगे क्रियमाणे कृति ए व्यवहारनयने मान्य छे; "अहं' शब्दनो वाच्यार्थ मात्र शरीर के मात्र आत्मा नथी, पण शरीरनुविद्ध आत्मा छे; नय प्रधानतया इतरांशप्रतिक्षेपी छे, अप्रधानतया इतरांशाप्रतिक्षेपी छे; पूर्व-पूर्वनयनी उत्तरोत्तर नयने शिखामण; vagere vagere aneka वातो आ ग्रन्थमां जाणवा मळशे जेने पूर्वापर अनुसंधानपूर्वक चिन्तन-मनन करवानी खास विनंती छे. आ ग्रन्थमां जे कांई सारुं छे ते देवाधिदेव श्री वर्धमानस्वामीनो अचिन्त अनुग्रह छे. तथा, पूज्यपाद गुरुदेवोनी अमोघ कृपा छे. सिद्धान्त महोदधि सुविशाळगच्छसर्जक स्व. pU.A. श्री विजय प्रेमसूरीश्वरजी म.सा., न्यायविशारद भावाचार्य स्व. गुरुदेव pU.A. श्री विजय भुवनभानुसूरीश्वरजी म.सा.; सिद्धान्तदिवाकर गच्छाधिपति प.pU.A. श्री विजय जयघोषसूरीश्वरजी म.सा., अध्यात्मरसिक कर्मसाहित्यमर्मविद् स्व. pU.A. श्री विजय धर्मजितुसूरीश्वरजी म.सा., श्रीसूरिम7ना परमसाधक दक्षिणमहाराष्ट्रप्रभावक स्व. पू.आचार्य श्रीमद् विजय जयशेखरसूरीश्वरजी म.सा. आ सुविहित गुरुपरंपरानी महती कृपा अने सहवर्ती शिष्यवृन्दना सेवा-सहकार विना आवा ग्रन्थसर्जननी शक्यता विचारी पण शे शकाय? पंन्यास श्री अजितशेखरविजयजी गणिवर (हाल-आचार्य) तथा मुनिराज श्री उदयवल्लभविजयजी गणिवरे आ ग्रन्थनुं सूक्ष्मतापूर्वक संशोधन करीने एनी उपादेयतामां वृद्धि करी छे. धन्यवाद. तेम छतां, श्री सर्वज्ञप्रभुना त्रिकाळाबाधित परमपवित्र अभिप्रायोथी विपरीत जो कांईपण निरूपण आ ग्रन्थमां थयुं होय तो हुं एनुं हार्दिक मिच्छामि दुक्कड दौं छुं... संविग्न बहुश्रुत गीतार्थो ए अंगे मारुं ध्यान दोरे एवी प्रार्थना करुं छुं. श्री जैनशासनना नय अंगेना अद्भत रहस्योनो सरळ बोध मेळववा माटे आ ग्रन्थनो सहारो लई अधिकारी जिज्ञासु वर्ग मारा श्रमने सफळ करे एवी नम्र विनंती साथे. वि.सं. 2065, चैत्र सुद-4 गुरुपादपारेणु- अभयशेखर (स्व. पू.बा महाराज साध्वी श्री चन्द्ररत्नाश्रीजी म.नी प्रथमस्वर्गारोहणतिथि) कावतीर्थ Page #6 -------------------------------------------------------------------------- ________________ वर्धमानतपोनिधि, न्यायविशारद, सकळसंघहितैषी, अनेककांतदेशनाक्ष, प्रभावकप्रवचनकार, शिबिरोना आद्यप्रेरक-वाचनादाता, भावाचार्य, परमर्षि, सुविशाळगच्छाधिपति स्व. पूज्यपाद गुरुदेव आचार्यभगवंत श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा.नुं हुं संक्षिप्त जीवनकवन छे) दिक्षा जन्म : चैत्र वद 6, संवत 1967 तारीख 19-4-1911, अमदावाद संसारी नाम : कांतिलाल चीमनलाल शाह, माता - भूरीबहेन व्यावहारिक अभ्यास : gavarmenTa DIplomeITa ekAunTanTa (G.D.A.C.A samakakSa) pAsa insTiTyuTa opha benkarsa (iMglenDa) sapuraskAra pAsa insTiTyuTa opha InkorporeTeDa सेक्रेटरीझ (इंग्लेन्ड) सपुरस्कार पास चतुर्थव्रत स्वीकार : वि.सं. 1990 आसो वद-6 (उंमर वर्ष 23) : पोष सुद-12, संवत-1991, ता. 16-12-1935, चाणस्मा वडी दीक्षा : महा सुद-10, संवत-1991, चाणस्मा गुरुदेवश्री : सिद्धान्त महोदधि सुविशाल गच्छाधिपति प.pU.A.de. श्रीमद् विजय प्रेमसूरीश्वरजी महाराज गणिपद : संवत-2012, फागण सुद-11, ता. 22-2-1956, पूना पंन्यास पद : संवत-2015, वैशाख सुद-6, ता. 2-5-1960, सुरेन्द्रनगर आचार्य पद : संवत-2029, मागसर सुद-2, ता. 7-12-1972, अमदावाद गच्छाधिपति पद : संवत-2046, पोष सुद-12, ता. 8-1-1990, ईरोड 100 ओळीनी पूर्णाहूति : संवत-2016, आसो सुद-15, ता. 14-10-1970, कलकत्ता Page #7 -------------------------------------------------------------------------- ________________ 108 ओळीनी पूर्णाहूति : संवत-2035, फागण वद-13, ता. 25-3-1979, मुंबई कुल शिष्य प्रशिष्य आज्ञावर्ती परिवार : 435 विद्यमान श्रमणो विशिष्ट गुणो : गुरुपारतंत्र्य, विनय तप, संयमशुद्धि, त्याग, तितिक्षा, क्षमा, ज्ञान, वैराग्य, प्रभुभक्ति, क्रियाशुद्धि, अप्रमत्तता, ब्रह्मचर्य, शास्त्रनिष्ठा, शासनदष्टि, शासन प्रत्ये समर्पण, क्रियाओ प्रत्ये अनन्य बहुमान, जात प्रत्ये कठोर, आश्रितो प्रत्ये कोमळ, स्तवन वगेरे दरेकना शब्दो पर चिंतनशीलता-रहस्योद्घाटन, लखलूट आत्महित कमाई लेवानी सतत तालावेली, संघवात्सल्य, श्रमण-घडतर, निर्धामणाकौशल्य आदि. उपदेशगंगा : दिव्यदर्शन साप्ताहिक (गुजराती), तीर्थकर दिव्यदर्शन पाक्षिक (हिन्दी) कुल पुस्तको : 114 भाषाज्ञान : संस्कृत, प्राकृत, गुजराती, हिन्दी, अंग्रेजी, मराठी अध्ययनोपयोगी सर्जन : प्राकृत नियमावली, संस्कृत नियमावली, न्यायभूमिका, प्रकरणदोहन, तत्त्वार्थ उषा वि... कलात्मक सर्जन : जैन चित्रावली, महावीर चरित्र, प्रतिक्रमण सूत्र आल्बम, गुजराती-हिन्दी बालपोथी, महापुरुषोना जीवनचारित्रना 12 अने 18 फोटाना बे सेट, हेमचन्द्रसूरि जीवनचित्रोनो सेट, ब्राह्मणवाडामां भगवान महावीर चित्र गेलेरी, पिंडवाडामां श्री प्रेमसूरिजी म.सा.ना जीवन चित्रो. सरळ ओळखाण : नीची दष्टि, निस्पृहता, निर्दोष गोचरी, चांदनीमां पण लेखन, अष्टापदजीनी पूजा, अभुत प्रतिक्रमण, नित्य वाचना, व्याख्यानमां नीतरतो वैराग्य, शिबिर-प्रेरक, सादगी इत्यादि. काळधर्म : संवत-2049, चैत्र वद-13, ता. 19-4-1993, बपोरे 1.30 कलाके, अमदावाद. Page #8 -------------------------------------------------------------------------- ________________ वर्धमानतपोनिधि न्यायविशारद स्व. पू. गुरुदेव आचार्य श्रीमद्विजय भुवनभानुसूरीश्वरजी म.सा. Page #9 -------------------------------------------------------------------------- ________________ विषयानुक्रम . ........ .......11 05 वृत्तिमंगळश्लोकार्थ.................. सूत्रोनुं मूढनयिकत्व................ नयव्यत्पादननी आवश्यकता ..................... ************ अनुबंधचतुष्टय .. छे .................. नवसामान्य लक्षण................ एकांशग्राही बधो ज बोध कांई नय नथी ... नयग्राह्यधर्मोनो प्रतियोगि-प्रतियोगिमर्भाव.............. 'रूपवानुं घटः" वगेरे "ना" नथी. इतरांशनो अप्रतिक्षेप गौणरूपे ज..... प्रतिक्षेपमां प्रधानता अने गौणता........... .............. द्रव्य-पर्यायादि वच्चे पण प्रतियोगि-प्रतियोगिमभाव .......16 द्रव्य-पर्यायार्थिकनय मूळनाय छे..... ..............................17 नयना भाष्योक्त प्रापकत्वादि लक्षणो. ................18 नयज्ञाननी जरूरियात ....... ........ 21 नयज्ञान प्रमाणांश छे .. ***********...... 22 नयज्ञान लौकिक प्रमाण छे .................................................. लौकिक-अलौकिक प्रमाण एटले शुं?............ जिज्ञासित अंशना अबोधकत्वथी ज "नयत्व' आवे ....................... "अनेकान्तवादमां बोध संशयात्मक ज होय एवी शंकानु निराकरण ............. नैगमादि नयोमां परस्पर विप्रतिपत्ति नथी....... नय-प्रमाणवाक्योनुं लक्षण ......... .............. सप्तभंगी अंगे नयोपदेशनो अधिकार ............. "अर्थपर्याय'-'व्यंजनपर्याय' शब्दोनो अर्थ........ ................39 सप्तभंगीविंशिकाऽनो अधिकार. ....41 मारा आनंदनी वात ....... ...............42 jA ............... ..........2 5. Page #10 -------------------------------------------------------------------------- ________________ ...... 49 ............ *... 53 ...... .......57 .......................... naya vagere अंगे श्री मलयगिरिसूरि मत........ श्री हेमचन्द्राचार्य मत ........... .................... त्रणे मतोनो उपसंहार................ ........... 51 नैगमनयलक्षण ................................. नैगमशब्दनी बीजी व्युत्पत्ति............. संग्रहनयलक्षण .................... व्यवहारनयलक्षण ...... .............. उपचरित प्रयोगोमां लक्षणा-प्रयोजन ............ ...............62 कृष्णो भ्रमरः" प्रयोगविचार ................. .............64 "अहं न रूपवानुं" व्यवहारानुसारी नथी ऋजुसूत्रनय................................................................ ऋजु = अकुटिलत्व एटले शुं? ........ ............. .....74 शब्दनय निरूपण ................. .......75 काळ-कारकादि भेदे अर्थभेद .... नामघटादि न मानवाना कारणो..... ........... ...80 लोक-शास्त्रनो विरोध बधा नयोमां समान ...... शब्दप्रधानत्व एटले शुं? ... ........ .....86 समभिरूढनय निरूपण.......... ....................89 एवंभूतनयवक्तव्यता........... ...............92 बधा ज शब्दो क्रियाशब्द छे.................. ..............97 पूर्व-पूर्वनय विशालार्थ छे..... ......99 अर्थनय-शब्दनय........................................................ प्रतिपक्षनयदृष्टिना मिश्रणथी अशुद्धि.............. ......... .... 101 पूलार्थताथी अशुद्धि........................................... ...103 निश्चय अने व्यवहार बन्नेमां शुद्धि-अशुद्धि...... ............ ....105 नयोनी शुद्धि-अशुद्धिमां कोई नियत परिभाषा नथी........................ ...109 व्यवहारनयाभिप्रायमां शुद्धि-अशुद्धि......... .........113 पर्यायनी अपेक्षाए द्रव्य प्रधान che ...... ...... 116 .......... .....84 Page #11 -------------------------------------------------------------------------- ________________ 10 ************...118 ...*************** ......... .131 ..138 उत्पाद-व्यय-ध्रौव्यमां उत्पाद प्रथम छे. अनादिनिधन जीव-पुद्गलद्रव्य आपणो विषय नथी .............. .............. .121 ऊर्ध्वता सामान्य ए नैगमनो विषय छे .123 प्रस्थक दृष्टान्तथी एनी सिद्धि ......... ..124 अनुवृत्तिमां कहेल कार्योपचार व्यवहारनये छे ................ ............ .126 लोकमां थता वचनप्रयोगो ज नय छे ...................... ........... ...129 काष्ठादिमां प्रस्थकत्वदर्शन नैगमने मौलिक, व्यवहारने उपचरित........... व्यवहार साथे विषयसांकर्या निवारवा नैगमनुं अन्य लक्षण .................. नैगमनये घटदृष्टान्तनी भावना .......................................... जेनी प्रबळ अभिलाषा ए नैगमने देखाय......... व्यवहारनये नानात्व, नैगम-संग्रहनये अन्वय ............. नैगम-संग्रहने घट ए ज सामान्य छे ...................... दरेक नयना निरूपणमां व्यवहारनो अंश आवे ज................................ संग्रहनी प्रत्यभिज्ञानो विषय सादग्धात्मक अभेद .. .........145 वसतिदष्टान्तथी नैगमनो विषय ऊसामान्य छे एनी सिद्धि .................. वसतिदष्टान्तमां व्यवहारनये क्यां उपचार? क्यां मौलिकता? ................. लोक वसामि जवाब सर्वविशुद्धनैगम छे ............ ................... 1pa1 नमस्कारनिर्युक्तिवचनथी नैनो ऊसामान्य विषय छे एनी सिद्धि ........... 153 ऊर्ध्वता सामान्य ज उत्पाद-व्ययविरोधी छे ............... ............... 156 आदिनैगम "सर्वदा सत्त्व' कहे छे, परसंग्रह "सर्वत्र सत्त्व'..................... 161 आदिनैगमे मिथ्यात्वीअवस्थामां पण नमस्कार सत् छे ............. परसंग्रहमते घट-नमस्कारादि कशुं नथी............. .............. 'सर्व-देशसंग्राही' एम नैगमना बे प्रकार ............. ...............169 त्रिकाळसंभवित सर्वपर्यायसमूह = द्रव्य.....................................173 केवली-व्यवहार-नैगमनयनुं दर्शन ............ ...............175 शालीभद्रनी आहीरणी माता ................................................ 176 जिनजीव आकाळ द्रव्यजिन छे ..........179 देशसंग्रहनय-देशसंग्राहीनैगमनयने चारे निक्षेपा संमत छे.....................181 *.164 मन जीन che ......... Page #12 -------------------------------------------------------------------------- ________________ एगं णिचं आ सामान्य लक्षण व्यवहारनयानुसारी छे नैगमनी दृष्टि अंगे पूर्वपरविरोध शंका-समाधान बधी विचारणाओनुं उपनिषद् एकाकार-अनुगताकार बुद्धि व्यवहारने ज मान्य छे नैगमना संग्रह-व्यवहारमां अन्तर्भावनी संगति नैगमादि त्रण नये थतुं 'अयं घटः' ज्ञान द्रव्यार्थतामां नैगम ज प्रबळ छे एककरणरूप द्रव्यार्थतामां संग्रह प्रबळ छे. ध्रौव्यांशमां नैगम . बळवान् छे. 11 'उत्पाद-व्यय-ध्रौव्ययुक्त सत्' आ लक्षणमां ज लाघव छे नयोनो द्रव्य-पर्यायार्थिक विभाग . द्रव्यना त्रण अंशना ग्राहक त्रण नयो व्यवहारनय द्रव्यार्थिक ज छे पर्यायना अनेक अंश नथी .. द्रव्यार्थिकनी तुल्यता माटे ज पर्यायार्थिकना त्रण भेद छे ऋजुसूत्र द्रव्यार्थिक पण छे, पर्यायार्थिक पण ऋजुसूत्र आधारांशग्राही छे एनी सिद्धि. द्रव्यनिक्षेप मानवामात्रथी नय द्रव्यार्थिक न बनी जाय शब्दादिने द्रव्यनिक्षेपमां अभिमुखनामगोत्र ज मान्य छे शब्दादिना पण केटलाक अशुद्ध भेदो संभवे छे नय-निक्षेपव्यवस्था क्रमशः ज्ञान-वस्तुनी अपेक्षाए करवी ऋजुसूत्रनो विषय आधारांशद्रव्य छे एनी सिद्धि. 'क्षणिकद्रव्य' कहेवामां वदतो व्याघात नथी .. 'नित्यपर्याय' कहेवामां वदतो व्याघात छे. विशेष एकविध ज छे जुदा-जुदा सामान्य-विशेषांशनो ग्राहक कोई स्वतंत्र नय नथी पर्यायार्थिकनयोमां उत्तरोत्तर शुद्धि योग्यता द्रव्यांश छे, अभिव्यक्ति पर्यायांश 183 187 .189 194 195 197 200 .203 205 209 211 212 .214 219 220 223 227 .229 231 235 .238 240 243 245 247 .250 .252 254 Page #13 -------------------------------------------------------------------------- ________________ व्यवहारनय विना निस्तार नथी.. विविधनये इन्द्र उत्तर-उत्तरनयनी पूर्व-पूर्वनयने शिखामण. 'हरि' शब्दनी विविध व्युत्पत्तिओ पूर्व-पूर्वनयनी उत्तरोत्तरनयने शिखामण पूर्व-पूर्वनयो पण तर्कसह छे नय-निक्षेप योजना .. द्रव्य-पर्याय शब्दो अने द्रव्य-भाव शब्दो भिन्नार्थक छे शब्दादि नये अनुपयुक्त ज्ञाता अवस्तु छे ऋजुसूत्रने कार्योपचार मान्य छे द्रव्यशंख अंगे नयविचार.. दर्शन-नययोजना अंगे शास्त्रोमां विविधता सांख्यदर्शननुं मूळ नैगमनय छे सम्मतिवचनथी पण एनी सिद्धि सत्कार्यवाद मानवामां पांच कारणो.. व्यवहारमूलक न्याय-वैशेषिक दर्शन . मिथ्यादर्शनोना मूळभूत नयो मिथ्या केम नहीं ? वृक्षने जोनारा बे पुरुषोनुं उदाहरण अवधारणी भाषानो विवेक प्रदेशदष्टान्त 1241 जीवदष्टान्त. नमस्कारना कारणो अंगे नयविचारणा विषयना प्रकारोनी अपेक्षाए नयोना वर्ग बने छे नैगमादि त्रण नयोनो विषयभेद क्रियाकाळ दीर्घ होय त्यारे क्रियमाणुं कृतं ए व्यवहारसंमत छे ज्ञाननयविचार... क्रियानयविचार स्थितपक्षविचार . व्यवहारनय पण तत्त्वार्थग्राही छे. ग्रन्थशोधन प्रार्थना-अंतिममंगळ, प्रशस्ति .257 .262 .263 .269 .271 281 .283 .285 .289 292 .294 .298 .300 .305 .306 .310 .313 .315 .319 .323 .326 ..329 .331 ..333 ..334 .339 .341 .344 .348 .353 ....354 Page #14 -------------------------------------------------------------------------- ________________ श्री शङ्खेश्वरपार्श्वनाथाय नमः मातङ्गसिद्धायिकापरिपूजिताय श्री वर्धमानस्वामिने नमः श्री गौतमसुधर्मादिगणभृद्भ्यो नमः श्री उमास्वातिवाचकादि - यशोविजयान्तेभ्यः शास्त्रकृद्भ्यो नमः श्री विजय प्रेम-भुवनभानु- जयघोष - धर्मजित्-जयशेखरसूरीशेभ्यो नमः e~ नमः नयविंशिका प्रणम्य परमात्मानं बालानुग्रहसिद्धये । विवृण्वे श्रुतभक्त्यै च स्वोपज्ञां नयविंशिकाम् ॥ जे बीजभूत गणाय छे त्रण पद चतुर्दशपूर्वना, उप्पन्गेई वा विगमेई वा धुवेई वा महातत्त्वना, ए दान सुश्रुतज्ञाननुं देनार त्रणजगनाथ जे, एवा प्रभु अरिहंतने पंचांगभावे हुं नमुं, एवा प्रभु वर्धमानने पंचांगभावे हुं नमुं. 1 नयसार मरीचि ने वळी नंदनऋषिने हुं नमुं, शिवश्रीतणा अधिष्ठानभूत आर्हत्त्व ध्यान सदा धरुं, मेरुशिखरस्थितवीरजिनना चरणयुगमां वंदना, समवसरणमां बिराजता प्रभु करजो पापनिकंदना. 2 गुरुप्रेमचरणमां स्थित कान्तिलाल मुज उपकारी छे, सद्बोधने देनार गुरुतत्त्व सदा जयकारी छे, प्रारंभ शिबिरतणो करे ते भानुविजयनुं ध्यान हो, गुरुभुवनभानुसूरिप्रभावे मुजने नयज्ञान हो. 3 निश्चय तथा व्यवहारने जीवनारा धर्मजितिर, ने ज्ञानक्रिया उभयनयमां स्थित जयशेखरसूरि, गुरुद्घयतणा आशिषथी आ ग्रन्थनो प्रारंभ हो, मा सरस्वती सान्निध्यथी निर्दोष तेहनो अंत हो. 4 वृत्तिमंगळश्लोकार्थः परमात्माने प्रणाम करीने बाळजीवो पर अनुग्रह करवा माटे तथा श्रुतभक्तिना संपादन माटे स्वोपज्ञ नयर्विशिकाग्रन्थनुं विवरण करुं छुं. Page #15 -------------------------------------------------------------------------- ________________ नयविंशिका इह हि सर्वनयमये श्री जैनप्रवचने तत्तद्वाक्यविशेषस्य तत्तन्नयविशेषानुसारितया किं वाक्यं कं नयं पुरस्कृत्य प्रयुक्तमिति सम्यग्निर्णयः कर्तव्यः । तदर्थमनुयोगद्वारेषु चतुर्थं नयद्वारमुपन्यस्तं वर्तते । अतो नयव्युत्पादनमावश्यकम् । यद्वा इह हि जगति सर्वस्य वस्तुनोऽनन्तधर्मात्मकत्वेन सङ्कीर्णस्वभावतया तत्परिच्छेदकं प्रमाणमपि तथास्वभावमेवेत्यसङ्कीर्णप्रतिनियतधर्मप्रकारकबोधार्थं तथाव्यवहारार्थं च नयानामेव सामर्थ्यमित्यतोऽपि नयव्युत्पादनमावश्यकम् । नन्वागमे सूत्राणां मूढनयिकत्वमुक्तम् । तथाहि समोयरंति इहं । ॥आ.नि. 2279 ॥ व्याख्यालेशश्चायं समारभ्य कालिकमुपलक्षणाद् दृष्टिवाद उत्कालिकं च सूत्रं मूढनयिकं 2 1 मूढनैयं सुयं कालियं तु न नया देवेन्द्रवन्दितेभ्य आर्यरक्षितेभ्यः मूढा अविभागस्था - श्री जैनप्रवचन सर्वनयमय छे. तेनुं ते ते चोक्कस वाक्य ते ते नयने अनुसरनारुं होवाथी कयुं वाक्य कया नयने अनुसरनारुं छे ? एनो सम्यग् निर्णय करवो जरूरी बनतो होय छे. ए माटे श्री अनुयोगद्वारसूत्र आगममां चोथुं नयद्वार राखवामां आव्युं छे. तेथी नविषयक बोध विशद बने एवुं निरूपण आवश्यक छे. अथवा, आ विश्वमां सर्व वस्तुओ अनंतधर्मात्मक छे. माटे वस्तुओ संकीर्ण स्वभाववाळी छे. अर्थात् वस्तुओ नित्यत्व अने अनित्यत्व, एकत्व अने अनेकत्व वगेरे धर्मोथी संकळायेल छे. एटले एनो निश्चय करावनार 'प्रमाण' पण संकीर्ण स्वभाववाळुं ज होय छे. तेथी प्रथमदृष्टिए विरुद्ध भासे एवा नित्यत्वादि धर्मोथी संकीर्ण न थयेल होय एवा प्रतिनियत अनित्यत्वादि धर्मने आगळ करीने वस्तुनो बोध करवा माटे अने ए रीते व्यवहा2 ka2वा माटे नयविषयक बोधने विशद करवो जरूरी छे. आशय ए छे के प्रमाण तो वस्तुने नित्यानित्य ज जणावी शके छे. मात्र नित्य के मात्र अनित्य नहीं. एटले वैराग्यथी भावित थवा माटे वस्तुने अनित्यरूपे जोवी अने कहेवी होय तो ए माटे नयनी ज जरूर पडे छे. तेथी नयनुं स्पष्टीकरण थाय ए आवश्यक छे. शंका-आगममां to kAlika vagere सूत्रोने मूढनयिक कह्या छे. जेमके आवश्यक निर्युक्ति (गा. 2279) मां कह्युं छे के-'कालिकश्रुत मूढयिक छे, एमां नयोनो समवतार होतो नथी.' आनी व्याख्यानो जरूरी अंश आवो छे - देवेन्द्रवन्दित श्रीआर्यरक्षितसूरि महाराजथी लईने कालिकसूत्र तथा उपलक्षणथी दृष्टिवाद अने उत्कालिकसूत्र पण मूढनियक छे. अर्थात् एमां नविभाग दर्शाववामां आवतो नथी. एटले के एमां पदे पदे नयोनो समवतार करवामां आवतो नथी. आम जो नयोनो समवतार करवानो नथी, to enuM Page #16 -------------------------------------------------------------------------- ________________ नयव्युत्पादनप्रयोजनम् नया यत्र तद् मूढनयं तदेव मूढनयिकं वर्तते । अत्र नया न समवतरन्ति भण्यन्त इत्यर्थः । ततश्च नयव्युत्पादनमनावश्यकमेवेति चेत् ? न सम्यगर्थापरिज्ञानात् । महानुभावेभ्य आर्यरक्षितेभ्यः पूर्वमनुयोगानामपृथक्त्वमासीत् । कोऽर्थः ? 'प्रतिसूत्रं चत्वारोऽप्यनुयोगा व्याख्यायन्ते स्म' इत्यर्थः । तत्पश्चाच्च तेषां पृथ्क्त्व्म्भूत्। कोऽर्थः ? चरणकरणादीनामेक एवान्यतरोऽनुयोगः प्रतिसूत्रं व्याख्यायते, न तु चत्वारोऽपीत्यर्थः । एवमेव तेभ्यः पूर्वं प्रतिसूत्रं सर्वेषां नयानां विस्तरेण समवतार आसीत् । तदारतस्तु तत्र भजना । कोऽर्थः ? नाऽवश्यं नयैर्व्याख्या कार्या, आचार्यशिष्याणामतीक्ष्णप्रज्ञत्वात् । तथापि शिष्यमतिपरिकर्मणार्थं स्थूलसंव्यवहारार्थप्रतिपादकैर्नैगमसङ्ग्रहव्यवहाराख्यैस्त्रिभिराद्यनयैः सा कार्याऽपि । यत उक्तं = नत्थि नएहिं विहूणं सुत्तं अत्थो य जिणमए किंचि । आसज्ज उ सोयारं नए नयविसारओ बूया ॥ 2277 ॥ ततश्चैवमर्थः प्राप्यते यद् 3 प्रतिपदं न व्युत्पादन करवानी शी जरूर छे ? समाधान-तमारी शंका बराबर नथी. कारण के तमे आ आगमवचननो सम्यग् अर्थ जाण्यो न होवाथी आवी शंका करी रह्या छो. महानुभाव श्रीआर्यरक्षितसूरि म.नी पूर्वमां अनुयोग अपृथक् हतो. एटले के सूत्रे सूत्रे चारे अनुयोगनी व्याख्या थती हती. अर्थात् दरेक सूत्रनी चार अलग अलग व्याख्या ए रीते थती के जेथी एक-एक व्याख्या द्वारा एक-एक अनुयोगसंबंधी अर्थ मळे. पण तेओ पछी अनुयोग पृथक् थई गयो. एटले के सूत्रना शब्दोना प्रचलित अर्थ परथी सीधो जे अर्थ मळे ए रीते व्याख्या करवा द्वारा चरणकरणानुयोग वगेरे चारमांथी जे अनुयोग मळे ए ज रीते व्याख्या कराय छे. चारेय अनुयोग मळे ए रीते जुदी-जुदी चार व्याख्या कराती नथी. ए ज रीते श्रीआर्यरक्षितसूरि पहेलां दरेक सूत्रे बधा नयोनो विस्तारपूर्वक समवतार थतो हतो. पण एमना पछी भजना विकल्प छे. एटले के नयो वडे अवश्य व्याख्या करवी एवो नियम नथी, कारण के व्याख्या करनार आचार्य अने सांभळनार शिष्य तीक्ष्णप्रज्ञावाळा होता नथी. तेम छतां, शिष्यनी बुद्धि परिकर्मित थाय ए माटे स्थूल व्यवहार मान्य अर्थना प्रतिपादक प्रथम त्रण नैगम-संग्रह-व्यवहारनयथी व्याख्या कराय पण छे. कारण के कह्युं छे के-"जिनमतमां कोई सूत्र के कोई अर्थ नयरहित नथी. नयविशारद गुरुए योग्य श्रोताने पामीने नयो पण कहेवा जोईए. (vi.A.bhA. 2377)'" एटले आवो अर्थ मळे छे-शिष्यो अतिमंदबुद्धि होय तो एकपण नय कहेवा = Page #17 -------------------------------------------------------------------------- ________________ नयविंशिका - 1 शिष्याणामतिमतिमान्द्ये नैकमपि नयं भाषेत, ईषन्मतिमान्द्ये नयद्वयेन शिष्यमतिपरिकर्मणां कुर्याद्, विमलमतिं श्रोतारं पुनरासाद्य नयविशारदः सूरिः समनुज्ञातमाद्यनयत्रयं ब्रूयात्, विमलतरमतिं शिष्यं तु शेषानपि नयान् ब्रूयादिति । 4 यद्वाऽपृथक्त्वेऽनुयोगानां बहूनां शिष्याणां परिणामकत्वादासीत् सर्वनयव्युत्पादनम् । अधुना तु बहूनामपरिणामातिपरिणामजनकतया निखिलपर्षदनुपकारित्वेन न सूक्ष्मनयोपन्यासः क्रियते । तथापि कञ्चित्तु परिणामकं विशदमतिं शिष्यमासाद्य स क्रियतेऽपि । तदर्थं च पूर्वमाद्यैस्त्रिभिर्नयैर्मतिव्युत्पादना कार्या । कृतायां च तस्यां शेषैरपि सूक्ष्माथैर्नयैः सा कार्या । ततश्च के नया: ? किञ्च तत्सामान्यलक्षणम् ? किञ्च तत्तन्नयविशेषलक्षणमित्यादि निरूपयितुकामो ग्रन्थकारो नयविंशिकाख्यस्य ग्रन्थस्यैतस्यादिमां मङ्गलादिप्रतिपादिकां गाथामाह नयार्थदेशिनमित्यादि नयार्थदेशिनं वीरं प्रणम्य स्वगुरूंस्तथा । स्मृत्वा वागीश्वरीं देवीं प्रवक्ष्ये नयविंशिकाम् ॥ 1 ॥ नहीं, सामान्य मंदबुद्धि hoya to be naya द्वारा शिष्योनी बुद्धि विकसाववी. निर्मळबुद्धि शिष्यने नयविशारद सूरिए जे आद्य त्रण नयोनी अनुज्ञा छे ए त्रण नयो कहेवा अने शिष्य जो निर्मळतरबुद्धि hoya to ene शेष नयो पण कहेवा. अथवा, अनुयोग ज्यारे अपृथक् हतो त्यारे मोटाभागना शिष्यो परिणामक हता, एटले के नयनिरूपणने योग्य रीते परिणमावनारा हता. माटे बधा नयो कहेवाता हता. पण हाल तो घणा शिष्योने अपरिणाम के अतिपरिणाम थवानी संभावना होवाथी आखी सभाने उपकारी न रहेवाथी सूक्ष्म नयोनी वात कराती नथी. छतां पण, कोईक परिणामक-निर्मळतरबुद्धि शिष्य मळी जाय तो नयनिरूपण कराय पण छे. एमां पण पहेलां प्रथम त्रण नयना निरूपण द्वारा एनी बुद्धिने व्युत्पन्न करवी अने बुद्धि एटली व्युत्पन्न थाय एटले सूक्ष्म अर्थवाळा शेष नयो द्वारा पण शिष्यबुद्धिने विकसाववी. आ बुद्धिविकास माटे ऽकया नयो छे ?" 'नयोनुं सामान्य लक्षण शुं छे ?" ते ते नयोनुं विशेष लक्षण शुं che ? vagere निरूपण करवानी इच्छावाळा ग्रन्थकार 'नयर्विशिका' नामना ग्रन्थनी मंगळ वगेरेनी प्रतिपादक प्रथम गाथा कहे छे गाथार्थ-नयना अर्थोना देशक एवा श्रीवीरप्रभुने तथा स्वगुरुओने प्रणाम करीने अने वागीश्वरी (=सरस्वतीदेवी)ने याद करीने हुं नयविंशिका कहीश. Page #18 -------------------------------------------------------------------------- ________________ अनुबन्धचतुष्टयम् सुगमार्था । नवरं 'नयार्थदेशिनं' इत्यनेन विशेषणेन प्रभोर्वचनातिशयः कथितः । यथार्थवचनस्य ज्ञानेन विनाऽसम्भवितया तेनैव ज्ञानातिशयोऽपि सूचितः । 'विशेषेणेरयति कम्पयति सर्वापायमूलं कर्मेति वीरः' इति व्युत्पत्त्याऽपायापगमातिशय उक्तः । 'तपआदि पराक्रमलक्षणेन वीर्येण राजत इति वीरः' इति व्युत्पत्त्या च पूजातिशयो ज्ञापितः, निकृष्टतपसो देवपूज्यत्वात् । एवञ्च प्रभोश्चत्वारोऽप्यतिशयाः प्रोक्ताः । तत्र च पूजातिशयं दृष्ट्वा बालानां, सर्वापायमूलं कर्म यया कम्प्यते तामतिघोरां साधनां दृष्ट्वा मध्यमानां, यथार्थवादित्वं च ज्ञात्वा पण्डितानां प्रभौ परमाप्तत्वनिर्णयो भवति । ज्ञानातिशयस्य यथार्थवचनानुमेयतया यथार्थवचन एव चरितार्थतया च न स्वतन्त्रं तन्निर्णायकत्वम् । अत एव कलिकालसर्वज्ञैः श्रीमद्भिहेमचन्द्राचार्यैरन्ययोगव्यवच्छेदद्वात्रिंशिकायां-अयं जनो नाथ! तव स्तवाय गुणान्तरेभ्यः स्पृह्यालुरेव्। विगाहतां किन्तु यथार्थवादमेकं प्रीक्स्साविधिदुर्विद्ग्ध्ः॥2॥ इत्युक्त्म्। विवेचन-गाथानो अर्थ सुगम छे. अहीं प्रभुना "नयार्थदेशी' एवा विशेषण द्वारा भगवानना वचनातिशयने जणाव्यो छे. वळी यथार्थवचन ज्ञान विना संभवित नथी. एटले आ ज विशेषण द्वारा ज्ञानातिशय पण सूचित करेलो जाणवो. वळी 'वीर' एवा शब्दनी "सर्व अपायना मूळभूत कर्मने विशेष प्रकारे कंपावी नाखे ते वीर' आवी व्युत्पत्ति लईए तो अपायापगमातिशय कहेवायेलो छे अने "तप वगेरे पराक्रमरूप वीर्यथी शोभे ते वीर' आवी व्युत्पत्ति लईए तो पूजातिशय जणाय छे, कारण के विकृष्ट तपस्वीने देवो पण पूजे छे. आम प्रभुना चारे अतिशयो अहीं जणावेला छे. आ चारमांथी पूजातिशयने जोईने बाळजीवो "प्रभु परमआप्त पुरुष छेएवो निर्णय करे छे. सर्व अपायना मूळभूत कर्मोने कंपावी नाखनार घोर साधना जोईने मध्यम जीवो एवो निर्णय करे छे अने यथार्थवादिता जोईने पंडितजीवोने एवो निर्णय थाय छे. प्रभुनो ज्ञानातिशय यथार्थवचन परथी ज छप्रस्थने अनुमान द्वारा जणाय छे. वळी ए यथार्थवचननुं संपादन करीने (छबस्थ-उपकार्य जीवोनी अपेक्षाए) चरितार्थ थई जाय छे. माटे एना परथी स्वतंत्र रीते प्रभुना परमआप्तत्वनो निर्णय थई शकतो नथी. एटले ज कलिकाळसर्वज्ञ श्री हेमचन्द्राचार्ये अन्ययोगव्यवच्छेदकार्नाइशिकामां कह्युं छे के - हे नाथ ! तारो आ सेवक तारा अन्य गुणो द्वारा तारी स्तवना करवाने इच्छुक छे ज, छतां यथार्थ आप्तपुरुष कोण छे अने कोण नथी ? एनी परीक्षा करवामां दुर्विदग्ध एवो ए एकमात्र यथार्थवाद नामना गुणने ज चकासो.. (एनाथी ज तारुं परम आप्तत्व निश्चित थई जाय ema che.) Page #19 -------------------------------------------------------------------------- ________________ नयविंशिका-2 अत्र देव-गुरुनमस्कारेण ग्रन्थादौ मङ्गलं कृतम् । 'स्वगुरून्' इत्यत्र बहुवचनेन स्वगुरुश्रीविजयजयशेखर-धर्मजित्-भुवनभानुसूर्यादिरूपायाः श्रीसुधर्मस्वामिपर्यन्तायाः कृत्स्नाया: परम्पराया नमस्कार्यत्वमत एव च श्रद्धेयत्वं कथितम् । ततश्चास्य ग्रन्थस्याऽनेन गुरुपर्वक्रमसम्बन्धेन सर्वज्ञमूलकत्वख्यापनद्वारा प्रेक्षावत्प्रवृत्त्यर्थं प्रामाण्यं ख्यापित्म्। 'नयविंशिकाऽइत्यनेन ग्रन्थनाम्नोपायोपेयभावसम्बन्धो नयजिज्ञासोरधिकारित्वं नयविषयकबोधप्रदान-आदानलक्षणे स्वस्य श्रोतुश्चानन्तरप्रयोजने च सूचिते ज्ञेये । परंपरप्रयोजनं चोभयोनिःश्रेयसावाप्तिरिति प्रसिद्धमेव ॥ 1 ॥ ग्रन्थविषयीभूतस्य नयस्य सामान्यलक्षणमाह ग्राहकोऽधिकृतांशस्येतरांशस्यानिषेधकः । अवसायविशेषो हि नयः, स सप्तधा मतः ॥ 2 ॥ अधिकृतांशस्य ग्राहक इतरांशस्यानिषेधकोऽवसायविशेषो हि नय उच्यते, स च आ श्लोकमां देव-गुरुने नमस्कार करवा द्वारा प्रारंभे मंगळ कर्युं छे. "स्वगुरूनुं आवा बहुवचनान्तनिर्देश द्वारा पोताना गुरुवर्योनी स्व. A. श्रीविजयजयशेखरसूरि महाराज, विजयधर्मजिसूरि महाराज, विजयभुवनभानुसूरि महाराज वगेरे श्रीसुधर्मास्वामी सुधीनी परंपराने नमस्कार्य जणावी छे ने एना द्वारा श्रद्धेय जणावी छे. एटले आ ग्रन्थ आ गुरुपर्वक्रमसम्बन्ध द्वारा ठेठ सर्वज्ञप्रभु श्रीमहावीरपरमात्मा सुधी संबंध धरावे छे. आम "A ग्रन्थ सर्वज्ञमूलक छे एवुं जणाववा द्वारा प्रज्ञाशील जिज्ञासुओने विज्ञापन कर्युं के आ ग्रन्थ प्रमाणभूत छे, माटे तमे एना अध्ययन-अध्यापनमां प्रवृत्त थाओ. वळी "नयविंशिका' एवुं ग्रन्थनाम जे जणाव्युं छे एना द्वारा (1) उपायौपेयभाव सम्बन्ध (2) नयना जिज्ञासु आ ग्रन्थना अध्ययनना अधिकारी छे ते, तथा (3) नयविषयकबोधनुं प्रदान ए पोतानुं अने एनुं आदान(= ग्रहण) ए श्रोतानुं अनन्तर प्रयोजन छे ते.. आ त्रणनुं सूचन कर्युं छे ए जाणवुं. परंपर प्रयोजन तो बन्नेनुं मोक्षप्राप्ति छे ए वात प्रसिद्ध छे ज. I1 ग्रन्थना विषयभूत नयनुं सामान्य लक्षण जणावे छे - गाथार्थ-वस्तुना अधिकृत अंशनो जे ग्राहक होय अने इतरांशनो जे निषेध न करनार होय एवो एक चोक्कस प्रकारनो अध्यवसाय ए नय छे. ए नय सात प्रकारे कहेवायेल छे. (अहीं अन्वये पण आ ज प्रकारे छे.) टीकार्थ-नयरहस्यग्रन्थमां नयनुं आ लक्षण कहेल छे के-प्रकृत वर्तुशनो ग्राहक Page #20 -------------------------------------------------------------------------- ________________ नयसामान्यलक्षणम् सप्तधा मत इत्यन्वयोऽत्र ज्ञेयः । तदुक्तं नयरहस्ये- 'प्रकृतवस्त्वंशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः' इति । अत्र प्रकृतत्वमंशस्य विशेषणं, न तु वस्तुनः तत्र तस्यानतिप्रयोजनात् । तथा च 'वस्तुनः प्रकृतांशग्राही तदितरांशाप्रतिक्षेपी अध्यवसायविशेषो नयः' इति लक्षणं फलितम् । नववध्यवसीयते आधिक्येन परिच्छिद्यतेऽर्थोऽनेन स अध्यवसायः' इति 'adhyavasAya'padavyutpattiH / तत्र चानेकधर्मात्मकस्य वस्तुनोऽनेकधर्मप्रकारकतया बोधस्याधिक्येन परिच्छेदरूपतया प्रस्तुतलक्षणस्यासम्भव एव सर्वस्यापि नयस्यैकधर्मप्रकारकत्वनियमादिति चेत् ? न, अधिकृतैकधर्मप्रकारकस्यासन्दिग्धस्य सावधारणस्य परिच्छेदस्य तादृक्प्रिच्छेद्त्वेनाभिप्रेत्त्वत्। अत्र 'प्रकृतांशध्राही' कृति विशेषळानुपावाने टुर्नयेतिव्याप्ति:, तवा 'tavitarAMza'tyanenA = अने तदितरांशनो अप्रतिक्षेपी (= अनिषेधक) एवो चोक्कस प्रकारनो अध्यवसाय ए नय छे. आमां 'प्रकृत' ए अंशनुं विशेषण छे, वस्तुनुं नहीं. कारण के वस्तुना विशेषण तरीके एनुं कोई विशेष प्रयोजन नथी.(एटले के वात प्रस्तुत वस्तुनी ज होय छे, एमां 'प्रस्तुत' एवो शब्द न बोलो तो पण कोई गरबड थवानी संभावना होती नथी. माटे प्रकृत=प्रस्तुत... ए व्यर्थ बनी रहे.) एटले, 'वस्तुना प्रस्तुत अंशनो जे ज्ञापक होय, अने तद्भिन्न अंशनो जे अपलाप करनार न होय एवो चोक्कस प्रकारनो बोधात्मक अध्यवसाय ए नय छे' आवुं नयनुं लक्षण फलित थयुं. शंका-नयना लक्षणमां 'अध्यवसाय' शब्द रहेलो छे. ए शब्दनी व्युत्पत्ति आवी छे के-'पदार्थ अधिकपणे जेनाथी निश्चित थाय ते अध्यवसाय.' एटले अनेकधर्मात्मक वस्तुनो अनेकधर्मने आगळ करीने जे बोध थाय ते ज अधिकपणे निश्चयरूप होवाथी 'अध्यवसाय' छे. एटले प्रस्तुत लक्षण तो असंभवित ज बनी जशे, कारण के कोईपण नय (= नयात्मक बोध) एक धर्मने आगळ करीने ज थतो होय छे. 7 समाधान-आवी शंका बराबर नथी. कारण के अनेकधर्मरूप बोध ए अधिकबोध... आवो अर्थ अहीं अभिप्रेत नथी, पण अधिकृत एक धर्मरूपे जे असंदिग्ध सावधारण (= जकारवाळो) बोध ए अधिकबोध एवो अर्थ अभिप्रेत छे, जे नयमां असंभवित नथी. नयलक्षणनुं पदकृत्य : प्रकृतांशग्राही-आवुं विशेषण जो न लईए तो दुर्रयमां अतिव्याप्ति आवशे. कारण के हवे ऽतथी कोईनो परामर्श न थवाथी दितरांशप्रकृतांश पण लई शकाशे Page #21 -------------------------------------------------------------------------- ________________ नयविंशिका-2 धिकृतांशस्यापि ग्रहणसम्भवात्, तदप्रतिक्षेपित्वस्य दुर्नयेऽपि सत्त्वात्, न हि दुर्नयोऽपि स्वाभिप्रेतमंशं प्रतिक्षिपतीति । तदुपादाने तु 'taditarAMza'ityanena प्रकृतांशभिन्नविरुद्धांशस्यैव ग्रहणसम्भवेनातिव्याप्त्यभावात्, दुर्नये तदप्रतिक्षेपित्वस्याऽसत्त्वात्, न हि कश्चिदपि दुर्नयः स्वानभिप्रेतमंशं न प्रतिक्षिपतीति । तदितरांशाप्रतिक्षेपीत्यस्यानुपादानेऽपि तत्रैवातिव्याप्तिः, प्रकृतांशग्राहित्वस्य दुर्नयेऽपि सत्त्वात्, सर्वोऽपि नयः स्वाभिप्रेतमंशं तु गृह्णात्येवेति । सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायैकदेशेऽतिव्याप्तिवारणायाध्यवसायपदम्, तस्याध्यवसायैकदेशत्वेनाध्यवसायत्वाभावान्नातिव्याप्तिः । रूपादिग्राहिणि रसाद्यप्रतिक्षेपिण्यपायादिप्रत्यक्षप्रमाणेऽतिव्याप्तिवारणाय 'vizeSa'iti पदम्, तस्याध्यवसायत्वेऽपि न विवक्षितमध्यवसायविशेषत्वमतो नातिव्याप्तिः । अने दुर्नय पण पोते जे अंशनुं ग्रहण करनार होय ते अधिकृतांशनो तो अप्रतिक्षेपी होय ज छे. एटले हवे मळनार "अधिकतांशनो ग्राहक अने ए ज अंशनो अप्रतिक्षेपी एवो अध्यवसाय ए नय' एवुं लक्षण दुर्नयामां पण जशे ज, अने तेथी अतिव्याप्तिदोष आवशे ज. पण आ विशेषण जो लगाडवामां आवे तो पछी तमे प्रकृतांश ज लेवावाथी तचितरांश तरीके प्रकृतांशथी भिन्न एवो प्रकृतांशनो विरुद्ध अंश ज पकडाशे... दुर्नय तो एनो प्रतिक्षेपी होय छे, अप्रतिक्षेपी नहीं. माटे अतिव्याप्ति थशे नहीं. तचितरांशाप्रतिक्षेपी - आवुं विशेषण न लेवामां पण दुर्नयमां ज अतिव्याप्ति थाय छे. कारण के हवे "प्रकृतांशग्राही अध्यवसायविशेष ए नय' एटलुं ज लक्षण बाकी रहेशे. दुर्नय पण स्वाभिप्रेत अंशनो तो ग्राहक होय छे ज. आ विशेषण लगाडवाथी दुर्नयमां अतिव्याप्ति नहीं थाय, कारण के दुर्नय तो तचितरांशनो प्रतिक्षेपी होय छे. अध्यवसाय-सप्तभंगात्मक शब्दप्रमाणनो जे प्रदीर्ध सतत अध्यवसाय, तेना एकदेशभूत एक एक भंगमां थती अतिव्याप्तिना वारण माटे नयना लक्षणमां adhyavasAya'pada छे. आ पद लक्षणमां राखवाथी अतिव्याप्तिनुं वारण एटला माटे थाय छे के एक-एक भंग ए अध्यवसायएकदेशरूप छे, पण "अध्यवसायरूप नथी. विशेषपद - रूपादिनो ग्राहक अने रसादिनो अप्रतिक्षेपी एवो जे अपायादिरूप प्रत्यक्षप्रमाणात्मक अध्यवसाय, तेमां अतिव्याप्तिना वारण माटे विशेष पद छे. आ अपाय' अध्यवसाय छे, पण नय तरीके अभिप्रेत जे चोक्कस अध्यवसाय छे, तद्रुप ए नथी, माटे अतिव्याप्ति रहेती नथी. Page #22 -------------------------------------------------------------------------- ________________ प्रतिपन्थिभ्योऽशेभ्य एकांशग्राहिबोधस्यैव नयत्वम् नन्वनन्तधर्मात्मकस्य वस्तुन एकांशग्राहिणो बोधस्य नयत्वानपायादेतस्य रूपादिग्राहिणो रसाद्यप्रतिक्षेपिणोऽपायस्यापि नयत्वमक्षतमेव । ततश्च तस्यापि लक्ष्यतया का तत्रातिव्याप्तिरिति चेत् ? न, एकांशग्राहिणः सर्वस्य बोधस्य नयत्वमेवेति नियमाभावात् । ननु कस्तर्हि तत्र नियमः ? 'मिथः प्रतिपन्थिनो येऽशास्तेभ्य एकस्यांशस्य ग्राहको यो बोधः स नयः' इति गृहाण । ननु ग्रन्थेषु सामान्यतयैवांशानामुल्लेखो दृश्यते, न तु मिथः प्रतिपन्थित्वेन विशेषरूपेण, तथऋ - एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयणं धम्मेण तओ होइ नओ सत्तहा सो य ॥ 2180 ॥ त्ति विशेषावश्यकभाष्ये । तद्वत्तावपि-अनेकधर्मणः = अनन्तधर्मात्मकस्य वस्तुनो यदेकेन नित्यत्वादिनाऽनित्यत्वादिना वा धर्मेणावधारणेनैव = सावधारणं नयनं = प्ररूपणं तकः = असौ नयो भवति । अनंतधर्मात्मकं वस्त्वेकांशेनैव नयति = प्ररूपयतीति नयः । इत्याद्युक्तमिति चेत् ? सत्यं, तथापि व्याख्यानतो विशषप्रतिपत्तिरिति न्यायेन मिथः pratipanthinoM'zA एव तत्र ग्राह्याः, अन्यथा केवलज्ञानादृते नैकस्यापि ज्ञानस्य प्रामाण्यं शंका - अनंतधर्मात्मक वस्तुना एकांशनो ग्राहक जे बोध होय ते नयरूप ज होय छे. एटले तमे जणावेल रूपादिग्राहक-रसादिअप्रतिक्षेपी एवो अपाय ए पण नयेऽरूप होवाथी "lakSya'bhUta ज छे. पछी एमां अतिव्याप्ति शी ? समाधान - तमारी शंका योग्य नथी, कारण के "एकांशनो ग्राहक जे कोई होय ते बधो बोध नयरूप ज होय एवो नियम नथी. प्रश्न - तो पछी नियम शुं छे ? उत्तर - 'वस्तुना, परस्पर प्रतिपन्थी = विरोधी जे अंशो होय ते अंशोमांथी एक अंशनो ग्राहक जे बोध ते नय' आवो नियम जाणवो. शंका - ग्रन्थोमां तो खाली अंशनो ज उल्लेख जोवा मळे छे, परस्पर प्रतिपन्थी अंशो" एम विशेषरूपे उल्लेख कांई जोवा मळतो नथी. जेमके विशेषावश्यकभाष्यमां कह्युं छे के - "अनेक धर्मात्मक वस्तुनो जे एक धर्मथी सावधारण बोध ते नय छे, अने ए नय सात प्रकारे छे" एनी वृत्तिमां पण कह्युं छे के - "अनंतधर्मात्मक वस्तुनो जे एक नित्यतादि के अनित्यतादि धर्मथी सावधारण निरूपण ए नय छे. अनंत धर्मात्मक वस्तुने एक अंशथी ज जे निरूपे छे ते नय छे." समाधान - तमारी वात साची छे. उल्लेख तो सामान्यथी अंशनो ज जोवा मळे छे. छतां व्याख्यानो विशेष प्रतिपत्ति:. (व्याख्या करवाथी विशेष अर्थ प्राप्त थाय Page #23 -------------------------------------------------------------------------- ________________ नयविंशिका-2 स्यात्, अनंतधर्मात्मकवस्तुनः सर्वेषामनन्तानामंशानां मत्यादिना केनापि छाद्मस्थिकेन ज्ञानेन ग्रहणासम्भवात्, परमावधेरप्युत्कृष्टतोऽप्यसर्वपर्यायविषयत्वात् । न चेष्टापत्तिरिति वक्तव्यम्, तत्प्रमाणे ॥ 1-10 ॥ इति तत्त्वार्थाधिगमगतेन सूत्रेण तेषां प्रमाणतायाः ख्यापितत्वात् । अत एव भाष्यवृत्तिकारैरपि नित्यत्वादिनाऽनित्यत्वादिना वा धर्मेणेत्याद्येव व्याख्यातं, न तु रूपाद्रिना रसाद्रिना वा धन्त्यातिआ अत उव 2 'नया: प्राप: (आरा:), साध:.' इत्यादि तत्त्वार्थभाष्यवचनव्याख्यानावसरे श्रीमद्भिर्यशोविजयवाचकैर्नयरहस्ये 'अत्र प्रापकत्वं' प्रमाणप्रतिपन्नप्रतियोगि-प्रतियोगिमद्भावापन्ननानाधर्मैकतरमात्रप्रकारकत्वम्' इति व्याख्यातं, न तु 'प्रमाणप्रतिपन्ननानाधर्मैकतरमात्रप्रकारकत्वम्' इति । एतच्चान्येष्वपि नैकेषु ग्रन्थाधिकारेषु सूचितं श्रूयत एव । छे) एवा न्याय मुजब परस्पर प्रतिपन्थी अंशो ज अहीं लेवाना छे ए जणाय छे. नहींतर केवलज्ञान सिवाय कोई ज ज्ञान 'प्रमाण" रूप बनी नहीं शके, कारण के अनंतधर्मात्मक वस्तुना बधा अंशोनुं ग्रहण मतिज्ञान वगेरे चार ज्ञानमांना कोईपण छाबस्थिक ज्ञानथी थई शकतुं नथी. परमावधिज्ञान पण उत्कृष्टथी पण सर्वपर्यायविषयक होतुं नथी. आ आपत्ति अमने इष्ट ज छे' एम न कहेवुं, कारण के श्री तत्त्वार्थाधिगमसूत्रमां तत्रमाणे I1-1LA एवा सूत्र द्वारा छाबस्थिक ज्ञानोने पण प्रमाण तरीके जणावेला छे. वळी, अहीं परस्पर प्रतिपथी धर्मो अभिप्रेत छे एवो आशय होवाथी ज विशेषावश्यकभाष्यना वृत्तिकारे पण नित्यत्वादि के अनित्यस्वादि धर्मथी." एम परस्पर प्रतिपन्थीधर्मना उल्लेखपूर्वक व्याख्या करी छे, पण "रूपादि के रसादि धर्मथी....' एवी व्याख्या करी नथी. वळी, एटले ज तत्त्वार्थभाष्यना "नयाः प्रापकाः (कारका), साधकाः..." वगेरे वचननी व्याख्या करवाना अवसरे नरहस्यमां श्रीमद् यशोविजयजी वाचके आ प्रमाणे व्याख्या करी छे के - अहीं प्रापक एटले प्रमाणथी जेनो बोध थयेलो छे एवा प्रतियोगि-प्रतियोगिमान आवा भावने पामेला जे विविध धर्मो, तेमांना कोई एक धर्मने प्रकार तरीके राखीने थतुं ज्ञान. पण मात्र आवी ज व्याख्या नथी करी के प्रमाणथी जणायेला विविध धर्मोमांना कोईपण एक धर्मने प्रकार तरीके राखीने थतुं ज्ञान..." आमां प्रतियोगि-प्रतियोगिमानुं धर्मो आवुं ज जणावेलुं छे एनाथी नित्यत्वानित्यत्व एकत्व-अनेकत्व.. वगेरे रूप परस्पर प्रतिपथी धर्मो ज लेवाना che e Page #24 -------------------------------------------------------------------------- ________________ नयग्राह्यानामंशानां मिथोऽविरोधेऽपि प्रतियोगि-प्रतियोगिमद्धाव: ननु के धर्मा नयग्राह्याः ? मिथो-विरुद्धा अविरुद्धा वा ? आद्ये छायाऽऽतपयोरिव सामानाधिकरण्यासम्भवान्नैकस्य वस्तुनः तत्सर्वधर्ममयत्वसम्भवः । चरमे रूपरसादीनामेव नयग्राह्यतया रूपादिग्राहिणोऽपायादेर्नयत्वमापतत्येवेति चेत् ? न, अन्ये दर्शनकारा नित्यानित्यत्वादेर्मिथो विरोधं यन्मन्यन्ते कथयन्ति च तदभ्युपगम्यैवात्र मिथः प्रतिपन्थित्वेन तेषां कथनं, वस्तुतस्तु तेषामविरोध एव । ननु तर्हि मिथोऽविरुद्धानामेव धर्माणां नयग्राह्यतासिद्ध्या रूपादिग्राहिणोऽपायादेर्नयत्वं वज्रलेपायितमेवेति चेत् ? न, मिथोऽविरोधेऽपि यत्र प्रतियोगि-प्रतियोगिमद्भावस्तेषामेव धर्माणां नयग्राह्यत्वेनाभिप्रेतत्वान्न तदपायादेयत्वापत्तिः, रूप-रसादेर्मिथो प्रतियागि-प्रतियोगिमद्भावाभावात् । नन्वपूर्वेयं भवतां जैनानां कल्पना यत्प्रतियोगि-प्रतियोगिमद्भावेऽपि विरोधाभावः, न हि घट-घटाभावयोरविरोधं मन्यमानः जणाय छे. कारण के एवा धर्मो वच्चे ज प्रतियोगि-प्रतियोगिमद्भाव होय छे. अन्य पण अनेक ग्रन्थाधिकारोमां आवुं सूचन मळे ज छे. शंका - कया धर्मो नयग्राह्य छे ? परस्पर विरुद्ध के अविरुद्ध ? प्रथम विकल्पमां तडको अने छायानी जेम ए साथे रही ज न शके. तेथी कोई एक वस्तु आवा बधा धर्ममय होय ए वात ज असंभवित बनी जशे. हवे जो एम कहेशो के परस्पर अविरुद्ध धर्मो नयग्राह्य che, to रूप-रस वगेरे ज नयग्राह्य बनवाथी रूपादिविषयक अपाय वगेरे "नयरूप बनी ज जशे. समाधान - अन्य दर्शनकारो नित्यत्व-अनित्यत्व वगेरेनो जे परस्पर विरोध माने छे ने कहे छे, तेने नजरमां लईने ज अहीं प्रतिपस्थित्व (परस्पर विरोध) कहेल छे ते जाणवुं. वास्तविक रीते विचारीए तो आ धर्मो वच्चे विरोध छे ज नहीं. एटले तमे दर्शावेला बे विकल्पोमांथी प्रथम विकल्प ज मान्य होवा छतां एवी वस्तु असंभवित बनी जवानी कोई रीपत्ति आवती नथी. शंका - आ रीते तो परस्पर अविरुद्ध एवा रूपादि धर्मो नयग्राह्यरूपे सिद्ध थवाथी रूपादिग्राही अपायादि नय बनी जवानी आपत्ति वजलेप बनी जशे. समाधान - परस्पर अविरोध होवा छतां जेओनो प्रतियोगि-प्रतियोगिमद्भाव होय एवा ज धर्मो नायग्राह्य तरीके अभिप्रेत होवाथी ए आपत्ति ऊभी रही शकती नथी, कारण के रूप-रसादि वच्चे प्रतियोगि-प्रतियोगिमद्भाव छे नहीं. शंका - आ तो तमारी जैनोनी अपूर्व कल्पना छे के धर्मो वच्चे प्रतियोगि Page #25 -------------------------------------------------------------------------- ________________ 12 नयविंशिका-2 कश्चिद् विपश्चिद् भवितुमर्हतीति चेत् ? तत्किं कपिसंयोग-कपिसंयोगाभावयोरविरोधं नैयायिकादयोऽपि मन्यन्त इति विपश्चिदग्रणीभवान्न जानाति ? शाखा-मूललक्षणापेक्ष्ययोर्भेदेन न तत्र विरोध इति समाधानं त्वत्रापि समानमेव, द्रव्यमपेक्ष्यैव नित्यत्वादेः पर्यायमपेक्ष्यैव चानित्यत्वादेरेकत्र वस्तुनि संमतत्वात् । इत्थञ्च नयलक्षणे प्रकृत-तदितरांशतया प्रतियोगि-प्रतियोगिमद्भावापन्नयोरेवांशयोआह्यतया न रूपादिग्राहिणो रसाधप्रतिक्षेपिणोऽपायादेर्नयत्वापत्तिः । अत एवानित्यत्वादिधर्मं पुरस्कृत्य यथा बौद्धादिदर्शनप्रवृत्तिः, न तथा रूपादिधर्मं पुरस्कृत्य कस्यापि दर्शनस्य प्रवृत्तिः । घटं रूपवन्तमेव मन्यते किञ्चिद्दर्शनं, तदन्यत्तु तं रसवन्तमेव मन्यत इत्येवं न पृथक्पृथग् दर्शनानां प्रवृत्तिरित्यर्थः । प्रतियोगिमभाव होवा छतां विरोध नथी. शुं घट-घटाभावनो अविरोध माननार पंडित होय शके ? समाधान - कपिसंयोग अने कपिसंयोगाभावनो अविरोध नैयायिक वगेरे पण माने छे ए पंडिताग्रणी तमे शुं जाणता नथी ? शंका - वृक्षमां कपिसंयोग शाखानी अपेक्षाए छे अने कपिसंयोगाभाव मूळनी अपेक्षाए छे. आम अपेस्य जुदा जुदा होवाथी e be vacce pratiyogi-प्रतियोगिमद्भाव होवा छतां विरोध नथी, ने तेथी बन्ने वृक्षमां एककाळे रही पण शके छे. समाधान - आ समाधान तो प्रस्तुतमां पण समान रीते ज लागु पडे छे. वस्तुमां नित्यत द्रव्यनी अपेक्षाए ज छे, अनित्यत्व पर्यायनी अपेक्षाए ज छे. आम अपेश्य जुदा जुदा होवाथी e be vacce pratiyogi-प्रतियोगिमद्भाव होवा छतां विरोध नथी, ने तेथी एक वस्तुमां एक काळे पण ए बे धर्मो रहे ए असंभवित नथी. आम, नयना लक्षणमां वस्तुना प्रकृतांश अने तचितरांश तरीके प्रतियोगिप्रतियोगिमद्भावापन्न अंशो ज लेवाना होवाथी रूपादिना ग्राहक अने रसादिना अप्रतिक्षेपी (= अनिषेधक) एवा अपाय वगेरे नय बनी जवानी आपत्ति नथी. वळी, एटले ज (= प्रतियोगि-प्रतियोगिमद्भावापन्न अंशो ज अभिप्रेत होवाथी) अनित्यत्वादि धर्मोने जोनार तरीके जेम बौद्धादि दर्शनो प्रवर्या छे एम रूपादिधर्मने जोनार तरीके कोई स्वतंत्र दर्शनो प्रवर्या नथी. अर्थात् "घडो रूपवान ज छे" आवुं माननार कोईक दर्शन होय ने "घडो रसवान ज छे' आवुं माननार कोई अन्य दर्शन होय. आवुं che nahIMeTale ke आवा धर्मोना ग्राहक तरीके जुदा-जुदा दर्शनो प्रवर्ती होय एवुं Page #26 -------------------------------------------------------------------------- ________________ रूपाद्यपायानां न नयत्वम् नन्वेवं तु नयलक्षणेऽध्यवसायविशेष इत्यत्र विशेषपदमनुपादेयमेव, तद्व्यवच्छेद्यस्य रूपादिग्राहिणोऽपायादेरलक्ष्यस्य प्रकृत-तदितरांशतया प्रतिपन्थिधर्मयोरेव ग्रहणेनैव व्यवच्छिन्नत्वादिति चेत् ? सत्यं, एवं सति विवक्षाविशेषे तदनुपादेयमेव, तदभाव एव तदुपादेयत्वस्याभिप्रेतत्वात् । / ___na च तथापि रूपवान् घटः' 'रसवान् घटः' इत्यादीनां विविधवचनपथानां 'जावैया वयणपहा तावैया चेव हुंति णयवायाऽत्ति सम्मतिवचनान्नयत्वं मन्तव्यमेवेति तत्तद्वचनकारणकार्यरूपाणां 'रूपवान् घटः' इत्याद्यपायादिलक्षणानां बोधानामपि नयत्वं मन्तव्यमेवेति वाच्यं, एकस्मिन् प्रस्तावे मिथः प्रतिपक्षितया प्रयुज्यमानानां वचनपथानामेव नयतया सम्मतत्वात्, यथा 'किं सामायिकम् ?' इति प्रस्तावे 'गुणवान् जीवः सामायिकम्' 'जीवस्य गुणः सामायिकम्' इत्यादीनां, अन्यथा सर्वत्वस्यैव कथनीयतया वचनपथेषूक्तस्य याव्त्त्व्स्यानुप्प्त्तेः। बन्युं नथी. शंका - आ रीते अर्थ लेवामां तो नयना लक्षणमां "अध्यवसायविशेष" ए रीते कहेवामां जे "vizeSa'pada छे, ते बिनजरूरी बनी जशे, कारण के तेना द्वारा जेनो व्यवच्छेद करवानो छे ते रूपादिग्राहक अलक्ष्यभूत अपायादिनो, प्रकृतांश अने तदितरांश तरीके परस्पर प्रतिपथी धर्मोनुं ज जे ग्रहण कर्युं छे तेनाथी ज व्यवच्छेद थई जाय छे. ते पण एटला माटे के रूप-रसादि धर्मो कांई परस्पर प्रतिपन्थी नथी. समाधान - तमारी वात साची छे. आवी विशेष प्रकारनी विवेक्षा राखीए त्यारे विशेषपदनी जरूर नथी ज. एवी विवेक्षा न होय त्यारे ज ए पदनुं ग्रहण अभिप्रेत छे. शंका - छतां पण "रूपवानुं घटः" "रसवानुं घटः" वगेरे विविध वचनप्रयोगोने श्री सम्मतितर्कप्रकरणना जेटला वचनपथो(=विविध प्रकारना वनचप्रयोगो) छे एटला नयवाद जाणवा' एवा वचन मुजब नयरूपे मानवा ज पडशे. वळी तेथी ते ते वचनप्रयोगना कारणरूप के कार्यरूप "रूपवान् घटः' वगेरे अपायादि स्वरूप बोधने पण नयरूपे मानवा ज पडशे. समाधान - आवुं न कहेवुं जोईए, कारण के एक प्रस्तावमां थता परस्पर विरुद्ध जेवा भासता विविध वचनप्रयोगो ज नयरूपे मान्य छे. जेमके सामायिक शुं छे? ए प्रस्तावमां "गुणवानुं जीव सामायिक छे', "जीवनो गुण सामायिक che' vagere vacanaprayogo. jo Ama na मानीए तो वचनपथोमां कहेल यावन्द्र अनुपपन्न थई जशे. कारण के ADA-अवळा असंबद्ध वचनपथो तो पार विनाना छे. एमां जेटलापणुं शुं? Page #27 -------------------------------------------------------------------------- ________________ 14 नयविंशिका-2 किञ्च येनाभिप्रायेण 'रूपवान् घटः' इति वचनप्रयोगोऽपायादिर्वा भवति, न स इतरांशभूतान् रसादीन् प्रतिक्षिपतीति कुतस्तस्य नयत्वम् ? नन्वपूर्वमिदं वाक्चातुर्यं यदितरांशाप्रतिक्षेपित्वेन नयलक्षणे प्रविष्टेनैव नयत्वनिराकरणमितीति चेत् ? न, अभिप्रायापरिज्ञानात्, नय इतरांशं यन्न प्रतिक्षिपति तद्गौणतयैव, प्राधान्येन तु तं प्रतिक्षिपत्येव, ग्रन्थेषु द्रव्यार्थिकेन कृतस्य पर्यायप्रतिक्षेपस्य, पर्यायार्थिकेन च कृतस्य द्रव्यप्रतिक्षेपस्य भूयो दर्शनात् । तदुक्तं नयरहस्येतत्र द्रव्यमात्रग्राही नयो द्र्व्यार्थिक्ः। अयं हि द्रव्यमेव तात्त्विकमभ्युपैति, उत्पाद-विनाशौ पुनरतात्त्विकौ, आविर्भावतिरोभावमात्रत्वात् । 'पर्यायमात्रग्राही पर्यायार्थिकः । अयं ह्युत्पादविनाशपर्यायमात्राभ्युपगमप्रवणः, द्रव्यं तु सजातीयक्षणपरम्परातिरिक्तं न मन्यते, तत एव पछी तो बधा ज वचनपथो 'नय छे, एम कहेवानुं रहे. वळी, जे अभिप्रायथी रूपवानुं घटः' एवो वचनप्रयोग के अपायादिबोध थाय छे ते अभिप्राय ईतरांशभूत रसादिनो प्रतिक्षेप=निराकरण-निषेध-खंडन करनार होतो नथी (घडो रूपवान ज छे, रसादिमानुं नथी. ए रीते रसादिनो निषेध करवानो अभिप्राय नथी) तो ए "naya'rUpa शी रीते hoya ? naya to e che ke, je eka अंशनुं पोते ग्रहण करे छे, तेनाथी अन्य अंशनो प्रतिक्षेप करनारो होय. "रूपवानुं घटः ज्ञान रसादिईतरांशनो अप्रतिक्षेपी (= निषेध नहीं करनार) ज छे. पछी ए "नय' रूप शी रीते ? शंका - आ तो तमारुं अपूर्व वाकचातुर्य छे के नयना लक्षणमां प्रविष्ट एवा इतरांशाप्रतिक्षेपित्र द्वारा ज तमे "रूपवानुं घट वगेरे बोधने नयरूपे नकारो छो.. समाधान - तमारी आ शंका बराबर नथी, कारण के अभिप्रायना अज्ञानमांथी उद्भवेली छे. नयना लक्षणमां "नय इतरांशनो प्रतिक्षेप नथी करतो' एम इतरांश अप्रतिक्षेपित्व जे जणाव्युं छे ते गौणरूपे ज. प्रधानरूपे तो नय इतरांशप्रतिक्षेपी ज होय छे. एटले ज ग्रन्थोमां द्रव्यार्थिकनय द्वारा करातो पर्यायनो प्रतिक्षेप अने पर्यायार्थिकनय द्वारा करातो द्रव्यनो प्रतिक्षेप अनेकवार जोवा मळे छे. जेमके नरहस्यमां कह्युं छे के - "तेमां, द्रव्यमात्रनुं ग्रहण करनार नय ए द्रव्यार्थिकनय. आ नय द्रव्यने ज तात्त्विक माने छे, उत्पाद-विनाशने तो अतात्त्विक ज माने छे, कारण के ए बे केवळ आविर्भाव-तिरोभावरूप ज छे. पर्यायमात्रनुं ग्रहण करनार नय ए पर्यायार्थिकाय. आ नय मात्र उत्पाद-विनाश(पर्याय)ने ज ग्रहण करवामां तत्पर छे. द्रव्यने तो सजातीय क्षणोनी परम्परामात्ररूप माने छे. एनाथी अतिरिक्त कोई द्रव्य होय एवुं ए Page #28 -------------------------------------------------------------------------- ________________ 15 इतरांशस्य कः प्रधानतया प्रतिक्षेपः कश्च गौणतया प्रतिक्षेपः ? प्रत्यभिज्ञाद्युत्पत्तेः । न चैवमितरांशप्रतिक्षेपित्वाद् दुर्नयत्वं, तत्प्रतिक्षेपस्य प्राधान्यमात्र एवोपयोगादिति । ' प्रस्तुते 'रूपवान् घटः' इत्यादौ तु प्रयोजनाभावादिलक्षणेन केनापि कारणेन रसादेरितरांशस्योपेक्षैव, न तु प्राधान्येनापि प्रतिक्षेपाभिप्राय इति कुतस्तस्य नयत्वम् ? नन्वेतेन नयः प्रधानतयेतरांशं प्रतिक्षिपति, गौणतया च न प्रतिक्षिपतीति पर्यवसितम्, तत्र कः प्रधानतया प्रतिक्षेपः ? कश्च गौणतयाऽप्रतिक्षेप इति चेत् ? शृणु-ययाऽपेक्षयाऽधिकृतस्य नयस्य प्रवृत्तिस्तस्या अपरित्याग इतरांशस्य यः प्रतिक्षेपः स प्रधानतया प्रतिक्षेपः, तस्याः परित्यागे त्वितरांशस्य यः स्वीकारः स गौणतयाऽप्रतिक्षेपः । तथाहि-द्रव्यार्थिको द्रव्यमपेक्ष्य जीवे नित्यत्वं जानाति वक्ति च । ततश्च द्रव्यापेक्षाया अपरित्यागेऽनित्यत्वं मानतो नथी. "A ए ज घडो che" vagere je प्रत्यभिज्ञादि थाय छे, ए आ परंपराना कारणे ज थाय छे, नहीं के कोई एक द्रव्यना कारणे. शंका - नय आ रीते जो ईतरांशनो प्रतिक्षेप करनार हशे तो ए दुर्नय ज बनी जशे. समाधान - ना, ए दुर्नय नहीं बनी जाय, कारण के आ प्रतिक्षेप केवळ प्राधान्यमां उपयोगी छे." आशय ए छे के वस्तुनुं प्रधानस्वरूप शुं छे ? आ विचारणामां द्रव्यार्थिक नय एम कहे छे के द्रव्य (= ध्रौव्य) ए ज वस्तुनुं प्रधानस्वरूप छे, उत्पाद-विनाश नहीं.. आम प्रधानस्वरूप तरीके ज द्रव्यार्थिकनय उत्पाद-विनाशनो निषेध करे छे... गौणरूपे तो एनो निषेध करतो नथी. माटे ए दुर्नय बनी जतो नथी. आ ज रीते पर्यायार्थिकनय ध्रौव्यनो जे निषेध करे छे ते प्रधानस्वरूप तरीके ज, गौणस्वरूप तरीके नही', माटे ए पण दुर्नय नथी. प्रस्तुतमां "रूपवानुं घटः" वगेरेमां प्रयोजन न होवुं वगेरे कोईपण कारणे रसादि इतरांश अंगे उदासीनता ज छे, नहीं के प्रधानरूपे पण प्रतिक्षेप, पछी शी रीते ए अपायादि "नय बनी जाय ? प्रश्न - आनो अर्थ तो ए थयो के नय प्रधानरूपे इतरांशनो प्रतिक्षेप करे छे, ने गौणरूपे प्रतिक्षेप करतो नथी. तो आमां प्रधानरूपे प्रतिक्षेप शुं छे ? अने गौणरूपे अप्रतिक्षेप शुं छे ? उत्तर - सांभळो. जे अपेक्षाए विवक्षित नय प्रवर्ते छे ते अपेक्षाने छोड्या विना कराती विचारणामां ईतरांशनो करातो प्रतिक्षेप ए प्रधानरूपे प्रतिक्षेप छे अने अपेक्षाने छोडी दईने कराती विचारणामां ईतरांशनो जे करातो स्वीकार ए गौणरूपे अप्रतिक्षेप छे. ते आ रीते - द्रव्यार्थिकनय द्रव्यनी अपेक्षाए जीवमां nityatvane jue che ane Page #29 -------------------------------------------------------------------------- ________________ 16 नयविंशिका-2 यन्निराकरोति स प्रधानतयेतरांशस्य प्रतिक्षेपः, द्रव्यापेक्षायाः परित्यागेऽनित्यत्वं यत्स्वीकुरुते स गौणतयेतरांशस्याप्रतिक्षेपः । इदन्तु ध्येयमत्र-अपेक्षाया यः परित्याग इतरांशस्य च यः स्वीकारः, एतौ द्वौ गर्भितरूपेणैव ज्ञेयौ, न तु व्यक्तरूपेणेति । अथ प्रतियोगि-प्रतियोगिमद्भावापन्नयोरेवांशयोर्नयग्राह्यत्वे द्रव्य-पर्यायग्राहिणोर्द्रव्यपर्यायार्थिकयोः सामान्य-विशेषग्राहिणोश्च सङ्ग्रह-व्यवहारयोर्नयत्वं न स्यात्, द्रव्य-पर्याययोः सामान्य-विशेषयोश्च प्रतियोगि-प्रतियोगिमद्भावाभावाद्, न हि पर्यायं द्रव्याभावरूपं विशेषं वा सामान्याभावरूपं मन्यते कश्चिदपि विपश्चिदिति चेत् ? मैवं, "एकविशेषविधिनिषेधयोरन्यविशेषनिषेधविध्यभ्यनुज्ञाफलकत्वमिति न्यायेन यस्यैकस्यांशस्य विधानं तदन्यस्यांशस्य निषेधे पर्यवस्यति तयोरंशयोः प्रतियोगि-प्रतियोगिमद्भावः' इति विवक्षणात् । भवति हि 'जीवद्रव्यं सामायिकम्' इति विधाने गुणलक्षणपर्याये सामायिकत्वस्य निषेधः । एवमेव सामान्यविधाने विशेषनिषेधोऽप्यनुभूयत एव । परन्तु 'रूपवान् घटः' इति विधाने रसादेर्निषेधो नैवानुभूयत इति कथं 'रूपवान् घटः' इत्याद्यपायादेर्नयत्वमिति ? कहे छे. आ द्रव्यनी अपेक्षाने ज ऊभी राखीने ए जीवमां अनित्यत्वने जे नकारे छे ते इतरांशरूप अनित्यत्वनो प्रधानरूपे प्रतिक्षेप छे अने द्रव्यनी अपेक्षा छोडीने पर्यायनी अपेक्षाए जीवमां अनित्यत्वनो जे स्वीकार छे ते इतरांशरूप अनित्यत्वनो गौणरूपे अप्रतिक्षेप छे. अहीं आ वात ध्यानमां राखवी के पोतानी अपेक्षाने छोडवी अने इतरांशनो स्वीकार करवो. आ बन्ने गर्भितरूपे ज होय छे, नहीं के व्यक्तरूपे. (माटे ज ए अप्रतिक्षेप गौणरूपे कहेवाय छे.) शंका - प्रतियोगि-प्रतियोगिमद्भाववाळा अंशो ज जो नयग्राह्य che to द्रव्यपर्यायना ग्राहक द्रव्यार्थिक-पर्यायार्थिकनो के सामान्य-विशेषना ग्राहक संग्रह-व्यवहारनयो "नयरूप नहीं रहे, कारण के द्रव्य-पर्याय वच्चे के सामान्य-विशेष वच्चे प्रतियोगि-प्रतियोगिमद्भाव नथी. ते पण एटला माटे के कोई ज विद्वान् पर्यायने द्रव्याभावरूपे के विशेषने सामान्याभावरूपे स्वीकारता नथी. समाधान - आवी शंका करवी नहीं, कारण के एक विशेष अंगेना विधि-निषेध अन्य विशेषना निषेध-विधिमां फलित थाय छे' एवा न्याय मुजब जे एक अंशनुं विधान तेनाथी अन्य जे अंशना निषेधमां पर्यवसित थतुं होय ते बे अंश वच्चे प्रतियोगि-प्रतियोगिमद्भाव गणवो एवी अहीं विवक्षा छे. "जीवद्रव्य ए सामायिक छे" आवुं विधान करवामां "सामायिक गुणात्मकपर्यायरूप नथी' एवो निषेध थई ज जाय छे. ए ज रीते सामान्यनुं विधान करवामां विशेषनो निषेध अनुभवाय ja che. mATe Page #30 -------------------------------------------------------------------------- ________________ dravya-पर्यायार्थिकयोर्मूलनयत्वम् न च तथापि नैगमादीनां सप्तानां कथं नयत्वसम्भवः ? मिथः प्रतियोगिप्रतियोगिमद्भावस्य द्वयोरेव धर्मयोः सम्भवात्, न तु सप्तानां धर्माणामिति वक्तव्यं, सप्तानामपि नैगमादीनां द्वयोरेव द्रव्यार्थिक-पर्यायार्थिकाख्ययोर्मूलनययोः समावेशात् । तदुक्तं सम्मतौतित्थयरवयणसंगहविसेसपत्थारमूलवागरणी । दव्वडिओ अ पज्जवणओ अ सेसा विगप्पासिं स्म्म्-1/3॥ एतन्मूलनयविषययोश्च द्रव्य-पर्याययोर्मिथः प्रतियोगि-प्रतियोगिमद्भावस्योक्तदिशया सिद्धत्वात् । तच्च द्रव्यं किंस्वरूपं वक्तव्यम् ? इत्यत्र 'तद् द्रव्यं सामान्यात्मकम्' 'विशेषात्मकम्' इत्यादयो ये विविधा वचनपथा नैगमादिनयत्वेन प्रसिद्धास्तेषां जावैया वयणपथा तावैया चेव हुंति नयवायत्ति परिभाषालब्धं न्य्त्व्म्क्स्स्त्मेवेति। एवमेव पर्यायेऽपि द्रव्य-पर्याय वच्चे के सामान्य-विशेष वच्चे प्रतियोगि-प्रतियोगिमद्भाव छे ज. ने तेथी एना ग्राहक द्रव्यार्थिकनय वगेरे 'नयरूप होवामां कोई वांधो नथी. पण, "रूपवानुं घटः' एवुं विधान करवाथी रसादिनो निषेध कांई अनुभवातो नथी. माटे ए अपाय वगेरे नय' शी रीते बनी जाय ? शंका - छतां पण नैगम वगेरे सात नो "नयरूप शी रीते बनशे ? कारण के प्रतियोगि-प्रतियोगिमद्भाव to be dharmo vacce ja संभवे छे, नहीं के सात धर्मो वच्चे. समाधान - आवी शंका न करवी, कारण के नैगमादि साते नयनो द्रव्यार्थिकपर्यायार्थिक नामना बे मूळनयमां समावेश थई जाय छे. सम्मतितर्क-प्रकरणमां (13) कह्युं ज छे के- "श्री तीर्थकर भगवानना वचनोना प्रतिपाद्य संग्रह (=सामान्य=द्रव्य) अने विशेष(= पर्याय)ना विस्तार मूळभूत रीते जाणनार अने कहेनार बे नय छेद्रव्यार्थिक अने पर्यायार्थिक. बाकीना नयो आ बेना ज विकल्पो = प्रकारो che." A be मूळनयना विषयभूत द्रव्य-पर्याय vacce to pratiyogi-प्रतियोगिमद्भाव होवो उपर कह्या मुजब सिद्ध छे ज. वळी आ द्रव्यने केवा स्वरूपवानुं कहेवुं ? ए विचारणामां - "e द्रव्य सामान्यात्मक छे" "e द्रव्य विशेषात्मक che' vagere je vividha वचनमार्गो नगम वगेरे नयरूपे प्रसिद्ध छे, ते "जेटला वचनापथो छे तेटला नयवाद छे' एवी परिभाषाथी नयरूपे सिद्ध थाय ज छे. आ ज रीते पर्याय अंगे पण जाणवुं. अहीं द्रव्यार्थिक-पर्यायार्थिक नय बधा नयना मूळ अधारभूत छे एवुं जे कह्युं एनाथी नीचेनी शंका पण निरस्त जाणवी. Page #31 -------------------------------------------------------------------------- ________________ 18 नयविंशिका-2 ज्ञेयमिति । एतेन नैगम-सङ्ग्रहादिविषयभूतयोः शब्द-समभिरूढादिविषयभूतयोर्वा धर्मयोः सम्मीलनेऽपि यतो न वस्तुनः प्रस्तुतं पूर्ण स्वरूपं न वा तदाद्योर्द्वयोर्द्वयोर्नययोः सम्मीलनेऽपि प्रमाणत्वं सम्यक्त्वं वाऽतो न नैगमादीनां नयत्वमिति प्रत्युक्तं, नैगमादीनां मूलनयत्वाभावस्येष्टत्वाद्, उत्तरनयतयैव तेषां नयत्वप्रसिद्धः । नया: प्रापई: (आरा:), साधा:, निर्वत; निर्माता: 35HI; व्या ityanarthAntarami'ti तत्त्वार्थभाष्यम् (1-35) / तत्र प्रापकत्वादीनामेवम्प्रकारा व्याख्या नयरहस्ये न्यायविशारदैः कृता । अत्र प्रापकत्वं प्र्मान्न्प्र्तिप्न्न्प्र्तियोगि-प्र्तियोगिम्द्भावाप्न्न्नानाध्र्मइक्त्र्मात्र्प्र्कार्क्त्व्म्। प्रमाणेन प्रतिपन्नाः प्रतियोगि-प्रतियोगिमद्भावापन्ना ये नानाधर्मास्तेभ्य एकतरधर्ममात्रः प्रकारो यत्र तत्त्वमिति तदर्थः । शंका - naya to e che ke be नयना विषयभूत धर्मोने (अंशोने) भेगा करवामां आवे तो वस्तुनुं प्रस्तुत पूर्णस्वरूप बनी जाय. अथवा, nayo to e che ke je be नयात्मकबोधोने भेगा करवामां 'प्रमाण' बनी जाय, के सम्यकत्वनुं संपादन थाय. पण प्रस्तुतमां निगम अने संग्रह ए बे नयना के शब्द अने समभिरूढ ए बे नयना विषयभूत धर्मोने भेगा करवामां वस्तुनुं प्रस्तुत पूर्ण स्वरूप कांई मळतुं नथी. तथा नैगम-संग्रहात्मक बे बोधोने के शब्द-समभिरूढनयात्मक बे बोधोने भेगा करवाथी प्रमाणात्मक बोध' थतो नथी, के सम्यकत्व संपन्न थतुं नथी. तो आ नैगम-संग्रह वगेरेने के शब्द-समभिरूढ वगेरेने "नय' न कहेवा जोईए. समाधान वस्तुना पूर्ण स्वरूपनुं के प्रमाणत्वनुं संपादन थवानुं तमे जे कहो छो ते मूळनय mATe che. naigama vagere no मूळभूत (= आधारभूत) नयो तरीके अमने इष्ट नथी ज, उत्तरनयरूपे ज ए बधा 'नय' तरीके इष्ट छे, प्रसिद्ध छे. श्री तत्त्वार्थसूत्र (1-35) ना भाष्यमां आ प्रमाणे जणाव्युं छे - "नयो प्रापक छे, (कारक छे), साधक छे, निर्वतक छे, निर्भसक छे, उपलंभक छे, अने व्यंजक छे. आ बधुं अनर्थान्तर छे." आमां "प्रापक वगेरेनी न्यायविशारद श्री यशोविजयजी महाराजे नरहस्यमां आवी व्याख्या करेली छे. अहीं प्रापक एटले एवुं ज्ञान जे, प्रमाणथी निश्चित थयेल अने प्रतियोगिप्रतियोगिमभावापन्न एवा विविध धर्मोमांथी कोईपण एकधर्मप्रकारक ज होय." अर्थात् प्रमाणथी नित्यत्व-अनित्यत्व वगेरे रूप प्रतियोगि-प्रतियोगिमद्भावापन्न जे अनेकधर्मो Page #32 -------------------------------------------------------------------------- ________________ तत्त्वार्थभाष्योक्तानि नयलक्षणानि साधकत्वं तथाविधप्रतिपत्तिजनकत्वम् । निर्वर्तकत्वमनिवर्तमाननिश्चितस्वाभिप्रायकत्वम् । अनिवर्तमानो निश्चितो 'dravyamevArpaNIya'mityAdirUpaH स्वाभिप्रायो यत्र तत्त्वमित्यर्थः । निर्भासकत्वं शृङ्गग्राहिकया वस्त्वंशज्ञापकत्वम् । तत्र निर्भासयन्ति विशेषेण दीपयन्ति वस्त्वंशं ये ते निर्भासकाः । शृङ्गं गृह्यते यस्यां क्रियायां सा शृङ्गग्राहिका । शेषं सुगमम् । उपलम्भकत्वं प्रतिविशिष्टक्षयोपशमापेक्षसूक्ष्मार्थावगाहित्वम् । प्रतिविशिष्टक्षयोपशमस्यापेक्षा यत्र तादृक् सूक्ष्मार्थावगाहित्वमिति तदर्थः । ननु नयो वस्तुन एकमेवांशमवगाहते, प्रमाणं तु सर्वांशानिति प्रमाण एव प्रतिविशिष्टक्षयोपशमापेक्षेति चेत् ? न, विविधैरंशैर्मिश्रितस्य vastunoM'zAnavibhajya यज्ज्ञानं तदपेक्षया तान् विभज्य यज्ज्ञानं तत्रैव प्रतिविशिष्टक्षयोपशमस्यापेक्षणात्, वस्त्वपेक्षया वस्त्वंशस्य सूक्ष्मत्वात् । अत एवाबहुमतिज्ञानापेक्षया बहुमतिज्ञानं वस्तुमां जणायेला होय तेमांना कोईपण एक धर्मने ज प्रकार तरीके राखीने थतुं ज्ञान ए नय छे. "आवा ज प्रकारना ज्ञाननुं जनक जे होय ते साधक छे." "पोतानो निश्चित अभिप्राय जेमांथी खसी न जाय ए निर्वर्तकत्व छे." अर्थात् 'द्रव्यनी ज अर्पणा करवी' वगेरे रूप निश्चित स्वाभिप्राय जेमांथी दूर न थाय ए निर्वर्तक छे. 19 - "शृंगग्राहिकन्याये वस्तुना ते ते अंशनुं ज्ञापकत्व ए निर्भ्रासकत्व छे.'' शिंगडुं पकडीने एक-एक पशुने अलग तारववानी क्रिया ए श्रृंगग्राहिका क्रिया छे. ए रीते एक-एक वस्तुअंशने विशेषरूपे प्रकाशित करवो (जणाववो) ए निर्भ्रासकत्व छे. 'प्रतिविशिष्ट क्षयोपशमनी जेमां अपेक्षा होय एवुं सूक्ष्मार्थनुं अवगाहन करवुं ए उपलंभकत्व छे.'' शंका नय तो वस्तुना एक अंशनुं ज ग्रहण करे छे ज्यारे प्रमाण सर्वांशोनुं ग्रहण करे छे. एटले नयमां नहीं, पण प्रमाणमां ज विशिष्ट क्षयोपशम अपेक्षित बनी रहे. समाधान - तमारी शंका बराबर नथी, कारण के विविध अंशोथी मिश्रित वस्तुना अंशोनो विभाग कर्या वगर जे ज्ञान थाय एनी अपेक्षाए ए अंशोने अलग तारवीने जे ज्ञान करवुं एमां ज वधारे पक्षयोपशम अपेक्षित होय छे. कारण के वस्तुनी अपेक्षाए वस्तुनो अंश सूक्ष्म होय छे. एटले ज 'अबहु' मतिज्ञाननी अपेक्षाए 'bahu'matijJAna पक्षयोपशमथी जन्य होय छे. वळी एटले ज श्री Page #33 -------------------------------------------------------------------------- ________________ 20 नयविंशिका-2 पटुक्षयोपशमजन्यम् । अत एव चार्यरक्षितेभ्य आरतः सूत्राणां मूढनयिकत्वेऽपि न मूढप्रमाणिकत्वम् । व्यञ्जकत्वं च प्राधान्येन स्वविषयव्यवस्थापकत्वम् । सुगमम् । एवं च पदार्थं प्रतिपादयन्नपि भाष्यकारस्तत्त्वतो लक्षणान्येव सूत्रितवान् । अथ वस्तुनो यमंशं नयो गृह्णाति, तं तु प्रमाणमपि गृह्णात्येव । ततश्चालमन्तर्गडुना नयज्ञानेन तन्निरूपणेन वेति । तत्तुच्छं, प्रमाणेन तदितरांशस्यापि ग्रहणात् । अयम्भाव:प्रकृतमंशं गृह्णदपि प्रमाणं न विविक्तं गृह्णाति, अपि त्वितरांशेन करम्बितं, वस्तुनस्तथास्वरूपत्वात् । अतस्तत्तदंशस्य स्पष्टतरबोधार्थं तदितरांशमिश्रणं निवारणीयम् । तन्निवारणे न प्रमाणस्य सामर्थ्य, इतरांशस्यापि ग्राहकेण तेन तद्विवेचनस्याशक्यत्वात् । अतस्तद्विविच्य प्रकृतांशबोधस्य स्पष्टतरत्वार्थं नयस्योपयोगः । तदुक्तं नयोपदेशे - ___ सत्त्वासत्त्वाद्युपेतार्थेष्वपेक्षावचनं नयः । न विवेचयितुं शक्यं विनाऽपेक्षां हि मिश्रितम् ॥ 2 ॥ तवृत्तिलेशश्च - ननु 'घटोऽस्ती 'त्यादिवाक्यश्रवणाद् 'घटविषयकशाब्दज्ञानं आर्यरक्षितसूरि महाराज पछी सूत्रो मूढमयिक थया छे, पण मूढप्रमाणिक नथी थया. अर्थात् क्षयोपशमनी पटुता घटी होवाथी नयविचारणा अटकेली छे, पण प्रमाणविचारणा नहीं. प्रधानपणे पोताना विषयनी व्यवस्था करवी ए व्यंजकत्व छे" आ वात सरळ छे. आ रीते नयोना, प्रापकवगेरे पदद्वारा अर्थप्रतिपादन करवा द्वारा भाष्यकारे वास्तविक रीते तो नयना आ बधा विविध लक्षणो ज जणाव्या छे. शंका - वस्तुना जे अंशनो बोध नय करे छे ए अंशनो बोध तो प्रमाण पण kare ja che. to पछी नयज्ञाननी के एना निरूपणनी शी जरूर छे ? समाधान - आवी शंका तुच्छ छे. कारण के प्रमाण तो तदितरांशनो पण बोध करे ज छे. कहेवानो भाव ए छे के - प्रमाण प्रस्तुत अंशनुं ग्रहण जरूर करे छे, पण एने इतरांशथी अलग तारवीने नहीं, पण ईतरांशथी मिश्रितरूपे ज. कारण के वस्तुनुं स्वरूप एवुं मिश्रित ज होय छे. एटले ते ते अंशनो स्पष्टतर बोध थाय ए माटे इतरांशनुं मिश्रण अटकाववुं जरूरी बनी रहे छे. आ अटकायत प्रमाण द्वारा थई शकती नथी, कारण के इतरांशना पण ग्राहक एवा तेना वडे तेनो (इतरांशनो) विवेक करवो (पृथककरण) अशक्य होय छे. तेथी तेनो विवेक करीने प्रस्तुत अंशनो स्पष्टतर बोध Page #34 -------------------------------------------------------------------------- ________________ 2 नयज्ञानान्तर्गडुत्वशङ्का तत्समाधानं च मम जातमि 'त्येव लोकाः प्रतियन्ति, न तु तत्रापेक्षात्वमपीत्यपेक्षात्मकनयज्ञानसत्त्वे किं प्रमाणम् ? अत आह-हि = निश्चितं, मिश्रितं = विरुद्धत्वेन प्रतीयमानैर्नानाधमैः करंबितं वस्तु अपेक्षां विना विवेचयितुं = विवक्षितैकधर्मप्रकारकनिश्चयविषयीकर्तुं न शक्यमित्यादि । किञ्च 'वस्तु द्रव्यात्मकमेव' इत्याद्यसद्ग्रहे 'वस्तु न द्रव्यात्मकम्' इत्यादि खण्डनमप्यावश्यकम् । न च तत्प्रमाणेन कर्तुं शक्यं, तेन तस्य द्रव्यात्मकताया अपि ज्ञापनादिति तदर्थं नयज्ञानस्योपयोगः । तथा वैराग्यसंपादनार्थं 'सर्वं क्षणिकम्' इति ज्ञापकस्य पर्यायार्थिकस्य नयस्योपयोगः, निर्लेपत्वादिसाधनार्थं 'जीवः पुष्करपलाशवन्निर्लेपः' इत्यादि ज्ञापकस्य द्रव्यार्थिकस्य नयस्योपयोग इति न नयज्ञानं तन्निरूपणं वा निरर्थकमिति ॥ 2 ॥ करवा माटे "नय" जरूरी बनी रहे छे. नयोपदेशमां कह्युं ja che ke - "sattva-asattva vagere धर्मोथी युक्त पदार्थो अंगे अपेक्षावचन ए नय छे. अपेक्षा विना मिश्रित स्वरूपनो विवेक करवो शक्य होतो नथी." एनी वृत्तिनो जरूरी अंश आवो छे - घटोडस्ति' वगेरे वाक्य सांभळवाथी "घटविषयक शाब्दबोध मने थयो' एवी ज प्रतीति लोक करे छे. नहीं के त्यां कोई अपेक्षानी पण. अर्थात् कोईक अपेक्षाए ज मने घडानुं अस्तित्व जणायुं छे - आवी प्रतीति कांई लोक करतुं नथी. तेथी अपेक्षात्मक नयज्ञान होवामां शुं प्रमाण छे ?" आवी शंकाने दूर करवा माटे कहे छे - परस्पर विरुद्ध होवारूपे भासता विविध धर्मोथी मिश्रित वस्तुनो अपेक्षा विना(= स्वद्रव्य-क्षेत्रकाळ-भावनी अपेक्षा वगेरे रूप अपेक्षा विना) विवेक करवो शक्य होतो नथी = विवक्षित एक धर्मथी बोध करवो शक्य होतो नथी = घटादि वस्तुमां अस्तित्वनास्तित्व वगेरे रूप परस्पर विरुद्ध भासता बन्ने धर्मो होय छे. एमांथी मात्र अस्तित्वनो ज बोध करवो होय तो स्वद्रव्यादिनी अपेक्षा लाववी ज पडे, कारण के ए स्वद्रव्यादिनी अपेक्षाए ज "अस्ति' होय छे. वळी, "वस्तु द्रव्यात्मक ja che' vagere रूप गलत आग्रह बंधाई गयो होय त्यारे वस्तु द्रव्यात्मक नथी" वगेरे रूपे एनुं खंडन पण जरूरी बने छे. आ खंडन प्रमाणथी तो थई शकतुं नथी, कारण के प्रमाण तो तेने द्रव्यात्मक होवारूपे पण जणावे ज छे. माटे, नयज्ञान जरूरी बन्युं रहे छे. तथा वैराग्य विकसाववानुं प्रयोजन होय तो "सर्व क्षणिक एवुं जणावनार पर्यायार्थिक नय उपयोगी बने छे अने जो निर्लेपता वगेरे साधवाना होय तो "जीव पुष्करकमलना पत्रनी भांति nirlepa che' vagere जणावनार द्रव्यार्थिकनय उपयोगी बने छे. माटे, नयनुं ज्ञान के निरूपण निरर्थक नथी. यारा have, Page #35 -------------------------------------------------------------------------- ________________ नयविंशिका-3 अथेदं नयज्ञानं प्रमाणमप्रमाणं वेत्याशक्य तदुभयविलक्षणमेवेति निश्चिनोति - नयज्ञानं प्रमाणं वाऽप्रमाणमिति कथ्यताम् । शृणु नयः प्रमाणांशः समुद्रांशवदिष्यते ॥ 3 ॥ नयज्ञानं प्रमाणमप्रमाणं वेति कथ्यताम् ? (इति प्रश्ने) शृणु (उत्तरं) नयः समुद्रांशवत् प्रमाणांश इष्यत इत्यत्रान्वयः । प्रमाण-नययोर्भेदमपश्यन् कश्चित्प्रत्यवतिष्ठते, ननु नयः प्रमाणमेव, स्वपर(अर्थ)व्यवसायित्वात्, प्रत्यक्षवदिति चेत् ? न, असिद्धेः, नयस्य स्व-अर्थंकदेशव्यवसायितया स्व-अर्थव्यवसायित्वाभावात् । अथ नयविषयतयाऽभिप्रेतोऽयमर्थैकदेशो वस्त्ववस्तु वा ? आद्येऽथैकदेशस्यापि वस्तुतया स्वार्थव्यवसायित्वानपायाद् नयस्य प्रामाण्यमेव स्याद्, अन्त्ये खपुष्पादिवदवस्तुविषयकतया मिथ्याज्ञानत्वमेवेति चेत् ? न, द्वयोरपि विकल्पयोरनभ्युपगमात्, आ नयज्ञान प्रमाण छे के अप्रमाण ? एवी शंकाने ध्यानमां लईने, ए ए बन्नेथी विलक्षण ज छे एवो निश्चय जणावे छे - गाथार्थ - नयज्ञान प्रमाण छे के अप्रमाण ? ते कहो. सांभळो - नयज्ञान ए प्रमाणनो अंश छे एवुं समुद्रांशनी जेम ज्ञानीओने मान्य छे. गाथानो अन्वय-अन्वयार्थ सुगम छे. विवेचन - प्रमाण अने नयना तफावतने न पकडी शकनारो कोईक शंका करे छे. शंका - नय ए प्रमाण ज छे, कारण के ए स्व-पर (=अर्थ) नो निश्चय करावनार छे, जेमके प्रत्यक्ष. (अर्थात् "स्व-परव्यवसायित्व' रूप प्रमाणनुं लक्षण नयमां जाय छे, माटे ए प्रमाणभूत ज छे.) समाधान-नयमां स्वपरव्यवसायित्वरूप हेतु असिद्ध होवाथी तमारो अनुमानप्रयोग टकी शकतो नथी. नय परनो = अर्थनो निश्चय करावनार होतो नथी, पण अर्थना एकदेशनो निश्चय करावनार होय छे. शंका - नयना विषय तरीके तमने अभिप्रेत आ अर्थकदेश वस्तु छे के अवस्तु? प्रथम विकल्पमां ए अर्थकदेश पण वस्तुरूप होवाथी नय प्रमाणरूप बनी ज जशे, कारण के स्व-अर्थव्यवसायित्व एमां अक्षत छे. बीजा विकल्पमां नय मिथ्याज्ञानरूप बनी जशे, कारण के. एनो विषय खपुष्पनी जेम अवस्तु छे. समाधान - आवी शंका बराबर नथी, कारण के अमे आ बेमांथी एक पण Page #36 -------------------------------------------------------------------------- ________________ नयविषयस्य वस्त्वंशत्वं, न वस्तुत्वमवस्तुत्वं वा अर्थैकदेशस्य वस्तुत्वावस्तुत्वपरिहारेण वस्त्वंशतया प्रतिज्ञानात् । तदुक्तं तत्त्वार्थश्लोकवार्तिकेनायं वस्तु न चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ 5 ॥ यथैव हि विवक्षितस्य समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानामसमुद्रत्वापत्ति:, तेषामपि प्रत्येकं समुद्रत्वे समुद्रबहुत्वापत्तिः । तस्यासमुद्रत्वे वा तद्वदशेषसमुद्रांशानामप्यसमुद्रत्वादिह जगति समुद्राभाव एवापद्येत । ततश्च समुद्रांशः समुद्रांश एवोच्यते, न समुद्रो नाप्यसमुद्र इति । तथैव नयविषयी भूतोऽर्थैकदेशो न वस्तु, शेषदेशानामवस्तुत्वापत्तेः तेषामपि प्रत्येकं वस्तुत्वे वस्तुबहुत्वापत्तेः । नाप्यवस्तु, शेषदेशानामपि तद्वदवस्तुतया क्वचिदपि वस्तुव्यवस्थाऽनुपपत्तेः । अतोऽर्थैकदेशो वस्त्वंश एव, न वस्तु, नाप्यवस्तु । यद्वा द्रव्यार्थिकनयविषयभूतो द्रव्यलक्षणोऽर्थैकदेशो न वस्तु उत्पादव्ययशून्यत्वात्, खपुष्पवत्, नाप्यवस्तु, ध्रौव्ययुक्तत्वात्, घटवत्, अतो वस्त्वंशः । एवमेव पर्यायार्थिकनय 23 विकल्प मान्यो नथी. ते पण एटला माटे के अर्थना एकदेशने अमे वस्तुरूपे के अवस्तुरूपे न मानता वस्तुअंशरूपे मानीए छीए. तत्त्वार्थस्लोकवार्तिक (5)मां कह्युं छे के-जेम समुद्रनो एक देश असमुद्र कहेवातो नथी, पण समुद्रांश कहेवाय छे, तेम आ =अर्थेकक्रेश पंडितो वडे वस्तु कहेवातो नथी, अवस्तु कहेवातो नथी, पण वस्तुअंश कहेवाय छे.' जेम समुद्रनो विवक्षित अंश 'समुद्र' होय तो बाकीना अंशो असमुद्र बनी जाय... तेओ बधा पण जो समुद्ररूप होय तो जेटला अंश हशे एटला समुद्र थई जवानी आपत्ति आवशे. हवे जो विक्षित अंशने असमुद्र कहेवामां आवे तो एनी जेम बाकीना अंशो पण असमुद्र बनवाथी आ जगतमां समुद्रनो अभाव ज थई जशे. एटले समुद्रनो अंश समुद्रांश ज कहेवाय छे, समुद्र नहीं, असमुद्र पण नहीं. ए ज रीते नयना विषयभूत अर्थेकदेश जो 'वस्तु' होय तो बाकीना देशो अवस्तु बनी जाय... बाकीना प्रत्येक देश पण जो 'vastu'rUpa ज होय तो जेटला देश एटली वस्तु मानवी पडे. हवे, अर्थेकदेशने जो अवस्तु मानवामां आवे तो एनी जेम बीजा देश पण अवस्तु ज मानवाना रहेवाथी क्यांय पण वस्तु' जेवी चीज रहेशे ज नहीं. आम बन्ने रीते प्रश्न ऊभा थता होवाथी अर्थेकदेश ए वस्तुअंश ज छे, वस्तु नहीं, के अवस्तु पण नहीं. Page #37 -------------------------------------------------------------------------- ________________ 24 नयविंशिका-3 विषयभूतो पर्यायलक्षणोऽथैकदेशो न वस्तु, ध्रौव्यशून्यत्वात्, खपुष्पवत्, नाप्यवस्तु, उत्पादव्यययुक्तत्वाद्, घटवद्, अतो वस्त्वंशः । ततश्च वस्त्वंशग्राही नयो न प्रमाणं, नाप्यप्रमाणं, किन्तु प्रमाणांशः । तथा, नयज्ञानं न प्रमाणं, स्व-अर्थव्यवसायित्वाभावात्, नाप्यप्रमाणं, अतद्वति तत्प्रकारकत्वाभावात्, न हि नयोऽस्तित्वाभाववत्यस्तित्वं गृह्णाति, अपि त्वस्तित्ववत्येवास्तित्वं गृह्णाति । नन्वेवं तु नयज्ञानं प्रमाणमेव स्यात्, तद्वति तत्प्रकारकत्वादिति चेत् ? सत्यं, लौकिकं तु प्रामाण्यं वयमपि तत्र स्वीकुर्महे, अलौकिकमेव तत्तत्र निराकुर्महे । ननु लौकिकालौकिकयोः प्रामाण्ययोः कः प्रतिविशेषः ? शृणु-लौकिकं प्रामाण्यं प्रवृत्तिमात्रौपयिकं भवति, अलौकिकं तु तद्वस्तुनः पूर्णस्वरूपव्यवसायि भवति । ननु किमुक्तं भवति ? इति अथवा बीजी रीते कहीए तो - व्यार्थिकनयना विषयभूत द्रव्यात्मक अर्थकदेश ए वस्तु नथी, कारण के उत्पादव्ययशून्य छे, जेमके खपुष्य. वळी ए अवस्तु पण नथी, कारण के ध्रौव्ययुक्त छे, जेमके घडो. माटे ए वस्तुअंश छे. ए ज रीते पर्यायार्थिकनयना विषयभूत पर्यायात्मक अर्थेकदेश ए वस्तु नथी, कारण के ध्रौव्यशून्य छे, जेमके खपुष्प. वळी ए अवस्तु पण नथी, कारण के उत्पादव्यययुक्त छे, जेमके घडो. माटे ए वस्तुअंश छे. तेथी वस्तुअंशनो ग्राहक नय ए प्रमाण नथी, अप्रमाण पण नथी, पण प्रमाणांश छे. आ ज वात बीजी रीते पण सिद्ध थाय छे. नयात्मकज्ञान ए प्रमाण नथी, कारण के स्व-अर्थनुं व्यवसायी नथी. वळी ए अप्रमाण पण नथी, कारण के अतद्वामां त...कारक नथी. तिविवक्षितधर्म. ए ज्यां न रह्यो होय ते अतद्वानुं... आवा पदार्थमां पण = अतद्वति) ते धर्म रह्यो होय एवुं (= त...कारक) ज्ञान थाय तो ए अप्रमाण होवुं स्पष्ट छे ज.] पण नयज्ञान आवुं नथी. कारण के ए कांई अस्तित्वाभाववामां अस्तित्वनुं ग्रहण करतुं नथी, अस्तित्ववानुमां ज अस्तित्वनुं ग्रहण करे छे. शंका - to to नयज्ञान "प्रमाण' रूप ज बनी जशे, कारण के तद्वामां तकारक छे. समाधान - बराबर छे, लौकिक दृष्टिए ए प्रमाण होवुं अमने मान्य छे ज. मात्र अलौकिक दृष्टिए ए प्रमाण तरीके अमने मान्य नथी. प्रश्न - लौकिक अने अलौकिक प्रमाणमां शुं तफावत che ? Page #38 -------------------------------------------------------------------------- ________________ लौकिकालौकिकप्रामाण्ययोर्विशेषः कृपया स्पष्टीक्रियताम् । इदमुक्तं भवति - तद्वति तत्प्रकारकस्य 'इदं रजतं' इति ज्ञानस्य संवादितया तज्ज्ञानात्प्रवर्तमानस्य रजतप्राप्तिर्भवत्येव । अतस्तत्र प्रवृत्त्यौपयिकं प्रामाण्यं स्वीक्रियते । एवमेव 'जीवो नित्यः' इत्यादि नयज्ञानस्य नित्यत्ववति नित्यत्वप्रकारकतया तज्ज्ञानात्प्रवर्तमानस्य कुतश्चिदपि प्रयोजनाद् नित्यत्वार्थिनस्तत्प्राप्तिर्भवत्येवेति तत्र प्रवृत्त्यौपयिकं प्रामाण्यं स्वीक्रियते । परन्तु 'जीवः किं नित्यो वाऽनित्यो वा ?' इत्यादि जिज्ञासायां 'जीवो नित्यः' इति नयज्ञानं न पूर्णस्वरूपस्य निश्चायकं, पर्यायापेक्षया तत्रावस्थितस्यानित्यत्वलक्षणस्य स्वरूपांशस्य तेनाज्ञापनात् । ततश्च विचारौपयिकं प्रामाण्यं तत्र न स्वीक्रियते । स्यादेवमेवं तु केवलज्ञानादृते नैकस्यापि छाद्यस्थिकस्य ज्ञानस्य प्रस्तुतं प्रामाण्यं संभवेत्, अनन्तपर्यायमयस्य वस्तुनः समस्तस्वरूपस्यानन्ततमभागस्यैव ग्रहणात्, न हि 'रूपवान् उत्तर - सांभळो. लौकिक प्रमाण मात्र प्रवृत्ति करावनार होय छे, ज्यारे अलौकिक प्रमाण वस्तुना पूर्णस्वरूपनो निश्चय करावनार होय छे. प्रश्न - तमे शुं कहेवा मागो छो ए महेरबानी करीने स्पष्ट करो. उत्तर - अमे आ कहेवा मागीए छीए के - तद्वामां त...कारक (रजत अंगे) आ रजत छे" एवुं ज्ञान संवादी छे. (जेनो बोध थयो होय ए वस्तु त्यां मळी जाय तो ए बोध संवादीज्ञान कहेवाय छे.) एटले आवा संवादी ज्ञानथी जे प्रवृत्त थाय छे (= रजत मेळववा हाथ लंबावे छे) तेने रजतनी प्राप्ति थाय ज छे. माटे आवा ज्ञानमां प्रवृत्तिना उपायरूप = कारणरूप प्रामाण्य मान्य छे. आ ज रीते "जीव nitya che' vagere नयज्ञान, नित्यत्ववामां = नित्य पदार्थ अंगे नित्य_प्रकारक होवाथी संवादी छे अने तेथी, कोईपण प्रयोजनवशात् नियत्वनो अर्थी बनेल नयज्ञाता आवा ज्ञानथी प्रवृत्त थाय to ene nityatva maLe ja che. mATe आवा नयज्ञानमां, प्रवृत्तिनुं कारण बननार प्रामाण्य मान्य ज छे. परन्तु "जीव नित्य छे के अनित्य छे ?" आवी जिज्ञासा होय त्यारे "जीव नित्य छे" आवुं नयज्ञान वस्तुना (जीवना) पूर्णस्वरूपनो निश्चय करावनार नथी, कारण के पर्यायनी अपेक्षाए जीवमां रहेल अनित्यस्वरूप स्वरूपांशने ए जणावतुं नथी. आम विचारौपयिक = वस्तुस्वरूपनी विचारणामां उपायरूप बनतुं प्रामाण्य नयज्ञानमां रह्युं होवुं मान्य नथी. शंका - आ रीते तो केवलज्ञान सिवायना कोईपण छाबस्थिकज्ञानमां प्रस्तुत = विचारौपयिक प्रामाण्य संभवशे ज नहीं, कारण के अनंतपर्यायमय वस्तुना संपूर्ण Page #39 -------------------------------------------------------------------------- ________________ नयविंशिका - 3 26 घट:' इति चाक्षुषप्रत्यक्षविषयीभूताद् रूपादेरतिरिक्तं रसादिकं किञ्चिदपि स्वरूपं घटे नास्तीति कश्चिदपि मन्यते । ततश्चालौकिकेषु शास्त्रेषु प्रमाणत्वेन कथितानां रूपाद्यपायादीनां प्रामाण्यमनुपपन्नमेव । तथा 'जीवो नित्योऽनित्यश्च' 'जीवो नित्यानित्यः' इत्यादिज्ञानस्य स्यादस्त्येव-स्यान्नास्त्येवेत्यादि सप्तभङ्गात्मकशब्दप्रमाणप्रदीर्घसन्तताध्यवसायात्मकज्ञानस्यापि वा प्रमाण्यमनुपपन्नमेव स्यात्, एकानेकत्वभेदाभेदादिलक्षणानां वस्तुस्वरूपांशानां तेनाबोधनादिति । मैवं, वस्तुस्वरूपस्य yAvantoM'zA जिज्ञासितास्तावतां सर्वेषां बोधकस्य ज्ञानस्य पूर्णबोधकृत्त्वविवक्षणात्, तेभ्य एव केषाञ्चिदंशानामबोधकस्य ज्ञानस्यांशबोधकत्वविवक्षणात्, तदन्येषामजिज्ञासितानामंशानामबोधकस्य वस्त्वंशमात्रबोधकत्वेनापरिभाषणात् । न हि रूपाद्यपायस्थले rasAdayoM'zA जिज्ञासिता येन तदबोधकत्वमात्रेण रूपाद्यपायादीनां वस्त्वंशमात्रबोधकत्वं नयत्वं स्वरूपना एक अनंतमा भागने ज आ ज्ञानो जणावी शके छे. 'रूपवान घटः' एवा चाक्षुष प्रत्यक्षना विषयभूत रूपादिथी जुदुं रसादिमय कोईपण स्वरूप घडामां होतुं नथी एवुं तो कोई मानतुं नथी. तेथी, लोकोत्तरशास्त्रमां जेमने प्रमाण तरीके कहेला छे ए रूपादिना अपायाघात्मक ज्ञान अलौकिक प्रमाणरूपे नहीं ज ठरे, कारण के 2स वगेरे इतरांशनुं ए ज्ञापक-निश्चायक नथी. तथा, 'जीव नित्य छे, अने अनित्य (पण) छे' 'जीव नित्यानित्य che' vagere ज्ञानमां तथा, जीवादि अंगे 'स्याद् अस्ति एव' 'स्यान्नास्येव' वगेरे रूप सप्तभंगात्मक शब्दप्रमाणना प्रदीर्घ-अखंड अध्यवसायात्मक ज्ञानमां पण प्रामाण्य असंगत ज ठरी जशे, कारण के आ ज्ञानोथी एकत्व-अनेकत्व, भेद-अभेद वगेरे स्वरूप वस्वंशनुं ज्ञान थतुं ज नथी. समाधान - आ बधी वातो योग्य नथी, कारण के ऽवस्तुस्वरूपना जेटला अंशोनी जिज्ञासा होय ए बधा अंशोने जणावनार ज्ञान ए वस्तुनो पूर्ण बोध करावनार ज्ञान छे' एवी अहीं विवक्षा छे. आ जिज्ञासित अंशोमांथी कोक अंशोनुं जे अबोधक होय ते ज्ञान अंशबोध करावनार ज्ञान छे एवी अहीं विवक्षा छे. पण, आ सिवायना जे अजिज्ञासित अंशो होय छे तेने न जणावनार होवामात्रथी 'ज्ञान वस्तुअंशमात्रनुं बोधक छे' एवी परिभाषा नथी. ज्यारे रूपादिअपाय थाय छे त्यारे 2स वगेरे अंशो कांई जिज्ञासित होता नथी के जेथी एनुं अबोधक होवामात्रथी रूपादिनुं अपायात्मक ज्ञान वस्वंशमात्रनुं बोधक कहेवाय ने ए 'वस्वंशमात्रनुं बोधक' नथी कहेवातुं - एटले Page #40 -------------------------------------------------------------------------- ________________ अजिज्ञासितानामंशानां बोधाभावो न नयत्वप्रयोजकः 27 प्रामाण्यानुपपत्तिश्च स्यात् । परंतु जीवो नित्यो न वा ? इति यदा प्रश्नस्तदा यथा नित्यत्वं जिज्ञासितं तथैवानित्यत्वमपि जिज्ञासितमेवेति 'जीवो नित्यः' इत्येतावन्मानं ज्ञानं नयज्ञानमेव, न तु प्रमाणं, अनित्यत्वलक्षणवस्त्वंशानवगाहितया पूर्णबोधकृत्त्वाभावात् । तथापि तदैकानेकत्वादयोऽशाः यतो न जिज्ञासिता अतो न तदनवगाहित्वमात्रेण 'जीवो नित्योऽनित्यश्च' इत्यादीनां प्रामाण्यानुपपत्तिः । एवमेव स्यादस्त्येवेत्यादिसप्तभङ्गीस्थलेऽप्यनवगाह्यमानानामेकानेकत्वादीनामंशानामजिज्ञासितत्वादेव न प्रामाण्यानुपपत्तिः । __ अथ 'जिज्ञासितानां सर्वेषामंशानामवगाहिनो ज्ञानस्य प्रामाण्यमिति परिभाषा प्राज्ञानां नादेया, स्वकल्पनाशिल्पनिर्मितत्वादिति चेत् ? न, असिद्धेः । शास्त्रेषु त्द्बोध्कानाम्क्स्स्रान्नाज समस्त वस्तुस्वरूपबोधक कहेवाय छे, माटे ए नयरूप ठरी जतुं नथी के प्रमाणरूपे असंगत ठरतुं नथी. परंतु 'जीव नित्य छे के नहीं ?" एवा प्रश्नकाळे जेम नित्यत्व जिज्ञासित छे एम अनित्यत्व पण जिज्ञासित छे ज. तेथी "जीव नित्य छे मात्र आटलुं ज्ञान नयज्ञान ज छे, नहीं के प्रमाण. कारण के जिज्ञासित एवा पण अनित्यतात्मक ववंशने जणावनार न होवाथी पूर्णबोध करावनार नथी. तेम छतां, ए वखते एकत्व-अनेकत्व वगेरे अंशो जिज्ञासित न होवाथी, एने न जणावनार होवा मात्रथी "जीव नित्य पण छे, अनित्य पण छे' आवा बधा ज्ञान प्रमाण तरीके असंगत करी जता नथी. ए ज रीते "स्वादस्पेव ईत्यादि सप्तभंगीमां पण जे एकत्व-अनेकतादि अंशो जणाता नथी ते अजिज्ञासित होवाथी ज प्रामाण्यनी असंगति नथी. शंका - "जिज्ञासित बधा अंशोनुं अवगाहन करनार ज्ञान प्रमाण छे" आवी तमे कहेली परिभाषा प्रज्ञाशील पुरुषोने उपादेय नथी, कारण के ए मात्र तमारी कल्पनानी पेदाश छे. समाधान - "A मात्र अमारी कल्पनानी पेदाश छे' एवो तमे आपेलो हेतु असिद्ध होवाथी तमारी आ वात बराबर नथी. शंका - शास्त्रोमां आवी परिभाषाने जणावनार कोई शब्दो जोवा मळता नथी, माटे ए तमारी कल्पनानी ज पेदाश छे. ने तेथी अमे आपेलो हेतु असिद्ध नथी. समाधान - आ वात पण बराबर नथी, कारण के शास्त्रोमां एने जणावनारा साक्षात् अक्षरो मळता न होवा छतां अर्थथी एने जणावनार अक्षरो मळे ज छे. ए आ रीते-नयोपदेशमां आ प्रमाणे कह्युं छे-सप्तभंगीस्वरूप वाक्य पूर्णबोध करावनार Page #41 -------------------------------------------------------------------------- ________________ नयविंशिका - 3 मनुपलभ्यमानत्वात् स्वकल्पनाशिल्पनिर्मितत्वं नासिद्धमिति चेत् ? न, साक्षादक्षराणामनुपलभ्यमानत्वेऽप्यर्थतस्तद्बोधकानामक्षराणामुपलभ्यमानत्वात् । तथाहि नयोपदेशे सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् ॥6 ॥ तव्रुत्ती च सप्तेति सप्तभङ्ग्यात्मकं स्यादस्त्येव स्यान्नास्त्येवेत्यादिकं वाक्यं प्रमाणं, यतः पूर्णबोधकृत् = सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत् ... कियदन्तरे च एते च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्मं सप्तानामेव भावात्... इत्याद्युक्तम् । अत्र 'धर्मभेदेन...' इत्यादि यदुक्तं तेन ज्ञायते यद् - न सप्तभङ्ग्यात्मकं किञ्चिदप्येकं वाक्यं वस्तुनोऽनन्तधर्मात्मकं स्वरूपं सम्पूर्णतया ज्ञापयति, अन्यासां सप्तभङ्गीनामभावप्रसङ्गात् । एवं सत्यपि तद् वाक्यं पूर्णबोधकृत्त्वेनात्र कथितम् । ततश्चात्र न प्रसिद्धेन पूर्णत्वेनाधिकार इति स्पष्टम् । किञ्च यो बोधोऽत्र जायते स जिज्ञासितस्य सत्त्वासत्त्वादेरेव, न त्वजिज्ञासितस्यैकानेकत्वादेरिति 'जिज्ञासितानां सर्वेषामंशानां बोधः पूर्णबोधः' इति परिभाषा कथं न पर्यवस्येद् ? इति । 28 = B होवाथी प्रमाण छे. जे वचन एक धर्मने जणावनार होवा छतां 'स्यात्' पदथी अन्य धर्मने पण खेंची लावनार होय छे तेनो पण प्रमाण तरीके व्यवहार करवो.'' एनी वृत्तिमां आ प्रमाणे कह्युं छे ''स्यादत्स्यव स्यान्नास्येव वगेरे रूप सप्तभंग्यात्मक वाक्य प्रमाण छे, कारण के पूर्णबोध करावना2 छे सात प्रकारनी जिज्ञासाने संतोषनार जे शाब्दबोध तेनी जनकताना पर्याप्त आधाररूप छे.' ए वृत्तिमां ज थोडुं आगळ आ प्रमाणे कह्युं छे के - 'विधि-निषेधना संभवित प्रकारोनी अपेक्षाए वस्तुमां अस्तित्वादिरूप एक-एक पर्याये सात भंग ज होय छे. जुदा-जुदा धर्मो द्वारा अनंत सप्तभंगी संभवित होवा छतां एक एक धर्म अंगे तो सात ज भंग होय छे.'' आमां जुदा जुदा धर्मो द्वारा वगेरे जे कह्युं छे तेनाथी जणाय छे के सप्तभंग्यात्मक कोईपण एक वाक्य वस्तुना अनंतधर्मात्मक स्वरूपने संपूर्ण रूपे जणावतुं नथी, कारण के नहींतर तो बीजी सप्तभंगीओनो अभाव ज थई जाय. आम छतां, सप्तभंगात्मक एक वाक्यने अहीं पूर्णबोध करावनार रूपे कह्युं ज छे. तेथी अहीं, प्रसिद्ध जे संपूर्णत्व छे एनो अधिकार नथी ए स्पष्ट छे. वळी सप्तभंग्यात्मक विवक्षित वाक्यथी जे बोध थाय छे ते पण जिज्ञासित एवा सत्त्व-असत्त्व वगेरेनो ज, नहीं के अजिज्ञासित एवा एकत्वानेकत्व वगेरेनो. तेथी 'जिज्ञासित बधा अंशोनो बोध ए पूर्णबोध' आवी परिभाषा केम फलित न थाय ? - = Page #42 -------------------------------------------------------------------------- ________________ 29 अनेकान्तवादे बोधस्य संशयत्वशङ्कानिराकरणम् अथैवं 'जीवः किं नित्यः ?' इत्यादिरूपेण यदा जीवे नित्यत्वमेव जिज्ञासितं तदाऽनित्यत्वस्याजिज्ञासिततया तदनवगाहिनोऽपि 'जीवो नित्यः' इति ज्ञानस्य प्रामाण्यं स्यादिति चेत् ? न, तत्रानित्यत्वस्य साक्षादनुल्लेखेऽपि गर्भितरूपेण जिज्ञासितत्वादिति तदनवगाहिनो ज्ञानस्य नयत्वमेव, न तु प्रामाण्यम् । परन्तु यत्र जिज्ञासितोऽशो रूपादिकस्तत्र न रसादेरंशस्य गर्भितरूपेणापि जिज्ञासितत्वं, प्रतियोगि-प्रतियोगिमद्भावाभावादिति न तदनवगाहित्वमात्रेण रूपाद्यपायादेयत्वम् । अथ 'जीवो नित्यो वाऽनित्यो वा' इति संशयस्योभयावगाहितया प्रामाण्यं स्यादिति चेत् ? न, 'जीवो नित्यश्चानित्यश्च' 'जीवो नित्योऽप्यनित्योऽपि' इत्यादौ यथा नित्यत्वस्यानित्यत्वस्य च निश्चयः, न तथा संशये, ततश्च न केवलं प्रामाण्यस्यैवाभावः, शंका - "जीव शुं नित्य छे ?' आ रीते ज्यारे जीवमां नित्यत्व ज जिज्ञासित हशे त्यारे अनित्यत्व पण अजिज्ञासित होवाथी तेनुं अनवगाही एवुं पण "जीव नित्य छे" एवुं ज्ञान प्रमाण बनी जशे. समाधान - ना, नहीं बने, कारण के त्यां अनित्यत्वनो साक्षात् उल्लेख न होवा छतां गर्भितरूपे तो ए पण जिज्ञासित छे ज. माटे एनुं अनवगाही ज्ञान "नय" ज छे, "प्रमाण' नहीं. परंतु ज्यां जिज्ञासित अंश रूपादि होय छे त्यां रसादिअंश गर्भितरूपे पण जिज्ञासित होता नथी ज, कारण के जिज्ञासित एवा रूपादि साथे ए रसादिनो प्रतियोगि-प्रतियोगिमद्भाव नथी. एटले रसादिनो अनवगाही होवा मात्रथी रूपादिअपाय "नय बनी जतो नथी. शंका - "जीव नित्य हशे, अथवा अनित्य हशे" आवो संशय पण नित्यत्वानित्यत्व उभयनो अवगाही होवाथी प्रमाण बनी जशे.. समाधान - ना, नहीं बनी जाय, कारण के "जीव नित्य छे अने अनित्य छे." जीव नित्य पण छे, अनित्य पण आ बधामां जेम नित्यत्वनो अने अनित्यत्वनो बन्नेनो निश्चय छे, एवो संशयमां नथी. एटले संशय ए मात्र प्रमाणरूप ज नथी एम नहीं, ए नयीरूप पण नथी ज, कारण के एकपण धर्मनो निश्चय छे ज नहीं. एटले ज, "अनेकान्तवादमां बोध संशयात्मक ज होय छे. कारण के विधि-निषेध उभयकोटिनो अवगाही होय छे", आ वात UDI जाय छे, कारण के "आम हशे के आम हशे ?' आ रीते मनने डोलायमान अवस्थामां राखनार "वा" शब्द (गुजरातीमां Page #43 -------------------------------------------------------------------------- ________________ 30 नयविंशिका-3 नयत्वस्याप्यभाव एव तत्र, एकस्या अपि कोटेनिश्चयाभावात् । एतेनानेकान्तवादे बोधस्य संशयत्वमेव, उभयकोट्यवगाहित्वादित्यपास्तं, मनसो डोलायमानावस्थायाः प्रयोजकेन 'वाऽशब्देन (विकल्पेन) अघटिततया निश्चयरूपत्वात्, 'वृक्षः (शाखावच्छेदेन) कपिसंयोगी, (अग्रावच्छेदेन) कपिसंयोगाभाववांश्च' इत्यादिबोधवत् । अत्र संशयत्वमनभ्युपगच्छतस्तत्र तदुद्भावनमज्ञानमूलं मिथ्यात्वोदयविजृम्भितमेव । इत्थञ्च रूपाद्यपायादेः 'जीवो नित्यानित्यः' इत्यादेश्च समस्तवस्तुगमकतयाऽलौकिकं प्रामाण्यं, 'जीवो नित्यः' इत्यादेस्तु तद्वति तत्प्रकारकज्ञानतया सत्यपि प्रवृत्त्यौपयिके लौकिके प्रामाण्येऽलौकिकस्य प्रामाण्यस्याभाव एव, वस्त्वंशमात्रग्राहित्वादिति स्थितम् । ततश्चालौकिकप्रामाण्यापेक्षया 'नयज्ञानं न प्रमाणं, नाप्यप्रमाणं, किन्तु प्रमाणांशः' इत्यपि स्थितम् । तदुक्तं नयोपदेशे - अथेदं नयज्ञानं प्रमाप्रमयोः कुत्रान्तर्भवतीत्याशक्य तदुभयविलक्षणमेवेति nishcinotike शब्द) हाजर न होवाथी अनेकान्तवादमां बोध निश्चयरूप होवाना कारणे संशयरूप होतो नथी. जेमके-वृक्ष शाखावच्छेदन (शाखानी अपेक्षाए) कपिसंयोगी छे अने अग्रावच्छेदन(=अग्रभागनी अपेक्षाए) कपिसंयोगाभाववानुं छे' आवो बोध. आ बोध पण उभयावगाही छे ज, पण एटला मात्रथी कोई एने संशयरूप मानतुं नथी, कारण के वा(= विकल्प)थी घटित नथी. आ बोधने "saMzaya'rUpe न माननार "जीव nitya che, anitya che' vagere bodhane संशयरूपे जाहेर करे ए एनो अज्ञानमूलक मिथ्यात्वोदयनो ज नाच जाणवो. आम, रूपादिना अपायादि बोध अने "जीव नित्यानित्य che' vagere bodha samasta vastune जणावनार होवाथी अलौकिक प्रमाणरूप छे ज. "जीव nitya che' vagere bodha tadvati ta...कारक ज्ञानरूप होवाथी लौकिक प्रमाण होवा छतां अलौकिक प्रमाण तो नथी ज, कारण के ववंशमात्रनो अवगाहक छे. एटले ज अलौकिक प्रमाणनी अपेक्षाए नयज्ञान प्रमाण पण नथी, अप्रमाण पण नथी, किन्तु प्रमाणांश छे ए वात पण निश्चित थई. नयोपदेशमां कह्युं छे के - "हवे, आ नयज्ञाननो प्रमा के अप्रमां शेमां अन्तर्भाव छे ? एवी शंकाना समाधान माटे "नयज्ञान आ बन्नेथी विलक्षण छे" एवो निश्चय जणावे छे - गाथार्थ - आ संशयरूप नथी, कारण के एक ज कोटि छे, समुच्चय पण नथी, विभ्रम पण नथी, कारण के यथार्थ छे, ए प्रमा पण नथी, कारण के अपूर्ण Page #44 -------------------------------------------------------------------------- ________________ 31 नैगमादीनां न विप्रतिपत्तित्वम् अयं न संशयः कोटेरैक्यान्न च समुच्चयः । न विभ्रमो यथार्थत्वादपूर्णत्वाच्च न प्र्मा॥8॥ तद्वृत्तौ च - ...इति नयज्ञानस्य न पूर्णप्रमात्वमत उक्तचतुष्टयविलक्षणमेवेदं नयज्ञानमनुभवसिद्धमभ्युपगन्तव्यं, न चेदं स्वमनीषिकाविजृम्भितं, यत उक्तं तत्त्वार्थभाष्ये - तथाप्येते तन्त्रान्तरीयाः स्वतन्त्रा वा चोदकपक्षग्राहिणो मतिभेदेन विप्रधाविताः, उभयथापि मिथ्यात्वमिति चेत् ? न, प्रमाणापेक्षत्वेनैतेषामुभयवैलक्षण्यादिति । / अथ नानाध्यवसायरूपा नैगमादयो नया विप्रतिपत्तिरूपाः, विरुद्धधर्मग्राहित्वात्, 'जीवो ज्ञानवीन" "नवो ज्ञानशून्य:' रूत्याघध्यवसायवीत वेत् ? , सिद्धः । गर्भाव: जगत् सर्वमेकं, सदविशेषात्, द्वितयात्मकं, जीवाजीवात्मकत्वात्, त्रितयात्मकं, द्रव्य-गुण छे. 8. एनी वृत्तिमां कह्युं छे के - आम नयज्ञान पूर्णप्रयारूप पण न होवाथी अहीं कहेला (संशय, समुच्चय, भ्रम, प्रमा e) चारे विकल्पोथी विलक्षण छे ए वात अनुभवसिद्ध मानवी. वळी आ खाली अमारी पोतानी बुद्धिनो विलास छे एवुं पण नथी, कारण के तत्त्वार्थभाष्यमां कह्युं छे के - शंका - छतां पण आ नवो अन्यदर्शनरूप छे के स्वदर्शनमां ज पोतपोतानी बुद्धिथी ऊठेला पूर्वपक्षरूप छे ? बन्ने रीते नयज्ञान मिथ्थारूप ज बनवानुं छे. समाधान - आ शंका बराबर नथी, कारण के नयो प्रमाणसापेक्ष होवाथी तमे कहेला बन्ने विकल्पो करतां विलक्षण ज छे. शंका - वस्तुना सामान्य-विशेष वगेरे रूप जुदा जुदा अंशना ग्राहक ज्ञानरूप नगमादि नो विप्रतिपत्तिरूप छे, कारण के विरुद्धधर्मग्राही छे, जेमके "जीव ज्ञानवानुं छे' "जीव ज्ञानशून्य छे' एवा ज्ञानो. कोईक नय कहे छे "घडो सामान्यात्मक छे." अन्य नय कहे छे "घडो विशेषात्मक छे." आम विरुद्धप्रतिपत्तिरूप विप्रतिपत्तिपणे नयोमां स्पष्ट छे ज. समाधान - "विरुद्धधर्मग्राहित्व' रूप तमे जे हेतु आप्यो छे, ए असिद्ध होवाथी तमारी वात बराबर नथी. आशय ए छे के घणीवार प्रथम नजरे विरुद्ध भासता धर्मो पण वस्तुतः विरुद्ध होता नथी. jemake - "je eka che e be na ja होई शके, माटे एकत्व अने द्वित्व परस्पर विरुद्ध छेआवुं प्रथम दृष्टिए जणाय छे. छतां UMDA उतरीए तो जणाय छे के एकत्व-द्धित्व वगेरे धर्मो साथे रही शकता होवाथी विरुद्ध नथी. ते आ रीते - आखुं विश्व एक छे, कारण के "सत्' स्वरूप छे. विश्व जीव अने अजीव एम उभय स्वरूप छे. विश्व द्रव्य-गुण-पर्याय एम त्रितयात्मक che. Page #45 -------------------------------------------------------------------------- ________________ 32 नयविंशिका-3 पर्यायात्मकत्वात्, चतुष्टयात्मकं, चतुर्दर्शनविषयत्वात्, पञ्चात्मकं, पञ्चास्तिकायावरुद्धत्वात्, सर्वं षडात्मकं षड्द्रव्यक्रोडीकृतत्वाद् । यथाऽत्रैकत्व-द्वित्व-त्रित्व-चतुष्ट्व-पञ्चत्व-षट्त्वानां विरोधस्यापाततो भासमानत्वेऽपि न वस्तुतो विरोधः, अन्यथा सर्वेषामविरोधेनानुभवसिद्धानां 'सर्वमेकं' 'सर्वं द्वयं' इत्याद्यध्यवसायानां विप्रतिपत्तित्वापत्तेः, तथैव नैगमाद्यध्यवसायग्राह्यानामापातत एव विरोधः, न तु वस्तुतः । अतो विरुद्धधर्मग्राहित्वहेतोरसिद्धतया न तेन विप्रतिपत्तित्वसिद्धिः । ननु तथाप्यंशग्राहित्वहेतुना तत्सिद्धिः स्यात् । तथाहि - नैगमादयो विप्रतिपत्तिरूपाः, अंशग्राहित्वात्, 'गजः स्तम्भरूपः' इत्याद्यन्धपुरुषाध्यवसायवदिति चेत् ? न, अनैकान्तिक चक्षुदर्शन वगेरे चार दर्शनोनो विषय एवुं विश्व चतुष्टयात्मक छे. पंचास्तिकायथी संकळायेलुं होवाथी विश्व पंचात्मक छे. पद्रव्यमां वहेंचायेलुं होवाथी विश्व षडात्मक छे. आम एकत्व-द्विवादिनो विरोध प्रथम नजरे देखातो होवा छतां वस्तुतः विरोध नथी. कारण के नहींतर एना ए ज विश्वमां एकत्व-द्वित्व वगेरे रही न शके. वळी, नहींतर तो बधाने बधुं एक छे" "बधुं बेरूप che' vagere avirodha je anubhavasiddha che te विप्रतिपत्तिरूप बनी जाय. पण ए जेम विप्रतिपत्तिरूप नथी, एम नैगम-संग्रह वगेरे नयना विषयभूत सामान्य-विशेष वगेरेनो आपाततः (=उपरछल्ली नजरथी) ज विरोध छे, वस्तुतः नथी. (एटले ज घडामां सामान्यात्मकत्व अने विशेषात्मकत्व, द्रव्यात्मकत्व अने पर्यायात्मकत्व वगेरे धर्मो साथे रही शके छे.) एटले तमे जणावेल छे विरुद्धधर्मग्राहित्य हेतु ए नयोमां असिद्ध होवाथी ए हेतु द्वारा नयामां विप्रतिपत्तित्व सिद्ध थई शकतुं नथी. (अथवा एनी ए ज अनामिकामां रहेला होवाथी ह्रस्वत्वदीर्घत्वमां जेम परस्पर विरोध नथी, एम न विषयभूत सामान्य-विशेष वगेरे अंगे जाणवुं. शंका - अनामिकामां तो मध्यमानी अपेक्षाए ह्रस्वत्व अने कनिष्ठानी अपेक्षाए दिर्घत्व छे. एटले अपेक्ष्यभेद होवाथी विरोध नथी. समाधान - एवुं ज नविषयोमां पण छे. समान धर्मोनी अपेक्षाए सामान्यत्व छे अने असमान धर्मोनी अपेक्षाए विशेषत्व छे. द्रव्यनी अपेक्षाए नियत्व छे, पर्यायनी अपेक्षाए अनित्यत्व छे. माटे एमां विरोध नथी, ने तेथी नयोमां विरुद्धधर्मग्राहित्य हेतु रह्यो नथी.) शंका - छतां पण "अंशग्राहित्व हेतुथी एनी = विप्रतिपत्तित्वनी सिद्धि थशे. ते आ रीते - नैगम वगेरे नो विप्रतिपत्तिरूप छे, कारण के अंशग्राही che, jemake Page #46 -------------------------------------------------------------------------- ________________ मतिज्ञानादीनामिव नयज्ञानानामपि विप्रतिपत्तित्वाभावः 33 त्वात्, पर्यायविशुद्धिवशात् पृथगर्थग्राहिणां मतिज्ञानादीनामंशग्राहित्वेऽपि विप्रतिपत्तित्वाभावात् । तदुक्तं तत्त्वार्थसूत्रभाष्यवृत्तौ महोपाध्याय श्रीमद्यशोविजयैः- यथा मतिज्ञानी मनुष्यजीवस्य मनुष्यपर्यायं वर्तमानं चक्षुरादिनेन्द्रियेण साक्षात्परिच्छिनत्ति, तमेव श्रुतज्ञानी आगमेनानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मन: पर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानि मनोद्रव्याणि दृष्ट्वाऽनुमानेनैव, केवलज्ञानी पुनरत्यन्तविशुद्धेन केवलेन । न चैता विप्रतिपत्तयः विरुद्धाः प्रतिपत्तयः, स्वसामर्थ्येन विषयपरिच्छेदात्, तद्वन्नयवादा इत्यर्थः । बहुबहुतरादिपर्यायग्राहित्वान्मत्यादीनां यथा विशेषो न च विप्रतिपत्तित्वं तथा नयवादानामित्यन्ये व्याचक्षते । अत्रायमभिप्रायः मतिज्ञानग्राह्या ये च यावन्तश्च मनुष्यपर्यायाः सामान्यतस्तदपेक्षया श्रुतज्ञानग्राह्याणां पर्यायाणां भिन्नत्वमाधिक्यं च त्रिकालविषयत्वात् श्रुतज्ञानस्य । त = - हाथी अंगेना अंधपुरुषोना 'हाथी थांभला jevo che' vagere ज्ञानो. समाधान - 'अंशग्राहित्व' हेतु अनैकान्तिक होवाथी तमारा अभीष्ट विप्रतिपत्तित्व साध्यनी सिद्धि करी शकतो नथी. पर्यायविशुद्धिना कारणे जुदा-जुदा अर्थना ग्राहक एवा मतिज्ञान वगेरेमां अंशग्राहित्व होवा छतां विप्रतिपत्तित्व न होवाथी ए हेतु अनैकान्तिक छे. श्री तत्त्वार्थसूत्र-भाष्यनी वृत्तिमां महोपाध्याय श्री यशोविजयजीए कह्युं छे ke"jema मतिज्ञानी मनुष्यजीवना वर्तमान मनुष्यपर्यायने चक्षु वगेरे इन्द्रियथी साक्षात् jue che ene ja श्रुतज्ञानी अनुमान स्वभाववाळा आगमथी जाणे che, ene ja avadhijJAnI atIndriyajJAnathI jANe che, ene ja mana:पर्यवज्ञानी ते मनुष्यपर्यायना प्रश्नमां (विचारमां) प्रवर्तता संज्ञीजीवमां रहेला मनोद्रव्यने जोईने अनुमानथी ज जाणे छे, अने केवलज्ञानी तो अत्यन्त विशुद्ध केवलज्ञानथी जाणे छे. पोतपोताना सामर्थ्य मुजब विषयनो बोध थतो होवाथी आ बधामां जेम विप्रतिपत्तित्व=विरुद्ध प्रतिपत्तित्व नथी एम नयज्ञानोमां पण जाणवुं - एवो अर्थ छे. बीजा केटलाक आ तत्त्वार्थसूत्रभाष्यवचननी व्याख्या आवी kare che ke-mati vagere ज्ञानो बहु-बहुतरादिपर्यायोना ग्राहक होवाथी परस्पर विशेषता धरावता होय छे, पण विप्रतिपत्तिरूप होता नथी, ए ज रीते नयवादो पण परस्पर विशेषता धरावता होवा छतां विप्रतिपत्तिरूप होता नथी.' अहीं आवो अभिप्राय छे-मतिज्ञानथी जे अने जेटला पर्यायो जणाय छे, सामान्यथी तेनी अपेक्षाए श्रुतज्ञानथी जुदा अने अधिक पर्यायो जणाय छे, कारण के श्रुतज्ञान Page #47 -------------------------------------------------------------------------- ________________ 34 नयविंशिका-3 द्ग्राह्यपर्यायापेक्षयाऽवधिज्ञानग्राह्याणां तेषां भिन्नत्वमाधिक्यञ्च, प्रत्यक्षतया विशदत्वात् । तदपेक्षया मनःपर्यायज्ञानग्राह्याणां तेषां व्यतिरिक्त्वमाधिक्यञ्च, पटुक्षयोपशमजन्यत्वात् । तदपेक्षया सर्वपर्यायग्राहिकेवलज्ञानग्राह्याणां पर्यायाणां पृथक्त्वमाधिक्यञ्च स्पष्टमेव । तथापि यथा नात्र विप्रतिपत्तिस्तथैव नयवादानामिति । अन्यकृतव्याख्यानं तु स्पष्टमेव । __ न चैकविषये प्रवर्तमानानामेषां नैगमादीनां मिथो विलक्षणत्वादेव 'अयं स्थाणुः' 'अयं पुरुषः' इत्यादिप्रतीतीनामिव विप्रतिपत्तित्वमित्याशङ्कनीयं, व्यभिचारात् । स्वविषयस्य सन्निकर्षलिङ्गसादृश्यपदवृत्त्यादिना नियतपरिच्छेदकत्वाद्यथा प्रत्यक्षादीनां विषयाभेदेऽपि सामग्रीभेदाद् मिथो विलक्षणत्वं, न च विप्रतिपत्तित्वं, तथैव नयवादानामपि न तदित्यर्थः । यद्वैकशब्दजन्यानामपि शक्य-लक्ष्य-व्यङ्ग्यार्थप्रतीतीनां वृत्तिभेदाद् मिथो विलक्षणत्वेऽपि यथा त्रिकाळविषयक होय छे. वळी एना करतां पण अवधिज्ञानना विषय बननार पर्यायो अलग अने वधु होय छे, कारण के अवधिज्ञान प्रत्यक्ष होवाथी विशद होय छे. वळी एना करतां पण मन:पर्यायज्ञानथी जणाता पर्यायो भिन्न अने वधारे होय छे, कारण के मन पर्यायज्ञान पक्षयोपशमजन्य होय छे अने एनी अपेक्षाए सर्वपर्यायग्राही केवलज्ञानग्राह्य पर्यायो पृथर् ane adhika hoya che e to spaSTa ja che. छतां पण जेम आ बधा ज्ञानो परस्पर विप्रतिपत्तिरूप नथी, एम ज नयवादो अंगे जाणवुं. बीजाओए करेली व्याख्या तो स्पष्ट ज छे. शंका - एक ज विषयमां प्रवर्तता एवा पण आ नैगमादि नयोनो बोध परस्पर विलक्षण होवाथी ज विप्रतिपत्तिरूप छे, जेमके एक ज टूंठा अंगे प्रवर्तेली "A ठुंठुं छे" "A पुरुष che" vagere प्रतीतिओ. समाधान - परस्पर विलक्षण होवारूप तमे आपेल हेतु व्यभिचारी होवाथी आवी शंका करवा जेवी नथी. प्रत्यक्ष पोताना विषयनो सनिकर्ष द्वारा बोध करे छे. अनुमिति लिंग द्वारा, उपमिति सादश्य द्वारा अने शाब्दबोध पदवृत्ति वगेरे द्वारा एना ए ज विषयनो नियत बोध करे छे. आम प्रत्यक्षादि बोधो विषयभेद न होवा छतां सामग्रीभेद होवाथी परस्पर विलक्षण होय छे ने छतां विप्रतिपत्तिरूप होता नथी. (माटे तमारो हेतु व्यभिचारी छे). ए ज रीते, नयवादो अंगे पण जाणवुं. अथवा एक शब्दजन्य एवी पण शक्यार्थनी-लक्ष्यार्थनी अने व्यंग्यार्थनी उपस्थिओइ शक्ति-लक्षणाव्यंजनारूप वृत्तिओनो भेद होवाथी परस्पर विलक्षण होवा छतां जेम विप्रतिपत्तिरूप Page #48 -------------------------------------------------------------------------- ________________ सप्तभयात्मकस्य वाक्यस्य प्रमाणत्वम न विप्रतिपत्तित्वं, तथा नयधियामपि स्वस्वार्थवृत्ति-तदितरोपचाराभ्यां मिथो विलक्षणत्वेऽपि न विप्रतिपत्तित्वमिति ॥ 3 ॥ तदेवं नयानामध्यवसायरूपत्वं पुरस्कृत्य नयप्रमाणयोर्भेदो व्युत्पादितः । शास्त्रेषु तु नयजन्योपदेशे नयपदमुपचर्य 'उवएसो सो णओ णाम' त्ति (आव. नि. 1054) तथा 'जावैया वयणपहा तावैया चेव हुति णयवाय' (सम्मति0 3/47) त्ति वचनाद् नयानां वचनरूपत्वमपि प्रतिपादितं दृश्यते । अतस्तत्पुरस्कृत्य तयोर्भेदव्युत्पादनाय नयोपदेशगतां गाथामेवोपन्यस्यति सप्तभङ्गयात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् ॥ 4 ॥ सप्तभङ्ग्यात्मकं वाक्यं प्रमाणं, (यतः) पूर्णबोधकृत् (वर्तते), यच्च स्यात्पदादपरोल्लेखि एकधर्मगं वचः (तदपि प्रमाणम्) इत्यत्रान्वयः । अत्र पूर्वार्धेन श्रीमद्यशोविजयाभिप्रेतं होती नथी एम नयज्ञानो अंगे जाणवुं. एमां ते ते नय पोतपोताना अर्थने वृत्ति (शक्ति)द्वारा जाणे छे अने तदितरांशने उपचारथी जाणे छे. (जेमके द्रव्यार्थिकनय द्रव्याभेदसंबंध वगेरे रूप पोताना विषयने शक्तिथी जाणे जणावे छे अने तदितरने पर्यायभेदसंबंध वगेरेने ए उपचारथी=लक्षणाथी जाणे-जणावे छे. आ माटे द्रव्य-गुणपर्यायनो रास पांचमी ढाळनी बीजी गाथा अने एनो दबो जोवो). आम शक्तिलक्षणाना कारणे नयज्ञानोमां विलक्षणता भले होय, पण विप्रतिपत्तित्व होतुं नथी. 3. आम नयोने अध्यवसायरूप = ज्ञानरूप स्वीकारीने नय अने प्रमाणनो भेद स्पष्ट कर्यो. शास्त्रोमां तो नयज्ञानजन्य उपदेशमां = वचनप्रयोगमां "नयपदनो उपचार करीने नयोने वचनरूपे पण जणाव्या छे. जेमके आवश्यकनिर्युक्ति(1054)मां 'ते उपदेश नय छे एम जणाव्युं छे. सम्मतितर्कप्रकरणमां (3/47) पण जणाव्युं छे के "जेटला वचनपथो छे एटला नयवाद छे." एटले हवे नयोना वचनात्मकत्वने नजरमां राखीने प्रमाण अने नय वच्चेना भेदने स्पष्ट करवा माटे नयोपदेश ग्रन्थनी ज गाथानो उल्लेख करे छे. गाथार्थ - सप्तभंगी वाक्य प्रमाण होय छे, कारण के पूर्णबोध करावे छे. तथा जे एक धर्मने जणावनार होवा छतां "सातुं' पदथी अन्य धर्मनो पण (अर्थथी) उल्लेख करनार होय छे. एवुं वाक्य पण प्रमाण che. Page #49 -------------------------------------------------------------------------- ________________ 36 नयविंशिका-4 प्रमाणवाक्यलक्षणं ज्ञेयम्, उत्तरार्धेन तु श्रीमलयगिरिसूर्यभिप्रेतं तद् । नयवाक्यलक्षणं तु ततोऽर्थतो ज्ञेयमिति । सप्तेति-सप्तभङ्गयात्मकं स्यादस्त्येव स्यान्नास्त्येवेत्यादिकं वाक्यं प्रमाणं, यतः पूर्णबोधकृत्-सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत्, तदाहुः-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः 1, स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः 2, स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयो भङ्गः 3, स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः 4, स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः 5, स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधि गाथानो अन्वय अने अन्वयार्थ सरळ छे. आमां पूर्वार्धथी प्रथम जे लक्षण कह्युं छे ते श्रीमद्यशोविजयजी महाराजने मान्य प्रमाणवाक्यनुं लक्षण छे, अने उत्तरार्धथी बीजुं जे लक्षण जणाव्युं छे ते श्रीमद् मलयगिरिसूरि महाराजने मान्य प्रमाणवाक्यनुं लक्षण छे. नयवाक्यनुं लक्षण तो अर्थथी = अर्थपत्तिथी जाणी लेवुं. नयोपदेशनी वृत्तिमां आनो विवेचनाधिकार आवो छे - यादफ्लेव, सान्तास्यव वगेरे सप्तभंग्यात्मक वाक्य प्रमाण छे, कारण के संपूर्ण बोध करावनार छे = सात प्रकारनी जिज्ञासाने संतोषे एवा शाब्दबोधनी कारणतानी पर्याप्तिवाळुं छे. ज्यारे एक वस्तु अनेकमां रहेती होय त्यारे ए अनेक भेगा थाय तो ज ए पर्याप्तपणे रही शके छे. जेमके द्वित्व... बे घडा होय तो ज ए रही शके. एक घडामां नहीं. प्रस्तुतमां कथित शाब्दबोधनी कारणता सातभंगस्वरूप सात वाक्योना समूहमां ज रही zake che, 6-5 vagere वाक्योमां पण नहीं. माटे कहेवाय छे के ए कारणतानी पर्याप्ति ए वाक्यसमूहमां रही छे ने तेथी ए वाक्यसमूह पर्याप्तिम che.) e paryAptivALuM che, mATe बधी जिज्ञासाओने संतोषे छे. कोई ज जिज्ञासा अधूरी रहेती नथी. माटे ए पूर्णबोध करावनार छे. आ सप्तभंगी माटे कह्युं ज छे के - स्वादस्पेव सर्व.. ए विधिकल्पनाथी प्रथमभंग छे. 1. स्वाना स्लेव सर्व ए निषेधकल्पनाथी बीजो भंग छे. 2. सादस्पेवस्यानार्येव ए क्रमशः विधि-निषेध कल्पनाथी मळतो त्रीजो भंग छे. 3. स्यादवक्तव्य एव ए युगपविधि-निषेध कल्पनाथी चोथो भंग मळे छे. 4. स्वादत्येव-स्यादवक्तव्य एव ए विधिकल्पना अने युगपविधि-निषेधकल्पनाथी मळतो पांचमो भंग छे. 5. स्यानाढ्यव-स्यादवक्तव्य एव ए निषेधकल्पना अने युगपविधि-निषेधकल्पनाथी मळतो Page #50 -------------------------------------------------------------------------- ________________ 37 सप्त भङ्गाः निषेधकल्पनया च षष्ठः 6, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः 7 इति। एते च विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तुनि सप्तैव भङ्गाः, धर्मभेदेनानन्तसप्तभङ्गीसम्भवेऽपि प्रतिधर्म सप्तानामेव भावात्, अयं च नियमः प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्तानामेव सम्भवात्, तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानियमात्, तस्या अपि सप्तविधत्वं, सप्तधैव तत्सन्देहसमुत्पादात्, तस्यापि सप्तप्रकारत्वनियमः, स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेरितीति नयोपदेशगतोऽधिकारः । भङ्गानां सप्तत्वमेव कथमित्यादिकं तर्कदृष्टान्तपुरस्सरं विस्तरतः स्पष्टीकृतं मया सप्तभङ्गीविंशिकायामिति तदर्थिना सैव विलोकनीया । तथा, तत्रैव नयोपदेशेऽग्र एवमधिकारः प्राप्यते - अत्र सप्तभनयामित्थं नयविभागमुपदिशन्ति श्री सिद्धसेनदिवाकरपादाः - एवं सत्तविअप्पो वयणपहो होइ अत्थपज्जाए । वंजणपज्जाए पुण सविअप्पो णिव्विअप्पो अ ॥ सम्मति 1/41 ॥ छठ्ठो भंग छे. 6. स्यादस्यव-स्यानाट्यव-स्यादवक्तव्य एव.. ए विधिकल्पनानिषेधकल्पना अने युगपविधिनिषेधकल्पनाथी मळतो सातमो भंग छे. 7. विधिनिषेध प्रकारोनी अपेक्षाए आ प्रतिपर्याय = ते ते धर्म अंगे वस्तुमां सात भंग ज मळे छे. कारण के अलग-अलग धर्मनी अपेक्षाए अनंत सप्तभंगी संभवित होवा छतां एकएक धर्म अंगे तो सात भंग ज संभवे छे. एक-एक धर्म अंगे आपवाना उत्तरो सात ज संभवता होवाथी आ सात ज भंग होवानो नियम छे. वळी उत्तरो पण सात ज जे संभवे छे, ते पण जिज्ञासा सात प्रकारनी ज होवानो नियम होवाथी छे. वळी जिज्ञासा पण सात प्रकारनी ज एटला माटे होय छे के एना संदेह पण सात प्रकारे ज उद्भवे छे. संदेह पण सात प्रकारे ज उद्भववानो नियम एटला माटे छे के स्वविषयभूतवस्तुधर्मो सात प्रकारना ज होवा संगत छे." आ नयोपदेशग्रन्थनो अधिकार छे. भंग सात प्रकारना ja kema hoya che ? vagere वातने में "सप्तभंगीविंशिका' ग्रन्थमां तर्क अने दृष्टान्त साथे विस्तारथी स्पष्ट करेली छे. माटे एनी जिज्ञासुए ए ग्रन्थनुं ज अवगाहन करवा भलामण छे. तथा, नयोपदेशमां त्यां ज आगळ आ प्रमाणे अधिकार छे-"श्रीसिद्धसेनदिवाकर सूरि महाराजे आ सप्तभंगीमां आ रीते न विभाग दर्शाव्यो छे - आ प्रमाणे अर्थपर्यायमां Page #51 -------------------------------------------------------------------------- ________________ नयविंशिका-4 एवं = अनन्तरोक्तप्रकारेण सप्तविकल्पः सप्तभेदो वचनपथो भवति अर्थपर्याये अर्थनये सङ्ग्रह-व्यवहार - ऋजुसूत्रलक्षणे, तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि, द्वितीयस्तु नास्तीत्ययं व्यवहारे विशेषग्राहिणि, ऋजुसूत्रे तृतीयः, चतुर्थ: सङ्ग्रह - व्यवहारयोः पञ्चमः सङ्ग्रहर्जुसूत्रयोः, षष्ठो व्यवहारर्जुसूत्रयोः, सप्तमः सङ्ग्रह - व्यवहारर्जुसूत्रेष्विति । प्रयोगश्चैतैश्चतुर्थतृतीययोर्व्यत्ययेनेष्यते इति न तृतीये ऋजुसूत्रयोजनाऽनुपपत्तिः । तथा तत्रैव कियदन्तरे - व्यञ्जनपर्याये - शब्दनये पुनः सविकल्पः प्रथमे (प्रथमे शब्दनये पुन: सविकल्पः), पर्यायशब्दवाच्यताविकल्पसद्भावादर्थस्यैकत्वाच्च, द्वितीयतृतीययोर्निर्विकल्पश्च, द्रव्यार्थात् सामान्यलक्षणान्निर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः । तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव, समभिरूढैवंभूतयोर्नास्त्येवेति द्वौ भङ्गौ लभ्येते । लिङ्गसंज्ञाक्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वात् शब्दादिषु तृतीयः । प्रथमद्वितीयसंयोगे 38 = सात प्रकारनो वचनपथ होय छे. पण व्यंजनपर्यायमां to savikalpa ane nirvikalpa ema be प्रकारे ज ए होय छे. (सम्मति0 1/41). (नयोपदेशमां आपेल आनी वृत्ति) अर्थपर्यायमां=अर्थनयमां=संग्रह-व्यवहार-ऋजुसूत्रनयोमां सात प्रकारे वचनपथ होय छे. एमां प्रथम भंग सामान्यग्राही संग्रहनयमां आवे छे. बीजो नास्ति एवो भंग विशेषग्राही व्यवहारनयमां संगत छे. ऋजुसूत्रमां त्रीजो, संग्रह-व्यवहारमां चोथो, संग्रह-ऋजुसूत्रमां पांचमो, व्यवहार-ऋजुसूत्रमां छट्ठो अने संग्रह-व्यवहार-ऋजुसूत्रमां सातमो भंग समजवो. जो के उपर जे सात भंग कह्या छे एमां स्यादवक्तव्य ए चोथो भंग होवाथी ऋजुसूत्रमां चोथा भंगनो समवतार कहेवो जोईए. पण आ नयो चोथा-त्रीजा भंगनो प्रयोग व्यत्ययथी त्रीजा-चोथा क्रमे माने छे माटे त्रीजा भंगमां ऋजुसूत्रने कहेवामां कोई असंगति नथी.' तथा त्यां ज थोडुं आगळ आ प्रमाणे कह्युं छे - व्यंजनपर्यायमां = शब्दनयोमां प्रथम शब्दनयमां सविकल्प वचनपथ छे, कारण के पर्यायवाची शब्दोथी वाच्यतारूप विकल्प संमत छे, अने अर्थ एक ज छे. पण बीजा-त्रीजा (= समभिरूढ-एवंभूतनयमां) वचनपथ निर्विकल्प छे--विकल्प-प्रकार विनाना छे, कारण के आ बन्ने नयो सामान्यस्वरूप द्रव्यार्थमांथी नीकळी गयेला पर्यायरूप विकल्पने कहेनारा छे. एटले, शब्दनयमां घट घटवाचक 'कुंभ' वगेरे बधा शब्दोथी वाच्य छे ज, अने समभिरूढ-एवंभूतनयमां ए एनाथी वाच्य नथी ज, आम बे भंग मळे छे. लिंग-संज्ञा-क्रियाभेदे भिन्न एवो अर्थ एक शब्दथी अवाच्य होवाथी शब्दादि त्रणे नयोमां त्रीजो भंग मळे छे. पहेला-बीजाने = Page #52 -------------------------------------------------------------------------- ________________ एवं सत्तवियप्पो0 गाथाया उपाध्यायकृता व्याख्या 39 चतुर्थः, तेष्वेव चानभिधेयसंयोगे पञ्चम-षष्ठ-सप्तमवचनमार्गाः सम्भवन्ति । अथवा शब्दनये पर्यायान्तरसहिष्णौ सविकल्पो वचनमार्गस्तदसहिष्णौ तु निर्विकल्प इति द्वावेवभङ्गो, अव्यक्तभङ्गस्तु व्यञ्जननये न सम्भवत्येव, श्रोतरि शब्दोपरक्तार्थबोधनस्यैव तत्प्रयोजनत्वात्, अव्यक्तबोधनस्य च तन्नये सम्प्रदायविरुद्धत्वेन तथा बुबोधयिषाया एवासम्भवादित्यधिकमस्मत्कृतानेकान्तव्यवस्थायाम् । अनेकान्तव्यवस्थायां महोपाध्यायैरस्यां व्याख्यायां स्वकीयोऽस्वरसः सूचितः, व्याख्यान्तरं च दत्तम् । यद्यप्यत्र सम्मतिमूलगाथायां 'अत्थपज्जाए' 'वंजणपज्जाए' इत्येवं द्वौ शब्दौ वर्तेते, न च क्वचिदपि ग्रन्थे 'paryAya'itizabdo नयवाचितया प्रयुक्तो दृश्यते, न च तयोः 'अर्थपर्याय:' 'व्यञ्जनपर्यायः' इति यथाश्रुतार्थग्रहणे काऽप्यनुपपत्तिरापतन्ती दृश्यते, प्रत्युत विनापि कयाचित् क्लिष्टकल्पनया सुगमा तर्कपूर्णोपपत्तिरेवोपलभ्यते, तथापि पूर्ववृत्तिकृद्भिर्महात्मभिरनयोः शब्दयोर्यथाक्रमं 'अर्थनये' 'व्यञ्जननये = शब्दनये' इत्यर्थो यः कृतः स भेगा करवाथी चोथो भंग मळे छे. तेओमां=पहेला-बीजा-चोथा भंगमां अनभिधेयक अवाच्यने जोडवाथी पांचमो-छठ्ठो अने सातमो वचनपथ मळे छे. अथवा, पर्यायवाची अन्य शब्दने स्वीकारनार शब्दनयमां सविकल्प वचनपथ छे, अने एने न स्वीकारनार नयमां nirvikalpa vacanapatha che. Ama be ja भंग मळे छे. अव्यक्तभंग व्यंजननयमां संभवतो नथी, कारण के शब्दथी श्रोताने उपरोक्त एवो अर्थबोध कराववानुं ज व्यंजननयनुं प्रयोजन होय छे. अव्यक्त बोध कराववो ए व्यंजननय माटे संप्रदायविरुद्ध होवाथी ए रीतनो बोध कराववानी ईच्छा ज असंभवित छे. आ अंगेनी विशेष वातो अमारा (श्रीमद् यशोविजयजी म.ना) रचेला अनेकान्तव्यवस्था ग्रन्थमांथी जोई लेवी." अनेकान्तव्यवस्था ग्रन्थमां तेओश्रीए आ व्याख्यामां पोतानो अस्वरस सूचव्यो छे, अने बीजी व्याख्या आपेली छे. जो के प्रस्तुतमां सम्मतितर्कप्रकरणनी मूळगाथामां "अस्थमज्जाए' अने वंजणपजाए' एवा बे शब्दो रहेला छे. वळी कोई ज ग्रन्थमां पर्याय' शब्द नयना वाचकरूपे वपरायेलो जोवा मळतो नथी. तथा आ बे शब्दनो अर्थपर्याय अने व्यंजनपर्याय' एवो यथाश्रुत-सीधेसीधो अर्थ लेवामां कोई असंगति आवी पडती जणाती नथी. उपरथी कोईपण जातनी क्लिष्टकल्पनाओ के जुदी जुदी व्याख्याओ कर्या विना ज तर्कपूर्ण सरळ संगति थई जाय छे. छतां पण पूर्वना वृत्तिकार महात्माओए Page #53 -------------------------------------------------------------------------- ________________ नयविंशिका-4 किमर्थमिति न ज्ञायते । ___ यथाश्रुतार्थानुसरणे तु सम्मतिमूलगाथाया एवमर्थः प्राप्यते-एवं = पूर्वोक्तप्रकारेण सप्तविकल्पः = सप्तप्रकारो वचनपथो भवत्यर्थपर्याये । व्यञ्जनपर्याये पुनः स द्विप्रकार एव, सविकल्पो विधिरूप इत्यर्थः, निर्विकल्पश्च निषेधरूपश्चेत्यर्थः । __ तत्र कम्बुग्रीवादिमतोऽर्थस्य यतो रक्तत्वं धर्मोऽतः स हस्तवस्त्रादीनि रक्तीकरोति, तथा तस्य वृत्तत्वं यतो धर्मोऽतः स वृत्ताकृत्यालेखनं करोति । इत्येवं तस्य यो यो धर्मो धर्मधर्मिणोरभेदविवक्षयाऽर्थक्रियाकारी स स तस्यार्थपर्याय इति व्युत्पत्त्या रक्तवृत्तत्वादयोऽर्थपर्यायतया प्राप्यन्ते । तथा तस्मिन् कम्बुग्रीवादिमत्यर्थे घटपदवाच्यत्व-रक्तपदवाच्यत्वादयो धर्मा अपि वर्तन्ते, अन्यथा घटादिपदात् तस्योपस्थित्यभावप्रसङ्गात् । अतो घटपदवाच्यत्वादीनामपि पर्यायत्वं मन्तव्यमेव, वस्तुधर्मस्य पर्यायत्वनियमात् । न चैतेषां धर्माणां किञ्चिदप्यर्थक्रियाकारित्वं आ बे शब्दोनो यथाक्रम अर्थनय अने व्यंजननय = शब्दनय आवो जे अर्थ कर्यो छे ते शा माटे कर्यो छे ? ए जणातुं नथी. सीधेसीधो अर्थ लेवामां आवे तो सम्मतितर्कनी ए मूळगाथानो अर्थ आवो मळे छे - एवुं = उपर कह्या मुजब सप्तविकल्प = सात प्रकारनो वचनपथ अर्थपर्याय अंगे होय छे. पण व्यंजनपर्याय अंगे ए बे प्रकारनो ज होय छे - सविकल्प = विधिरूप अने निर्विकल्प = निषेधरूप. कबुग्रीवादिमान् पदार्थनो रक्तत्व = रक्तवर्ण ए धर्म छे, ने एना कारणे ए हाथ-vastra vagerene lAla kare che. ema eno वृत्तत्व ए धर्म छे, ने तेथी एना द्वारा वृत्ताकृति दोरी शकाय छे. आम एनो जे जे धर्म, धर्म-धर्मीनो अभेद समजीने अर्थक्रियाकारी होय छे ते ते धर्म ए पदार्थनो अर्थपर्याय छे. (अर्थ=प्रयोजन.. अर्थनेप्रयोजनने साधी आपनार पर्याय ए अर्थपर्याय - आवी व्युत्पत्ति समजी शकाय छे.) तथा, ए कबुग्रीवादिमान् पदार्थमां "ghaTa'padayAtva-रक्तपदवाध्यत्व वगेरे धर्मो पण रहेला छे, नहींतर तो "घट' वगेरे पदथी एनी उपस्थिति थई शके नहीं. तेथी ghaTa'padavAdhyatva वगेरेने पण एना पर्याय मानवा ज पडे छे, कारण के वस्तुना जे कोई धर्म होय ए एना पर्याय होय ज आवो नियम छे. पण आ धर्मोनुं कोईपण अर्थक्रियाकारित्व संभवतुं नथी, माटे तेओने अर्थपर्याय कही शकाता नथी. छतां ते Page #54 -------------------------------------------------------------------------- ________________ पदवाच्यताया व्यञ्जनपर्यायत्वम् सम्भवतीति न तेऽर्थपर्यायतया व्यवहर्तुं शक्याः । तथापि ते पर्याया घटादिपदेन तदभिव्यक्तावुपयुज्यन्त एवातो व्यञ्जनपर्याया उच्यन्ते, 'व्यज्यते = प्रकटीक्रियते = बोध्यतेऽर्थोऽनेन पर्यायेणेति व्यञ्जनपर्यायः' इति व्युत्पत्त्याश्रयणात् । अत एव न्यायविशारदैः श्रीमद्यशोविजयवाचकवरैः स्वोपज्ञस्य गूर्जरभाषानिबद्धस्य 'द्रव्य-गुण-पर्यायनो रास' इत्याख्यस्य ग्रन्थस्य चतुर्थाया ढालिकायास्त्रयोदश्याया गाथायाः स्तबके श्रीसम्मतितर्कप्रकरणस्य प्रस्तुतायाः 'एवं सत्तविअप्पो' इत्यादिगाथाया व्याख्यानावसरे 'व्यञ्जनपर्याय जे घटकुम्भादिशब्दवाच्यता' इत्यनेन वाक्यखण्डेन घटकुम्भादिशब्दवाच्यताया व्यञ्जनपर्यायत्वमुक्तम् । तथा नयोपदेशेऽपि पदवाच्यताया व्यञ्जनपर्यायत्वं कथितम् । तदधिकारोऽग्रे (पृ. 44) द्र्स्स्त्त्व्य्ः। एतेषां च घटादिशब्दवाच्यतालक्षणानां व्यञ्जनपर्यायाणां मिथः सम्मीलनं यतोऽशक्यं भवति, अतस्तत्र तृतीयादयो भङ्गा न सम्भवन्तीति व्यञ्जनपर्याये द्वावेव भङ्गौ कथिताविति ज्ञेयम् । अवादिषं तत् शङ्कापुरस्सरं सप्तभङ्गीविंशिकायाम् - सप्तधैवेति सर्वत्र भङ्गा नूनमसङ्गतम् । द्विधा व्यञ्जनपर्याय इत्युक्तं ननु सम्मतौ ॥ 16 ॥ पर्यायो "घट वगेरे पद द्वारा ते पदार्थनी अभिव्यक्ति करवामां उपयोगी to bane ja che. mATe e व्यंजनपर्याय कहेवाय छे. कारण के ऽव्यक्त कराय=प्रकट कराय=जणाय पदार्थ जे पर्याय वडे ते व्यंजनपर्याय....' आवी व्युत्पत्ति अहीं अभिप्रेत छे. एटले ज न्यायविशारद श्रीमद्यशोविजयजी वाचकवरे स्वोपन्न-गुजराती भाषामां रचित द्रव्यगुण-पर्यायनो रास' नामना ग्रन्थनी चोथी ढाळनी तेरमी गाथाना टबामां श्री सम्मतितर्क5424॥नी प्रस्तुत 'वं सत्तविमप्यो...' यानी व्याध्याप्रसंगे ऽव्यंशनपर्याय 42कुंभादिशद्वाच्यता एवा कथन द्वारा घट-कुंभादिशद्वाच्यताने व्यंजनपर्याय तरीके कहेल छे. तथा नयोपदेशमां पण "पदवाण्यता ए व्यंजनपर्याय che' ema kahela che, eno mAthi 2 mA (pR. 44) मापेको छ. आ "ghaTAdi'padavAtArUpa व्यंजनपर्यायोनुं परस्पर संमीलना मिश्रण) थई शकतुं नथी, माटे व्यंजनपर्याय अंगे त्रीजा वगेरे प्रकारे भंग मळता नथी. तेथी व्यंजनपर्यायमां बे ज भंग मळवा कह्या छे. आ वातने में सप्तभंगीविंशिका ग्रन्थमां आ रीते शंकापूर्वक कहेली छे - "शंका - बधे सात ज भंग मळे छे आवो नियम असंगत छे, कारण के सम्मतितर्कप्रकरणमां व्यंजनपर्यायमां बे ज भंग kahela che. /16ll समाधान Page #55 -------------------------------------------------------------------------- ________________ नयविंशिका-4 आधिक्यासम्भवात्तत्र तदुक्तमिति मन्यताम् । सप्तत्वनियमस्तत्र प्रोक्तोऽर्थपर्ययेषु हि ॥ 17 ॥ पदेन वाच्यता या स्यात् सैव व्यञ्जनमुच्यते । सम्मीलनं यतोऽशक्यमिति नाधिक्यसम्भवः ॥ 18 ॥ अर्थस्य व्यञ्जनस्यापि दूरमत्यन्तमन्तरम् । स्वरूपांशत्वमर्थस्य नान्यस्येति विचिन्त्यताम् ॥ 19 ॥ इति । निःशङ्कसुलभबोधार्थं तद्विषयो विस्तरो तद्वृत्तित एव ज्ञातव्य इति । अत्र सप्रसङ्गं मेऽन्तस्तोषं व्यक्तीकरोमि - सम्मतितर्कप्रकरणस्य एवं सत्तविअप्यो... त्तिगाथाया व्याख्या तद्वृत्तौ त्वस्त्येव, न्यायविशारदानां श्रीमतां यशोविजयवाचकानां 'अनेकान्त्व्य्व्स्थाप्र्क्र्न्न्'-'nyopdeshaa'digrnthessvpystyev| सर्वत्र अत्थपज्जाए अर्थनये, वंजणपज्जाए-व्यञ्जननये-शब्दनये इत्येवं कृतोऽर्थ उपलभ्यत एव । एवंप्रकारया व्याख्यया ययाऽन्तःकरणं निःशङ्कं स्यात्तथाऽर्थसङ्गतिः -तत्र=व्यंजनपर्यायमां अधिकभंगनो असंभव होवाथी ए प्रमाणे कहेलुं छे, एम मानवुं जोईए. सात भंग होवानो जे नियम छे ते अर्थपर्याय अंगे ज कहेलो छे. /17l पदार्थमां रहेल पदनी वाच्यता ए ज व्यंजनपर्याय छे. आ व्यंजनपर्यायोनुं संमीलन अशक्य होय छे, माटे एमां अधिकभंगनो संभव नथी. /18 अर्थपर्याय अने व्यंजनपर्याय वच्चे खास्सो फरक छे. अर्थपर्यायो वस्तुस्वरूपना अंशभूत होय छे, व्यंजनपर्यायो एवा होता नथी, आ वातने सूक्ष्मताथी विचारवी. 19o आ वातोनो निःशंक सरळ बोध थाय ए माटे आ अंगेनो विस्तार सप्तभंगीविंशिकानी स्वोपज्ञवृत्तिमांथी ज जाणी लेवो. अहीं सप्रसंग मारा मनना एक संतोषने-आनंदने जणाववानी रजा लौं छुंसम्मतितर्कप्रकरणनी "एवं सत्तविअप्पो...' गाथानी व्याख्या एनी वृत्तिमां छे ज. न्यायविशारद श्रीमद्यशोविजयजी वाचकना "अनेकान्तव्यवस्थाप्रकरण" "nayopadeza'vagere ग्रन्थोमां पण एनी व्याख्या करेली जोवा मळे छे. बधे अर्थपर्याय = अर्थनय, व्यंजनपर्याय = zabdanaya Avo karelo artha to maLe ja che. Avo artha लईए तो, जेनाथी अंतःकरण निःशंक थाय एवी अर्थसंगति शी रीते करवी ? एनी अनुप्रेक्षा दरम्यान मने "व्यंजनपर्याय' शब्दनो अर्थ शब्दनय न लेतां व्यंजनपर्याय ज लेवो एवी फुरणा Page #56 -------------------------------------------------------------------------- ________________ मेऽन्तस्तोषः 43 कथं कार्या ? इत्यनुप्रेक्षायां मेऽन्तःकरणे 'वंजणपज्जाए' इत्यस्य व्यञ्जनपर्याय एवार्थो ग्राह्यो न तु शब्दनय इति स्फुरितम् । स चेद् व्यञ्जनपर्याय एव ग्राह्यस्तर्हि 'अत्थपज्जाएऽइत्यस्यापि 'अर्थपर्यायः' इत्येवार्थो ग्राह्य इति तु स्पष्टमेव । किञ्च 'अर्थ-vyaJjanaparyAya'zabdayorapi शास्त्रेषु विविधेषु प्रस्तावेषु विविधा अर्था उपलभ्यन्ते । परन्तु मे मनसि 'अर्थक्रियाकारिपर्यायोऽर्थपर्याय:' 'अर्थनिष्ठा शब्दवाच्यता व्यञ्जनपर्यायः' इति स्फुरितम् । एतत्स्फुरणानुसारेण प्रवृत्तायामनुप्रेक्षायां 'अर्थपर्याये सप्तभङ्गयाः सप्तापि भङ्गाः प्राप्यन्ते, व्यञ्जनपर्याये च द्वावेव भङ्गौ' इति सम्मतितर्कप्रकरणोक्तस्यार्थस्य नि:शङ्कोपपत्तिः प्रतीता । यदि कश्चिच्छास्त्रपाठः प्राप्येत तदा वरमिति भावनायाः प्रभावेण 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थे ऽअत्थपज्जाएऽत्तिअस्य 'अर्थपर्यायः' इत्येवार्थः कृतः, 'वंजणपज्जाएऽत्ति अस्य च 'व्यञ्जनपर्यायः' इत्येव, न तु क्रमतोऽर्थनयः पर्यायनय इति दृष्टं, तथा तत्र 'व्यंजनपर्याय जे घटकुम्भादिपदवाच्यता' इति पाठः प्राप्तोऽन्तःकरणञ्च प्रमुदितम् । ततश्च तदनुसारेणैव 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थस्य गूर्जरभाषाबद्धविवेचने सप्तभङ्गीविंशिकाग्रन्थस्य स्वोपज्ञायां वृत्तौ च 'व्यञ्जनपर्याये द्वयोरेव भङ्गयोः सम्भवः' इत्यस्यार्थविस्तरो विस्तारितः । थई. वळी ए व्यंजनपर्याय ज लेवानो होय तो अर्थपर्याय' शब्दनो अर्थ पण अर्थपर्याय' ज लेवो जोईए ए स्पष्ट छे. वळी "अर्थपर्याय" अने "व्यंजनपर्याय शब्दोना शास्त्रोमां जुदा-जुदा अधिकारोमां जुदा जुदा अर्थ करेला जोवा मळे छे. पण मने ऽअर्थक्रियाकारी पर्याय ए अर्थपर्याय अने "अर्थमां रहेली शब्दवाच्यता ए व्यंजनपर्याय' एवी फुरणा थई. आ फुरणाने अनुसार चालेली अनुप्रेक्षामां अर्थपर्यायमां सप्तभंगीना साते भंग मळे छे, अने व्यंजनपर्यायमां बे ज भंग मळे छे' आ - सम्मतितर्कप्रकरणमां कहेल वातनी निःशंक संगति भासी. "जो कोई शास्त्रपाठ मळी जाय तो सारुं' आवी भावनाना प्रभावे "द्रव्य-गुण-पर्यायनो रास' ग्रन्थमां "अत्थपज्जाए शब्दनो "अर्थपर्याय एवो ज अर्थ जोवा मळ्यो, नहीं के "अर्थन', एम 'वंजणपजाए शब्दनो "व्यंजनपर्याय' एवो ज अर्थ करेलो जोवा मळ्यो, नहीं के "शब्दनय. तथा 'यंजनपर्याय एटले घटकुंभादिपडवाच्यता एवो अर्थ करेलो पण जोवा मळ्यो, जेथी मन खुश थई गयुं. पछी एने अनुसरीने ज द्रव्य-गुण-पर्यायनो रास" ग्रन्थना गुजराती विवेचनमां तथा सप्तभंगीविंशिका ग्रन्थनी स्वपज्ञवृत्तिमां व्यंजनपर्यायमां बे ज भंगनो संभव छे एनो अर्थविस्तार कर्यो. Page #57 -------------------------------------------------------------------------- ________________ नयविंशिका-4 __ अधुना नयविंशिका) नयोपदेशग्रन्थस्य केचिदधिकारविशेषा द्विस्त्रिर्वाऽवलोकिताः । तदवलोकने च पञ्चमगाथाया वृत्तौ सम्मतितर्कप्रकरणस्य 'वंजणपज्जायस्स उ पुरुसो पुरुसो त्ति निच्चमविअप्पो । बालाइविगप्पं पुण पासइ से अत्थपज्जाओ' ॥ 1-34 ॥ त्ति गाथोद्धृता प्राप्ता । तद्व्याख्या चैवं कृता तत्र प्राप्ता-व्याख्या-व्यञ्जयति व्यनक्ति चार्थानिति व्यञ्जनं शब्दः न पुनः शब्दनयस्तस्यर्जुसूत्रसमानपर्यायविषयत्वात् । तस्य पर्यायो वाच्यता... इति । दृष्ट्वा चैतद्वचनमुच्छलितोऽपूर्वः कोऽप्यानन्दो हृदये, यतोऽत्र 'zabdanaya'ityasyArthasya सहेतुनिषेधः, 'वाच्यता' इत्यस्यार्थस्य ग्रहणं च व्यक्तरूपेण कृतम् । सप्तभनयास्तृतीयभङ्गो युगपदर्पणया 'स्यादवाच्य एव' / अत्र भङ्गे वस्त्ववस्त्वेवेति मे कल्पना । एतद्विस्तरः सप्तभङ्गीविंशिकायां मया प्रपञ्चितः । एतद्विषयिणी काचिच्चर्चाऽपि वैदिद्धिः sa6 सीता । तथाणुत्र विये मम वस्तुत्वमेव प्रतिमति । श्री अनुयोगद्वारसूत्रे आगमतो द्रव्यनिक्षेपप्रतिपादनावसरे नयविचारणा कृता । तत्र शब्दादीनामागमतो द्रव्यनिक्षेपासंमतिरेवमुक्ता-'तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? हाल नयविंशिका-प्रस्तुत ग्रन्थ माटे "नयोपदेश' ग्रन्थना केटलाक अधिकारो बे त्रण वार जोया. ए जोवामां पांचमी गाथानी वृत्तिमां सम्मतितर्कप्रकरणनी (1-34) वंजणपजायस u.... गाथा उद्धत जोवा मळी. त्यां उपाध्यायजी महाराजे करेली एनी आवी व्याख्या जोवा मळी - "जे अर्थोने व्यक्त करे ते शब्द ए व्यंजन छे, नहीं के शब्दनय, कारण के एनो तो ऋजुसूत्रने समान पर्याय ए विषय छे. आवा व्यंजननो पर्याय (e व्यंजनपर्याय) = वाच्यता." आ वचन जोईने दिलमां एक अपूर्व आनंद उछळ्यो, कारण के अहीं "शब्दनय' एवो अर्थ लेवानो सहेतु निषेध करेलो छे अने व्यंजनपर्याय एटले "वाच्यता' एवो अर्थ स्पष्ट अक्षरोमां करेलो छे. मारी फुरणा अंगे आवी ज बीजी वात जणावुं - सप्तभंगीनो त्रीजो भंग युगपद् अर्पणाथी "स्यादवाच्य एव' एवो मळे छे. आ भंगमां वस्तु "अवस्तु' ज देखाय छे एवी मारी कल्पना छे. एनो विस्तार में सप्तभंगीविंशिकामां करेलो छे. आ अंगेनी केटलीक चर्चा पण केटलाक विद्वानो साथे थयेली छे. छतां मने तो "अवस्तुत्व ज भासे छे. श्री अनुयोगद्वारसूत्रमां आगमथी द्रव्यनिक्षेपनुं प्रतिपादन करती वेळा नयविचारणा करेली छे. त्यां शब्दादिनयोने आगमथी द्रव्यनिक्षेप मान्य नथी, ए वात आ रीते करेली छे-"त्रण शब्दनयोने ज्ञाता अनुपयुक्त ए अवस्तु छे. शा माटे ? जो ज्ञाता che, to anupayukta na hoya, jo anuyukta che, to ज्ञाता न होय. तेथी Page #58 -------------------------------------------------------------------------- ________________ तृतीयभने घटादीनामवस्तुत्वम् 45 जै जाणए अणुवउत्ते न भवति, जै अणुवउत्ते जाणए ण भवति, तम्हा णत्थि आगमओ दव्वावस्सयं' ति (सू. 15) / तद्वृत्तिलेशश्च-इदमत्र हृदयं - आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतं, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति, कथमनुपयुक्तः ? अनुपयुक्तश्चेत् ? कथं जानाति ? ज्ञानस्योपयोगरूपत्वादिति । एतेनाधिकारेणैतदवसीयते यद् ज्ञातृत्वानुपयुक्तत्वे स्व-परधर्माविति । इदमुक्तं भवति-यत्र ज्ञातृत्वं (= यस्य ज्ञातृत्वं स्वधर्मः) तत्र नानुपयुक्तत्वं (= तस्यानुपयुक्तत्वं परधर्मः) / अतो ज्ञातृत्वानुपयुक्तत्वे स्व-परधर्माविति स्पष्टम् । ततश्च तयोर्युगपदर्पणया सप्तभङ्गयास्तृतीयो भङ्गः प्राप्यत इत्यपि स्पष्टम् । तदर्थं च मूलसूत्र एव 'तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु' त्ति 'अवस्तुत्वं' कथितमेवेति तृतीयभङ्गे घटादयोऽवस्त्वेवेति सूत्रवचनैरपि सिद्ध्म्। (व्यवहारनयेन तु यत्र ज्ञातृत्वं तत्रानुपयुक्तत्वस्यापि सम्भवाद् द्वयोरपि स्वधर्मत्वसम्भव इति ध्येयम्) / प्रस्थकदृष्टान्तविचारणायां नैगमस्य किं नैकगमत्वं ? वनगमनप्रयोजनीभूतदादिकं आगमथी व्यावश्यक नथी." (सू) 15). एनी वृत्तिनो अंश आवो छे- "अहीं आ रहस्य छे-आवश्यकशास्त्रनो ज्ञाता अने तेमां अनुपयुक्त ए आगमथी द्रव्य आवश्यक छे एवो पूर्वे निर्णय करेलो छे. पण आ वातने शब्दादिनयो स्वीकारता नथी, कारण के जो आवश्यकशास्त्रने जाणे che, to anupayukta zI rIte ? jo anupayukta che to जाणे एम शी रीते कहेवाय ? कारण के ज्ञान तो उपयोगरूप होय छे." आ अधिकारथी ए जणाय छे के ज्ञातृत्व अने अनुपयुक्तत्व ए स्व-पर धर्मो छे. कहेवानो भाव ए छे के-ज्यां ज्ञातृत्व छे(=ज्ञातृत्व ए जेनो स्वधर्म छे) त्यां (शब्दादिनये) अनुपयुक्तत्व होतुं नथी.(=अनुपयुक्तत्व ए एनो परधर्म छे). माटे ज्ञातृत्व-अनुपयुक्तत्व ए स्वपरधर्मो छे ए स्पष्ट छे. तेथी ए बन्नेनी युगप6 अर्पणाथी सप्तभंगीनो त्रीजो भंग मळे छे, ए पण स्पष्ट छे. अने ए भंग माटे मूळसूत्रमां ज "त्रण शब्दनयोने ज्ञाताअनुपयुक्त ए अवस्तु छे' एम "अवस्तु' तरीके कहेल ज छे. आम त्रीजा भंगमां घट वगेरे अवस्तु-e सूत्रवचनोथी ज सिद्ध थई जाय छे. (व्यवहारनये तो ज्यां ज्ञातृत्व होय त्यां अनुपयुक्तत्व पण संभवित होवाथी बन्ने पण स्वधर्म बनी शके ए जाणवुं.) फुरणा अंगेनी आवी ज त्रीजी वात-प्रस्थकदष्टान्तनी विचारणा नैगमनुं नैगमत्व (= वस्तुने जोवानी अनेक दृष्टिओ) शुं छे ? वनगमनना प्रयोजनभूत काष्ठ vagere Page #59 -------------------------------------------------------------------------- ________________ 46 नयविंशिका-4 तस्य मुख्यं प्रस्थकमुपचरितं वा ? इत्यादयोऽनेके प्रश्नाः स्मुत्थिताः। तदुत्तरे च नैगमस्यो चंतासामान्यं विषय इति स्फुरितम् । ततश्चात्र तत्रोक्तानामनेकेषां शास्त्रवचनानामुपपत्तिरपि निःशङ्कं प्रतीता । नमस्कारनिर्युक्तौ या नपस्कारस्यानुत्पन्नत्वोक्तिस्तस्यास्तु तस्य तद्विषयत्वं सुतरां सिध्यत्येवेति हृदयमानन्देनापूर्वेण कथं न भ्रियेत ? एषा सिद्धिस्तद्विषयिणः समुत्तिष्ठन्तः प्रश्नाश यथास्थानुं प्रपश्चता पति ध्येयम् । एवमेवान्येष्वपि मे स्फुरितेषु ज्ञेयमिति विदुषां चरणे विज्ञप्तिः । केचित्प्रचलिताः शास्त्राधिकाराः साक्षात् शब्दतो मत्स्फुरितादन्यत्प्रकारं किञ्चिन्निरूपयन्ति, तथाप्यन्यः कोऽपि शास्त्राधिकारः सूक्ष्मेक्षिकया पर्यालोच्यमानः सन् मत्स्फुरितं समर्थयतीति मया भूयो भूयः प्रतीतमिति । अतोऽपूर्वतया प्रतीयमानमपि मन्निरूपणं प्रायो न शास्त्रतात्पर्यातीतमिति श्रद्धातुमर्हन्ति सुजनाः । ___अथ नयोपदेशगतोऽधिकारः पुनरनुसन्धीयते - तत्र पूर्वोक्ताधिकारानन्तरमेवमुपसंहारा नगमने जे प्रस्थक तरीके मान्य छे ते मुख्य प्रस्थक तरीके के उपचरित प्रस्थक तरीके ? वगेरे अनेक प्रश्नो उद्भव्या. एना जवाब शोधवानी अनुप्रेक्षामां एवी फुरणा थई के नैगमनयनो विषय ऊर्ध्वता सामान्य होवो जोईए. पछी तो आ फुरणाने अनुसार निगमनय अंगे मळता अनेक शास्त्रवचनोनी निःशंक संगति पण थती भासी. तथा, योगानुयोग नमस्कारनिर्युक्तिमां "नमस्कार अनुत्पन्न छे' एवुं जे वचन मळ्युं, तेना परथी तेनुं नैगमनयनुं तषियत्व=ऊर्ध्वतासामान्यविषयत्व निर्विवाद सिद्ध थाय ज छे, पछी हृदय अपूर्व आनंदथी केम भराई न जाय ? आ कई रीते सिद्ध थाय छे ते तथा ए अंगे ऊठता प्रश्नो वगेरे पण योग्यस्थाने आगळ विचारेला छे, ए ख्यालमां लेवुं. "A ज रीते मारी बीजी फुरणाओ अंगे पण जाणवुं' एवी विद्वचरणोमां विनंती छे. केटलाक प्रचलित शास्त्रवचनो साक्षात् शब्दो द्वारा, मारी फुरणा करतां कंईक अलग प्रकारनुं निरूपण करता होय छे, छतां पण बीजो कोई शास्त्राधिकार ज्यारे सूक्ष्म बुद्धिथी विचारवामां आवे छे त्यारे मारी फुरणानुं समर्थन करता होय छे एवुं में वारंवार अनुभव्युं छे. तेथी अपूर्वरूपे प्रतीत थतुं पण मारुं निरूपण प्रायः शास्त्रतात्पर्यथी पर होतुं नथी एवी श्रद्धा करवी ए सज्जनोने योग्य छे. हवे, नयोपदेशनो पूर्वे जे अधिकार कहेलो छे अने फरीथी याद करीए. त्यां पूर्वोक्त अधिकार पछी तरत ज उपसंहार वगेरे आ प्रमाणे जोवा maLe che- "Ama, Page #60 -------------------------------------------------------------------------- ________________ 47 मलयगिरिचरणमतम् दिकं दृश्यते- तदेवं प्रतिपर्यायं सप्तप्रकारबोधजनकतापर्याप्तिमद्वाक्यं प्रमाणवाक्यमिति लक्षणं सिद्ध्म्। इत्थञ्च तदन्तर्भूतस्य तदहिभूतस्य वाऽन्यतरभङ्गस्य प्रदेशपरमाणुदृष्टान्तेन नयवाक्यत्वमेवेत्यर्थतो लभ्यते । इतरप्रतिक्षेपी तु नयो नयाभासो दुर्नयो वेत्युच्यते । मलयगिरिचरणास्तु - "नयो दुर्नयः सुनयश्चेति दिगम्बरी व्यवस्था, न त्वस्माकं, नयदुर्नययोराविशेषात् । स्याच्छब्देन विवक्षितधर्मोपरागेण कालादिभिरभेदवृत्त्याऽभेदोपचाराद्वाऽनन्तधर्मात्मकवस्तुप्रतिपादने प्रमाणवाक्यस्यैव व्यवस्थितेः, अत एव स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणीभाषा च निषिद्धा, तस्या नयरूपत्वाद् नयानां च सर्वेषां मिथ्यादृष्टित्वात् । तथा चानुस्मरन्ति - 'सव्वे णया मिच्छावायिणो' त्ति । न च सप्तभङ्गात्मकं प्रमाणवाक्यं, एकभङ्गात्मकं च नयवाक्यमित्यपि नियन्तुं शक्यं, सप्तभङ्गाः सप्तविधजिज्ञासोपाधिनिमित्तत्वात्, आ रीते प्रतिपर्याय सात प्रकारना बोधनी कारणतानी पर्याप्तिवाळुं वाक्य ए प्रमाणवाक्य छे-एवुं लक्षण सिद्ध थयुं. एटले ज ए सात भंगात्मक वाक्यनी अन्तभूत के बहिर्भत जे एकादभंगनुं वाक्य होय ते प्रदेश-परमाणु दृष्टान्न मुजब नयवाक्य ज छे एम अर्थापत्तिथी जणाय छे. जेम अन्धमां अत्तर्गत होय तो प्रदेश कहेवाय, एनाथी जुदो पडी गयो होय तो परमाणु कहेवाय. पण ए अंध तो नथी ज कहेवातो, एम एकादभंगनुं वाक्य सप्तभंगीमां अन्तभूत होय के एकलुं स्वतंत्र कहेवायेलुं होय, ए प्रमाणवाक्य बनी शकतुं नथी. ने तेथी पारिशेषन्याये एने नयवाक्य ज मानवुं पडे छे. वळी ए वाक्य जो इतरांशनो प्रतिक्षेप करनार होय तो पछी ए नय, नयाभास के दुर्नय कहेवाय छे." (A नयोपदेशमां कहेलो उपामहाराजनो अभिप्राय छे. हवे त्यां ज श्रीमलयगिरि महाराजनो जे अभिप्राय दर्शाव्यो छे ते जोईए.) पूज्यपाद श्रीमलयगिरिमहाराज तो आ प्रमाणे कहे छे - नय, दुर्नय अने सुनय... आ बधी दिगंबरनी प्रक्रिया छे, आपणी-श्वेतांबरोनी नहीं, कारण के नय अने दुर्नयना अर्थमां कोई फरक नथी. स्यात् शब्दपूर्वक विवक्षित धर्मना उपरागथी काळादि आठ साथेना अभेदसंबंधथी के अभेदौपचारथी अनंतधर्मात्मक वस्तुनुं प्रतिपादन करवामां ए प्रमाणवाक्य ज बनी रहे छे-एवी व्यवस्था छे. एटले ज साधुओए स्यात्कारपूर्वक ज बोलवुं ए भाषाविनय कहेवायेलो छे, तथा अवधारणीभाषा (=जकारवाळी भाषा) साधुओने निषिद्ध छे, कारण के ए नवरूप छे, अने नयो तो बधा मिथ्यादष्टि छे एटले ज पूर्वाचार्यो कहे छे - बधा नो मिथ्यावादी छे. वळी "सप्तभंगात्मक वाक्य ए प्रमाण Page #61 -------------------------------------------------------------------------- ________________ 48 नयविंशिका-4 न च तासां सार्वत्रिकत्वं, 'को जीवः ?' इति प्रश्ने लक्षणमात्रजिज्ञासया 'स्याद् ज्ञानादिलक्षणो जीवः' इति प्रमाणवाक्यरूपस्योत्तरस्य सिद्धान्तसिद्धत्वात्, स्यात्पदस्य चात्रानन्तधर्मात्मकत्वद्योतकत्वेन प्रामाण्याङ्गत्वं, द्योतकत्वं चात्रोपसम्पदानकी शक्तिर्लक्षणा वेत्यन्यदेतत्, तत्र च श्रुतपदप्रतिपाद्यधर्माशे लौकिकी विषयता, स्यात्पदद्योत्यानन्तधर्मात्मकत्वांशे च लोकोत्तरेति विशेषः" रूत्यमिते । ततश्च महोपाध्यायानां मते सप्तभङ्गात्मकं वाक्यं प्रमाणं अन्यतरभङ्गात्मकमितराप्रतिक्षेपि नयः, इतरप्रतिक्षेपि च दुर्नयः । सुनयाख्यो न कश्चित्तृतीयो भेदः नय एव दुर्न्य्प्र्तिप्क्स्सित्वासुनय रूत्यर्थ: | वाक्य अने एकभंगात्मक ते नय वाक्य" एवो नियम बनाववो पण शक्य नथी, कारण के सात भंग सात प्रकारनी जिज्ञासाना कारणे होय छे, पण आ सात प्रकारनी जिज्ञासा सर्वत्र जागे ज एवो नियष नथी. जेमके "जीव कोण छे ?" एवा प्रश्नमां लक्षणमात्रनी जिज्ञासाथी स्याद् ज्ञानादि लक्षणवाळो जीव' जे कहेवाय छे ते प्रमाणवाक्यरूप उत्तर छे एम सिद्धान्तमां कहेलुं छे. अहीं 'स्यास्पद ए वस्तु अनन्तधर्मात्मक छे ए वातनुं द्योतक होवाथी प्रमाणनुं अंग छे [अने ए प्रमाणनुं अंग छे एटले तद्घटित वाक्य (= अंगी) प्रमाणवाक्य ज होय ए स्पष्ट छे] तथा द्योतकत्व ए अहीं उपसंपदानकी शक्ति छे के लक्षणा ? ए एक अलग वात छे. (अहीं विचारवानी जरूर नथी.) वळी आ स्यापदघटित वाक्यमां (=स्यादस्यव घटः वगेरे वाक्यमां) श्रुतपदथी (= संभळायेला अस्ति' वगेरे पदथी) प्रतिपाद्य जे धर्म होय, (अनंतधर्मात्मक वस्तुना) ते धर्मरूप अंशमां लौकिकी विषयता जाणवी.(अर्थात् ए वाक्यथी ए धर्म जे जणाय छे ते लौकिकी विषयताथी जणाय छे.) अने "सात्' पदथी जाणवा योग्य जे अनंतधर्मात्मक अंश, ते अंशमां लोकोत्तर विषयता जाणवी. (अर्थात् ए अनंतधर्मो जे जणाय छे ते लोकोत्तर विषयताथी जणाय छे). (पण आ रीते "चा" पदघटित ए वाक्यथी पण पूर्णबोध थाय छे, माटे ए पण प्रमाणवाक्य छे.) (आवो श्रीमलयगिरिसूरि महाराजनो मत छे.) आम, महोपाध्यायना मते सात भंगात्मक वाक्य ए प्रमाण छे. अन्यतर भंगात्मक-इतराप्रतिपीवाक्य ए नय छे, अने इतरप्रतिक्षेपीवाक्य ए दुर्नय छे. सुनय' नामे कोई त्रीजो भेद नथी. नय पोते ज दुर्नयनो प्रतिपक्षी होवाथी सुनय छे एम अर्थ जाणवो. Page #62 -------------------------------------------------------------------------- ________________ नयादिविषये मतत्रयम् 49 मलयगिरिचरणानां मते सुनयस्तु नास्त्येव स्वतन्त्रः, दुर्नयोऽपि स्वतन्त्रो नास्त्येव, नय-दुर्नययोरर्थाविशेषात् । स्यात्पदलाञ्छितं त्वन्यतरभङ्गात्मकमपि वाक्यं प्रमाणमेव । तद्रहितं तु नयवाक्यत्वाद् मिथ्यैव । 'सदेव सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीतिनयप्रमाणैः' इति वचनानुसारेण कलिकालसर्वज्ञानां मते 'घटः सन्नेव' इति वाक्यं दुर्नयः, 'घटः सन्' इति वाक्यं नयः, 'घटः स्यात् सन्' इति वाक्यं प्रमाणमिति ज्ञायते । एवं च नय - दुर्नययोर्विषये कलिकालसर्वज्ञमहोपाध्यायानां मतं समानं, प्रमाणविषये च मलयगिरि - हेमसूरीणां मतं समानमिति निश्चीयते । तत्र 'जीवो नित्यो न वा ?' इति प्रश्नेऽनित्यत्वमपि जिज्ञासितमेव, तथापि साक्षात्शब्दतः स्यात्पदेन वा यत्र वाक्ये तदुल्लेखो नास्ति, 'तत्र गौणतयाऽनित्यत्वमप्यभिप्रेतमेव' इत्यत्र नास्माकमास्थेति जीवो नित्यः ' इत्यादिनयवाक्यानां मिथ्यात्वमेव, सावधारणतयाऽनित्यत्वलक्षणस्येतरांशस्य प्रतिक्षेपित्वात् श्रीमलयगिरिसूरिना मते स्वतंत्र सुनय तो कोई नथी ज, स्वतंत्र दुर्नय पण कोई नथी, कारण के नय-दुर्नयमां कोई फरक नथी, स्यात् पदथी युक्त अन्यतर भंगात्मक वाक्य पण प्रमाण ज छे. ए पदथी रहित वाक्य नयवाक्य रूप होवाथी मिथ्या ज छे. "दुर्नीति (= दुर्रय), नय अने प्रमाण द्वारा पदार्थ क्रमशः 'सदेव', सत्' अने 'स्यात्सत्' एम त्रण रीते जणाय छे" आवा वचन मुजब कलिकाळ सर्वज्ञना मते 'घटः सन्देव' ए वाक्य दुर्नय छे, 'घटः सन्' ए वाक्य नय छे अने घटः म्यात् सन्' ए वाक्य प्रमाण छे, एम जणाय छे. आम, नय-दुर्रयना विषयमां कलिकाळसर्वज्ञ अने महोपाध्यायनो मत समान छे, तथा प्रमाणना विषयमां श्रीमलयगिरिसूरि अने हेमाचार्यनो मत समान छे एम निश्चित थाय छे. एमां, 'जीव नित्य छे के नहीं ?' एवा प्रश्नमां अनित्यत्व पण जिज्ञासित che ja, to पण साक्षात् शब्दथी के स्यास्पदथी जे वाक्यमां एनो उल्लेख न होय 'त्यां गौणरूपे अनित्यत्व पण अभिप्रेत छे ज' एवी वातमां अमनें श्रद्धा नथी. माटे, 'जीव nitya che' vagere नयवाक्यो मिथ्या ज छे, कारण के 'सर्वे वाक्य सावधारण भवति' न्याये आ वाक्य पण सावधारण होवाथी अनित्यत्वात्मक इतरांशनुं प्रतिक्षेपी छे. जेमके सांख्यने मान्य तेवुं वाक्य. तेथी 'जीव नित्य छे' 'जीव nitya ja che' vagere Page #63 -------------------------------------------------------------------------- ________________ 50 नयविंशिका-4 साङ्ख्याभिमततादृग्वाक्यवत् । ततश्च 'जीवो नित्यः' 'जीवो नित्य एव' इत्यादिकस्य साङ्ख्याभिमतस्य वाक्यस्य मिथ्यात्वे तेनाक्षरशस्तुल्यस्य द्रव्यार्थिकनयाभिमतस्य वाक्यस्यापि मिथ्यात्वमेव । नेयं स्वमनीषिकैव, 'सव्वे णया मिच्छावायिणो' त्तिशास्त्रवचनस्योपलभ्यमानत्वात् । भाष्यकृतापि - तिन्नि वि सामैयाई इच्छंता मोक्खमग्गमाइल्ला । किं मिच्छद्दिट्ठीया वयंति जमसमुइयाइंपि ॥ 2624 ॥ इत्यत्र नैगमादीनां नयानामविशेषेण मिथ्यादृष्टित्वमुक्तमेव । तथाऽस्यैव वाक्यस्य स्यात्पदलाञ्छितत्वे स्यात्कारस्येतरांशाक्षेपकतया 'जीवः स्यान्नित्यः' इत्यादिकस्य वाक्यस्य जिज्ञासितसमस्तवस्तुस्वरूपबोधकत्वेन प्रामाण्यमेव । यद्वा स्यात्कारस्य यथेतरांशाक्षेपकत्वं, तथैवेतरभङ्गाक्षेपकत्वमपि सम्भवति । ततश्च कथं नान्यतरभङ्गात्मकस्यापि वाक्यस्य प्रामाण्यम् ? इति मलयगिरिसूरीणामाशयः प्रतिभासते । 'घटः स्यात् सन्' इति वाक्यस्य प्रामाण्यस्वीकारे श्रीमतां हेमाचार्याणामप्येवमेवाशयः प्रतिभासते । 'घटः सन्नेव' इतिवाक्यस्य सावधारणतयेतरांशप्रतिक्षेपित्वेन दुर्नयत्वम् । सांख्यमान्य वाक्य ज मिथ्या che, to tene अक्षरशः तुल्य द्रव्यार्थिकनयने मान्य वाक्य पण मिथ्या ज होय. आ मात्र अमारी ज कल्पना नथी, कारण के "सर्व नयो मिथ्यावादी छे' एवुं शास्त्रवचन मळे ज छे. भाष्यकारे पण "त्रणे सामायिकने मोक्षमार्ग मानता प्रथम त्रण नयो केम मिथ्यादृष्टि छे ? एटला माटे के असमुदित सामायिकने (सम्यक्तसामायिकादिने) पण मोक्षमार्ग तरीके स्वीकारे छे." आ प्रमाणे (2628मी गाथामां) कहेवा द्वारा नैगमादि नयोने अविशेषपणे मिथ्यादष्टि कह्या ज छे. माटे अमारी वात शास्त्रसंमत छे. तथा आ ज वाक्य ज्यारे स्वातंदलांछित बने छे त्यारे स्वात्कार इतरांशने खेंची लावनार होवाथी "नव नित्यः' वगेरे वाक्य जिज्ञासित समस्त वस्तुस्वरूपनुं बोधक होवाथी प्रमाण ज छे. अथवा यात्कार जेम ईतरांशनो आक्षेपक (= खेंची लावनार) छे तेम इतरभंगोनो आक्षेपक होवो पण संभवे छे. तेथी अन्यतरभागात्मक वाक्य पण केम "प्रमाण" न होय ? आवो श्रीमलयगिरिसूरि महाराजनो आशय जणाय छे. श्रीमद् हेमचन्द्राचार्यनो पण 'पटे: ति सन' एवा वाक्यने प्रमाण तरीके स्वीकारवामां आवी ज आशय जणाय छे. "पट: सनेव' एवुं वाक्य सावधारण होवाथी इतरांशप्रतिक्षेपी होवाना कारणे दुर्नय छे. "पट: सन्' एवुं वाक्य निरव धारण होवाथी इतरांशनुं अप्रतिक्षेपी होवाना कारणे नय छे. आ वाक्यमां 'सर्व वाक्य सावधारण Page #64 -------------------------------------------------------------------------- ________________ प्रमाण-नययोर्लक्षणे 'घटः सन्' इतिवाक्यस्य निरवधारणतयेतरांशाप्रतिक्षेपित्वेन नयत्वम् । 'सर्वं वाक्यं सावधारणं भवति' इति न्यायेनैवकारस्याध्याहर्तव्ये स्वपर्यायापेक्षाऽपि तत्राभ्युपगन्तव्यैव, तदपेक्षयाऽसत्त्वलक्षणस्येतरांशस्य प्रतिक्षेपेऽपि न दुर्नयत्वमिति तु स्पष्टमेव । सप्तभङ्गात्मकं महावाक्यमेव प्रमाणमिति तु महोपाध्यायाः । ततश्च तन्मते 'स्याद् ज्ञानादिलक्षणो जीवः' इत्यपि सुनयवाक्यमेव, न तु प्रमाणवाक्यं, एकभङ्गरूपत्वात् । प्रमाणवाक्यता तत्राप्युत्थाप्याकाङ्क्षाक्रमेण भङ्गषट्कसंयोजनयैव । लक्ष्यलक्षणादिव्यवहारोऽपि नयवाक्यैरेव सिध्यतीत्यभ्युपगमः । तथा वाक्यस्य सावधारणत्वमात्रेण नैकान्तवादात्मकत्वमेव, न वा निषिद्धत्वमेव, न वा दुर्नयत्वमेव, प्रमाणापेक्षत्वेनैकान्तवादात्मकत्वादेर्निषेधेन नयत्वसम्भवादिति । इत्थञ्च महोपाध्यायानां मते सप्तभङ्गात्मकं वाक्यं प्रमाणं, तदन्तर्भूतं तदहिभूतं वा भवति' ए न्याये जो जकारनो अध्याहार करवानो होय तो स्वपर्यायनी अपेक्षा पण त्यां मानवी ज पडे छे. अने ए स्वपर्यायनी अपेक्षाए असत्त्वात्मक ईतरांशनो प्रतिक्षेप थाय तो पण दुर्नयपणुं नथी ए तो स्पष्ट छे ज. (ते पण एटला माटे के स्वपर्यायनी अपेक्षाए to sattva ja che, asattva नथी ज.) सप्तभंगात्मक महावाक्य ज प्रमाण छे' एवो महोपाध्यायजीनो मत छे. एटले एमना मते "स्याद् ज्ञानादिलक्षणो जीवः' एवुं वाक्य पण सुनयवाक्य ज छे, प्रमाणवाक्य नथी, कारण के एकभंगरूप छे. ए प्रमाणवाक्य तो ज बने जो बाकीना छ भंगोनी आकांक्षाओ ऊठावी ऊठावी ए छ भंगोने जोडवामां आवे. (शंका - पण तो पछी "स्याद् ज्ञानादि लक्षणो जीवः' एवा वाक्यने लक्षणवाक्य नहीं कही शकाय, कारण के ए प्रमाणवाक्य नथी.) समाधान - लक्ष्य-लक्षण वगेरेनो व्यवहार पण नयवाक्योथी ज प्रवर्ते छे एवुं अमे मानता होवाथी आ कोई प्रश्न नथी. तथा वाक्य साधारण होवा मात्रथी एकान्तवादरूप ज बनी जाय एवुं नथी, के ए निषिद्ध ज बनी जाय के ए दुर्नय ज बनी जाय एवुं पण नथी, कारण के सावधारण होवा छतां ए ज प्रमाणने सापेक्ष होय तो एकान्तवादनो निषेध होवाथी नय बनी शके छे. आम महोपाध्यायजीना मते सप्तभंगात्मक वाक्य प्रमाण छे. तेमां अन्तभूत के बहिर्भत अन्यतरभंगवाक्य नय छे, अने ए ज प्रमाणनिरपेक्ष hoya to durnaya che. Page #65 -------------------------------------------------------------------------- ________________ 52 नयविंशिका-5 'न्यतरभङ्गात्मकं वाक्यं नयः, प्रमाणनिरपेक्षं च तद् दुर्नयः । मलयगिरिचरणानां मतेऽन्यतरभङ्गात्मकमपि स्यात्कारलाञ्छितं सत्प्रमाणवाक्यमेव, तदलाञ्छितमेव नयवाक्यं, तत्तु मिथ्यैव्। अत्र सप्रसङ्गमाप्तमीमांसा(श्लोक-108)भाष्याधिकारः - तथाहि निरपेक्षत्वं प्रत्यनीकधर्मस्य निराकृतिः । सापेक्षत्वमुपेक्षा, अन्यथा प्रमाणनयाविशेषप्रसङ्गात् । धर्मान्तरादानोपेक्षाहानिलक्षणत्वात्प्रमाणनयदुर्नयानां, प्रकारान्तरासम्भवाच्च । प्रमाणात्तदतत्स्वभावप्रतिपत्तेर्नयात्तत्प्रतिपत्ते1र्नयादन्यनिराकृतेश्चेति विश्वोपसंहृतिः ॥ 4 ॥ तदेवं नय-प्रमाणवाक्ययोर्भेदो व्युत्पादितः, अथ के ते सप्त नयाः ? इति जिज्ञासायां नयसप्तप्रकारान् समुत्कीर्तयति - नैगमः सङ्ग्रहश्चैव व्यवहारर्जुसूत्रकौ । शब्दसमभिरूद्वैवम्भूताः सप्त नया मताः ॥ 5 ॥ श्री मलयगिरिजीना मते अन्यतरभंगवाक्य पण जो चातुपदलांछित होय तो प्रमाणवाक्य ज छे, जो अलांछित होय तो ए नयवाक्य che, ane e to मिथ्या ज छे. अहीं सप्रसंग आप्तमीमांसा(श्लोक 108)भाष्यनो अधिकार पण जोई laIe"pratyanIkadharmanuM (=प्रतिपक्षीधर्मनुं=ईतरांशनुं) निराकरण ए निरपेक्षत्व छे. एनी उपेक्षा ए सापेक्षत्व छे. अन्यथा = ईतरांशनुं उपादान ए ज जो सापेक्षत्व तरीके लेवानुं होय तो प्रमाण अने नय वच्चे भेद ज न रहे, कारण के ईतरांशधर्मनुं आदान-उपेक्षा अने हानि ( निषेध-निराकरण) ए ज क्रमशः प्रमाण-नय अने दुर्नयनुं लक्षण छे, अने आ सिवाय चोथो कोई प्रकार संभवतो नथी. आमां कारण ए छे के प्रमाणथी वस्तु ते=d (=सत्त्वादि) स्वभाववाळी छे अने अत(=असत्त्वादि) स्वभाववाळी पण छे ए जणाय छे, नयथी वस्तु ते स्वभाववाळी छे एम जणाय छे. (एटले के आमां अतस्वभावासत्त्वादि अंगे उपेक्षा-उदासीनता छे). अने दुर्नयथी अतस्वभावनुं निराकरण थाय छे. आ प्रमाणे बधो उपसंहार जाणवो." जो आम नयवाक्य अने प्रमाणवाक्यनो भेद स्पष्ट कर्यो. हवे "e सात नवो कया छे ?' एवी जिज्ञासाने संतोषवा माटे नयना सात प्रकारोनुं समुत्कीर्तन करे छे -- गाथार्थ - निगम, संग्रह, व्यवहार, ऋजुसूत्र, शब्द, समभिरूढ अने एवंभूत एम सात नयो कहेवायेला छे. अन्वय अने अर्थ बने सुगम छे. आपी सात नयमां प्रथम नैगमनयने जणावे Page #66 -------------------------------------------------------------------------- ________________ नैगमनयलक्षणम् सुगमान्वया सुगमार्था च ॥ 5 ॥ तत्राद्यं नैगमनयं लक्षयति निगमेषु भवो बोधो नैगमस्तत्र कीर्तितः । यद्वा नैके गमास्तस्य यतस्ततोऽपि नैगमः ॥ 6 ॥ गाथान्वयः सुगमः । लोकार्थनिबोधा निगमा भण्यन्ते । लोकस्य जीवाद्यर्थेषु नितरामनेकप्रकारा बोधा निगमा इत्यर्थः । तेषु भवः कुशलो वाऽयमिति नैगमः । यद्वा गम्यतेऽनेनेति गमः पन्था बोधमार्ग इत्यर्थः, ततश्च नैके गमाः पन्थानो यस्यासौ नैकगमः, निरुक्तविधिना ककारलोपाद् नैगमः । यथा को ग्रामः ? इत्यत्र प्रस्तावे सीमापर्यन्तो ग्रामः, प्रजासमध्यासितगृहाऽऽराम-वापी - देवकुलादिरूपो वा ग्रामः केवला प्रजा वा ग्रामः, प्रधानपुरुषो वा ग्राम इत्यादीन् सर्वानपि प्रकारान् मन्यतेऽसावित्येवं नैकगमत्वाद् नैगमोऽसौ । तथा क्व वसति भवान् ? इति प्रश्ने 'लोके वसामि' 'तिर्यग्लोके वसामि' तथा मनुष्यक्षेत्रे, नवूद्रीपे, भरतक्षेत्रे, मध्यवौ, पाटलीपुत्र, वसती, संस्तार, बाळप्रवेशेजी वसामि... 53 गाथार्थ आ सात नयोमां, निगमोमां थयेलो बोध ए नैगम कहेवाय छे अथवा एना अनेक गमबोध करवाना मार्गो छे, माटे पण ए नैगम कहेवाय छे. विवेचन - गाथानो अन्वय सुगम छे. लोकार्थ निबोध ए निगम कहेवाय छे. लोक जीवादि पदार्थोनो जे चोक्कस अनेक प्रकारनो बोध करे छे ते निगम छे एवो अर्थ जाणवो. प्रथम नय आवा निगमोमां उत्पन्न थयेलो छे अथवा एमां कुशळ छे, माटे नैगम कहेवाय छे. अथवा, जेनाथी (वस्तु) जणाय ते गम=पंथ=बोध करवानो मार्ग. तेथी न एकानेक छे गम-पंथ जेना ते नैकगम, निरुक्त=व्युत्पत्तिना नियमानुसार ककारनो लोप थवाथी 'नैगम' शब्द बने छे. जेमके गाम कोने कहेवाय ? ए प्रस्तावमां, 'सीमा सुधी गाम कहेवाय', 'प्रजा ज्यां रहेती होय तेवा घर-बगीचा-वावडी-देवकुल वगेरे रूप गाम छे,' अथवा 'मात्र प्रजा ए ज गाम', अथवा 'मुख्य पुरुष ए ज गाम', वगेरे बधा प्रकारने आ नैगमनय स्वीकारे छे. एटले नैकगम होवाथी ए नैगम छे. तथा वसतिदृष्टान्तमां 'तमे क्यां रहो छो ?' आवा प्रश्नना उत्तरमां 'लोकमां वसु छुं', 'तिन्लोकमां वसु छुं', 'मनुष्यक्षेत्रमां वसु छुं', एम जंबुद्रीपमां-भरतक्षेत्रमां-मध्य खंडमां-पाटलीपुत्रमां-वसतिमां-संथारामां-आकाशप्रदेशोमां वसु छुं' ए प्रमाणे 'मारा आत्मामां वसु छुं' आवा उत्तर सुधीना दरेक उत्तरो नैगमने मान्य छे, माटे ए अनेकबोधमार्गवाळो Page #67 -------------------------------------------------------------------------- ________________ 54 नयविंशिका-6 इत्येवं यावत् 'स्वात्मनि वसामि' पर्यन्तानि सर्वाण्युत्तराणि नैगमस्य यतः संमतान्यतो नैकमार्गत्वात् स नैगमः । प्रस्थकदृष्टान्ते च नैकगमत्वमेवं ज्ञेयम् । मगधदेशप्रसिद्धः काष्ठघटितो धान्यमानविशेष: प्रस्थकः । तदर्थमोघनिर्युक्तिवृत्तावेवमुक्तं दो असइओ पसई, दोपसतिओ सेतिया, चउसेइयाहिं माहओ पत्थो [ 715 वृत्तौ ] / तत्र तद्योग्यं काष्ठमानेतुमटवीं गच्छन् तक्षा पृष्टः सन् 'प्रस्थकमानेतुं गच्छामि' इति प्राह । ततश्च वनगमनप्रयोजनीभूतं प्रस्थकोपादानकारणं वनस्थं काष्ठमपि प्रस्थकतयाऽभिप्रेतम् । तथा आछुं छिन्द्रानस्तक्षा 'विं रोषि ?' कृति पृष्ठ: सत् prA6-'प्रस्थ छिनवि' / मार्गे वान् पृष्टः 'ईमं ज्ये त्वयाडडरोपितम् ?' अंत बाद- 'प्रस्थ:' / वमादृयन, घटयन्, उत्किरन्, श्लक्ष्णीकुर्वन्, नाम च तत्राकुट्टयन् यावद् धान्यमाने च तं व्यापारयन् 'झिमिम् ?' वृत्ति पृष्ट: सनाद- 'प्रस्थजोयम्' / मेतासु सर्वास्वव्यवस्थासु वैगम: प्रस्थकव्यपदेशं मन्यत इति । होवाथी नेगम छे. प्रस्थकदंष्टान्तमां नैकगमत्व आ प्रमाणे जाणवुं - मगदेशमां प्रसिद्ध काष्ठघटित अनाजने मापवानुं एक चोक्कस साधन ए प्रस्थक छे. हाथनो खोबो ए असली कहेवाय che, be असलीनी एक पसली थाय che, be पसलीनी एक सेतिका थाय छे, अने चार सेतिकानो एक मगदेश प्रसिद्ध प्रस्थक थाय छे. आम ओघनिर्युक्तिनी वृत्तिमां कह्युं छे. एमां प्रस्थयोग्य काष्ठ लेवा माटे जंगलमां जता सुथारने पूछतां एणे जवाब आप्यो के ऽहुं प्रस्थक लेवा जाउं छुं.' एटले वनमां जवाना प्रयोजनरूप अने प्रस्थकनुं उपादानकारण एवुं वनस्थ काष्ठ पण प्रस्थक तरीके अभिप्रेत छे. तथा वृक्षपरथी ए काष्ठने छेदी रहेला एने ऽशुं करे छे ?" एवुं पूछतां 'प्रस्थक छेल्लुं छुं' एवो जवाब आप्यो. वळी मार्गमां पाछा फरता एने पूछवामां आव्युं के ऽतें आ खभा पर शुं ऊंचक्युं che ?" to कह्युं के ऽप्रस्थक.' एम ए काष्ठने कूटता-घडता-कोरता-घसीने सूक्ष्म-स्निग्ध करता-एना पर 'प्रस्थक' एवुं नाम कोतरतां... यावत् धान्यने मापवामां एनो उपयोग करती वेळा 'आ शुं छे' एवुं पूछवामां आवतां दरेक वखते 'आ प्रस्थक छे' एम एणे कह्युं. आम आ बधी अवस्थाओमां नैगमनय एने प्रस्थक तरीके स्वीकारे छे. अथवा, अनेक मानो वडे एवी पण व्युत्पत्ति अहीं जाणवी. प्रमाणो वडे वस्तुने मापे अथवा जाणे ते नैगम आमां नैक + मा धातु छे... तेथी naikama zabda banavo = Page #68 -------------------------------------------------------------------------- ________________ 'naigama'zabdasya vyutpattyantaram यद्वा 'नेकैनिर्मिनोति मिमीते वा निरुक्तविधिना वर्णविपर्यायान्नैगमः' इत्यपि व्युत्पत्तिरत्र ज्ञेया । अयमर्थः - समानानां भावः सामान्यं सत्तालक्षणं, नित्यद्रव्यवृत्तयोऽन्त्यस्वरूपा व्यावृत्त्याकारबुद्धिहेतवः विशेषाः, सामान्यविशेषोभयरूपं वृक्षत्व-गोत्व-गजत्वादिकमपान्तरालसामान्यमुभयम् । एषां सामान्य-उभय-विशेषाणां ग्राहकाणि यानि सामान्योभयविशेषज्ञानानि तैर्यस्माद् मिनोति मिमीते वा ततो नैगमः, अत एव नैकमानः = नैकपरिच्छेदः किन्तु विचित्रपरिच्छेद इति । अस्य मतेन सामान्यं विशेषाश्च द्रव्याद् मिथश्च सर्वथा भिन्ना एव । अत्र यत् सामान्यं तद् द्रव्यं ये तु विशेषास्ते पर्यायाः, ततश्च द्रव्य-पर्यायास्तिकनयद्वयमतावलम्ब्ययं नैगमः । तथापि स मिथ्यादृष्टिरेव, सामान्य-विशेषयोः स्वाधारात् परस्परं च कथञ्चिद्भेदेऽभ्युपगत एव सम्यग्दृष्टित्वसम्भवात् । तदुक्तं विशेषावश्यकभाष्ये - जं सामन्नविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नै अच्चंतमओ मिच्छद्दिट्ठी कणादोव्व ॥ 2194 ॥ जोईए. पण व्युत्पत्तिना नियम अनुसार वर्ण बदलावाथी "नैगम' शब्द बने छे ए जाणवुं. आनो भावार्थ आवो छे. समान पदार्थोनो भाव(=समानता) ए सत्तारूप सामान्य छे. नित्यद्रव्यमां रहेला अन्यस्वरूपवाळा अने व्यावृत्ति आकारवाळी बुद्धिना कारणभूत "विशेष होय छे. तथा, वृक्षत्व-गोत्व-गजत्वादिरूप अवांतरसामान्य ए सामान्यविशेषोभयरूप "उभय' छे. आ सामान्य-उभय अने विशेषना ग्राहक जे सामान्यज्ञानौभयज्ञान अने विशेषज्ञान तेनाथी वस्तुने जाणनार होवाथी "नैगम' छे. एटले ज ए एकमान=एक प्रकारना बोधवाळो नथी, पण विचित्र प्रकारना (अनेक) परिच्छेद=बोधवाळो छे. आ नैगमनयना मते सामान्य अने विशेष ए बन्ने वस्तुथी पण सर्वथा भिन्न छे अने परस्पर पण सर्वथा भिन्न छे. आमां जे सामान्य छे ते द्रव्य छे अने जे विशेष छे ते पर्यायो छे. तेथी सामान्य-विशेष बन्नेने जोनारो आ नैगमनय द्रव्यार्थिकपर्यायार्थिक बन्ने नयनुं अवलंबन करनार छे. छतां पण ए मिथ्यादष्टि ज छे, सम्यगुदृष्टि नथी, कारण के सामान्य अने विशेषनो पोताना आधारथी अने परस्पर कथंचित् भेद (अने कथंचित् अभेद) मानवामां ज सम्यगृष्टित संभवे छे. श्री विशेषावश्यकभाष्यमां कह्युं छे के - सामान्य अने विशेषने परस्पर तथा वस्तुथी जे अत्यंत भिन्न माने छे, माटे नैगमनय कणादनी जेम मिथ्यादष्टि छे. पडुलूके (वैशेषिक दर्शने) बन्ने नय(=व्यार्थिक-पर्यायार्थिक नय)ने अनुसरीने पोतानुं शास्त्र रच्युं छे, छतां Page #69 -------------------------------------------------------------------------- ________________ 56 दोहिं व नएहिं नीयं सत्थमुलूएण तह विमिच्छतं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥ 2195 ॥ अथानेन स्वतन्त्रसामान्यविशेषोभयाभ्युपगमे कणादवदुर्नयत्वं, शबलतदभ्युपगमे च प्रमाणत्वमेव, यथास्थानं प्रत्येकं गौणमुख्यभावेन तदुपगमे च सङ्ग्रहव्यवहारान्यतरप्रवेशः स्यादिति चेत् ? न, तृतीयपक्षाश्रयणे दोषाभावात्, न चैवमतिरिक्तनैगमनयकल्पनानैरर्थक्यापत्तिः, क्वचित्सङ्ग्रह - व्यवहारसमानविषयत्वेऽपि क्वचिदेकस्य सत उभयग्रहणोपयोगव्यावृत्तत्वेन तदतिरेकात्, अत एव न संयोगेनान्यथासिद्धिः, प्रत्येकविषयताद्वयातिरिक्तस्वतन्त्रविषयताकत्वादिति सम्प्रदायः ॥ 6 ॥ सङ्ग्रहं लक्षयति ए मिथ्या ज छे, कारण के स्वविषयनी प्रधानताना कारणे बन्ने अन्योन्य निरपेक्ष छे. 2194-95/ शंका - नैगमनय जो बिलकुल स्वतंत्र एवा सामान्य-विशेष बन्ने मानतो होय तो कणादनी जेम दुर्नय बनी जशे, शबल=परस्पर संवलित एवा ते बे मानतो होय तो प्रमाण बनी जशे, यथायोग्य प्रत्येकने गौण-मुख्यभावे मानतो हशे तो संग्रहव्यवहारनयमां ज अन्नद्भूत थई जशे. अर्थात् ज्यां मुख्यभावे सामान्यने मानतो हशे त्यां संग्रहनयमां अने ज्यां मुख्यभावे विशेषने मानतो हशे त्यां व्यवहारनयमां एनो अन्तर्भाव थई जशे... एटले स्वतंत्र सुनयरूप (अथवा नयरूप) नैगमनय तो कोई रहेशे ज नहीं. समाधान त्रीजो विकल्प स्वीकारवामां कोई दोष नथी. शंका - पण तो पछी स्वतंत्र नैगमनय मानवानी कोई जरूर नहीं रहे, कारण के बेमां ज एनो अन्तर्भाव थई जाय छे. नयविंशिका - 6 - समाधान केटलीक बाबतोमां नैगमनय संग्रह-व्यवहारनयने समान विषयक होवाथी एमां अन्तर्भूत थतो होवा छतां केटलीक बाबतोमां बन्नेना ग्रहणरूप उपयोगना कारणे व्यावृत्त होवाथी ए बेथी भिन्न छे. एटले ज ए बेने भेगा करी देवाथी नैगम निरर्थक बनी जशे' एम पण कही शकातुं नथी, कारण के बन्नेनी एक-एकनी विषयता... ema be विषयताथी भिन्न स्वतंत्रविषयतावाळो नैगमनय छे... आ प्रमाणे संप्रदाय छे = पूर्वाचार्योथी चाली आवेली वात छे. II6 ॥ हवे संग्रहनयने jaNAve che - - Page #70 -------------------------------------------------------------------------- ________________ सङ्ग्रहनयलक्षणम् लोकसिद्धान्विशेषान्यः सङ्गृह्णाति स सङ्ग्रहः । परापरौ हि तद्भेदौ शुद्धयशुद्धिसमाश्रयौ ॥ 7 ॥ I सूत्रे सङ्गृहीतमिति अपरा - देशव्यापिक = योऽध्यवसायविशेषो लोकसिद्धानाम्रादीन् वृक्षत्वेन सङ्गृह्णाति स सङ्ग्रहो नयः तस्य हि शुद्धयशुद्धयोः समाश्रयभूतौ परसङ्ग्रहोऽपरसङ्ग्रहश्चेत्येवं द्वौ भेदौ ज्ञेयौ । अयम्भाव:- 'संगहिय पिण्डिअत्थं संगहवयणं समासओ बिंति' इति परा - सर्वव्यापिका जातिः = सत्ताख्यमहासामान्यमित्यर्थः, पिण्डितमिति नातिः- :- द्रव्यत्व - जीवत्वादिसामान्यमित्यर्थः । ततश्च सङ्गृहीतमेवार्थ : यस्य वचनस्य तत् सङ्ग्रहवचनम् । तथा पिण्डितमेवार्थ: वचनस्य तत्सङ्ग्रहवचनम् । एवञ्च सामान्यमात्राभ्युपगमप्रवणैकदेशबोधत्वं संग्रहनयत्वमिति लक्षणं प्राप्यते । यस्मात् 'सत्' इत्येवं भणिते भुवनत्रयान्तर्गते द्रव्य-गुण-कर्मलक्षणे धर्माधर्मास्तिकायादिनि वा सर्वत्र वस्तुनि बुद्धिरनुप्रवर्तते । न हि तत् किमपि वस्त्वस्ति यत् 'सत्' इत्युक्ते झगिति बुद्धौ न प्रतिभासते । तस्मात् सर्वं सत्तामात्रमेव ! किञ्च घटः महासामान्यमेवार्थो अपरसामान्यमेवार्थो यस्य 57 = गाथार्थ - लोकसिद्ध विशेषोनो जे संग्रह करे छे ते संग्रहनय छे. शुद्धि-अशुद्धिना आश्रयभूत पर-अपरसंग्रह ए एना बे भेद छे. जे चोक्कस अध्यवसाय लोकप्रसिद्ध आंबा वगेरेनो वृक्ष तरीके संग्रह करे छे ते संग्रहनय छे. तेना बे भेद छे. शुद्धिवाळो एवो परसंग्रहनय अने अशुद्धिनो आश्रय एवो अपरसंग्रहनय. अहीं आवो आशय छे - 'संगृहीत अने पिंडित ए ज छे अर्थ जेनो एवुं वचन ए संक्षेपमां संग्रह वचन छे' आवा सूत्रमां संगृहीत=परा जाति=सत्ता नामनुं महासामान्य. पिंडित=अपरा जाति=देशव्यापिका जातिद्रव्यत्व-जीवत्व वगेरे सामान्य. एटले, संगृहीत= महासामान्य ए ज छे अर्थ जेनो ते संग्रहवचन... एम पिंडित=apa2सामान्य... ए ज छे अर्थ जे वचननो ते संग्रहवचन... आम, सामान्य मात्रनुं ग्रहण करवामां कुशळ एवो वस्तुना एकदेशनो बोध ए संग्रहनय... आवुं लक्षण मळे छे. ज्यारे 'सत्' एम कहेवामां आवे छे त्यारे त्रणे भुवनमां रहेल द्रव्य-गुण-कर्म स्वरूप के धर्म-अधर्मास्तिकायादिस्वरूप बधी वस्तु बुद्धिनो विषय बने छे. एवी कोई वस्तु छे नहीं के जे 'सत्' एवुं कहे छते तूर्त बुद्धिमां उपस्थित न थाय. तेथी विश्वनी सर्व चीजो सत्तामात्र रूप ज छे. वळी 'घट' आ सत्ता करतां भिन्न छे के अभिन्न ? Page #71 -------------------------------------------------------------------------- ________________ 18 नयविंशिका-7 सत्तातो भिन्नोऽभिन्नो वा ? यद्यभिन्नस्तर्हि सत्तामात्रमेवासौ, अथ भिन्नस्तर्हि नास्त्येवासौ, सत्तातोऽन्यत्वात्, खरविषाणवदिति । एवं पटादयोऽपि प्रत्येकं वाच्याः । अतः सर्वमेव घट-पटादिकं वस्तु सत्तामात्रमेव । अतोऽयं नयो घट-पटादिकं सर्वं सत्त्वेनैवाध्यवस्यति । अयं परः सङ्ग्रहो ज्ञेयः, सत्तालक्षणमहासामान्यग्राहित्वात् । तथा, वनस्पतिरित्युक्ते चूतगुल्मादिके सर्वत्राविशेषेण बुद्धिरुप्जाय्ते। अत आम्रगुल्मादयः सर्वे वनस्पतिसामान्यमेव, न वनस्पतिविशेषाः । एवमेव 'गौः' इत्युक्ते शाबलेय-धावलेयादिके सर्वत्र गवि प्रत्ययो जायते, अतः शाबलेयादयो गोसामान्यमेव, न तु गोविशेषाः । अयम्भावः - वनस्पतिविशेषत्वेनाभिप्रेत आम्रादिर्वनस्पतिसामान्याद् भिन्नो वाऽभिन्नो वा ? भिन्नश्चेद् ? नास्त्येवासौ, सामान्यबहिर्भूतत्वात्, खपुष्पवत् । अथाभिन्नस्तर्हि वनस्पतिसामान्यमेवासौ । एतच्चापरसामान्यम् । एवमेव गोत्व-घटत्वादयो द्र्व्य्त्व्-jiivtvaadyshcaaprsaamaanym| ततश्च सर्वाणि द्रव्याणि द्रव्यत्वेनाध्यवस्यन् सङ्ग्रहोऽपरसङ्ग्रहः । एवमेव सर्वान् घटान् घटत्वेनाध्यवस्यन् सङ्ग्रहोऽपरसङ्ग्रहः । इत्थञ्च सङ्ग्रहस्य द्वौ भेदौ कथितौ- महासामान्य jo abhinna che to e sattAmAtrarUpa ja che. jo bhinna che, to che ja नहीं, कारण के सत्ताथी भिन्न छे, जेमके गधेडानुं शिंगडुं. आ ज रीते पट वगेरे पण बधा पदार्थो जाणवा. आम घट-पटादि बधी वस्तु सत्तामात्र ज छे. तेथी आ नय घट-पटादि सर्वने सत्' रूपे ज जाणे छे. आ परसंग्रह छे, कारण के सत्तात्मक महासामान्यनो ग्राहक * तथा, "वनस्पति' एम बोलतां आंबो-गुल्म वगेरे बधा ज समान रीते बुद्धिना विषय बने छे. माटे आंबो-गुल्म वगेरे बधा वनस्पतिसामान्यरूप ज छे, नहीं के वनस्पतिविशेषरूप. ए ज रीते "गाय" एम कहेवाथी शाबलेय-धावलेय वगेरे बधी गायोमां बुद्धि प्रवर्ते छे. माटे शाबलेय वगेरे गोसामान्य ज छे, नहीं के गोविशेष. कहेवानो भाव ए छे के - वनस्पतिविशेष तरीके अभिप्रेत आंबा वगेरे वृक्षो वनस्पतिसामान्यथी bhinna che ke abhinna ? jo bhinna che to e asat ja che, कारण के सामान्यरहित छे, जेमके खपुष्य. जो अभिन्न छे, ते ए वनस्पतिसामान्य ज छे. आ अपरसामान्य छे. आ ज रीते गोत्व-घटत्व वगेरे के द्रव्यत्व-जीवत्व वगेरे पण अपरसामान्य छे. तेथी बधा द्रव्योनो ऽद्रव्य तरीके संग्रह करनार संग्रह नय ए अपरसंग्रह छे. ए ज रीते बधा घटोनो "घट' तरीके संग्रह करनार संग्रह ए Page #72 -------------------------------------------------------------------------- ________________ सङ्ग्रहनयविषये शुद्धयशुद्धी 59 (=परसामान्य)प्रादी पर: साद:, अवान्तरसामान्य(=अपरसामान्य)ग्राही वापर: साह: / सिद्धान्ते जीवश्चेतनत्वेनैकः, त्रस - स्थावरत्वाभ्यां द्विविधः पुंवेदादिवेदैस्त्रिविधः, देवादिगतिभेदैश्चतुर्विधः, एकेन्द्रियादिजातिभेदैः पञ्चविधः, पृथ्वीकायादिकायभेदैः षड्विधः, इत्येवं जीवगोचरा ये सङ्ग्रहप्रकारा उदीरितास्तेऽस्यापरसङ्ग्रहनयस्यावान्तरभेदैरवगन्तव्याः । अत्र परः सङ्ग्रहः शुद्धः, अपरश्चाशुद्धः । तथा व्यवहारसंमतानुपचारानसौ नैव मन्यते, एवं विशेषांश्च नैव मन्यते । अत एव च व्यवहारविषयापेक्षया स्वविषयं शुद्धं मन्यमानः स व्यवहारापेक्षया शुद्धः कथ्यते । तथा यतोऽसावुपचारान् न मन्यतेऽतः कारणे कार्यमुपचर्य व्यवहारेण वनगमनप्रयोजनीभूतदार्वादावपि यथा प्रस्थकत्वं मन्यते न तथाऽनेन अपरसंग्रह छे. आम संग्रहनयना बे भेद कह्या-महासामान्य (=52सामान्य) ग्राही परसंग्रहनय छे. अवान्तरसामान्यग्राही (=अपरसामान्यग्राही) अपरसंग्रहनय कहेलो छे. सिद्धान्तमां 'जीव चेतनरूपे एक ज छे, त्रस-स्थावररूपे द्विविध छे, पुरुषवेद वगेरे वेदोना कारणे त्रिविध छे, देवादिगतिभेदे चतुर्विध छे, एकेन्द्रियादि जातिभेदे पंचविध छे. पृथ्वीकायादि कायभेदे षविध छे... आवा बधा जीव अंगे जे जुदा-जुदा संग्रहो दर्शावेला छे ते बधा आ अपरसंग्रहना अवान्तरभेदरूपे जाणवा. आमां pa2संग्रह शुद्ध छे अने अपरसंग्रह अशुद्ध छे. वळी, व्यवहारनयने मान्य उपचारोने आ स्वीकारतो नथी. [संग्रहनयने सिंह तरीके बधा सिंह एक ज छे. मनुष्य तरीके बधा मनुष्य एक ज छे. हवे, जो आ माणवक नामना माणसने एना सिंहसदेश स्वभावना कारणे सिंह तरीके स्वीकारे तो सिंह अने माणसनो अभेद थई जवाथी बधा ज माणसोने सिंह कहेवा पडे, जे कोईने मान्य नथी, कारण के माणसो तो घणा बकरी जेवा साव कायरबीकण अने नमाला पण संभवे छे. परंतु व्यवहारनयने तो बधा मनुष्यो मनुष्यविशेषरूपे अलग-अलग ज छे एटले माणवकने सदेशस्वभावना कारणे सिंह कहेवामां बीजा मानवो कांई सिंह बनी जता नथी... माटे ए उपचारने स्वीकारे छे.] वळी, संग्रहनय विशेषोने पण मानतो नथी. आम उपचार अने विशेषने न मानतो होवाथी संग्रहनय, व्यवहारनयना विषय करतां पोताना विषयने शुद्ध माने छे अने तेथी ए व्यवहारनयनी अपेक्षाए शुद्ध कहेवाय छे. तथा, ए उपचारने मानतो न होवाथी कारणमां कार्यनो उपचार करीने व्यवहारनय वनगमनप्रयोजनीभूत काष्ठ वगेरेने पण जेम प्रस्थक तरीके स्वीकारे छे, तेम आ संग्रहनय स्वीकारतो नथी. आना Page #73 -------------------------------------------------------------------------- ________________ 60 नयविंशिका-8 = मन्यते । अस्य मतेन तु चितो मितस्तथा मेयारूढ एव प्रस्थकः । अत्र चित:- आसादितप्रस्थकपर्यायः, मितः आकुट्टितनामा, मेयारूढः धान्यविशेषं मेयमारूढः । अत्र दृष्टान्तेऽसौ कार्याकरणकाले प्रस्थकं नाङ्गीकुरुतेऽतो मेयारूढमेव प्रस्थकं स्वीकुरुते । तथा वसतिदृष्टान्ते 'संस्तारकारूढ एव वसति' इत्ययं ब्रूते, अन्यत्र वासार्थस्यैवाघटमानत्वात् ॥ 7 ॥ उक्तः सामान्यग्राही सङ्ग्रहः, अधुना सामान्यप्रतिपक्षभूतानां विशेषाणां ग्राहको व्यवहारनयः क = लौकिकं व्यवहारं योऽनुसरति विशेषवित् । स उपचारप्रायो विस्तृतार्थो व्यवहारकः ॥ 8 ॥ विशेषवित् उपचारप्रायः उपचारबहुलो विस्तृतार्थो यो लौकिकं व्यवहारमनुसरति स व्यवहारकः = व्यवहारनयो ज्ञेय इत्यर्थः । ' वच्चै विणिच्छिअत्थं ववहारो सव्वदव्वेसु' =D = मते तो जे चित-मित अने मेयारूढ होय ए ज प्रस्थक छे. एमां चित एटले प्रस्थकरूपे निष्पन्न थई गयेल होय ते. मित एटले जेना पर प्रस्थक एवा अक्षरो नाम तरीके कोतराई गयेला होय ते अने मेयारूढ एटले जे धान्य मापवानुं होय ते मापवा माटे भरेलुं होय ते. आ प्रस्थकना दृष्टान्तमां आ संग्रहनय कार्य ज्यारे न करातुं होय ए काळे 'प्रस्थक' मानतो नथी, तेथी मेयारूढ प्रस्थकने ज ए प्रस्थक तरीके स्वीकारे छे. (आमां आवुं कारण पण विचारी शकाय छे के - लोकमां जेम काष्ठघटित मापवानुं साधन 'प्रस्थक' कहेवाय छे एम एनाथी मपायेल धान्य पण 'प्रस्थक' कहेवाय che... 'A eka prasthaka che' vagere ullekha लोकमां थाय ज छे. आ बन्नेने स्वतंत्र प्रस्थक मानवामां बे प्रस्थकविशेष थई जाय जे संग्रहने मान्य नथी. एटले बन्नेनो एक ज प्रस्थक तरीके संग्रह करवा माटे ए मेयारूढ मानने ज प्रस्थक तरीके स्वीकारे छे.) तथा वसतिना दृष्टान्तमां देवदत्तादि संथारामां आरूढ थया होय त्यारे 'e vase che' ema kahe che, कारण के आ सिवाय घर-ओरडा वगेरेमां 'वसवुं' अर्थ घटी शकतो नथी. ।7॥ आम सामान्यनो ग्राहक संग्रहनय कह्यो. हवे सामान्यना प्रतिपक्षभूत विशेषोनो ग्राहक एवो व्यवहारनय कहेवाय छे. गाथार्थ - जे लौकिक व्यवहा2ने अनुसरे छे, विशेषने जाणे छे, उपचारबहुल छे अने विस्तृतार्थ छे ते व्यवहारनय जाणवो. विवेचन - 'वच्चै विणिच्छिअत्यं ववहारो सव्वदव्वसु' एवा आवश्यकनिर्युक्तिना Page #74 -------------------------------------------------------------------------- ________________ व्यवहारनयलक्षणम् 61 त्तिनियुक्तिवचनाद् 'व्यवहारनयो विशेषान् वेत्ति, न तु सामान्य 'मित्यर्थः प्राप्य्ते। अयम्भावः -व्यवहारनयः सर्वद्रव्येषु विनिश्चितार्थं = विचार्य निश्चितो योऽर्थस्तं मन्यते । स च विचार एवं प्रवर्तते - 'सत्' इति भणिते घट-पटादिविशेषा एव प्रतीयन्ते, अर्थक्रियाकारिणामेव सत्त्वात्, घटपटादिविशेषाणामेव चार्थक्रियाकारित्वात् । जलाहरणादौ घटादिविशेष एवोपयुज्यते, न तु घटत्वादिसामान्यम् । व्रणपिण्डीप्रदानादयो निम्बपत्रादिवनस्पतिविशेषैरेव क्रियन्ते, न तु वनस्पतिसामान्येनेति । किञ्च 'गां बधान' इत्युक्ते न हि कश्चिद्गोत्वं बद्धुमध्यवस्यति, अपि तु गोविशेषमेव । अतो विशेषा एव सन्ति । सामान्यं तु नास्त्येव, उपलब्धिलक्षणप्राप्तत्वेऽप्यनुलब्धेः, खपुष्पवत् । तथा सामान्यं विशेषेभ्योऽन्यत् ? अनन्यद्वा ? यद्यनन्यत् तर्हि विशेषमात्रमेव, अथान्यत्, तर्हि नास्त्येव, निर्विशेषत्वात्, खपुष्पवत् । अत एवाम्रनिम्ब-जम्बूप्रभृतिविशेषेभ्योऽन्यः कोऽपि वनस्पतिर्नास्त्येव यः सामान्यत्वेन गीयेत । यस्त्वाम्रनिम्बादियावद्विशेषेभ्यो भिन्नः सोऽवनस्पतिरेव, घटादिवद् । वचनपरथी व्यवहारनय विशेषोने जाणे छे, नहीं के सामान्यने" एवो अर्थ मळे छे. ते आ रीते - व्यवहारनय सर्ववस्तुओ अंगे विनिश्चितार्थने = विचारीने निश्चित थयेलो जे अर्थ होय तेने माने छे. एमां विचार आ रीते चाले छे - "सत्' आ रीते ज्यारे बोलाय छे त्यारे एना अर्थ तरीके घट-पट वगेरे रूप विशेष ज जणाय छे, कारण के जे अर्थक्रियाकारी होय ते ज "सतुं होय छे अने अर्थक्रियाकारित्व तो घटपटादिरूपविशेषमां ज होय छे. ते पण एटला माटे के जळाहरणादिमां घटवगेरे रूप विशेष ज वपराय छे, नहीं के घटवादिरूपसामान्य. एम घा रूझववा माटे दवा भरवानी होय तो निम्बपत्र वगेरे रूप वनस्पति विशेषनो ज लेप कराय छे, नहीं के वनस्पतिसामान्यनो. तथा, 'गायने बांध" आ प्रमाणे कहेवा पर कोईपण सेवक गोत्वने बांधवानुं समजतो नथी, पण गायविशेषने ज बांधवानुं समजे छे. माटे विशेषो ja che, sAmAnya to che ja नहीं, कारण के "अहीं सामान्य छे" एवो निश्चय करवानी सामग्री होवा छतां एनो निश्चय क्यारेय थतो नथी, जेमके खपुष्पनो. तथा, सामान्य विशेष करतां bhinna che ke abhinna ? jo abhinna che, to vizeSarUpa ja che. jo bhinna che, to नथी ज, कारण के विशेषशून्य छे, जेमके खपुष्प. एटले ज आंबो-लीमडो-जांबु वगेरे रूप विशेषोथी भिन्न कोईपण वनस्पति छे ज नहीं जेने सामान्य तरीके कही शकाय. जे आम-निम्बादि जेटला विशेषो छे ते बधाथी भिन्न होय ते अवनस्पति ज होय, जेमके घडो. Page #75 -------------------------------------------------------------------------- ________________ नयविंशिका-8 न च सामान्यानभ्युपगमेऽनुगतत्वव्यवहारानुपपत्तिरिति शङ्कनीयं, शब्दानुगमादेव तद्व्यवहारस्योपपत्तिसम्भवात्, कारणत्वादावित्थमेवाभ्युपगमात् । / इत्थञ्च सामान्यानभ्युपगमाद् 'विशेषेणावहियते = निराक्रियते सामान्यमनेनेति व्यवहारः' इत्येवं 'vyavahAra'padaniruktirapyupapadyate / तथा 'असौ गिरिर्दह्यते' 'असावध्वा याति' 'कुण्डिका श्रवति' इत्यादय उपचारा यतोऽस्मिन्नये बाहुल्येनोपलभ्यन्तेऽतोऽसौ व्यवहारनय उपचारबहुलः । ननु 'गङ्गायां घोषः' ityasmi~llAkSaNike प्रयोगे यथा गङ्गापदस्य गङ्गातीरे लक्षणा शैत्यपावनत्वादिप्रतीतिश्च प्रयोजनं, तथैतेषु लाक्षणिकेषु प्रयोगेषु कस्य पदस्य कस्मिल्लक्षणा किञ्च प्रयोजनम् ? शृणु - 'असौ गिरिर्दह्यते' इत्यत्र 'गिरि 'पदस्य गिरिस्थतृणादौ लक्षणा, भूयो दग्धत्वप्रतीतिः प्रयोजनम् । सामान्यने जो नहीं मानशो तो अनुगतव्यवहार शी रीते करशो ?" आवी शंका न करवी, शब्दनी समानताथी ज ए व्यवहार थई शकवानी संभावना छे. (अर्थात् जेम एक घडाने जणाववा माटे घाअ. आ वर्णवलीघटित "घट' शब्द बोलाय छे ए ज रीते अन्य घडाने जणाववा माटे पण ए ज वर्षावलीघटित "घट' शब्द वपराय छे. माटे ए बन्ने अंगे एक समान "A घडो छे' एवी बुद्धि अने व्यवहार थाय छे. एटले आवी अनुगत (= एकसमान) बुद्धि अने व्यवहारने घटाववा माटे पण सामान्य मानवानी जरूर नथी.) ('आवुं अन्यत्र क्यांय थाय छे ?" आवा संभवित प्रश्ननो उत्तर आपवा-) कारणता वगेरेमां आवुं ज मनायेलुं छे. अर्थात् कारणता ए जाति तरीके मान्य न होवा छतां 'आ कारण छे' "A कारण छे" एवो अनुगतव्यवहार शब्दानुगमथी थाय छे - एम मनायेलुं ज छे. आम, सामान्यनो अनभुपम = अस्वीकार होवाथी, "वि + अवतरण = विशेष मानवा द्वारा सामान्यनुं अपहरण = निराकरण जेनाथी थाय छे ते व्यवहार आवी व्यवहार' पदनी व्युत्पत्ति पण संगत ठरे छे. तथा, "A पर्वत बळे छे "A मार्ग जाय छे" "डुं झरे छे आवा बधा उपचार पण आ नय बहुलताए = प्रचुरताए माने छे, माटे ए उपचारबहुल छे. प्रश्न - "गंगायां घोषः' एवा आ लाक्षणिक प्रयोगमां जेम गंगा पदनी 'गंगातीमां लक्षणा छे अने घोषमां गंगानदी जेवी शीतलता-पावनतानी प्रतीति ए प्रयोजन छे, तेम आ लाक्षणिकप्रयोगोमां कया पदनी शामां लक्षणो छे ? अने शुं प्रयोजन छे ? उत्तर - सांभळो. "A पर्वत बळे छे' आवा उपचारमां "गिरि' शब्दनी पर्वत Page #76 -------------------------------------------------------------------------- ________________ व्यवहारनयस्य लौकिकसमत्वम् 'असावध्वा याति' इत्यत्राध्वपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्यप्रतीतिः प्रयोजनम् । 'कुण्डिका श्रवति' इत्यत्र कुण्डिकापदस्य कुण्डिकास्थजले लक्षणा, अनिबिडत्वप्रतीतिः प्रयोजनम् । यतश्चासौ नय उपचारबहुलो विशेषग्राही चातः स विस्तृतार्थः, गङ्गाप्रवाहवद् गङ्गातीरस्याप्यस्य नयस्य गङ्गापदार्थत्वेन संमतत्वात्, विशेषाणामनेकत्वाच्च । तथा, लोकव्यवहारानुसारित्वाच्चास्य 'व्यवहारनयः' इति नामोपपद्यते । लोकव्यवहारानुसारित्वञ्चैवं ज्ञेयम् । वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन यः पञ्चवर्णवांस्तस्मिन् भ्रमरे 'कृष्णो भ्रमरः' इत्येवं श्यामत्वादेरेव विनिश्चयादेष लौकिकः । यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमेवाङ्गीकरोति तथाऽयमपीत्यस्य लौकिकसमत्वम् । अत एव तत्त्वार्थभाष्ये 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः' इत्येवमुक्तम् । न च 52 2हेल तृण वगेरेमां लक्षणा छे, अने 'पुष्कळ बळी गयुं छे' एवी प्रतीति कराववी ए प्रयोजन छे. ('घास बळे छे' एम ज बोलवामां आवे तो एकभागनुं थोडुं घास बळ्युं छे एवो ज सांभळनारने भास थवानी संभावना छे.) 'आ मार्ग जाय छे' आवा प्रयोगमां अध्वा=मार्गपदनी मार्ग 52 जनारा मुसाफरोमां लक्षणा छे. निरंतरतानी प्रतीति ए प्रयोजन छे. ('मुसाफरो जाय छे' एम ज बोलवामां क्यारेक अधवच्चे प्रवास अटकी जाय... के टूकडे-टूकडे प्रवास थाय एवुं पण भासी शके. 'मार्ग जाय छे' एवुं सांभळवाथी निरंतर प्रवास जणाय छे.) तथा, 'कूंडुं झरे छे' मां 'कूंडुं' पदनी कूंडांमां रहेला जळमां लक्षणा छे, अने कूंडुं निबिड नथी, (छिद्राळु छे) एवी प्रतीति कराववी ए प्रयोजन छे. 63 वळी आ नय उपचारबहुल होवाना कारणे तथा विशेषग्राही होवाना कारणे विस्तृतार्थ छे. गंगाप्रवाहनी जेम गंगातीर पण आ नयने ऽगंगाऽपदना अर्थ तरीके संमत छे, तेमज विशेषो अनेक होय छे. माटे आ नय विस्तृतार्थ छे. तथा, लोकव्यवहारने अनुसरनारो होवाथी आ नयनुं 'व्यवहारनय' एवुं नाम संगत छे. लोकव्यवहारनुं अनुसरण आ रीते जाणवुं - जे वस्तुतः पांचे वर्णना अवयवोथी बनेला शरीरवाळो होवाना कारणे पांचे वर्णवाळो छे ते भमरा अंगे आ व्यवहारनय 'कृष्णो भ्रमरः' ए प्रमाणे काळाशनो ज विनिश्चय करे छे, माटे ए लौकिक छे. लोक पण निश्चयथी पांचवर्ण धरावनार भमराने काळो ज माने छे. ए ज रीते आ पण मानतो होवाथी ए लौकिकसम छे. एटले ज तत्त्वार्थभाष्यमां 'लौकिकसम, Page #77 -------------------------------------------------------------------------- ________________ नयविंशिका-8 64 'कृष्णो भ्रमरः ' इत्यत्र विद्यमानेतरशुक्लादिवर्णप्रतिषेधाद् भ्रान्तत्वं तत्प्रतिषेधेऽतात्पर्यात् । ननु यदि शुक्लादिप्रतिषेधतात्पर्यं नास्ति, तर्हि कृष्णवत् कुतस्तस्य नोल्लेख इति चेत् ? अनुद्भूतत्वेनाविवक्षणादिति गृहाण । ननु तत्र शुक्लादिप्रतिषेध एव तात्पर्यं नत्वविवक्षामात्रमेव, 'भ्रमरः शुक्लो न वा ?' इति प्रश्रे 'नैव शुक्लः' इत्यस्यैवोत्तरस्य लोकेन दीयमानत्वात्, अन्यथा 'एकविशेषविधानस्यान्यविशेषनिषेधपरत्वं' इति न्यायभङ्गापत्तेश्चेति चेत् ? सत्यं, लोकविषयीभूतेष्वेव वर्णादिषु लोकस्य जिज्ञासा - व्यवहारश्च भवति । लोकविषयीभूतत्वञ्च यत उद्भूतवर्णादीनामेवातो लोकव्यवहारे यौ विधिनिषेधौ प्रवर्तेते तावुद्भूतवर्णादिविषयावैवेति उपचारप्राय अने विस्तृतार्थ ए व्यवहारनय छे,' एम कह्युं छे. शंका - 'कृष्णो भ्रमर:' मां विद्यमान एवा इतरशुक्लादिवर्णनो निषेध थतो होवाथी ए भ्रान्त बनी जशे. (भमराने काळो कहो एटले 'ए सफेद नथी' वगेरे प्रतीति थई जाय छे. - ते पण 'सर्वे वाक्य सावधारण भवति' न्याये... माटे आ ज्ञान भ्रमात्मक छे.) समाधान - 'कृष्णो भ्रमर:' आवुं जे कहेवाय छे एमां शुक्लादिवर्णनो निषेध करवानुं तात्पर्य न होवाथी ए भ्रमात्मक नथी. शंका - जो शुक्लादिनो निषेध करवानुं तात्पर्य नथी तो कृष्णवर्णनी जेम एनो पण केम उल्लेख थतो नथी ? समाधान - कृष्णवर्ण उद्भूत होय छे. शुक्लादिवर्णो अनुभूत होय छे. अनुद्भूत होवाथी एनी अविवक्षा होवाना कारणे एनो उल्लेख थतो नथी. शंका - त्यां शुक्लादिनो निषेध करवानुं ज तात्पर्य छे, नहीं के मात्र अविवक्षा. एटले ज 'भमरो शुक्ल होय छे के नहीं ?' एवा प्रश्नना जवाबमां 'शुक्ल न ज होय' एवो ज जवाब लोकद्वारा अपाय छे. वळी कृष्णवर्ण के जे एक वर्णविशेष छे, तेनुं विधान होवा छतां शुक्लादि अन्य वर्णविशेषनो निषेध नहीं मानो तो 'एक विशेषनुं विधान बीजा विशेषना निषेधने जणाववामां तत्पर होय छे' एवा नियमनो भंग थई जशे. समाधान तमारी वात बराबर छे. लोकनो विषय बननार वर्ण वगेरे अंगे ज लोकने जिज्ञासा अने व्यवहार होय छे. जे वर्णादि लोकना विषय बनता नथी एना लोकने जिज्ञासा-व्यवहार वगेरे संभवे ज शी रीते ? अने लोकनो विषय तो उद्भूतवर्ण vagere ja bane che. mATe लोकव्यवहारमां जे विधान के निषेध थाय छे ते उद्धृतवर्णादिना - Page #78 -------------------------------------------------------------------------- ________________ 'वृष्णो भ्रमर: ' वचनविमर्शः 65 'कृष्णो भ्रमरः' इति वचनेनोद्भूतकृष्णस्यैव विधानं, उद्भूतशुक्लादीनामेव च निषेध:, 'भ्रमरो नैव शुक्लः' इति वचनेन चोद्भूतशुक्लवर्णस्यैव निषेधः, ततश्च काऽनुपपत्तिः ? का वोक्तनियमभङ्गापत्तिः ? ननु 'भ्रमरो बादरस्कन्धतया पञ्चवर्णो भवति' इति जानान आगमज्ञो यदि 'कृष्णो भ्रमरः ' इति वक्ति, तदा तस्य तद्वाक्यस्यासत्यत्वापत्तिरिति चेत् ? न, लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वेन भावसत्यत्वात् । आगमानुसन्धानवेलायां तु स 'पञ्चवर्णो भ्रमरः' इत्येव वक्ति, तदपि वाक्यं सत्यमेव केवलं निश्चयतः, न तु व्यवहारतः, लोकव्यवहाराननुकूलत्वात् । परंतु यदि कश्चित् 'पीतो भ्रमरः' इत्येवं वक्ति, तदा तद्वाक्यं न व्यवहारतो भावसत्यं, भ्रमर उद्भूतपीतवर्णाभावेन लोकव्यवहाराननुकूलत्वात्, नापि निश्चयतः, विद्यमानानामपि शुक्लवर्णादीनां एकविशेषविधिनिषेधौ... इत्यादिन्यायेन निषेधकत्वादित्यसत्यमेव तद् ज्ञेयम् । ज. तेथी 'कृष्णोभ्रमरः' एवा वचनथी उद्भुतकृष्णनुं ज विधान थाय छे, अने उद्भूतशुक्लादिनो ज निषेध थाय छे. एम, 'भमरो सफेद नथी ज होतो' एवा वचनथी उद्भूतशुक्लनो ज निषेध थाय छे. पछी शुं असंगति छे ? के शुं कहेला नियमनो भंग थवानी आपत्ति छे ? शंका - 'भमरो बादरस्कंधरूप होवाथी पांचेवर्णवाळो होय छे' आ वात आगमनो जाणकार जाणतो होय छे. एटले ए जो 'कृष्णो भ्रमरः' ema bole to enuM e वाक्य असत्य बनी जशे. समाधान ना, कारण के लोकव्यवहारने अनुकूळ विवक्षाथी बोलायेल होवाथी आ वाक्य भावसत्यरूप छे अने ज्यारे आगमनुं अनुसन्मान होय छे त्यारे तो ए पण 'पंचवर्णो भ्रमरः' एम ज कहे छे. ए वाक्य पण सत्य ज छे, हा, निश्चयथी, नहीं के व्यवहारथी, कारण के लोकव्यवहारने अनुसरनार नथी. परंतु जो कोई 'पीतो भ्रमर:' एम कहे तो ए वाक्य व्यवहारथी भावसत्य नथी, कारण के भमरामां उद्भूत पीळो वर्ण न होवाथी आवो वाक्यप्रयोग लोकव्यवहारने अनुकूळ नथी (अर्थात् ए लोकने नजरमां राखीने बोलायेल नथी). वळी ए निश्चयथी पण भावसत्य नथी, कारण के विद्यमान एवा पण शुक्लादि वर्णनो, ए 'एकविशेषना विधि-निषेध तदन्यना निषेधविधिमां परिणमे छे' ए न्याये निषेध करनार होवाथी आगमने नजरमां राखीने पण बोलायेल नथी. माटे ए असत्य ज जाणवो. Page #79 -------------------------------------------------------------------------- ________________ नयविंशिका-8 अथ 'कृष्णो भ्रमरः ' इति वाक्यवत् 'पञ्चवर्णो भ्रमर:' इति वाक्यमपि कथं न व्यवहारनयानुरोधि ? तस्यापि लोकव्यवहारानुकूलत्वात्, व्युत्पन्नलोकानामागमबोधितार्थेऽपि व्यवहारदर्शनादिति चेत् ? न तस्य लोकबाधितार्थबोधकतया लोकव्यवहाराननुकूलत्वात् । नन्वेवं तु 'आत्मा न रूपवान्' इत्यादि वाक्यस्याप्यव्यवहारकत्वापत्तिः, आत्मगौरत्वादिबोधकलोकप्रमाणबाधितार्थबोधकत्वात् । न च 'आत्मा गौरः ' 'आत्मा कालः' इत्यादि प्रतीतेर्लोकस्य कदाचिदप्यसम्भवाल्लोकप्रमाणबाधितार्थबोधकत्वमसिद्धमिति शङ्कनीयं तदसम्भवेऽपि 'अहं गौर: ' ' अहं काल:' इत्यादिप्रतीतेः सम्भवात्, तत्र च 'ahaM'padenAtmana एवोल्लिख्यमानत्वाद्, अन्यथा 'अहं सुखी' इत्यादिप्रतीतेः शरीरे सुखाधारत्वापत्तेः । न च प्रत्यक्षनियतैव लोकव्यवहारविषयता, न त्वागमादिनियताऽपीति 'आत्मा न रूपवान्' इत्यादेरव्यवहारकत्वमिष्टमेवेति वाच्यं, एकं चार्वाकं मुक्त्वा शेषलोकानामात्मनोऽपि व्यवहारविषयत्वादिति चेत् ? शंका 'कृष्णो भ्रमर' नी जेम 'पंचवर्णो भ्रमर:' वाक्य पण व्यवहारने अनुसरनार केम न मानवुं ? कारण के आगमज्ञाता लोकोनो आगमबोधित अर्थ अंगे पण व्यवहार जोवा मळतो होवाथी आ वाक्य पण लोकव्यवहारने अनुकूळ ज छे. समाधान - ना, ए वाक्य लोकबाधितार्थनुं बोधक होवाथी लोक जेनो निषेध करे छे एवा अर्थने जणावनार होवाथी लोकव्यवहारने अननुकूळ छे. पूर्वपक्ष - आम तो 'आत्मा रूपवान नथी' वगेरे वाक्य पण अव्यवहारु लोकव्यवहारने अननुकूळ बनी जशे, कारण के आत्माना गौरत्वनुं बोधक जे लोकप्रमाण, तेनाथी बाधित अर्थनुं बोधक छे. "आत्मा गोरो छे' 'आत्मा काळो छे' आवी प्रतीति लोकने क्यारेय थती नथी. तेथी लोकप्रमाणथी बाधितार्थनुं ए वाक्य बोधक होवानी वात असिद्ध छे' - आवी शंका नहीं करवी, कारण के एवी प्रतीति थती न होवा छतां 'हुं गोरो छुं' 'हुं काळो छुं' वगेरे प्रतीति तो लोकने थाय ज छे. आवी प्रतीतिमां 'हुं' शब्द आत्माने ज जणावे छे, नहीं के शरीरने, नहींतर तो 'हुं सुखी' वगेरे प्रतीतिथी भासता सुखनो आधार पण शरीरने मानवुं पडे. शंका - लोकव्यवहार प्रत्यक्षने ज अनुसरे छे, आगमने नहीं, आवो नियम होवाथी 'आत्मा न रूपवान्' वगेरे अव्यवहारु बनी जाय ए इष्ट ज छे. आत्मा प्रत्यक्ष न होवाथी आगमने अनुसर्या वगर आवो वाक्यप्रयोग संभवित नथी. समाधान (= पूर्वपक्ष) - आ शंका बराबर नथी, कारण के एक चार्वाकने छोडी द्यो... बाकी तो बधा लोकोना व्यवहारमां आत्मा पण avatare ja che. mATe e 66 - = Page #80 -------------------------------------------------------------------------- ________________ 'अहं पववाघ्यार्थ: : ? मैवं, 'आत्मा न रूपवान्' इत्यादेर्लोकबाधितार्थबोधकत्वाभावात् । न चात्मगौरत्वबोधकं 'अहं गौर:' इत्यादिरूपं लोकसिद्धं यत्प्रमाणं तेन बाधितो यो रूपाभाववदात्मरूपोऽर्थस्तस्य बोधकत्वं तत्राबाधितमेवेति शङ्कनीयं, 'अहं गौर:' इत्यादिना 'अहं 'पदवाच्येऽर्थ एव गौरत्वबोधनाद् । एतदुक्तं भवति - सामान्यतः 'अहं 'इति यः शब्दो लोकव्यवहारे समवतरति, न केवलं शरीरं, न वा केवल आत्मा तस्य वाच्यार्थः, किन्तु शरीरानुविद्ध आत्मैव तस्य वाच्यार्थः, 'अहं जडः' इति संवेदनस्य कदाचिदप्यसम्भवात् केवलस्य शरीरस्य तद्वाच्यार्थ - त्वाभावात्, 'अहं न रूपवान्' इत्यस्यापि संवेदनस्य सामान्यतोऽसम्भवात् केवलस्यात्मनोऽपि त्द्वाच्यार्थ्त्वाभावात्। उक्तमप्यन्यत्र - 'श्रुतिगम्यात्मतत्त्वं तु नाहंबुद्ध्याऽवगम्यते ' इति । अत वस्त्रीना महं गौरी 'बन्ने राशिळी' हत्याविसंवेद्रनुं मति, न तु 'अहं गौर' 'अहं रानी' इत्यादिपुल्लिङ्गसमभिव्याहृतं संवेदनम् । तथा 'अहं' इति पदसमभिव्याहारे क्रियापद लोकव्यवहारानुसारी छे ज. उत्तरपक्ष - तमारो पूर्वपक्ष बराबर नथी, कारण के 'आत्मा न रूपवान्' वगेरे वाक्य लोकबाधितार्थनुं बोधक छे ज नहीं. (अने तेथी ए व्यवहारु होवामां कोई बाधक नथी.) पूर्वपक्ष - आत्माने गोरो जणावनार 'अहं गौर:' वगेरे रूप जे लोकसिद्ध प्रमाण, तेनाथी 'आत्मा रूपाभाववान छे' आ वात बाधित छे ज, अने आवी बाधित वातनुं 'आत्मा न rUpavAna'e वाक्य बोधक छे ए स्पष्ट ज छे. 67 उत्तरपक्ष - आवो पूर्वपक्ष न करवो, कारण के ऽबन्नें गौर:' वगेरे लोकसिद्ध प्रतीति आत्माने गोरो जणावती नथी, पण 'रूं' पदनो जे वाच्यार्थ होय एने ज गोरो जणावे छे. कहेवानो भाव आवो छे - सामान्य रीते ऽअहं (हुं)' आवो जे शब्द लोकव्यवहारमां आवे छे तेनो वाच्यार्थ एकलुं शरीर पण नथी, के एकलो आत्मा पण नथी. परंतु शरीरथी संकळायेल आत्मा ज एनो वाच्यार्थ छे, अर्थात् ए शब्दथी शरीर साथे एकमेक थयेला आत्मानो उल्लेख थाय छे. आमां कारण ए छे के 'हुं जड छुं' आवुं संवेदन क्यारेय संभवतुं न होवाथी केवळ शरीर एनो वाच्यार्थ नथी अने हुं रूपवान नथी' आवुं संवेदन पण सामान्यथी संभवतुं न होवाथी केवळ आत्मा पण एनो वाच्यार्थ नथी. अन्यत्र कह्युं पण छे के-वेदोनी श्रुतिरूप शास्त्रथी गम्य आत्मतत्त्व 'ए' 'हुं' एवी बुद्धिथी जणातुं नथी. एटले ज स्त्रीओने 'हुं गोरी छुं' 'हुं रागिणी छुं' वगेरे संवेदन थाय छे, पण 'हुं गोरो छुं' 'हुं रागी छुं' एवुं पुल्लिंगता प्रयोगवाळुं Page #81 -------------------------------------------------------------------------- ________________ नयविंशिका-8 उत्तमपुरुषप्रयोगो भवति, यथा 'अहं जानामि' इत्यादौ, परंतु 'Atma'itipadasamabhivyAhAre क्रियापदे प्रथमपुरुषप्रयोगो भवति, यथा 'आत्मा जानाति' इत्यादौ, न कदाचिदपि 'आत्मा नानामि' त्येव थिपि शिष्टः प्रयुक्ते । गत व व 'अहं सुधी' 'अहं ज्ञानी' इत्याद्यात्मधर्मोल्लेखिसंवेदनवद् 'अहं गौर: ' ' अहं रोगी' इत्यादिशरीरधर्मोल्लेखिसंवेदनान्यपि मवन्चेव । श्चि यथा 'मम शरीर' कृति प्रतीयते, 'ममात्मा' त्यपि यथा प्रतीयते, 7 तथा 'ममादं' कृति द्रषिवृत्ति प्रतीयते। तापि सूयति यत् 'अहं' कृति थ: शब्द: स न 'शरीर' शब्दसमानार्थको न वा 'Atma'zabdasamAnArthaka इति । 68 ततश्च 'अहं गौर:' इत्यादिना 'ahaM'padavAcye'rtha एव गौरत्वबोधनाद् न तेन 'आत्मा न रूपवान्' इत्यादिवाक्यजन्यस्यात्मनि रूपाभावख्यापकस्य बोधस्य बाध इति तस्य वाक्यस्य संवेदन थतुं नथी. तथा 'अहं' शब्द वपरायो होय त्यारे क्रियापदमां उत्तम पुरुषना रूपनो उपयोग थाय छे, जेमके बहुं नानमि 'हुं जाणुं छुं' वगेरेमां. पण ज्यारे 'आत्मा' शब्द वपरायो होय छे त्यारे क्रियापदमां प्रथम पुरुषना रूपनो प्रयोग थाय छे, केमके आत्मा ज्ञानाति 'आत्मा जाणे छे' वगेरेमां, क्यारेय पण कोईपण शिष्ट पुरुष 'आत्मा ज्ञानामि' 'आत्मा जाणुं छुं' आत्मकर्तृक आवो प्रयोग करतो नथी. आम 'अदं' 'huM'zabda शरीरानुविद्ध आत्माने जणावनार होवाथी ज 'अहैं सुद्धी' 'अहं ज्ञानी' 'हुं सुखी' 'हुं ज्ञानी' वगेरे, सुख-ज्ञानादिरूप आत्मधर्मना उल्लेखवाळा संवेदन अने वाक्यप्रयोगनी जेम 'हुं गोरो' 'हुं रोगी' वगेरे गौरत्व-रोगादिरूप शरीरधर्मना उल्लेखवाळा संवेदन अने वाक्यप्रयोगो पण थाय ज छे. वळी, जेम 'मारुं शरीर' एवी प्रतीति थाय छे, 'मारो आत्मा' एवी पण प्रतीति थाय छे, एम 'मारो हुं' एवी प्रतीति क्यारेय थती नथी. आ पण ए ज सूचन करे छे के 'हुं' एवो जे शब्द छे ते नथी शरीरशब्दसमानार्थक के नथी आत्मशब्दसमानार्थक. तेथी 'हुं गोरो छुं' एवुं वाक्य 'हुं' शब्दना वाच्यार्थमां (शीरानुविद्ध आत्मामां) गोरापणानो बोध करावे छे, पण केवळ आत्मामां नहीं, अने तेथी ए 'आत्मा रूपवान नथी' एवा वाक्यथी केवळ आत्मामां रूपाभावने जणावनार जे बोध थाय छे तेनुं बाधक बनी शकतुं नथी. आम, 'आत्मा रूपवान् नथी' एवुं वाक्य लोकथी = 'हुं गोरो छुं' वगेरे रूप लोकप्रतीतिथी अबाधित अर्थनुं बोधक होवुं निराबाध होवाथी ए व्यवहारनयानुसारी केम न कहेवाय ? Page #82 -------------------------------------------------------------------------- ________________ 'अहं न रूपवान्' इति वाक्यस्य व्यवहाराननुरोधित्वम् लोकाबाधितार्थबोधकत्वस्याक्षततया कथं न व्यवहारनयानुरोधित्वम् ? ननु तथापि 'अहं न रूपवान्' इत्यादिकस्य तु व्यवहारनयाननुरोधित्वं स्यादेव, 'अहं गौर:' इत्यादि लोकप्रतीतिबाधितार्थबोधकत्वादिति चेत् ? कः किमाह ? अस्माकमपि त्स्येस्स्त्त्त्वात्। अयम्भावः 'अहं देहभिन्न आत्मा, अतोऽहं न रूपवान्' इत्यादिभावनायाः पुनः पुनरभ्यासानन्तरमेव कस्यचिद् देहात्मभेदं संवेदयितुकामस्य साधकस्य 'अहं न रूपवान् ' इत्यादि संवेदनं समुत्तिष्ठति । ततश्च यतोऽत्र पुनः पुनर्भावनाया आवश्यकत्वं, अतस्तस्य व्यवहारनयाननुरोधित्वं, लोकसिद्धार्थसंवेदनार्थं पुनः पुनर्भावनाया अनावश्यकत्वात् । ननु 'अहं न रूपवान्' इत्यत्र 'ahaM'zabdena केवलस्यात्मन एवोपस्थितिः, न तु शरीरानुविद्धस्यात्मनः, तस्य गौरादितया रूपाभावस्य बाधितत्वात् । ततश्च 'आत्मा न रूपवान्' इत्यस्य व्यवहारानुरोधित्वे 'अहं न, रूपवान्' इत्यस्य कथं न व्यवहारानुरोधित्वमिति चेत् ? शृणु - भ्रमरस्य भ्रमरत्वेनोपस्थितौ झटिति तत्र लोकप्रसिद्धं कृष्णवर्णवत्त्वमेवोप-तिष्ठते, उपतिष्ठमानस्यैतस्य कृष्णवर्णवत्त्वस्य यावद् ज्ञानाद् विषयतया न व्यवच्छेदो न - शंका - छतां पण, 'हुं रूपवान नथी' वगेरे वाक्य व्यवहारनयानुसारी नहीं ज बने, कारण के 'हुं गोरो छुं' वगेरे लोकप्रतीतिथी बाधित जे 'रूपाभाववान् हुं छुं' एवो अर्थ, तेनुं बोधक छे. समाधान आमां क्यां वांधो छे ? अमने पण ए मान्य ज छे. आशय ए - छे के - 'हुं देहभिन्न आत्मा छुं, माटे हुं रूपवान् नथी' आवी भावनाने वारंवा2 भावित कर्या बाद ज देह अने आत्माना भेदने संवेदवाने चाहता कोईक साधकने ऽहुं रूपवान् नथी (पण अरूपी छुं)' वगेरे संवेदन संवेदाय छे. एटले आ माटे वारंवारनी भावना जे आवश्यक छे तेथी जणाय छे के ए व्यवहारनयानुसारी नथी, कारण के लोकसिद्ध बाबतना संवेदन माटे फरी फरी भावना जरूरी होती नथी. (e तो सहज संवेदनवाळी होय छे.) 69 - - शंका - 'हुं रूपवानॢ नथी' आमां 'हुं' शब्दथी केवळ आत्मानी उपस्थिति थाय छे, नहीं के शरीरानुविद्ध आत्मानी, कारण के शरीरानुविद्ध आत्मा to goro vagere होवाथी त्यां रूपाभाव होवो बाधित छे. एटले केवळ आत्मानो ज उल्लेख करी एमां रूपाभावने जणावनार 'आत्मा रूपवानॢ नथी' एवुं वाक्य जो व्यवहारनयानुसारी che, to 'हुं रूपवान नथी' एवुं वाक्य पण शा माटे व्यवहारनयानुसारी न कहेवाय ? ए पण केवळ आत्मामां रूपाभावनुं bodhaka ja che ne ! Page #83 -------------------------------------------------------------------------- ________________ 70 नयविंशिका-8 तावत्तत्र पञ्चवर्णवत्त्वस्य प्रवेशः । तद्व्यवच्छेद-प्रवेशार्थं च भ्रमरस्य बादरस्कन्धत्वेनोपस्थितिरपेक्षिता । सा चोपस्थितिरागमज्ञस्यापि तद्विषयकागमवचनानुसन्धानेनैव यतो भवति, अतः 'पञ्चवर्णो भ्रमरः' इति बोधस्यागमानुसारित्वमेव, न तु लोकव्यवहारानुसारित्वम् । एवमेवात्मनोऽहंत्वेनोपस्थितौ झटिति तत्र लोकप्रसिद्ध गौरत्वमेवोपतिष्ठते, अहंत्वेनोपस्थिते: शरीरानुविद्धत्वविशिष्टात्मत्वेनोपस्थितिरूपत्वात् । तत्र रूपाभावस्योपस्थित्यर्थमुपतिष्ठमानस्यैतस्य गौरत्वस्य ज्ञानाद् व्यवच्छेद आवश्यकः । तद्व्यवच्छेदार्थं च 'अहं 'पदवाच्यतावच्छेदकात् शरीरानुविद्धत्वस्य व्यवच्छेद आवश्यकः । तद्व्यवच्छेदार्थं च 'अहं देहभिन्न आत्मा' इत्यादिभावनाऽपेक्षिता । सा च भावना देहात्मभेदख्यापकागमवचनानुसन्धानेनैव यतो भवति, अतः 'अहं न रूपवान्' इति बोधस्यागमानुसारित्वमेव, न तु लोकव्यवहारानुसारित्वम्, परन्तु 'Atma'padAdAtmana उपस्थितिर्यतः केवलात्मत्वेनैव भवति, न तु शरीरानुविद्धत्वविशिष्टात्मत्वेनेति शरीरानुविद्धत्वस्याप्रविष्टत्वादेव तद् व्यवच्छेदार्थमपेक्षितायाः 'अहं देहभिन्न समाधान - सांभळो, भमरो ज्यारे भमरारूपे उपस्थित थाय छे त्यारे तरत ज एमां लोकप्रसिद्ध काळापणुं ज उपस्थित थई जाय छे. उपस्थित थती आ काळाश ज्यां सुधी ज्ञानमांथी दूर खसती नथी (= ज्ञानना विषयमांथी बाद थती नथी = ज्ञानना विषयरूपे मटी जती नथी) त्यां सुधी ज्ञानमां पांच वर्णनो प्रवेश थई शकतो नथी (= पांचवर्णवाळापणुं ज्ञाननो विषय बनी शकतुं नथी). ज्ञानमांथी विषयरूपे काळाशनी बादबाकी थाय अने पांचवर्णनो प्रवेश थाय ए माटे भमरानी बादरस्कंध तरीके उपस्थिति अपेक्षित होय छे. आवी उपस्थिति आगमना जाणकारने पण, ए अंगेना आगमवचनना अनुसंधानथी ज थाय छे, माटे "पंचवर्णो भ्रमर: एवुं वचन अने बोध आगमानुसारी ज छे, नहीं के लोकव्यवहारानुसारी. ए ज रीते आत्मानी अहं-हुं रूपे उपस्थिति थवामां तरत ज एमां लोकप्रसिद्ध गौरवगेरेपणुं उपस्थित थई जाय छे, कारण के अहं तरीकेनी उपस्थिति ए शरीरनुविद्धत्वविशिष्टआत्मानी उपस्थितिरूप छे. एमां जो रूपाभावनी उपस्थिति करवी होय तो उपस्थित थता आ गौरपणानी ज्ञानमांथी बादबाकी थवी जोईए. ए बादबाकी थवा माटे "अहंपदनी वाच्यताना अवच्छेदकमांथी शरीरनुविद्धत्व एवुं विशेषण खसी जवुं जोईए. ए खसी जाय ए माटे "हुं देहभिन्न आत्मा छुं' वगेरे भावना अपेक्षित छे. आ भावना शरीर अने आत्माना भेदने जणावनार आगमवचनना अनुसंधानथी ज शक्य बने छे. तेथी हुं रूपवानुं नथी" एवुं वाक्य तथा बोध आगमानुसारी ज छे, नहीं के लोकव्यवहारानुसारी. (A "अह" Page #84 -------------------------------------------------------------------------- ________________ 71 ऋजुसूत्रनयवक्तव्यता आत्मा' इत्यादिभावनाया अनपेक्षणादागमानुसन्धानमप्यनावश्यकमेव । तस्माद् 'आत्मा न रूपवान्' इति बोधस्य व्यवहारानुरोधित्वमेव । इत्थञ्च लोकव्यवहारं योऽनुसरति, यश्च वस्तु विशेषरूपं जानाति, यश्चोपचारबहुल: सोऽध्यवसायो व्यवहारनय इति स्थितम् ॥ 8 ॥ तदेवं निरूपितो व्यवहारनयः, अथ क्रमप्राप्तं ऋजुसूत्रं निरूपयितुकाम आह स्वकीयं वर्तमानं चाभ्युपगच्छति यो नयः । ऋजुसूत्र इति ख्यातोऽकुटिलं सूत्रणात्स हि ॥ 9 ॥ अत्र चकार एवकारार्थः । ततश्चैवमन्वयो ज्ञेयः - यो नयः स्वकीयं वर्तमानमेव (वस्तु) अभ्युपगच्छति स ह्यकुटिलं सूत्रणाद् ऋजुसूत्र इति ख्यातः । अत्र 'पच्चुप्पण्णगाही उज्जुसुओ णयविही मुणेयव्वो' त्ति आवश्यकनियुक्तिवचनं, 'सतां साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः' इति तत्त्वार्थभाष्यवचनं ज्ञेयम् । उभयत्र पदथी थनारी आत्मानी उपस्थिति अंगे कह्युं.) परंतु "आत्मा' पदथी ज ज्यारे आत्मानी उपस्थिति थाय छे, त्यारे ए केवळ आत्मारूपे ज थाय छे. नहीं के शरीरानुविद्ध आत्मारूपे. एटले शरीरनुविद्धत्व एमां प्रविष्ट ज न होवाथी एने खसेडवा माटे हुं देहभिन्न आत्मा छुं' वगेरे भावना अपेक्षित रहेती नथी. ने तेथी एवुं जणावनार आगमवचननुं अनुसंधान पण जरूरी न रहेवाथी "आत्मा रूपवानुं नथी" एवुं वाक्य अने एवो बोध व्यवहारानुसारी ज छे. आम, जे लोकव्यवहारने अनुसरे छे, जे वस्तुने विशेषरूपे जुए छे अने जे उपचारबहुल छे ते अध्यवसाय व्यवहारनय छे, ए वात निश्चित थई. 8. आम व्यवहारनयनुं निरूपण कर्युं. हवे क्रम प्राप्त ऋजुसूत्रनुं निरूपण करवानी इच्छाथी कहे गाथार्थ - जे नय स्वकीय अने वर्तमान वस्तुने ज माने छे ते ऋजु = अकुटिल (सरळ) सूत्रण करतो होवाथी ऋजुसूत्र नामे प्रसिद्ध थयेल छे. गाथामां "चकार 'ज कारना अर्थमां छे. तेथी उपर मुजबनो गाथार्थ मळे छे. आ ऋजुसूत्रनय अंगे, प्रत्युत्पन्न (= वर्तमान) ग्राही नथविधि ए ऋजुसूत्र जाणवो" आवुं आवश्यकनियुक्तिनुं वचन छे. विद्यमान पदार्थोने जणावनार वाक्य तथा ज्ञान ए ऋजुसूत्रनय छे' आवुं तत्त्वार्थभाष्यनुं वचन छे. बन्ने स्थळे "स्वकीय Page #85 -------------------------------------------------------------------------- ________________ 72 नयविंशिका-9 स्वकीयत्वमुपलक्षणाद् ज्ञेयम् । अस्य ह्ययमभिप्रायः, यदतीतं तन्नास्ति, विनष्टत्वात्, यदनागतं तदपि नास्ति, अनुत्पन्नत्वात् । तथा यत्परकीयं तदपि नास्ति, स्वकार्यासाधकत्वात्, परकीयधनवद् । यद्वा अतीतं-अनागतं-परकीयं च वस्तु नास्ति, अर्थक्रियाकारित्वाभावात्, खपुष्पवत् । ततश्च परकीयं मङ्गलादिकं यतोऽस्य मतेनावस्तु, अतः स एकमेव मङ्गलादिकमिच्छति, तदुक्तमनुयोगद्वारसूत्रे- पुहुत्तं नेच्छइत्ति । तथा निजं वर्तमानं च वस्तु लिङ्ग-वचनभिन्नमपि प्रतिपद्यते । तत्रैकमपि त्रिलिङ्गं यथा तट:-तटी-तटमित्यादि । तथैकमप्यकेवचन-बहुवचनाभ्यां, यथा गुरुर्गुरवः, आपो जलं, दाराः क्ल्त्र्मित्यादि। तथा नाम-स्थापना-द्रव्य-भावरूपांश्चतुरोऽपि निक्षेपानसौ मन्यते । किञ्चास्य मतेन निष्पन्नस्वरूपोऽर्थक्रियाहेतुः प्रस्थकः, तत्परिच्छिन्नं धान्यमपि प्रस्थकः, ए उपलक्षणथी जाणी लेवुं. आ ऋजुसूत्रनयनो आवो अभिप्राय छे - जे वस्तु अतीत छे, ते नथी ज, कारण के विनष्ट छे. जे अनागत छे, ते पण नथी ज, कारण के अनुत्पन्न छे. जे परकीय छे, ते पण नथी ज, कारण के स्वकार्यनी असाधक छे, जेमके परकीय धन. (परधन पथ्थर मानीए... वगेरे वचनोमां ऋजुसूत्रनयनी छांट छे.) अथवा, अतीत-अनागत के परकीय वस्तु नथी, कारण के अर्थक्रियाकारी नथी, जेमके खपुष्प. एटले आ नयना मते परकीय मंगळ वगेरे अवस्तु छे, मात्र एक स्वकीय मंगळ ज मंगळ छे. तेथी ए एक ज मंगळ वगेरेने वस्तु तरीके स्वीकारे छे. अनुयोगकारसूत्रमां कह्युं ज छे - (ऋजुसूत्रनय) पृथकत्व = बहुत्वने स्वीकारतो नथी." तथा ऋजुसूत्रनय स्वकीय-वर्तमान वस्तुने लिंग-वचनभिन्न होय तो पण स्वीकारे छे. अर्थात् लिंग-वचनभेदे वस्तुभेद मानतो नथी. एटले एक ज वस्तुने त्रणे लिंगथी आलिंगित पण माने छे. जेमके तट, तटी, ta8. एम एक ज वस्तुने एकवचनान्त पदथी वाच्य पण माने छे अने बहुवचनान्त पदथी वाच्य पण माने छे, जेमके गुरु गुरव:, मापो ननं, तारी: -... तथा नाम, स्थापना, द्रव्य अने भाव ए चारे निक्षेपाओने ऋजुसूत्रनय स्वीकारे छे. तथा, एना मते जे संपूर्ण रीते तैयार थई गयेलो होय अने तेथी अर्थक्रियामां कारणभूत छे एवो प्रस्थक ए प्रस्थक छे, तेम प्रकथी मपायेल प्रकप्रमाण धान्य ए पण "प्रस्थक' छे. कहेवानो भाव ए छे के - प्रस्थक माप न होय अथवा जेने मापवानुं छे ते मेय धान्य न होय तो "A प्रस्थक प्रमाण छे" एवो निश्चय असंभवित Page #86 -------------------------------------------------------------------------- ________________ 7 ऋजुसूत्रसंमतः प्रस्थकः ततश्चोभयं 'prasthaka'zabdavAcyam / अयम्भावः - मानमेययोरेकतराभावे तत्परिच्छेदस्यासम्भव एव, अतो द्वयोरपि प्रस्थकत्वं मन्तव्यम् । किञ्च सङ्ग्रहनयमते मेयारूढं मानं प्रस्थकत्वेन यदुक्तं तत्र वस्तुतो मेयारूढं मानं प्रस्थकः, यद्वा मानारूढं मेयं प्रस्थक इत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकत्वं ज्ञेयम् । ततश्च पुष्पदन्तादिशब्दवत् 'prasthaka'zabdasya नानार्थकत्वं ज्ञेयमिति । ननु कथं तर्हि 'प्रस्थकेन धान्यं मीयते' इति प्रयोगः? एकत्रोभयवाचकपदेनैकस्यानुपस्थापनादिति चेत् ? सत्यं, व्यवहारनयेनैवायं प्रयोगः, न तु ऋजुसूत्रनयेनापि, न हि सर्वेऽपि वचनप्रयोगाः सर्वैरेव नयैरुपपादनीया इति नियमोऽस्ति, प्रदेशदृष्टान्ते 'पञ्चानामेव प्रदेशः' इतिवाक्यस्य सङ्ग्रहेणैवोपपत्तिर्ग्रन्थेषु दर्शिता, न तु व्यवहारनयादिनापीति । तथाऽस्य मते, येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेव तस्य वास्ः। तेष्वपि विवक्षितवर्तमानकाल एव तद्वसतिः, न समयान्तरेऽपि, चलोपकरणतयाऽन्यान्यक्षेत्रावगाहनात् । संस्तारके ज रहे छे. एटले आ निश्चय माटे जेम मापरूप काष्ठ घटित प्रस्थक ए हेतुं होवाथी प्रस्थक' छे, एम धान्य पण हेतु होवाथी प्रस्थक' छे. पण संग्रहनयमते मेयारूढमानने जे प्रस्थक तरीके कहेल छे तेमां वस्तुतः मेयारूढ मान ए प्रस्थक छे ? के मानारूढ मेय ए प्रस्थक छे ? आनो निश्चय करावनार कोई विनिगमक (निश्चय करावी आपे एवी युक्ति) न होवाथी मान अने मय बन्नेने स्वतंत्र प्रस्थकरूपे मानवा जोईए. एटले "प्रस्थक' शब्दने "पुष्पदंत' वगेरे शब्दोनी जेम नानार्थक मानवो जोईए. शंका - तो पछी "प्रस्थकथी धान्य मपाय छे' आवो प्रयोग शी रीते थशे ? कारण के तृतीयान्त प्रस्थक पदथी अहीं "मान' उपस्थित थाय छे, पण "मेय' उपस्थित थतुं नथी. "पुष्पदंत' शब्द तो एवो छे के एनाथी हमेशा सूर्य अने चन्द्र बन्ने उपस्थित थाय ज. बेमांथी एक उपस्थित न थाय एवुं न बने. समाधान - तमारी वात बराबर छे. आवो वचनप्रयोग व्यवहारनये ज थाय छे, नहीं के ऋजुसूत्रनये पण. बधा ज वचनप्रयोगोनी बधा ज नये संगति करवी एवो नियम कांई छे नहीं. एटले ज प्रदेशदष्टान्तमां "पांचनो ज प्रदेश" एवा वाक्यनी संग्रहनये ज संगति दर्शावी छे, नहीं के व्यवहारनये पण. तथा, आ ऋजुसूत्रनयना मते, देवदत्त जे आकाशप्रदेशोने अवगाहीने रह्यो होय एमां ज एनो वास होय छे. ए आकाशप्रदेशोमां पण विवक्षित वर्तमानकाळे ज एनी वसति ए माने छे, नहीं के अन्य समये पण. कारण के चलोपकरण होवाथी (= Page #87 -------------------------------------------------------------------------- ________________ 74 नयविंशिका-9 तद्वसत्यभ्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते । संस्तारकगृहकोणादौ देवदत्तवसतिव्यवहारस्तु प्रत्यासत्तिदोषोभ्रान्तिमूलक एवेत्येतदभिप्रायः । ननु 'ऋजु-अकुटिलं सूत्रणाद् ऋजुसूत्रः' इति व्युत्पत्तौ सूत्रणेऽकुटिलत्वं किम् ? शृणु-'कूटस्य रूप्यकस्य रूप्यत्वेन व्यवहारे न ऋजुता, अपि तु वक्रता' इति यत्सर्वैरङ्गीक्रियते तत्र किं कारणमिति प्रश्ने इदमेवोत्तरं दातव्यं भवति यत् कूटं रूप्यकं कार्यसाधकं न भवति, यत्तु परमार्थतो रूप्यकं तत्तु कार्यसाधकं भवत्येव । तथा चेयं व्याप्तिः पर्यवस्यतिकार्यासाधकस्य कार्यसाधकत्वेन व्यवहारे वक्रता, न तु ऋजुता । अतीतस्य, अनागतस्य परकीयस्य वा वस्तुनः स्वकार्यासाधकत्वं तु स्पष्टमेव । तथापि तस्य तत्तद्वस्तुत्वेन व्यवहारे वक्रतैतद्व्याप्तिसिद्धा । ततश्च तस्या वक्रतायाः परिहारेण स्वकार्यसाधकस्य स्वकीयस्य वर्तमानस्य वस्तुन एव तत्तद्वस्तुत्वेन यो व्यवहारस्तस्मिन्नकुटिलत्वं सुगममेव ॥ 9 ॥ आत्मप्रदेशो सतत स्पंदनशील होवाथी) त्यारे अन्य-अन्य क्षेत्र अवगाहीने ए रहे छे. देवदत्तनी वसति जो संथारामां मानवामां आवे तो पछी घरना खूणामां पण ते मानवी पडे. कारण के, अवगाहन आपनार आकाशथी भिन्न तो संथारानी जेम ए खूणो पण छे ज. वळी, संथारानी अवगाहनाभूत जे आकाशप्रदेशो छे एमां तो संथारो ज रह्यो छे, नहीं के देवदत्त पण. एटले संथाराना आकाशप्रदेशो, एनी प्रत्यात्ति होवाथी थयेली भ्रमणाना कारणे ज देवदत्तनी वसति तरीके कहेवाय छे. आवो ऋजुसूत्रनयनो अभिप्राय छे. "ऋजु = अकुटिल सूत्रण करे ते ऋजुसूत्र' आवी व्युत्पत्तिमां अकुटिल सूत्रण ए शुं छे ?" आवा प्रश्ननो जवाब - खोटा रूपियानो रूपिया तरीके व्यवहार करवामां ऋजुता नथी पण वक्रता che, A to बधाने मान्य छे. पण एमां कारण शुं ? ए विचारतां जणाय छे के खोटो रूपियो कार्यसाधक होतो नथी, साचो रूपियो ज कार्यसाधक होय छे. एटले आवी व्याप्ति मळे छे के कार्यासाधकनो कार्यसाधक तरीके व्यवहार करवामां वक्रता = कुटिलता छे, ऋजुता नथी. अतीत, अनागत अने परकीयवस्तु कार्यसाधक होती नथी ए वात स्पष्ट छे. छतां एनो ते ते वस्तुरूपे (= ते ते अर्थक्रियाकारी वस्तुरूपे) व्यवहार करवो ए वक्रता छे, एवुं आ व्याप्तिथी सिद्ध थाय छे. एटले, आवी वक्रतानो परिहार करीने स्वकार्यसाधक स्वकीय वर्तमानवस्तुनो ज ते ते वस्तुरूपे व्यवहार करवामां अकुटिलता स्पष्ट छे ज. आ ज अकुटिल सूत्रण che. hA Page #88 -------------------------------------------------------------------------- ________________ शब्दनयनिरूपणम् अथ ऋजुसूत्रानन्तरं शब्दनयं लक्षयतिकालकारकलिङ्गादेर्भेदोऽर्थभेदकृन्मतः । विशेषिततरः पूर्वाद् यन्नयेन स शब्दकः ॥ 10 ॥ कालकारकलिङ्गादेर्भेदो यन्नयेनार्थभेदकृन्मतः स पूर्वाद् शब्दक:- शब्दनय इत्यत्रान्वयो ज्ञेयः । शपनमाह्वानं, ततश्च शप्यते = आहूयते वस्त्वनेनेति शब्दः । शब्दमेव प्रधानं यो मन्यते, न त्वर्थं, स शब्दप्रधानो नयः शब्दनयः । सोऽपि ऋजुसूत्रवत् स्वकीयं वर्तमानमेव वस्तु स्वीकरोति । तथापि तद्वस्तु ऋजुसूत्रविषयाद् विशेषिततरं मन्यते । विशेषिततरत्वं च कालादेर्भेदादर्थभेदतः । अयम्भावः बभूव सुमेरुः भवति सुमेरुः भविष्यति सुमेरुरित्यत्रातीतसुमेरोर्वर्तमानसुमेरुर्भिन्न एव, तस्माच्चानागतः सुमेरुर्भिन्न एवेत्येवं कालभेदाद्वस्तुभेदं मन्यते शब्दनयः । तत्र द्रव्यरूपतया योऽभेदस्तं स उपेक्षते, अन्यथा दुर्नयत्वप्रसक्तेरिति । कालभेदेऽप्यर्थस्य यद्यभेदस्तदा रावणशङ्खचक्रवर्तिनोरप्यतीतानागतयोरेकत्वापत्तेः । 'आसीद्रावणो 75 हवे ऋजुसूत्र बाद शब्दनयने जणावे छे गाथार्थ जे नय काळ-कारक-लिंगादिना भेदने अर्थभेद करनार माने छे ते पूर्वना ऋजुसूत्रनयथी विशेषिततर एवो शब्दनय छे. गाथानो अन्वयार्थ सरळ छे. - ऋजुसूत्राद् विशेषिततर: 'शब्द' शब्दमां शप् धातु छे. शातु आह्वान अर्थमां वपराय छे. तेथी, 'जेनाथी वस्तुनुं आह्वान = कथन थाय ते शब्द' आवी व्युत्पत्ति मळे छे. आवा शब्दने ज जे मुख्य करे छे, नहीं के अर्थने, ते नय ए शब्दनय. ए पण ऋजुसूत्रनयनी जेम स्वकीय वर्तमान वस्तुने ज स्वीकारे छे. छतां ते वस्तुने ऋजुसूत्रे मानेली वस्तु करतां कंईक विशेष रीते माने छे. आ विशेषिततरत्व काळादिना भेदे वस्तुभेद मानवाथी आवे छे. कहेवानो भाव A che - sumeru hato, sumeru che, sumeru haze... आमां अतीत सुमेरु करतां वर्तमान sumeru judo che, वर्तमान सुमेरु करतां भावी sumeru judo che. Ama काळभेदे वस्तुभेद माने छे शब्दनय. आ त्रणेमां द्रव्यरूपे जे अभेद छे तेनी ए उपेक्षा करे छे (पण, खंडन करतो नथी), कारण के नहींतर ए दुर्नय बनी जाय. काळभेद होवा छतां जो वस्तुनो अभेद होय तो अतीत रावण अने अनागत शंखचक्रवर्ती ए बन्ने एक बनी जवानी आपत्ति आवे. Page #89 -------------------------------------------------------------------------- ________________ 76 नयविंशिका-10 राजा, शङ्खचक्रवर्ती भविष्यति' इत्यत्र शब्दयोर्भिन्नविषयत्वान्नैकार्थतेति चेत् ? तर्हि बभूव-भवति सुमेरुरित्यत्राप्येकार्थता मा भूद्, भिन्नविषयत्वादेव । ननु रावणशङ्खचक्रवर्तिनोस्तु भिन्नार्थकशब्दवाच्यार्थरूपत्वाद् भेदः स्पष्ट एव, सुमेरोस्तु न तथेति चेत् ? तत्रापि भिन्नार्थकाख्यातसमभिव्यहारदर्शनाद् भेदः स्पष्ट एवेति । एवं 'विश्वदृश्वाऽस्य पुत्रो जनिता' इत्यपि कालभेदेनार्थभेदे शब्दनयस्योदाहरणं ज्ञेयम् । अत्र विश्वं दृष्टवानिति विश्वदृश्वेत्येवं विश्वदृश्वेत्यनेन तनयस्यातीतकालता ख्याप्यते, जनितेत्यनेन तु भविष्यत्कालतेति सुव्यक्तः कालभेदादस्य भेदः । तथा कारकभेदादर्थभेदं मन्यते शब्दनयः । यथा, घटः करोति क्रियते इत्यत्र । अत्र कारकयोः कर्तृकर्मणो:दाद् घटस्य भेदं शब्दनयः स्वीकुरुते । करोतीत्यनेन हि घटस्य जलाहरणाद्यर्थक्रियां प्रति कर्तृत्वं द्योत्यते । क्रियत इत्यनेन तु करणक्रियां प्रति कर्मत्वम् । न च यः कर्ता स कर्म भवति, अतिप्रसक्तेः । तस्मात् कर्तृस्वभावात् कुम्भात् कर्मस्वभावः कुम्भो भिन्न एव । 'स एव करोति किञ्चित्, स एव च क्रियते केनचित्' इति प्रतीतेर्ये शंका - "रावण राजा हतो, शंखचक्रवर्ती थशे आवा स्थळे शब्दो भिन्न विषयवाळा होवाथी बन्ने एक बनी जवानी आपत्ति नथी. समाधान - तो पछी वमूव अने मवति आ शब्दो भिन्न विषयने जणावनार होवाथी बन्ने एक नहीं ज बनी जाय. शंका - रावण अने शंखचक्रवर्ती तो भिन्न-भिन्न अर्थवाळा शब्दोथी वाच्य अर्थ रूप होवाथी ए बे वच्चेनो भेद स्पष्ट ज छे, सुमेरु माटे एवुं नथी. समाधान - ना, त्यां पण भिन्न भिन्न अर्थवाळा आख्यातनो उल्लेख थयो होवाथी भेद स्पष्ट छे ज. विश्वने जोई चूकेलो आनो पुत्र थशे' आ वचनमां पण काळभेदे अर्थभेद ए शब्दनयनुं उदाहरण जाणवुं. जेणे विश्वने जोई लीधेलुं छे ते विश्वदेश्वा... माटे ए अतीतार्थ छे. ज्यारे जनिता ए पुत्रने भावीअर्थ तरीके जणावे छे. तेथी काळभेदे ए बन्नेनो भेद होवो स्पष्ट ज छे. तथा शब्दनय कारकभेदे अर्थभेद माने छे. जेमके "घडो करे छे' अने 'घडो कराय छे' आ बन्नेमां वस्तु (= घडो) जुदी छे. कारण के कर्ताकारक अने कर्मकारकनो भेद छे. आमां 'करे छे' आ शब्दो द्वारा घडो जळाहरणादि अर्थक्रिया प्रत्ये कर्ता छे ए जणाय छे ज्यारे कराय छे" आ शब्दो द्वारा "घडो करवानी क्रियानुं कर्म छे' ए जणाय छे. जे "कर्ता होय ते कर्म होतुं नथी, कारण के तेवुं होवामां अतिप्रसंग थाय che. Page #90 -------------------------------------------------------------------------- ________________ कारक भेदादर्थभेदः 77 कर्तृकर्मणोर्भेदेऽप्यभिन्नमेव कुम्भलक्षणमर्थमत्राद्रियन्ते न ते नीतिनिपुणाः, 'देवदत्तः कटं करोति' इत्यत्रापि कर्तृकर्मणोर्देवदत्तकटयोरभेदप्रसङ्गादिति । न चात्र देवदत्त - कटलक्षणप्रकृतिपदभेदादेवार्थभेद: स्पष्ट एवेति वाच्यं, अन्यत्रापि कर्तृ- कर्मलक्षणकारकभेदादर्थभेदस्य स्पष्टत्वात्, अन्यथा 'घटः क्रियते' इत्यस्य स्थाने 'घटं क्रियते' इत्यस्यापि यद्वा 'घटं रोति' नृत्यस्य स्थाने 'घट: रोति' रूत्यस्थापि साधुत्वप्रसनात् । तथा लिङ्गभेदात् 'पुष्यस्तारका' इत्यत्र पुंस्त्रीलिङ्गयोर्भेदादर्थभेदमभिप्रइति शब्दनयः । ये त्वत्र लिङ्गभेदेऽपि नक्षत्रलक्षणमेकमेवार्थमभिमन्यन्ते न ते तत्त्ववेदिनः, 'पटः कुटि : ' इत्यत्रापि पटकुट्योरेकत्वप्रसङ्गात्, तल्लिङ्गभेदाविशेषादिति । 'पटकुट्योः प्रकृतिपदभेदादेवार्थ तेथी कर्तास्वभाववाळा घडाथी कर्मस्वभाववाळो घडो judo ja che. 'te pote ja kaMIka kare che ane te pote ja कोईकना द्वारा कराय छे' आवी प्रतीतिना कारणे कर्ता-कर्मकारकनो भेद होवा छतां जेओ घडाने एक ज माने छे तेओ नीतिकुशळ नथी. कारण ke ema to 'devadatta sAdaDI kare che' आवा वाक्यमां पण कर्ता-कर्मभूत देवदत्त अने सादडीनो अभेद थई जवारूप अतिप्रसंग आवशे. शंका - एमां तो देवदत्त अने कट एवा बे जे प्रकृतिपद छे ए ज जुदा होवाथी एना वाच्य अर्थनो भेद स्पष्ट ज छे. समाधान - जेम प्रकृतिपदना भेदे अर्थभेद होय छे, एम प्रत्ययपदना भेदे पण अर्थभेद होय ज छे. एटले कर्ता-कर्मरूप कारकभेदे अर्थभेद थाय ज. जो प्रत्ययभेद होवा छतां अर्थभेद मानवानो न होय तो (अर्थात् प्रत्यय बदलाया छतां अर्थ बदलातो न होय तो घट: यिते ना स्थाने कट RiSa नो प्रयोग के घट रोति ना स्थाने घट: रोति नो प्रयोग पण साधुप्रयोग बनी जाय, कारण के विभक्ति प्रथमा हो या द्वितीया... अर्थ एक ज रहेवानो छे. तथा लिंगभेदे शब्दनय जे अर्थभेद माने छे एमां पुषस्तारा वगेरे उदाहरण छे. आमां पुष्यः ए पुल्लिंगशब्द छे, तारा ए स्त्रीलिंग शब्द छे. माटे ए बन्नेनो अर्थ एक न होई शके. अहीं लिंगभेद होवा छतां नक्षत्ररूप एक ज अर्थ जेओ माने छे तेओ तत्त्वना जाणकार नथी, कारण ke to pachI to पट: अने टि ए बन्नेनो अर्थ पण एक ज मानवो पडे, कारण के लिंगभेद तो समान रीते छे ज. अहीं तो पट अने टि ए प्रकृतिपदो भिन्न होवाथी ज अर्थभेद छे" एवी शंका आगळनी Page #91 -------------------------------------------------------------------------- ________________ 78. नयविंशिका-10 मेः' विशे पूर्ववव निरसनीया । विमेवोत्तरन्नाईप । तथा तट: तटी, तरं... इत्यादयोऽप्यत्र दृष्टान्ता अनुसन्धेयाः । तथा संख्याभेदाद् 'आपोऽम्भ' इत्यत्र बहुत्वैकत्वसंख्ययोर्भेदादर्थभेदं शब्दनयः प्रतिजानीते । ये पुनरिहैवं वदन्ति यद् 'अत्र संख्याभेदेऽप्येक एव जलाख्योऽर्थः, संख्याभेदस्याभेदकत्वाद्, जेम निर्मूळ करवी. आ ज रीते आगळ संख्याभेद वगेरेमां पण जाणवुं. तथा तट:, तरी, ta8 वगेरे दृष्टान्तो पण अहीं. जाणवा. शब्दनय, ऋजुसूत्रनयनी अपेक्षाए शुद्धतर वस्तुने पोताना व्यवहारना विषय तरीके माने छे. अहीं "शुद्धतर" एटले - ऋजुसूत्रनयनी दृष्टि क्षणभेद सुधी ज सीमित छे, ज्यारे शब्दनय लिंगभेद vagere paNa jue che. jema gujarAtI भाषामां छरो अने छरी... आ बन्ने सामान्यथी छेद करवाना साधन che. to paNa liMgabheda to che, kaMIka arthabheda पण छे ज. ए ज रीते संस्कृत भाषामां नदीकिनाराने जणाववा माटे सामान्यथी 'तट' एवा पुलिंग अने नपुंसकलिंग शब्दनो प्रयोग थाय छे, तथा 'तरी' एवा स्त्रीलिंग शब्दनो प्रयोग थाय छे. शब्दनय आवा प्रयोगस्थळे लिंगभेदे अर्थभेद माने छे... पण ऋजुसूत्रनी दृष्टि त्यां सुधी पहोंची शकती नथी. शब्दनय कहे छे के "तरी' एटले नानी नदीनो कोमळ किनारो... तटः एटले मोटी नदीनो रेताळ किनारो... तां एटले खाबड-खुबड पथराळ किनारो.. आवो कंईक धर्मभेद नजरमां होय तो ज भिन्नलिंगक शब्दोनो प्रयोग थाय छे. वळी बीजी रीते कहीए तो त्रणे लिंग परस्पर विरुद्ध छे. एटले विरुद्धधर्माध्यास स्पष्ट छे ज. एटले जेम वर्तमानत्व अतीतत्व वगेरे विरुद्धधर्माध्यास होवाथी वस्तुभेद छे तेम लिंगभेदे पण विरुद्धधर्माध्यास छे ज, पछी वस्तुभेद शा माटे नहीं ? विरुद्धधर्माध्यास ए ज तो... भेदनुं लक्षण छे. एटले विरुद्धधर्माध्यास होवा छतां जो अभेद मानवानो होय तो विरुद्ध धर्माध्यासने छोडीने, भेदनुं बीजुं तो कोई ज लक्षण न होवाथी अर्थात् एने छोडीने, वस्तुओमां भेद करनार अन्य तो कोई भेदक तत्त्व न होवाथी, जगतमां कोई वस्तु कोईनाथी जुदी रहेशे ज नहीं, तेथी भेदनुं अस्तित्व ज न रहेवाथी विश्वमांथी भेदकथानो ज लोप थई जशे. - तथा "प्रापोडाम:' अहीं वचनभेदे वस्तुभेद छे. माप: बहुवचनान्त छे. मम: एकवचनान्त छे. तेथी बहुत्व-एकत्व संख्यानो भेद होवाथी वस्तुभेद छे एम शब्दनय कहे छे. "गुर-रव: अहींनी जेम संख्याभेद ए वस्तुनो भेदक न होवाथी माप: Page #92 -------------------------------------------------------------------------- ________________ वचनपुरुषादिभेदादर्थ भेदः यथा "गुरुरव' रूत्यत्र' ति, ने ते न्याविशारा:, "पट: तन्तव' त्यत्राआत्वप्रो , संख्याभेदाविशेषादिति । ततश्च 'gururgurava'ityatrApi वचनभेदादर्थभेदो मन्तव्य एव । __ तथा पुरुषभेदात् 'त्वं यास्यसि' 'भवान् यास्यति' इत्यत्र त्वद्-भवदाख्ययोः मध्यमप्रथमपुरुषयो:दादर्थस्य भेदः शब्दनयः स्वीकुरुते । ये त्वत्र पुरुषभेदेऽपि पदार्थमभिन्नमेव ब्रुवते न ते परीक्षकाः 'अहं पचामि, त्वं पचसि' इत्यत्रापि पुरुषभेदेऽप्येकार्थत्वप्रसङ्गादिति । एवमुपसर्गभेदादर्थभेदे शब्दनयस्योदाहरणं 'संतिष्ठते-अवतिष्ठते' इति । अत्र ह्युपसर्गभेदादर्थभेदं शब्दनयोऽङ्गीकुरुते, 'विहरति-आहरति' इत्यादाविव ये तूपसर्गभेदेऽप्यभिन्नमेवार्थमादृताः, उपसर्गस्य धात्वर्थमात्रद्योतकत्वाद्, इति न ते विचारकाः, "तिष्ठति, प्रतिष्ठत' : मां पण संख्याभेद होवा छतां वस्तु "जळ' एक ज छे" आवुं कहेनाराओ न्यायविशारद नथी, कारण के आवुं मानवामां तो 2:-तत्व: मां पण अभेद थई जशे, कारण के संख्याभेद समान छे. जळनो एक परमाणु के जे एकत्वसंख्याथी आक्रान्त छे, ते बहु-संख्याथी आक्रान्त थई शकतो नथी. तेथी एने जणाववा माटे माप: एवो, बहुत्वने जणावनार बहुवचनात्त प्रयोग उचित नथी, पण एकत्वसंख्याने जणावनार एकवचनान्त प्रयोग ज उचित छे. एटले, गुरुरवा अहीं पण वचनभेद होवाथी अर्थभेद मानवो ज जोईए. एम, शब्दनय पुरुषभेदे अर्थभेद जे माने छे एमां उदाहरण छे 'वं यासि', 'मवान् याति' प्रयोगो. संस्कृत भाषामां "तुं" ने जणाववा माटे तुं अने मवानुं एम बन्ने शब्दो वपराय छे. एमां "त्व' शब्द बीजो (मध्यम) पुरुष मनाय छे ने मवान शब्द त्रीजो (प्रथम) पुरुष मनाय छे. तेथी पुरुषभेद छे. माटे बन्नेना वाच्यार्थ जुदाजुदा छे एम शब्दनय स्वीकारे छे. जेओ अहीं पुरुषभेद होवा छतां पदार्थनो भेद मानता नथी तेओ परीक्षक नथी... नहींतर "हुं पकावुं छुं' 'तुं पकावे छे आ बन्नेमां पण पुरुषभेद होवा छतां हुं अने तुं नो वाच्यार्थ एक बनी जशे. एम, धातुने लागता उपसर्गना भेदे पण शब्दनय जे अर्थभेद कहे छे तेमां निको-अवंतिकते उदाहरण छे. विहरति = विहरवुं.... बहति = कहेवुं. जेम आमां उपसर्गभेदे अर्थभेद छे एम सर्वत्र उपसर्गभेदे अर्थभेद मानवो जोईए. उपसर्ग तो धात्वर्थनुं मात्र घोतन = स्पष्टता करे छे, अर्थभेद करनार नथी एवुं कहीने जेओ छते उपसर्गभेदे अर्थभेद मानता नथी, तेओ विचारक नथी, नहींतर तिष्ठति (= ऊभो Page #93 -------------------------------------------------------------------------- ________________ नयविंशिका - 10 इत्यत्रापि स्थितिगतिक्रिययोरभेदप्रसङ्गात् । ततः कालादिभेदादर्थभेदः शब्दानामिति शब्दनयः प्रकाशयतीति । 80 इत्थञ्च काल-कारक-लिङ्ग-वचन-पुरुष-उपसर्गभेदादर्थभेदं शब्दनयो मन्यत इति स्थितम् । ऋजुसूत्रस्तु नैवमर्थभेदं प्रतिजानीत इति सिद्धं ऋजुसूत्राभिमतवस्तुनः शब्दनयाभि-मतवस्तुनो विशेषिततरत्वम् । यद्वा 'इच्छइ विसेसियतरं पच्चुप्पन्नो नओ सद्दो' ॥ 2184 ॥ त्ति निर्युक्तिदलं, तत्र भाष्यं तं चिय रिउसुत्तमयं पच्चुप्पन्नं विसेसियतरं सो । इच्छइ भावघडं चिय, जं न उ नामादिए तिन्नि ॥ 2228 ॥ ' अस्यार्थः - असौ - शब्दनयः तदेव ऋजुसूत्राभिमतं प्रत्युत्पन्नं वस्तु विशेषिततरमिच्छति, कुत इदं ज्ञायते ? यद् यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ, न तु नाम-स्थापना- द्रव्यरूपांस्त्रीन् घटानिति, शब्दार्थप्रधानो ह्येष नयः शब्दार्थश्च प्रकृते 'घट चेष्टायां' इति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपरादृजुसूत्राद्विशेषिततरं वस्त्विच्छत्यसौ, भावघटस्यैवानेनोपगमात् । नामादिघटनिराकरणे प्रमाणमाह- नामादओ न कुम्भा, तक्कज्जाकरणओ पडाइ व्व । पच्चक्खविरोहाओ, तल्लिंगाभावओ 2हे छे), जने प्रतिष्ठते (प्रस्थान = प्रयाण करे छे) आ बन्नेनो पण अर्थ एक बनी भय... खेटले } 'स्थिति' भने 'गति' से जन्ने अर्थ खेड थर्ध भय आम शब्दनय काळ-कारक-लिंग-वचन-पुरुष अने उपसर्गभेदे अर्थभेद माने छे ए निश्चित थयुं. ऋजुसूत्रनय तो आ रीते अर्थभेद मानतो नथी, माटे सिद्ध थयुं के -ऋजुसूत्रने मान्य वस्तु करतां शब्दनयने मान्य वस्तु अधिक विशिष्ट होय छे. अथवा, इच्छइ विसेसियतरं पच्चुप्पन्नो नओ सद्दो ॥ 2184 ॥ भावा निर्युक्तिवयनना भाष्यमांतं चिय0 ॥ 2228 ॥ वगेरे के धुंछे सेनो अर्थ: आ शभनय ते 4 वस्तुने=ऋभुसूत्र ने मान्य वस्तुने विशेषिततर माने छे, कारण के पृथुबुध्नौदर आदि आकार युक्त, मृन्मय, जळाहरणादि क्रिया करवामां समर्थ प्रसिद्ध घटरूप भावघटने ज ए माने छे, नहीं के नाम-स्थापना के द्रव्यघट रूप त्रण घटने. एमां कारण ए छे के आ शब्दार्थने मुख्य करनारो छे. प्रस्तुतमां 'घ' धातु 'चेष्टा' अर्थमां होवाथी, जळाहरणादिरूप चोक्कस चेष्टा जेमां छे तेवा भावघटमां ज धात्वर्थरूप शब्दार्थ घटे छे. नामादि त्रण घटमां नहीं, माटे भावघट ए ज घडो छे, शेष त्रण नहीं. आम चारे निक्षेप माननारा ऋजुसूत्रनय करतां आ शब्दनय विशेषिततर वस्तुने माननारो छे, कारण के मात्र भावनिक्षेपने ज माने Page #94 -------------------------------------------------------------------------- ________________ नामघटादीनामघटत्वे कारणत्रिकम् वावि 2226 5 नामस्थापनाद्रव्यरूपा: म्मा न मवन्ति, (1) नाहरगावितारिखातुं, पटादिवत् । तथा (2) प्रत्यक्षविरोधात् अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः । तथा (3) घटलिङ्गादर्शनाच्च, जलाहरणादि घटलिङ्गं च तेषु न दृश्यते, ततोऽनुमानविरोधोऽपीति कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ? न च घटपदान्नामादिघटोपस्थितेरस्खलिताया दर्शनात् स्वारसिकघटपदप्रयोगलक्षणो व्यपदेशस्तेषु न विरुध्यत इति वाच्यं, नयेनानेन भावातिरिक्तविषयांशे सङ्केतग्रहस्याऽप्रमाणत्वेन गृहीततया नामादिषु तत्पदप्रयोगस्यास्वारसिकत्वाद् । लोकस्तु कदाचिद् 'budha'padenApi मूर्खोल्लेखं करोति, श्रोतुश्च मूर्खोपस्थितिर्भवत्यपि, न चैतावतैव स्वारसिकबुधपदप्रयोगलक्षणो व्यपदेशो मूर्खे न विरुद्ध इति वक्तुं पार्यते । छे. नामादिघटने शब्दनय जे नकारे छे तेमां कारण आ रीते आपे छे माओ न आ 52226 नाम-स्थापना-द्रव्यरूप घडा ए घडा नथी, कारण के (1) जळाहरणादिरूप घटकार्य करता नथी, जेमके पट. (2) प्रत्यक्षथी विरोध छे. कारण के प्रत्यक्षथी ज ते नामघटादि अटरूपे देखाय छे अने (3) घटनुं ज्ञापक जे जळाहरणादि लिंग, ते नामघटादिमां जोवा मळतुं नथी, तेथी अनुमानविरोध पण छे. तेथी ए नामघट वगेरे 'घडो' शी रीते कहेवाय ? शंका - 'घट' पद सांभळवाथी नामादि घट पण अस्खलित रीते उपस्थित थाय ज छे, तेथी नामादि घट माटे 'घट' पदनो स्वारसिक प्रयोग विरुद्ध नथी. समाधान - आम न कहेवुं, कारण के आ नय भावनिक्षेप सिवायना विषयोमां (=नामादि निक्षेपाओमां) 'घट' पदना संकेतग्रहने अप्रमाण माने छे... अर्थात् गोपाळदारक अंगे ऽआने 'घट' कहेवो' वगेरे रूप जे संकेतनुं ज्ञान, ते प्रमाणभूत नथी एवुं आ नय कहे छे. माटे नामघटादि माटे ghaTa'padanA प्रयोगने आ नय अस्वारसिक माने छे. [शंका पण लोको तो घटनामक गोपाळदारकने जणाववा माटे 'ghaTa'padano स्वारसिक प्रयोग करे ज छे, ने श्रोताने पण एनाथी स्वारसिक गोपाळदारकनी उपस्थिति थाय ज छे ने !] समाधान लोको तो क्यारेक 'बुध' पदथी मूरख माणसनो उल्लेख करे छे अने श्रोताने पण 'मूरख' नी उपस्थिति थाय ज छे. पण एटला मात्रथी 'बुध' शब्दनो मूर्खाने जणाववा माटे स्वारसिक प्रयोग करवो ए अविरुद्ध छे एम कही शकातुं नथी. ए ज रीते नामादिघट माटे जाणवुं. - - 81 Page #95 -------------------------------------------------------------------------- ________________ नयविंशिका-10 ननु शब्दनयोऽपि भूत-भविष्यत्कालीनं वस्तु नैव मन्यते, ततश्च कालभेदादर्थभेदस्य कोऽर्थः ? अतीतस्य सुमेरोर्विनष्टत्वादेव वर्तमानेऽभाव एवेति कस्तत्सम्बन्धी विचार:? इति भाव्ः। अत्रोच्यते-वर्तमाने तदभावेऽपि विवक्षितेऽतीते काले तस्य सत्त्वात् तत्कालीनात् सुमेरोर्वर्तमानकालीनः सुमेरुभिन्नो वाऽभिन्नो वेति कथं न विचारः ? तत्र च विचारे ऽविनष्टत्वेनासताऽतीतसुमेरुणा सह वर्तमानत्वेन सतः सुमेरोर्भेदो निःशङ्क एव' इति शब्दनयाभिप्रायः । ननु ऋजुसूत्रोऽपि शब्दनयवद् भूत-भविष्यत्कालीनं वस्तु नैव स्वीकुरुते। ततश्च तन्मतेऽपि कालभेदादर्थभेदो मन्तव्य एवेति कथं तमाश्रित्य विशेषिततरत्वमिति चेत् ? सत्यं, कारकाद्यपेक्ष्यैव तद् विशेषिततरत्वं बोध्यम् । अत एव 'वत्थुमविसेसओ वा जं भिन्नाभिन्नलिङ्गवयणंपि । इच्छइ रिउसुत्तनओ विसेसियतरं नयो सद्दो ॥ 2233 ॥ ' तथा 'तो भावो च्चिय वत्थु विसेसियमभिन्नलिंगवयणं v। बहुपज्जायं पि मयं सद्दत्थवसेण शंका - शब्दनय पण भूत-भावी वस्तुने मानतो नथी ज. जो वस्तु ज नथी तो काळभेदे अर्थभेदनो शुं अर्थ ? अतीत सुमेरु विनष्ट ज होवाथी वर्तमानमां एनो अभाव ज छे, पछी एनो विचार ज शुं ? समाधान - वर्तमानमां एनो अभाव होवा छतां विवक्षित अतीतकाळमां तो ए वस्तु विद्यमान हती ज. एटले तत्कालीन सुमेरुथी वर्तमानकालीन सुमेरु भिन्न छे के अभिन्न ? ए विचार केम न करी शकाय ? अने ए विचार करीए एटले, "विनष्ट होवाथी असत् एवा अतीतसुमेरुनी साथे, वर्तमान होवाना कारणे सत् एवा सुमेरुनो भेद होवो निःशंक ज छे' एवो शब्दनयनो अभिप्राय छे. शंका - ऋजुसूत्रनय पण शब्दनयनी जेम भूतकालीन तथा भविष्यकालीन वस्तुने स्वीकारतो नथी ज. एटले एना मते पण काळभेदे वस्तुभेद मानवानो रहे ज. तो आ बाबतमां बन्ने समान थई गया. शब्दनयनो विषय विशेषिततर शी रीते थयो? समाधान - साची वात, कारक वगेरेनी अपेक्षाए ज एने विशेषिततर मानवानो नहीं के काळनी अपेक्षाए पण. एटले ज, vi.A.bhA.नी 2233 मी गाथामां आ प्रमाणे कह्युं छे के- "ऋजुसूत्रना भिन्नलिंग-वचनवाळी वस्तु के अभिन्नलिंग-वचनवाळी वस्तुने अविशेषपणे स्वीकारे छे. शब्दनय एने विशेषपणे = भिन्न स्वीकारे छे, माटे शब्दनय विशेषिततर वस्तुने स्वीकारे छे." तथा "तेथी, भावनिक्षेप ए ज वस्तु छे ते पण समान लिंग-वचनवाळा शब्दथी ज वाच्य माने छे. ईन्द्र-शुक्र-पुरंदर vagere Page #96 -------------------------------------------------------------------------- ________________ कालभेदादर्थभेदे शब्दस्यर्जुसूत्रसमत्वम् 83 सद्दस्स ॥ 2235 ॥ 'त्ति । अत्र लिङ्गवचने साक्षादुक्ते । तदुपलक्षणात् कारकादेरेव ग्रहणं महोपाध्यायैरनेकान्तव्यवस्थाप्रकरणे कृतं, न तु कालस्य । तमपेक्ष्य तु समानत्वमेवोक्तम् । तथाहि अत्राभिन्नलिङ्गवचनमिति यदुक्तं तदभिन्नकारकाद्युपलक्षणं, कार्कादिभेदेनाप्य्नेनार्थ्भेदाभ्युप्ग्मात्। तथाहि - यथा ऋजुसूत्रनयमत एव 'अग्निष्टोमयाजी पुत्रोऽस्य जनिता' इत्ययुक्तं, अतीतानागतयोः सम्बन्धाभावात्, तथा शब्दनयमतेऽन्यकारकयुक्तं यत्तदेवान्यकारकसम्बन्धं नानुभवतीति 'अधिकरणं चेद् ग्रामः ? अधिकरणाभिधानविभक्तिवाच्य एव, न कर्माभिधानविभक्त्यभिधेयः' इति 'ग्राममधिशेते' इति प्रयोगोऽनुपपन्नः, तथा 'पुरुषभेदेऽपि नैकं वस्तु' इति 'एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पिता' इति च अनेक पर्यायवाची शब्दोथी वाच्य एक वस्तु पण शब्दनय स्वीकारे छे, कारण के एक ज इन्द्रमां इन्दन-शकन-पूर्घारण वगेरे अर्थो घटे छे."2235॥ अहीं लिंग अने वचन साक्षात् कह्या छे. महोपाध्याय श्रीयशोविजयजी महाराजे अनेकान्तव्यवस्था प्रकरणमां एना उपलक्षणथी कारकादिनुं ज ग्रहण कर्युं छे, पण काळनुं नहीं. काळनी अपेक्षाए तो समानता ज कही छे. ते आ रीते-अहीं 'अभिन्नलिंग-वचन' एम जे कह्युं छे ते अभिन्नकारकादिना उपलक्षण तरीके जाणवुं, कारण के कारकादिभेदे पण आ शब्दनय अर्थभेद माने छे. तथाहि-जेम ऋजुसूत्रनयने काळभेदे अर्थभेद संमत छे ज, एम शब्दनयने कारकादिभेदे पण अर्थभेद मान्य छे. एटले वैयाकरणीओए ऽनिष्टोनयानी पुत्रोऽस्य निता' (=जेणे अग्निष्टोम यज्ञ करेलो छे तेवो पुत्र आने थशे.) आवो जे प्रयोग कहेलो छे तेने ऋजुसूत्र पण अयोग्य माने छे, ने शब्दनय पण अयोग्य माने छे, कारण के अतीत-अनागतनो संबंध होतो नथी. आशय ए छे के 'अग्निष्टोमयाजी' आमां यधातुने भूतकाळार्थमां इन् प्रत्यय लाग्यो छे. ज्यारे ऽजनिताऽमां भविष्यकाळसूचक प्रत्यय छे. परंतु वास्तवमां अतीत-अनागत काळनो संबंध थई शकतो नथी. एटले जो ए पुत्र भूतकालीन che, to भविष्यकालीन नथी, जो भविष्यकालीन che, to भूतकालीन नथी. एक ज पुत्र भूत-भविष्य उभयकालीन बनी शकतो नथी. जेम, एककाळयुक्त पदार्थ अन्य काळयुक्त बनी शकतो नथी, एम शब्दनये तो एक कारकयुक्त पदार्थ अन्यकारकयुक्त पण बनी शकतो नथी, एटले गाम जो अधिशयननुं अधिकरण che to e enuM karma na बनी शके. आशय ए छे के व्याकरणकारोने 'अधि' उपसर्ग साथे शी(शीक्)धातुनो प्रयोग होय तो अधिकरणकारयुक्त(=अधिकरणभूत) ग्रामरूप वस्तुना वाचक ग्रामशब्दने 'ग्राममधिशेते' ए प्रमाणे बीजी विभक्ति करवा Page #97 -------------------------------------------------------------------------- ________________ नयविंशिका-10 84 प्रयोगो न युक्तः, अपि तु 'एहि मन्यसे यथाहं रथेन यास्यामि' इत्येवं प्र्भावेनैत्न्निर्देस्स्त्त्व्य्म्। एवमुपग्रहणभेदेऽपि विरमतीत्यादिर्न युक्तः, आत्मार्थतया हि विरमत इत्यस्यैव माटे ग्रामनी त्यां कर्मसंज्ञा कहेली छे. ': शौथी : माधा?" (सिद्धहेमत ra2-20) विशीस्था " (पाणिनी 1-4-46) एम व्याकरणना सूत्रो जाणवा. शब्दनय आ वात स्वीकारतो नथी. 'गाम ए अधिकरण छे एवुं सूचित करवा माटे अधिकरणवाचक सप्तमी विभक्ति ज वापरवी जोईए. कारण के अधिकरण अने कर्मरूप भिन्नभिन्न कारक "गाम" रूप एक वस्तुमां समाविष्ट थई शकता नथी. एटले गाम जो ग्रामनुं एम द्वितीयाकारकसूचित 'कर्मरूप होय तो अधिकरणरूपे मळी शके ज नहीं. जो ए अधिकण तरीके abhipreta che, to e अधिकरणवाचक सप्तमी विभज्यत्त शब्दथी ज वाच्य होई शके, नहीं के कर्मवाचक द्वितीयाविभकत्यन्त शब्दथी वाच्य. माटे ऽग्राममधिशेते" आवो प्रयोग अयोग्य ज छे. एम शब्दनये पुरुषभेदे पण वस्तुभेद मानेलो छे, पुरुषभेद रहेवा पर वस्तु एक न होय शके. आशय ए छे के पाणिनीऋषिए "प्रहाणे कोपरे चरुत्तम ' (1-4-106) आवुं सूत्र पाणिनीव्याकरणमां कहेल छे. आ सूत्र एम जणावे छे के जो manya'no प्रयोग थयेलो होय तो "यायामि ना स्थाने याट्यसि" एम बीजा पुरुषनो प्रत्यय लगाडवो, अने अन्यने मध्यमपुरुषना बीजा पुरुषना) स्थाने उत्तम पुरुष(= प्रथम पुरुष)नो प्रत्यय लगाडवो. वाक्य प्रयोग आवो छे - पद मचे थेन यास्थति, न दि यार्थी, यातिस्ते पिता [आवो, तमे मानो छे के हुं रथथी जईश', पण नहीं जई शको. कारण के रथ लईने तमारा पिता चाल्या गया छे. माटे तमे अमारी साथे ज आवी जाओ.)] शब्दनय कहे छे के आ प्रयोग बराबर नथी. मचणे "kathAEUR रथन यामि ' एवो प्रयोग ज जोईए. (तुं माने छे के "हुं रथथी जईश') आम परभावथी निर्देश करवो जोईए. अर्थात् "म' एवा उत्तम पुरुषवाळो प्रयोग नहीं, पण ए उत्तम पुरुषथी परभावनो = अन्य पुरुषनो ज उल्लेख करवो जोईए. तेथी "प ना स्थाने अन्यनो प्रयोग करवो जोईए तथा यासिना स्थाने यामिनो प्रयोग करवो जोईए. (पाणिनीए प्रहारे चोपावे. ईत्यादि जेम स्वतन्त्रसूत्र बनाव्युं छे तेम सिद्धहेमशब्दानुशासनमां स्वतंत्रसूत्र बनाव्युं नथी. पण त्रण त्रण कुमारि (33-17) सूत्रनी ब्रहवृत्तिमां एनो निर्देश कर्यो छे, ए जाणवुं.) Page #98 -------------------------------------------------------------------------- ________________ 85 लोक-शास्त्रविलोपौ नयेष्वकिञ्चित्करौ प्रयोगस्य सङ्गतेः, न चैवं लोक-शास्त्रविलोपः सर्वत्रैव नयमते तद्विलोपस्य समानत्वादिति सम्मतिवृत्तौ व्यवस्थितम् । वस्तुतो 'ग्राममधिशेते' इत्यादौ ग्रामोत्तरद्वितीयादिपदादधिकरण एम उपग्रहणभेद होवा छतां विरमति वगेरे प्रयोग योग्य नथी, कारण के आत्मार्थता होवाथी विरमते एवो प्रयोग ज संगत छे. आशय ए छे के रम् धातु ईदित (=आत्मनेपदी) होवाथी एने आत्मानपदना प्रत्यय लागे छे. पण "चाक्युं रम:' (3-3-105) आ सिद्धहेम सूत्र वि-म-परि आ त्रण उपसर्गो साथे रम् धातुने परस्मपदना प्रत्ययो लगाववानुं जणावे छे ने तेथी विरमति-सामति-परिरति एवा प्रयोगो थाय छे. शब्दनयने आ मान्य नथी, कारण के उपग्रहभेद अंगे पण आत्मार्थक विरमण वगेरे क्रियाने सूचित करवा माटे आत्मपदनो प्रयोग ज उचित छे. एटले विरमत वगेरे रूप ज संगत छे. आत्मपद अने परस्मपदथी व्यक्त थनार आत्मार्थता अने परार्थता ए उपग्रह कहेवाय छे. शंका - जो आ रीते प्राने धशेते, म, यामि, विरमत वगेरे प्रयोग करवामां आवशे तो तेने ए रीते शब्दनयने अनुसरवामां आवशे तो) लोक अने शास्त्रनो = व्याकरण शास्त्रनो विलोप ज थई जशे. आशय ए छे के - शिष्यलोकमां जेवो व्यवहार थतो होय छे एने अनुसरीने व्याकरणशास्त्र रचायेलुं होय छे. एटले ए बन्ने तो परस्पर अनुसरनारा होय छे, पण एने अनुसरीने तो ग्रामपराते, म यासि विरति वगेरे प्रयोग ज संगत che. eTale ke pote vagere prayoga करवामां लोकव्यवहार अने शब्दानुशासननुं उल्लंघन छे ज. समाधान - हा छे ज. पण एमां कोई दोष नथी. कारण के एवुं उल्लंघन तो बधा ज नयमतोमां समान छे. आशय ए छे के लोकव्यवहारने व्यवहारनय अनुसरे छे. एटले एमां लोकव्यवहारनुं अने एने अनुसरनार शास्त्रनुं उल्लंघन न होय एवुं मळे. शेष नयो तो आ व्यवहारनयथी अलग पडनार होवाथी एनुं उल्लंघन मळे ज. आमां कांई आश्चर्य नथी के अजुगतुं नथी. नहींतर तो शेषनो व्यवहारनयथी अलग रही ज नहीं शके. एटले ज ते ते घडाने जुदा मानवानो लोकव्यवहार होवा छतां संग्रहनय ए बधानो अभेद माने छे. एम लोकव्यवहार घट-पटादिने स्थायी मानवानो होवा छतां ऋजुसूत्रादिनय एने क्षणिक माने छे. आ वात सम्मतितर्कप्रकरणनी वृत्तिमां कहेली छे. (अथवा, ग्राम अधिकरण होवा छतां द्वितीयाविभक्ति लगाडवामां कोई दोष नथी Page #99 -------------------------------------------------------------------------- ________________ नयविंशिका - 10 त्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वज्ञापनार्थमे विशेषानुशासनमिति न कोऽपि दोष:' (पृ. 58) इति । अत्र यतो न कालस्योपलक्षणा ग्रहणमतो न कालमपेक्ष्य विशेषिततरत्वमिति निश्चीयते । तदुक्तं सम्मतितर्कप्रकरण (का 1/3) वृत्तौ - कालभेदाद् वस्तुभेद ऋजुसूत्रेणाभ्युपगत एवे ऽति । ततश्च कालमपेक्ष यद्विशेषिततरत्वं तद्व्यवहाराभिमतवस्त्वपेक्षयैव नेयं तदन्यत्तु ऋजुसूत्राभिमतवस्त्वपेक्षयापि । अथ 'शब्दप्रधानो नयः शब्दनयः' इति भवता यदुक्तं तत्र शब्दप्रधानत्वं किम् ? शृणु-अर्थः शब्दमनुसरति न तु शब्दोऽर्थमिति मननं शब्दप्रधानत्वं ज्ञेयम् । शब्दस्य 86 एनी संगति करवा पूज्य उपाध्यायजी महाराज कहे छे -) वस्तुतः ग्राममधिशेते वगेरे प्रयोगस्थळे ग्राम शब्दने लागेली द्वितीया विभक्तिथी पण अधिकरणत्वनी प्रतीति थाय ए माटे प्रामं शब्दनी अधिकरणत्वविशिष्टग्राममां लक्षणा ज स्वीकारी लेवी. अर्थात् ए अर्थ लक्षणाथी मळे छे, एम समजवुं. शंका - गायां घोष.... वगेरे लाक्षणिक स्थळे 'गंगा' पदनो गंगाती एवो लक्ष्यार्थ मेळववा जेम कोश वगेरेमां कशुं विशेष जणावेलुं होतुं नथी, एम प्रस्तुतमां पण जो लक्ष्यार्थ ज लेवानो che, to व्याकरणमां विशेष सूत्रनी शी जरूर छे ? एनी विशेष शक्ति जणाववा माटे ज ए सूत्र नथी ?) समाधान ना, ग्रामधिशेते वगेरे प्रयोगमां निरूढलक्षणा छे (= अनादिकालीन लक्षणा छे... ज्यारे ज्यारे आवो प्रयोग थयो होय त्यारे त्यारे लाक्षणिक अर्थ ज लेवानो होय) आवुं जणाववा माटे व्याकरणनुं ए विशेषसूत्र छे. माटे आमां कोई दोष नथी. - अनेकान्तव्यवस्थाप्रकरणना आ अधिकारमां उपलक्षणथी पण काळनुं ग्रहण नथी, माटे शब्दनयमां काळनी अपेक्षाए विशेषिततरत्व नथी ए जणाय छे. सम्मतितर्कप्रकरण (1-3) नी वृत्तिमां जणाव्युं ज छे के - "काळभेदे वस्तुभेद ऋजुसूत्रनये (पण) मान्यो ज छे." एटले शब्दनयने अभिमत वस्तुमां काळनी अपेक्षाए पण जे विशेषिततरत्व जणाव्युं छे ते व्यवहारनयने मान्य वस्तुनी अपेक्षाए ज जाणवुं अने ए सिवाय लिंगवचनादिनी अपेक्षाए जे विशेषिततरत्व कह्युं छे ते ऋजुसूत्रने मान्य वस्तुनी अपेक्षाए पण जाणवुं. प्रश्न - शब्दप्रधानो नय: (= शब्दने प्रधान करनारो नय) ए शब्दनय' एवुं तमे जे कहेलुं तेमां शब्दप्रधानत्व शुं che ? Page #100 -------------------------------------------------------------------------- ________________ शब्दादीनां शब्दप्रधानत्वं किम् ? 87 पुल्लिङ्गत्वात् 'तट:' इतिशब्दवाच्येऽर्थेऽयं नयो पुंलिङ्गत्वमेव मन्यते । परन्तु 'ती' इतिशब्दवाच्येऽर्थेऽयं नयः स्त्रीलिङ्गत्वमेव स्वीकुरुते । एवञ्चार्थस्य शब्दानुसारित्वमननमेवास्य शब्दप्रधानत्व ज्ञेयम् । वज्र 'तट:'-'तटी' पड्वाघ्यार्थयोर्मेट: स्पष्ट v, मिन्नतिकाव् ऋजुसूत्रनयः कारकादेर्भेदाद्वस्तुभेदं नाङ्गीकुरुते, एष शब्दनयस्तमङ्गीकुरुते । एतदेव शब्दनयस्य ऋजुसूत्राद्विशेषिततरत्वं बोध्यम् । अस्य मते प्रस्थकाधिकारज्ञगतः प्रस्थककर्तृगतो वा प्रस्थकोपयोग एव प्रस्थकः, न तदतिरिक्तं काष्ठादिमयं किमपि वस्तु प्रस्थकः, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वायोगात्, बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्त्वेनोपयोगानतिरेकाश्रयणात् । ननु यथाऽऽयुःकारणत्वाद् उत्तर - अर्थ शब्दने अनुसरे छे, नहीं के शब्द अर्थने...' आवुं मानवुं ए शब्दप्रधानत्व छे. तट; एवो शब्द पुलिंग होवाथी एनो वाच्यार्थ पण पुंलिंग ज छे एवुं आ नय माने छे. पण तटी एवा शब्दना वाच्यार्थने आ नय स्त्रीलिंग ज माने छे. आम अर्थने शब्दानुसारी मानवो ए ज एनुं शब्दप्रधानत्व छे. एटले, भिन्नलिंग होवाथी तट: ना वाच्यार्थनो तटी ना वाच्यार्थ करतां भेद होवो स्पष्ट ज छे. ऋजुसूत्रनय कारकादिभेदे वस्तुनो भेद मानतो नथी, आ शब्दनय माने छे. आ ज शब्दनयनुं ऋजुसूत्रनय करतां विशेषिततरत्व छे. आ शब्दनयना मते प्रस्थकना अधिकारना जाणकारनो अथवा प्रस्थकना करनारनो प्रस्थकविषयक उपयोग ज प्रस्थक छे, तेना सिवायनी काष्ठादिमय कोईपण वस्तु प्रस्थक नथी, कारण के 'आ धान्य प्रस्थक प्रमाण छे' आवा निश्चयात्मक प्रस्थक, कोई जडवस्तुरूप शी रीते होय शके ? ज्यारे आवा निश्चयात्मक उपयोग न होय त्यारे बाह्यप्रस्थक पण आ नय मानतो ज नथी, कारण ke e to 'prasthaka'ne उपयोगथी अभिन्न माने छे. एटले उपयोग ज नथी तो प्रस्थक शी रीते होय ? अथवा, 'मानाधीना मेसिद्धि:' कोईपण मेयनुं = विषयनुं अस्तित्व प्रत्यक्षादिज्ञानात्मक मानने आधीन होय छे एवुं ज्ञान थाय तो ज एनुं अस्तित्व मनाय छे. एटले ज्यारे प्रस्थकज्ञान नथी त्यारे एना विषयभूत बाह्य प्रस्थकने पण शी रीते मानी शकाय ? अने ज्यारे ज्ञान छे त्यारे तो ज्ञानात्मक प्रस्थक ज हाजर होवाथी बाह्यप्रस्थकनी शी जरूर ? शंका - जेम आयुष्यनुं (= जीवननुं) कारण होवाथी घीने आयुष्य (धृतमायु:) कहे छे, एम 'आ धान्य प्रस्थकप्रमाण छे' आवा प्रस्थकज्ञाननुं कारण होवाथी काष्ठमय प्रस्थक पण प्रस्थक कहेवावुं जोईए ने ! = Page #101 -------------------------------------------------------------------------- ________________ 88 नयविंशिका-10 घृतमायुरुच्यते, तया प्रस्थकज्ञानकारणत्वात् काष्ठमयः प्रस्थको प्रस्थक उच्यतामिति चेत् ? न, अनैकान्तिकत्वात् कार्न्न्त्वाभावात्। इदमुक्तं भवति-प्रस्थकेऽसत्यपि कस्यापि धान्यराश्यवलोकनमात्रेणापि कलनशक्तिसंपन्नस्यातिशयज्ञानिनो वा प्रस्थकपरिच्छेदबुद्धिरुपजायते । कस्यापि पुनर्नालिकेरद्वीपाद्यायातस्य सत्यपि तस्मिन् प्रस्थकपरिच्छेदबुद्धिर्न संपद्यते, इत्यनैकान्तिक एव काष्ठमयप्रस्थकः प्रस्थकज्ञानजनने । यदि वा भवतु स तत्कारणं, तथापि न स प्रस्थकः, अतिप्रसङ्गात्, दधिभक्षणादीनामपि परम्परया तत्कारणत्वेन प्रस्थकत्वप्रसङ्गादिति प्रस्थकज्ञानमेव प्रस्थकप्रमाणम् । तथाऽयं नयः स्वस्मिन्नेव स्ववसतिं वक्ति, स्वप्रदेशेष्वेव स्वस्य मुख्याया वसतेः सम्भवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद् । समाधान - काष्ठमय प्रस्थक अनैकान्तिक होवाथी प्रस्थकज्ञाननुं कारण नथी, माटे एने प्रस्थक कहेवुं उचित नथी. कहेवानो भाव ए छे के - प्रस्थक न होय त्यारे पण कोईकने धान्यनो राशि जोवा मात्रथी एनुं माप जाणी लेवानी शक्ति होवाथी अथवा अतिशय ज्ञान होवाथी प्रस्थकज्ञान थई ज जाय छे. अने नालिकरद्वीपमांथी आवेला मानवने प्रस्थक हाजर होवा छतां (कशी ज जाणकारी न होवाथी) प्रस्थकज्ञान थतुं नथी. माटे काष्ठमय प्रस्थक तो प्रकज्ञानना जननमां अनेकान्तिक(= व्यभिचारी) ज छे... अथवा तो भले ए प्रस्थमज्ञाननुं कारण बनो, तो पण ए प्रस्थक तो नथी ज, कारण के एमां तो अतिप्रसंग थाय छे (= एटले के तमने पण जे प्रस्थक तरीके मान्य नथी, एने पण प्रस्थक मानवुं पडशे.) ते आ रीते - दहींभक्षण वगेरे पण परंपराए तो प्रस्थकज्ञानना कारण bane ja che. mATe ene पण तमारे प्रस्थक मानवा पडशे. एटले ए कोईने प्रस्थक न मानता प्रस्थकज्ञानने ज प्रस्थक प्रमाणरूपे मानवुं योग्य छे. तथा, वसतिदष्टान्तमां आ नय पोतानामां ज पोतानो वास होवो कहे छे, कारण के पोताना प्रदेशोमां ज पोतानो मुख्य(= निरुपचरित)वास संभवे छे, ते पण एटला माटे के आकाशप्रदेशो पण परद्रव्यरूप होवाथी एमां वसंबंधने विचारतां ए घटी शकतो नथी. (आशय ए छे के ए संबंध भेद संबंध होय के अभेदसंबंध ? जो भेद संबंध होय तो देवदत्त जे आकाशप्रदेशोने अवगाहीने रह्यो होय, तेनी साथे जेम देवदत्तनो भेद संबंध छे एम तदन्य आकाशप्रदेशो साथे पण ए समान रीते छे ज, तेथी ए अन्य आकाशप्रदेशोमां पण एनो वास मानवो पडे. अने अभेदसंबंध तो मानी शकाय एम छे ज नहीं, कारण के देवदत्त अने आकाशप्रदेशोनो अभेद नथी.) Page #102 -------------------------------------------------------------------------- ________________ समभिरूढनयमतम् अत एव दानं हरणादिकं तत्फलमपि चैष नयः स्वात्मनिष्ठमेव स्वीकरोतीति दिक् ॥ 10 ॥ अथ क्रमप्राप्तं समभिरूढनयमाह - समभिरूढनीत्या हि शब्दाः कुम्भघटादयः । शब्दभेदान्न तुल्यार्था घटपटादिशब्दवत् ॥ 11 ॥ (व्यवहारनयेन ये) कुम्भघटादयः शब्दास्तुल्यार्थाः (तेऽपि) समभिरूढनीत्या= समभिरूढनयेन न हि नैव तुल्यार्थाः, शब्दभेदाद-भिन्नशब्दत्वाद्, घटपटादिशब्दवद् इति जाथार्थः । 'भाषमाणां घटादिलक्षणां संज्ञामेव समभिरोहणात् समभिरूढः' इत्यत्र व्युत्पत्तिश्2ऐया । आम कोईपण एक वस्तुनो तदन्यमां संबंध संभवतो न होवाथी ज धन वगेरेनुं दान के हरण = चोरी संभवता नथी एम आ नय माने छे. ते पण एटला माटे के धन वगेरे चीज, देनार अने लेनार बन्नेथी भिन्न होवाथी बेमांथी एक साथे एनो संबंध संभवतो नथी. एटले के ए देनारनुं छे ज नहीं तो देनार एनुं दान शी रीते करे ? अने ए लेनारनुं पण बनी शकतुं ज नथी तो, "धननुं दान कर्युं एम शी रीते कही शकाय ? आवुं ज हरण अंगे पण जाणवुं. हा, जेनी साथे अभेद होय एना दानहरणादि संभवी शके छे. दाता पोताना आत्माने शुभ भावनुं दान करी शके छे, अने चोर चोरी करवा द्वारा पोताना ज शुभभावनुं हरण करे छे अने एटले ज आ बन्नेनुं फळ पोताने ज मळे छे, पण जेने दान आपवामां आव्युं छे के जेने त्यां चोरी थई che ene A दान-चोरीनुं कोई फळ मळतुं नथी, एम आ नय माने छे. (कारण के दान लेवाथी नथी पोतानुं कांई वधतुं के चोराई जवाथी नथी पोतानुं कांई घटतुं). ॥10मां हवे क्रम प्राप्त समभिरूढनुं निरूपण ग्रन्थकार करे छे - गाथार्थ - समभिरूढनमे कुंभ'-घट' वगेरे शब्दो समानार्थक होता नथी, कारण के शब्दभेद छे, जेमके "घट'-'पट' वगेरे शब्दो. विवेचना - व्यवहारनये जे "कुंभ-घट वगेरे शब्दो समानार्थक छे ते पण समभिरूढनये समानार्थक नथी, कारण के जुदा-जुदा शब्दरूप छे, जेमके "घट-पट वगेरे जुदा जुदा शब्दो. आ नय, बोलाती "घट' वगेरे स्वरूप संज्ञा पर ज समभिरोहण करे छे, माटे ए समभिरूढ छे' आवी "समभिरूढ' शब्दनी व्युत्पत्ति जाणवी. Azaya A che ke Page #103 -------------------------------------------------------------------------- ________________ नयविंशिका - 11 अयम्भावः-भाषमाणाया घटादिलक्षणाया: संज्ञाया घटादिलक्षणो यो वाच्यार्थः स घटपदवाच्य एव, न तु कुटकुम्भादिपदवाच्योऽपीति समभिरूढो नयो मन्यते । ततश्च यतोऽयं नयस्तत्तद्वाच्यार्थविषयत्वेन भाषमाणां घटादिलक्षणां संज्ञामेव समभिरोहति=प्रमाणीकरोति, अतः स समभिरूढः । आवश्यकनिर्युक्तौ ' वत्थुओ संकमणं होइ अवत्थु नए समभिरूढे ' इत्युक्तं, तत्त्वार्थभाष्ये च 'सत्स्वर्थेष्वसङ्क्रमः' इति । एकशब्दवाच्यं वस्तु शब्दान्तरवाच्यतां नैति, तथावाच्यतायामवस्तुत्वमेवेत्यर्थः । अन्यथा घटादौ पटाद्यर्थसंक्रमे घटपदवाच्येऽर्थे पटादिपदवाच्यार्थसंक्रमे किमयं घटः पटादिर्वा ? इति संशयः स्यात्, घटादौ पटादिनिश्चयाद्वा विपर्ययः स्यात्, पटादौ वा घटाद्यध्यवसायादेकत्वं घटपटाद्यर्थानां प्राप्नुयात्, मेचकमणिवत् संकीर्णरूपता वा घटपटाद्यर्थानां भवेदिति । इयमत्र भावना - समभिरूढनयो घट - कुटकुम्भादिशब्दान् पट-स्तम्भादिशब्दानिव भिन्नव्युत्पत्तिनिमित्तत्वाद् भिन्नार्थगोचरानेव मन्यते । 90 बोलाती घटादि शब्दरूप संज्ञानो 'घट' वगेरे रूप जे वाच्यार्थ होय छे ते 'ghaTa'padavAcya ज होय छे, नहीं के 'कुट'-'kuMbha'vagerezabdavAcya पण, एवुं समभिरूढनय माने छे. एटले, आ नय ते-ते वाच्यार्थना विषय तरीके=संबंधी तरीके=वाचक तरीके, 'घट' वगेरे शब्दरूप संज्ञा पर ज समभिरोहण करे छे-वाचक तरीके ते ते शब्दने ज प्रमाणभूत माने छे, माटे ए समभिरूढ' नय कहेवाय छे. आ नय माटे, आवश्यक निर्युक्तिमां 'समभिरूढनयना अधिकारमां वस्तुथी संक्रमण थवामां अवस्तु बनी जाय छे' ए प्रमाणे कह्युं छे अने तत्त्वार्थभाष्यमां 'सत्-विद्यमान अर्थोमां असंक्रम' एम कह्युं छे. आनो अर्थ आवो छे-एकशब्दवाच्य वस्तु अन्यशब्दवाच्य बनी शकती नथी. ते ते वस्तुमां अन्यशब्दवाच्यता मानवामां तो ए अवस्तु ज बनी जाय. अन्यथा=नहींतर तो... एटले के घटादिमां पटादि अर्थनो संक्रम थतो होय तो, अर्थात् 'घट' पदवाच्यार्थमां पटादिपदवाच्यार्थ(तादात्म्यसंबंधथी) संक्रमित थई शकतो होय तो ऽशुं आ घडो छे के पटादि छे ?' एवो संशय पडे... अथवा घडा अंगे आ पट छे' एवो निश्चय थवाथी विपर्यय थाय(= विपरीत बुद्धि थाय), अथवा पट अंगे 'आ घट छे' एवी पण बुद्धि थवाथी घट-पट वगेरे बधा पदार्थो एक ज थई जशे. अथवा मेचकमणिनी जेम घटपट वगेरे पदार्थो संकीर्णस्वरूपवाळा बनी जशे. = आनी भावना आवी जाणवी-समभिरूढनयनुं कहेवुं एवुं छे के व्युत्पत्तिनिमित्त अलगालग होवाथी पट-स्तंभ वगेरे शब्दो जेम अलग-अलग अर्थने जणावे छे एम घट-कुट Page #104 -------------------------------------------------------------------------- ________________ शब्दभेदेऽर्थभेदः तथाहि-घटनाद् घट इति विशिष्टचेष्टावानर्थो घट इति गम्यते । तथा 'कुट कौटिल्ये' वेटनात् = कौटिल्यो ति :, तथा "कम डंख पूरणे' कूष्मात् = 3-35नात् = कुत्सितपूरणात् कुम्भ इति भिन्नाः सर्वेऽपि घट-कुटाद्याः । ततश्च यदा घटादिपदवाच्ये घटाद्यर्थे कुटादिशब्दः प्रयुज्यते, तदा कुटादिपदवाच्यस्य कुटादेर्वस्तुनस्तत्र संक्रान्तिः कृता भवति, तथा च सति यथोक्ताः संशयादिदोषा इति । एवञ्च, घट-कुट-कुम्भादिपदवाच्यानामर्थानां मिथो भेद एव, वाचकशब्दभेदाद्, घटपटपदवाच्यार्थवत् । ततश "विश्वदथ-सर्वथा, चिते-विधी ते, करोति विद्धाति, पुष्य:-ति: माप:वार्ः' इत्यादिषु पर्यायभेदेऽपि शब्दनयोऽभिन्नमर्थं प्रतिजानीते, कालादिभेदादेव तेनार्थभेदप्रतिज्ञानात् । समभिरूढस्तु पर्यायभेदेनेषु भिन्नानानभिप्रइति । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते । इन्द्रशब्दो हि परमैश्वर्यशालित्वलक्षणं निमित्तमपेक्ष्य प्रवृत्तः, शक्रशब्दस्तु सामर्थ्यलक्षणं कुंभ वगेरे शब्दो पण व्युत्पत्तिनिमित्त जुदा जुदा होवाथी जुदा-जुदा अर्थने ज जणावे छे. एमां घटनास् पटे: आ घटशब्दनी व्युत्पत्ति छे. एटले के घटनना= जळाहरणादिरूप विशिष्ट चेष्टाना कारणे घडो "पट' कहेवाय छे. "र औटिल्वे' धातुपाठना आ धातुपरथी 'टनात् ट:' आ "कुट' शब्दनी व्युत्पत्ति छे. माटे कुटननो=कौटिल्यनो योग होवाथी "कुट' कुट कहेवाय छे. श्मनावुग्म: ए "कुंभ" शब्दनी व्युत्पत्ति छे. तेथी, कुत्सित पूरणना कारणे कुंभ ए "कुंभ" कहेवाय छे. एटले जो घटादिपडवाच्य घडा वगेरेने जणाववा माटे कुट शब्द पण वपराय तो, घडो, घडो to che ja, vaLI ene कूट पण मानवो पडे. एटले के घडामां कुटनो संक्रम थयो एम मानवुं पडे अने तो पछी पूर्वोक्त संशय वगेरे दोषो ऊभा थाय ज. एटले आ फलित थाय छे के - घट-कुट-कुंभादि शब्दोना वाच्यार्थ अलग-अलग ज होय छे, कारण के वाचकशब्द अलग-अलग छे, जेमके घट-पट शब्दना वाच्यार्थ. तेथी, विश्वदा-सर्वद%, यित-विधी ते, रति-विद्धति, पु:-तिमाप:वार: आ बधामां, काळादिभेदे ज अर्थभेद माननार शब्दनय, पर्यायभेद होवा छतां अर्थभेद मानतो नथी. ज्यारे समभिरूढनय आ बधामां पर्यायभेद होवाथी भिन्न-भिन्न अर्थ माने छे. आ बधाना वाच्यार्थमां जे अभेद होय छे एनी उपेक्षा करे छे. पराइश्वर्य होवुं... आ निमित्तने नजरमां राखीने न्द्र शब्द वपराय छे. सामर्थ्यरूप निमित्तने ध्यानमां लईने शक्रशब्दनो प्रयोग थाय छे. पुर नामना दानवने दारण करवुं =फाडी नाखवो. आवी बाबतने आगळ करीने पुरंदर शब्द बोलाय छे. एथी, Page #105 -------------------------------------------------------------------------- ________________ नयविंशिका - 11 92 तदपेक्ष्य प्रवृत्तः, पुरन्दरशब्दः पुनरसुरपूर्दारणलक्षणं तदपेक्ष्य प्रवृत्त इति सुस्पष्टमत्र पर्यायशब्देषु निरुक्तिभेदेन भिन्नार्थतेति समभिरूढनयाभिप्रायः । प्रस्थक-वसतिदृष्टान्तयोस्त्वस्यापि शब्दनयसमान एवाभिप्रायो ज्ञेयः ॥ 11 ॥ तदेवं समभिरूढनयः प्रोक्तः । अथ चरममेवंभूतनयं निरूपयति क्रियान्वितं यदा वस्तु तदैव तन्मतं मम । एवम्भूतस्तु वक्त्येवं व्यञ्जनार्थविशेषणः ॥ 12 ॥ यदा वस्तु क्रियान्वितं (भवति) तदैव तत् (तद्वस्तुतया) मम मतमेवं व्यञ्जनार्थविशेषण एवम्भूतस्तु वक्ति-इत्यत्रान्वयः । तुर्विशेषणार्थः, समभिरूढनयादेवम्भूतनयं विशेषयति । समभिरूढो हि क्रियाऽनन्वयकालेऽपि वस्त्वङ्गीकरोति, एवम्भूतस्तु जलाहरणं कुर्वन्तं योषिन्मस्तकारूढमेव घटमङ्गीकुरुते, न पूर्वं पश्चाद्वा, जलाहरणलक्षणघटनाभावात् । ततश्च व्युत्पत्तिनिमित्तभूतया क्रिययाऽन्वितमेव वस्त्वङ्गीकुरुतेऽयमिति स्थितम् । अत एव स व्यञ्जनार्थविशेषणः । कोऽर्थः ? व्यञ्जनं शब्दस्तेनार्थं विशेषयतीत्यर्थः । वंजण अत्थ पर्यायवाची शब्दोमां निमित्तभेद होवाथी वाच्यार्थ भिन्न होय छे - आवो समभिरूढनयनो अभिप्राय छे. प्रस्थक अने वसतिदृष्टान्तमां तो आनो पण शब्दनय जेवो ज अभिप्राय छे. ॥11॥ आम, समभिरूढ नय कह्यो. हवे एवंभूतनयने जणावे छे . - गाथार्थ - ज्यारे वस्तु क्रियायुक्त होय त्यारे ज ते मने मान्य छे' आवुं व्यंजनार्थ विशेषण एवो एवंभूतनय कहे छे. गाथानो अन्वय अने अन्वयार्थ सरळ छे. गाथामां जे तु शब्द रहेलो छे ते कंईक विशेषता दर्शाववा माटे छे. एटले के समभिरूढनय करतां एवंभूतनयमां जे विशेषता छे जे फरक छे तेने जणाववा माटे छे, ते विशेषता आवी जाणवी समभिरूढनय, वस्तु ज्यारे वाचकशब्दना व्युत्पत्तिनिमित्तभूत क्रियाथी युक्त नथी होती त्यारे पण ए वस्तुने ए शब्दप्रतिपाद्य तरीके स्वीकारे छे. ज्यारे एवंभूतनय तो स्त्रीना मस्तके आरूढ थईने जळाहरण करी रहेला घडाने ज 'घट' माने छे, ए पूर्वे के ए पछी नहीं, कारण के त्यारे एमां जळाहरणरूप 'घटन' होतुं नथी. एटले के व्युत्पत्तिनिमित्तभूत क्रियाथी युक्त पदार्थने ज ते वस्तु तरीके आ एवंभूतनय स्वीकारे छे ए वात निश्चित थाय छे. माटे ज ए व्यंजनार्थविशेषण che. eno zuM artha che ? - Page #106 -------------------------------------------------------------------------- ________________ समभिरूद्वैवम्भूतयोर्लक्षणे तदुभयं एवंभूओ विसेसेइ इति नियुक्तिकारः, 'व्यञ्जनार्थयोरेवम्भूतः' इति तत्त्वार्थभाष्यम् । एवञ्च व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्वमिति लक्षणं प्राप्यते, तत्र नियमः कालतो देशतश्च ज्ञेयस्तेन न समभिरूढेऽतिव्याप्तिः, तेन कालतो नियमस्यानभ्युपगतत्वात्, यत्र व्युत्पत्त्यर्थान्वयस्तत्र तदनन्वयकालेऽपि वस्त्वभ्युपगमात्, अपवरककोणस्थितस्यापि घटत्वेन स्वीकारात् । ततश्च व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वं समभिरूढत्वं, नियमश्च देशमात्रतो न तु कालतोऽपीति समभिरूढलक्षणं प्राप्तम् । अत एव समभिरूढनय इन्दनादिक्रियायां सत्यामसत्यां च देवराजादेरर्थस्येन्द्रादिपदव्यपदेशमभिप्रइति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढे: सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाल एवेन्द्रादिपदव्यपदेश A-व्यंजन एटले शब्द, शब्दथी अर्थने विशेषित करे ते व्यंजनाथविशेषण. आ वात निर्युक्तिकारे वंग-गल्थ-तडुमां पलंपूरो विलेस आ रीते कही छे अने तत्त्वार्थभाष्यकारे व्यग्ननार्थयोरेवमूत: ए प्रमाणे कही छे. एटले "शब्द व्युत्पत्तिअर्थना अन्वय साथे नियम धरावनार अर्थनो बोधक होय छे आवो अभ्यपगम ए एवंभूतनय छे - एवुं लक्षण मळे छे. आमां नियम काळथी अने देशथी जाणवो. [एटले के ज्यारे अने ज्यां (जे पदार्थमां) व्युत्पत्तिअर्थ रहेलो होय त्यारे अने त्यां ज ते ते शब्दनी वाच्यार्थता रहेली छे एवो नियम जाणवो.] तेथी समभिरूढनयमां आ लक्षणनी अतिव्याप्ति थती नथी, कारण के एणे काळथी नियम मान्यो नथी. ते पण एटला माटे के जे पदार्थमां व्युत्पत्तिअर्थ रहेलो होय ते पदार्थने, ज्यारे ए व्युत्पत्तिअर्थ न रहेलो होय त्यारे पण ते शब्दना वार्थ तरीके ए स्वीकारे छे. ओरडाना खूणामां अधोमुख रहेला घडाने पण ए "घट" तरीके स्वीकारे ज छे. एटले समभिरूढनयनुं लक्षण आवुं जाणवुं. - शब्द व्युत्पत्तिअर्थना अन्वयसाथे मात्र देशथी ज नियम धरावनार अर्थनो बोधक होय छे आवी मान्यता ए समभिरूढ नय छे. एटले ज समभिरूढनय इन्दनादिक्रिया होय के न होय, देवराजादि पदार्थनो इन्द्र तरीके उल्लेख स्वीकारे छे, कारण के एवी रूढि छे. जेमके गमन क्रिया होय के न होय, एक चोक्कस पशुनो गो = गाय तरीके उल्लेख थाय छे. [वो तूटेर्वतीया.. एटले व्युत्पत्तिअर्थनो योग न होय त्यारे पण रूढि jo che to te te vyapadeza थाय ज छे.] एवंभूतनय तो इन्दनादि क्रियाथी परिणत अर्थने ए क्रियाकाळे ज ईन्द्रादिव्य Page #107 -------------------------------------------------------------------------- ________________ 94 नयविंशिका-12 भाजमभिमन्यते । एवं सभायामुपविष्टश्छत्रचामरादिचिह्नः शोभमान एवास्य मतेन राजा, न तु छत्रचामरादिशोभाविरहकाले, तदा राजपदव्युत्पत्तिनिमित्ताभावाद् राजपदवाच्यत्वाभावात् । अयम्भावः समभिरूढनयो हि व्युत्पत्तिनिमित्तोपलक्षितं सामान्यं शब्दानां प्रवृत्तिनिमित्ततया वक्ति । ततश्च यत्र यदा कदाचिदपि व्युत्पत्तिनिमित्तभूतेन्दनादिक्रिया वर्तते, तत्र वर्तमानं वासवत्वादिलक्षणं यत् सामान्यं तस्यैवेन्द्रादिशब्दप्रवृत्तौ निमित्तत्वं, तस्य चेन्दनादिक्रियाशून्यकालेऽपि वासवादौ सत्त्वादिन्द्रादिव्यपदेशः सम्मतः । एवम्भूतस्तु न व्युत्पत्तिनिमित्तोपलक्षितं सामान्यं शब्दानां प्रवृत्तिनिमित्ततया कथयति, अपि तु व्युत्पत्तिनिमित्तमेव, अत इन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाल एवेन्द्रादिव्यपदेशभाजमभिमन्यते । तथैव च छत्रचामरादिभी राजनकाल एव raajshbdvaacytvmbhiddhti|| नन्वतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तमिति केनचिद्रूपेण तदनतिप्रसक्तं वाच्यं, अन्यथा 'गच्छतीति गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् । तथा च छत्रचामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्तराजनस्यानतिप्रसक्तस्याव्याहतत्वात् पदेशवाळो माने छे. एम राजसभामां जे बेसेल होय-छत्र-चामरादि चिह्नोथी शोभता होय ए ज आना मते राजा छे, नहीं के छत्र-चामरादिशोभा न होय त्यारे पण. कारण के ए वखते "राजा" शब्दना व्युत्पत्तिनिमित्तनो(राजननो=शोभानो) अभाव होवाथी एनामां "राजा' पदनी वाच्यता होती नथी. आशय ए छे के समभिरूढ नय व्युत्पत्तिनिमित्तने ज नहीं, पण एनाथी उपलक्षित सामान्यने शब्दोना प्रवृत्तिनिमित्त तरीके कहे छे. एटले जे पदार्थमां क्यारेक पण व्युत्पत्तिनिमित्तभूत इन्दनादि क्रिया रहेली होय ते पदार्थमां रहेल वासववादिरूप जे सामान्य ते ज इन्द्रादि शब्दनुं प्रवृत्तिनिमित्त che ne e to इन्दनादिथी शून्यकाळ पण वासवादिमां रहेल होवाथी इन्द्र एवो उल्लेख समभिरूढनयने मान्य छे. पण एवंभूतनय कांई आ रीते व्युत्पत्तिनिमित्तथी उपलक्षित सामान्य प्रवृत्तिनिमित्त मानतो नथी, किन्तु व्युत्पत्तिनिमित्तने ज प्रवृत्तिनिमित्त माने छे. एटले, इन्दनादि क्रियाथी परिणत वस्तुने ए क्रियाकाळे ज इन्द्रव्यपदेशवाळी माने छे. एम छत्र-चामरादिथी राजन(= शोभा)होय त्यारे ज राज' शब्दनी वाच्यता स्वीकारे छे. शंका - आ नयना मते व्युत्पत्तिनिमित्त ए ज प्रवृत्तिनिमित्त छे. एटले व्युत्पत्तिनिमित्तने एवा कोईक स्वरूपे प्रवृत्तिनिमित्त मानवुं जोईए के जेथी अतिप्रसंग न थाय. नहींतर तो "गमन करे ते गाय' एवी व्युत्पत्तिथी गमन करनार अश्व पण Page #108 -------------------------------------------------------------------------- ________________ एवम्भूतस्य गच्छन्नश्वोऽपि गौः कथं न राजशब्दवाच्यत्वमिति चेत् ? सत्यं प्रसिद्धार्थपुरस्कारेण प्रवृत्तस्यैवम्भूतनयस्य स्वार्थातिप्रसङ्गो न दूषणं, किन्तु तन्निवारकनयान्तरोपायकत्वेन भूषणमेव । एतदुपजीवी व्यवहारस्तु न व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया कथयति, न वा तदुपलक्षितसामान्यमेव प्रवृत्तिनिमित्ततया वक्ति, अपि तु तल्लक्षित सामान्यमेव, अतो न गच्छत्यश्वे गोपदप्रवृत्ति: व्युत्पत्तिनिमित्तभूतगमनलक्षणस्य लक्षणस्य सत्त्वेऽपि गोत्वसामान्यस्याभावाद्, न वाऽगच्छति गाय बनी जाय. अने आवुं मानीए तो 'राजनयुक्त होय ते राजा' एवी व्युत्पत्तिमां पण अन्यजन करतां अतिशायी पुण्यथी प्रयुक्त राजनने प्रवृत्तिनिमित्त मानवुं योग्य छे, छत्र-चामरादिने नहीं, कारण के नहींतर तो छत्र-चामरादिथी युक्त श्रेष्ठी आदि पण राजा बनी जता होवाथी अतिप्रसंग थाय. ज्यारे अतिशायी पुण्य मात्र राजानुं ज होवाथी तत्वयुक्त राजन अतिप्रसक्त थतुं नथी. पण आवुं राजन तो छत्रचामरादि न होय त्यारे पण अबाधित होवाथी राजशब्दवाच्यता पण शा माटे न होय? समाधान तमारी वात साची छे. गमन-राजनादि व्युत्पत्तिनिमित्त अतिप्रसक्त थाय ज छे. पण प्रसिद्ध अर्थने मुख्य करनार एवंभूतनयने पोताना अर्थनो आवो अतिप्रसंग ए दूषण नथी, पण भूषण छे. आशय ए छे के 'गमन करे ते गाय' आ व्युत्पत्ति प्रसिद्ध छे. एमां पण 'गमन' तरीके सामान्य गमन ज प्रसिद्ध छे, कोई विशेष प्रकारनुं गमन के जे अतिप्रसक्त न होय ते कांई व्युत्पत्तिनिमित्त तरीके प्रसिद्ध नथी. एटले भले ने गमन करता अश्वादिमां अतिप्रसक्त होय, तो पण गमन तरीके प्रसिद्ध एवुं सामान्य गमन ज गायना व्युत्पत्तिनिमित्त तरीके एवंभूतनय स्वीकारे छे. ए ज रीते छत्र चामरादिनी शोभा ज राजन तरीके प्रसिद्ध होवाथी एने ज राजन तरीके एवंभूतनयनो ए प्रका2 स्वीकारे छे. एटले गमन करनार अश्व ए एवंभूतनयना आ प्रकारना मते गाय छे ज. छत्रचामरादिशोभायुक्त श्रेष्ठी आदि राजा छे ज. आ नयना मते आमां अतिप्रसंग दोष जेवुं छे ज नहीं. ऊलटुं, जे अन्य नय गमन करता अश्वने गाय तरीके नकारे छे तेनुं निराकरण करवाना उपायरूप आ बाबत छे, माटे ए भूषणरूप छे. 'हाजर सो हथियार...' आने आ नयनुं वाक्य मानी शकाय... एटले छत्र-चामरादिशून्य होय त्यारे राजा आ नये राजशब्दवाच्य नथी ज. पण आ एवंभूतनयनी छायावाळो व्यवहारनय नथी मात्र व्युत्पत्तिनिमित्तने प्रवृत्तिनिमित्त कहेतो के नथी व्युत्पत्तिनिमित्तथी उपलक्षित सामान्यने प्रवृत्तिनिमित्त कहेतो. एटले नथी गमनकर्तृ अश्वने गाय मानवानी आपत्ति के नथी छत्रचामरादिरहित - 95 Page #109 -------------------------------------------------------------------------- ________________ नयविंशिका - 12 96 गवि तत्प्रवृत्तिः, गोत्वलक्षणस्य सामान्यस्य सत्त्वेऽपि तदा तस्य गमनलक्षणेन लक्षणेन लक्षितत्वाभावादिति कुतोऽतिप्रसङ्गः ? न च प्रसिद्धार्थपुरस्कर्तुरेवम्भूतनयस्य मते घटादिपदान्निर्विकल्पकापत्तिः, घटत्वस्य प्रवृत्तिनिमित्तत्वाभावात् तदुपरागेण विनैव घटोपस्थितेरिति वाच्यं, क्रियाशब्दमात्रवादिन एतस्य मते क्रियोपरागेणैव पदार्थोपस्थितिनियमात् तद्दोषाभावात् । अयमाशयः न हि कश्चिदक्रिया राजाने 'rAja'zabda वाच्य मानवानी आपत्ति. आ नय तो व्युत्पत्तिनिमित्तथी लक्षित सामान्यने ज प्रवृत्तिनिमित्त तरीके स्वीकारे छे. एटले के गमनविशिष्टगोत्व ज एना मते प्रवृत्तिनिमित्त छे. तेथी गमनकर्तृ अश्वने जणाववा 'गाय'' शब्द बोलाशे नहीं, कारण के व्युत्पत्तिनिमित्तभूत गमनात्मक लक्षण होवा छतां गोत्वसामान्य नथी. एम गमन नहीं करती गायने जणाववा माटे पण 'गाय' शब्द वपराशे नहीं, कारण के गोत्वात्मक सामान्य होवा छतां त्यारे ए गमनात्मक लक्षणथी लक्षित नथी. पछी अतिप्रसंगदोष शी रीते आवे ? (टूंकमां व्यवहारनय गोत्वने, एवंभूतनय गमनने अने एवंभूतनयनी छायावाळो व्यवहारनय गोत्वविशिष्टगमनने प्रवृत्तिनिमित्त माने छे.) शंका - प्रसिद्ध अर्थने आगळ करनार एवंभूतनये घटादिपद सांभळवाथी घटनी जे उपस्थिति थशे ते निर्विकल्पज्ञानरूप थशे, कारण के घटत्व ए प्रवृत्तिनिमित्त नथी. पदजन्यपदार्थौपस्थितिमां प्रवृत्तिनिमित्त प्रकारतरीके भासे एवो नियम छे. पण हवे घटत्व ए जो प्रवृत्तिनिमित्त नथी, तो ए प्रकार तरीके नहीं ज भासे... अने निप्रकारकज्ञान ए ज तो निर्विकल्पकज्ञान छे. माटे, घटत्वने आगळ कर्या विना थनार ए उपस्थिति निर्विकल्पक ज हशे. समाधान जे कोई शब्द बोलाय छे ते बधा क्रियाप्रवृत्तिनिमित्तक ज होय छे, आवुं माननार आ नयना मते 'क्रियाने आगळ करीने पदजन्यपदार्थोपस्थिति थाय छे' एवो नियम छे. एटले के घटनी उपस्थितिमां प्रकाररूपे घटत्वसामान्य भले नथी भासतुं, घटनक्रिया तो भासे ज छे. पछी ए उपस्थितिरूप ज्ञान निर्विकल्पक होवानो दोष क्यांथी ? आशय आवो जाणवो- आ नय मते एवो कोई शब्द छे नहीं जेनुं प्रवृत्तिनिमित्त 'क्रिया' न होय. जेना प्रवृत्तिनिमित्त तरीके जाति अभिप्रेत छे एवा गोअश्व वगेरे पण क्रियाशब्द (= क्रिया छे प्रवृत्तिनिमित्त जेनी evo zabda) ja che, jemake Page #110 -------------------------------------------------------------------------- ________________ सर्वेषां शब्दानां क्रियाशब्दत्वम् 97 शब्दोऽस्यास्ति । गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् गच्छतीति गौः, आशुगामित्वादश्व इति । एवं शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव, शुचीभवनाच्छुक्लः, नीलनान्नील इति । तथा देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव, देव एनं देयाद्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाभिमताः क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी, विषाणमस्यास्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्राद्, न तु निश्चयादित्ययं नयः स्वीकुरुते । ततश्च घटादिपदाद् घटनादिक्रियापुरस्कारेणैव घटादेरुपस्थितिर्यतोऽस्य संमता, न कदाचिदपि घटत्वादिपुरस्कारेण, अतो घटत्वादिपुरस्काराभावमात्रेण न निर्विकल्पकत्वापत्तिरिति । अत एवेन्दनाद्यनुभवकाल एव देवराजादेः प्रवृत्तिनिमित्तभूतेन्दनादिक्रियाविष्टतयेन्द्रादिशब्दवाच्यत्वम् । ततश्चेन्दनमनुभवन्नेवेन्द्रः, शकनक्रियापरिणत एव शक्रः पूर्दारणप्रवृत्त एव गमन करे ते गाय... आशुगमन (= शीघ्रगमन) करे ते अश्व. एम गुणप्रवृत्तिनिमित्तक शुक्ल-नील वगेरे शब्दो पण क्रियाशब्द ज छे. जेमके शुचीभवन (पवित्र थवुं उज्वल थवुं)ना कारणे शुक्ल, नीलन(काळाश) करनार होवाथी नील कहेवाय छे. तथा देवदत्त-यज्ञदत्त वगेरे यादच्छिक शब्दो पण क्रियाशब्द छे, जेमके देवनो दीधेल छे माटे देवदत्त. यशे दीधेलो छे माटे यज्ञदत्त... एम द्रव्यप्रवृत्तिनिमित्तक शब्दो पण क्रियाशब्द ज छे. एटले दंडना संयोगथी बनेल दंडी वगेरे संयोगिद्रव्यशब्दो, अने विषाणादिना समवायथी बनेल विषाणी वगेरे समवायिद्रव्यशब्दो पण रज्जोऽस्यास्तीति DI... विषाळमस्यास्तीति विशाळी आवी व्युत्पत्ति होवाथी अस्ति क्रियानी प्रधानतावाळा होवाना कारणे क्रियाशब्द ज छे. (तथा, पाचक वगेरे क्रियाप्रवृत्ति निमित्तक शब्दो तो क्रियाशब्द छे ज ए स्पष्ट छे.) एटले शब्दोनी पंचतयी (= जाति-गुण-द्रव्य-क्रियाप्रवृत्तिनिमित्तक शब्दो तथा यादच्छिक शब्दो... एम पांचे प्रकारना शब्दो) जे कहेवाय छे ते, तेवो व्यवहारमात्र जाणवो. परमार्थ नहीं, परमार्थथी तो बधा ज शब्दो एक ज प्रकारना छे - क्रियाशब्द. आवुं आ नय माने छे. तेथी घट वगेरे शब्दो सांभळवाथी घटनादि क्रियाने आगळ करीने ज घटादिनी उपस्थिति थाय छे, नहीं के घटत्वादि सामान्यने आगळ करीने, आवुं आ नयने मान्य होवाथी, घटत्वादि प्रकाररूपे न भासे एटला मात्रथी ए उपस्थिति निर्विकल्पक बनी जती नथी. अत व... आम, आ नयमते व्युत्पत्तिनिमित्त ए ज प्रवृत्तिनिमित्त होवाथी, Page #111 -------------------------------------------------------------------------- ________________ 98 पुरन्दरः । क्रियाऽनाविष्टं त्वर्थं शब्दानां वाच्यत्वेनासावुपेक्षते । 'वंजण - अत्थ - तदुभए एवंभूओ विसेसेइ' इति नियुक्तिगाथादलव्याख्या चैवं ज्ञेयाव्यज्यतेऽर्थोऽनेनेति व्यञ्जनं वाचकः शब्दो घटादिस्तं चेष्टावता एतद्वाच्येनार्थेन विशिनष्टि-स एव घटशब्दो यश्चेष्टावन्तमर्थं प्रतिपादयति, नान्यं, इत्येवं शब्दमर्थेन नैयत्ये व्यवस्थापयतीत्यर्थः । तथा, अर्थमपि व्यञ्जनेन विशेषयति- चेष्टाऽपि सैव या घटशब्दवाच्यत्वेन प्रसिद्धा योषिन्मस्तकारूढस्य घटस्य जलाहरणादिक्रियारूपा, न तु स्थान- भरणक्रियात्मिका, इत्येवमर्थं शब्दे नैयत्ये स्थापयतीत्यर्थः । एवमुभयं विशेषयति = शब्दमर्थेन, अर्थस्तु शब्देन नैयत्ये स्थापयतीत्यर्थः । ततश्च शब्दवशादभिधेयं प्रतिपत्तव्यं, अभिधेयवशाच्च शब्दो वक्तव्य इति मन्यते इदमुक्तं भवति- प्रदीपशब्देन प्रकाशवानेवार्थोऽभिधीयते, अन्यथा संशयादयः प्रसज्येरन् । तथाहि - यदि दीपनक्रियाविकलोऽपि दीपस्तर्हि दीपशब्दे समुच्चारिते, 'किमनेन ' इन्दनादिना अनुभवकाळे ज देवोनो राजा प्रवृत्तिनिमित्तभूत इन्दनादि क्रियाथी युक्त होवाना कारणे 'indra'zabdavAcya छे. तेथी इन्दनने अनुभवतो ज इन्द्र होय छे, शकनक्रियापरिणत ज शक्र छे, पूर्धारणमां प्रवृत्त ज पुरंदर छे. आ नय क्रियाशून्य अर्थनी शब्दवाच्य तरीके उपेक्षा करे छे. नयविंशिका - 12 वंगळप्रस्थ तद्रुमण् वंभूगो विषेसेड्... निर्युक्तिगाथाना आ अंशनी व्याख्या आवी जाणवी - व्यंजन एटले जेनाथी अर्थ व्यक्त थाय तेवो वाचक 'घट' वगेरे शब्द, आ घटादिशब्दने तेना वाच्य चेष्टावान् अर्थथी विशिष्ट करे छे एवंभूतनय. एटले के 'घट' शब्द ते ज छे जे चेष्टावान् अर्थने जणावे छे, अन्यने नहीं. आम, एवंभूतनय शब्दनी अर्थद्वारा नियत=नियमवाळी चोक्कस व्यवस्था करे छे. ए ज रीते आ नय अर्थने पण शब्दथी विशिष्ट करे छे. एटले के चेष्टा पण kharekhara to e ja che je घटशब्दवाच्य तरीके प्रसिद्ध एवी, स्त्रीमस्तकारूढ घडानी जळाहरणादि क्रियारूप होय, नहीं के स्थान-भरणादि क्रिया... आम अर्थनी शब्दथी नियत व्यवस्था करे छे. एटले के शब्द-अर्थ... बन्नेने विशेषित करे छे, एटले के शब्दनी अर्थद्वारा अने अर्थनी शब्दद्वारा नियत व्यवस्था करे छे. तेथी शब्दवशाद् अभिधेय मानवानुं अने अभिधेयवशात् शब्द मानवानो. एटले आवुं रहस्य जाणवुं - 'प्रदीप' शब्द द्वारा प्रकाशवान् पदार्थ ज कहेवाय छे, नहींतर संशय वगेरे पडे. ते आ रीते जो दीपनक्रिया न होवा छतां पण 'दीप' संभवे, तो 'dIpa'zabda बोलवा पर 'आना वडे दीपन=प्रकाशवान् अर्थ - Page #112 -------------------------------------------------------------------------- ________________ नयेषु बह्वल्पविषयत्वम् दीपनः प्रकाशवानर्थोऽभिहितः, किं वाऽप्रकाशकोऽप्यन्धोपलादिः?' इति sNshyH। 'अन्धोपलादिरेव तेनाभिहितो न दीपः' इति विपर्ययः । तथा दीप इत्युक्तेऽप्यन्धोपलादौ, अन्धोपलादौ चोक्ते दीपे प्रत्ययात् पदार्थानामेकत्वं सांकर्यं वा स्यात् । तस्माच्छब्दवशादेवाभिधेयं, अभिधेयवशाच्च शब्द इति । अयमपि भावनिक्षेपमेव स्वीकुरुते । तथा प्रस्थक-वसति दृष्टान्तयोरस्यापि शब्दनयतुल्य एवाभिप्रायो ज्ञेयः ॥ 12 ॥ तदेवं निरूपिता नैगमादयः सप्तापि नयाः । कः पुनरत्र बहुविषयः कश्चाल्पविषय इत्यादि विवेचयितुमाह पूर्वः पूर्वो विशालार्थः परः परोऽल्पगोचरः । चत्वारोऽर्थनया आद्याः शब्दनयास्त्रयः परे ॥ 13 ॥ सुगमान्वया सुगमार्था c। अत्र प्रमाणनयतत्त्वालोकालङ्कारस्य सप्तमे परिच्छेदेऽयमधिकारः । पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषय इति ॥ 46 ॥ कहेवायो के अप्रकाशक पथ्थरवगेरे? एवो संशय पडे. अथवा "एणे पथ्थरने ज जणाव्यो छे, नहीं के दीवाने एवो विपर्यय थई शके. तथा "dIpa'zabdathI पथ्थर अने पथ्थर' शब्दथी दीवो जणाय एवुं पण बनवाथी दीवो-पथ्थर वगेरे बधा पदार्थो एक थई जाय के ए बधानुं सांकर्य थाय. आवा बधा दोष निवारवा माटे, शब्दवश अभिधेय होय छे ने अभिधेयवश शब्द होय छे एवुं मानवुं ज जोईए. आ एवंभूतनय पण भावनिक्षेपने ज मान्य करे छे. तथा, प्रस्थक अने वसति दृष्टान्तमां आनो पण शब्दनय जेवो ज अभिप्राय che. 12aa A rIte taigama vagere सातेय नय जणाव्या. आमां कयो नय बहुविषयवाळो छे अने कयो नय अल्पविषयवाळो छे ? वगेरेनुं विवेचन करवा माटे कहे छे - गाथार्थ - नैगमादि सात नयोमां पूर्व-पूर्वनो नय विशाळ अर्थवाळो छे, अने एनी अपेक्षाए पछी पछीनो नय अल्पविषयवाळो छे. प्रथम चार नयो = नैगम, संग्रह, व्यवहार अने ऋजुसूत्रनय) अर्थनय छे अने पछीना त्रण नयो (= शब्द, समभिरूढ अने एवंभूतनय) शब्दनय छे. विवेचन - आनो अन्वय अने अर्थ सुगम छे. आ बाबतमां प्रमाणनयतत्तालोकालंकार ग्रन्थना सातमा परिच्छेदमां आवो अधिकार छे-पूर्व-पूर्वनय प्रचुर विषयवाळो छे, ज्यारे पछी-पछीनो नय परिमित विषयवाळो छे. /46/ संग्रहनयनो विषय मात्र Page #113 -------------------------------------------------------------------------- ________________ 100 नयविंशिका-13 सन्मात्रगोचरात्संग्रहान्नैगमो भावाभावभूमिकत्वाद्र्मविषय इति ॥ 47 ॥ सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषय इति ॥ 48 ॥ वर्तमानविषयाहजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थ इति ॥ 49 ॥ कालादिभेदेन भिन्नार्थोपदेशिनः शब्दाहजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थ इति ॥ 50 ॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषय इति ॥ 51 ॥ प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवंभूतात्समभिरूढस्तदन्यार्थस्थापकत्वान्महागोचर इति ॥ 52 ॥ व्यक्तार्थान्येतानि सूत्राणि । नन्वाद्याश्चत्वारो नैगमादिनया अर्थनयाः, शब्दादयस्तु त्रयः शब्दनया इति यदुक्तमत्र, तत्र किमर्थनयत्वं किं च शब्दनयत्वमिति ? विशेषावश्यकभाष्य एतदर्थे यदुक्तं तच्छृणु - अत्थप्पवरं सद्दोवसज्जणं वत्थुमुज्जुसुत्तंता । सद्दप्पहाणमत्थोवसज्जणं सेसया बिंति ॥ 2262 ॥ त्ति ॥ प्रमाणनयतत्त्वालोकालङ्कारेऽपि "एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः सत् पदार्थ छे. ज्यारे निगमनयनो विषय भाव अने अभाव बने छे. माटे तैगमनय संग्रहनय करतां अधिक विषयवाळो छे. ॥47ई व्यवहारनय "sa"nA "vizeSa'no प्रकाशक छे, ज्यारे संग्रह समस्त सत्समूहनो उपदर्शक छे. तेथी व्यवहार करतां संग्रह बहुविषयवाळो che. ॥48ll ऋजुसूत्र मात्र वर्तमान वस्तुने जुए छे, ज्यारे व्यवहारनय त्रिकाळभावी वस्तुने जुए छे. तेथी ऋजुसूत्र करतां व्यवहारनय अनल्पविषयवाळो che. l49ll zabdanaya काळादिभेदे (कारकादिभेदे) भिन्न अर्थ जणावे छे. जयारे ऋजुसूत्र तेनाथी विपरीत (= अभिन्न) अर्थ जणावे छे. तेथी शब्द करतां ऋजुसूत्र ना महार्थ che. //paAll पर्यायवाची शब्दभेदे अर्थभेद माननार समभिरूढनय करतां एना करतां विपरीत मान्यतावाळो शब्दनय प्रभूतविषयवाळो छे. //pa1॥ 'क्रियाए कियाए अर्थ जुदो होय छे एवुं माननार एवंभूतनय करतां समभिरूढ तदन्यार्थनो पण स्थापक होवाथी महानुं विषयवाळो छे. //पर// आ बधा सूत्रोनो अर्थ सुगम छे. प्रश्न - आ गाथाना उत्तरार्धमां, नैगमादि चार नयो अर्थनय छे, शब्दादि त्रण नयो शब्दनाय छे, आम जे कह्युं छे तेमां अर्थनय एटले शुं ? अने शब्दनय एटले शुं ? उत्तर - श्री विशेषावश्यकभाष्यमां आ अंगे आ प्रमाणे कह्युं छे - ऋजुसूत्र सुधीना नयो वस्तुने अर्थनी प्रधानतावाळा अने शब्दनी गौणतावाळा माने छे. शेष नयो वस्तुने अर्थनी गौणता करी शब्दनी प्रधानतावाळा कहे छे. (एटले के अर्थने प्रधान करनार नय ए अर्थनय, शब्दने प्रधान करनार नय ए शब्दनय.) प्रमाणनय Page #114 -------------------------------------------------------------------------- ________________ अर्थशब्दनयलक्षणे 101 ॥ 44 ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनया इति ॥ 45 ॥ " इत्युक्तमत्रार्थे सप्तमपरिच्छेदे । अनेकान्तव्यवस्थाप्रकरणे च "यो ह्यर्थमाश्रित्य वक्तृस्थ: सङ्ग्रहव्यवहारर्जुसूत्राख्यः प्रत्ययः प्रादुर्भवति सोऽर्थनयः, अर्थवशेन तदुत्पत्तेरर्थं प्रधानतयाऽसौ व्यवस्थापयतीति कृत्वा, शब्दं तु स्वप्रभवमुपसर्जनतया व्यवस्थापयति, तत्प्रयोगस्य परार्थत्वात् । यस्तु श्रोतरि शब्दश्रवणादुद्गच्छति शब्दसमभिरूढैवम्भूताख्यः) प्रत्ययस्तस्य शब्द: प्रधानं, तद्वशेन तदुत्पत्तेः, अर्थस्तूपसर्जनं, तदुत्पत्तावनिमित्तत्वात् स शब्दनय उच्यते" इत्युक्तमिति ध्येयम्। अथ नयेषु शुद्ध्यशुद्धी विचार्येते । तत्र प्रतिपक्षनयदृष्टेरंशतोऽपि संमिश्रणं यथा न स्यात्तथा केवलया स्वकीययैव दृष्ट्या यद्दर्शनं तत्र तस्य नयस्य विशुद्धतमत्वं व्यवह्रियते । आ सातमां तत्त्वालोकालंकारमां पण सातमा परिच्छेदमां आ प्रमाणे जणाव्युं छे के प्रथम cA2 नयो अर्थनिरूपण करवामां कुशळ होवाथी अर्थनयो छे. / / 44 शेष त्रण नयो शब्दवाच्यार्थने विषय बनावनार होवाथी शब्दनयो छे. 45 ॥ अनेकान्तव्यवस्था प्रकरणमां आ प्रमाणे कह्युं छे-[वक्ता प्रथम अर्थ परथी बोध करे छे ने पछी ए बोधने अनुसरीने शब्दो बोले छे. श्रोता zabdo sAMbhaLe che ne पछी शब्दो 52थी अर्थबोध करे छे. आ हकीकतने नजरमां राखवी.] अर्थने आश्रीने वक्ताने संग्रहव्यवहार-ऋजुसूत्रनयनामे जे प्रत्यय (= बोध) प्रादुर्भाव पामे छे ते अर्थनय छे, कारण के ए अर्थने अनुसरीने उत्पन्न थयो होवाथी अर्थनी प्रधानरूपे व्यवस्था करे छे, अने स्व(= जन्य)शब्दनी तो ए गौणरूपे व्यवस्था करे छे, कारण के शब्दप्रयोग बीजा माटे करवानो होय छे. वक्ताए बोलेला शब्दने सांभळवाथी श्रोताने शब्द-समभिरूढ-एवंभूत नामे जे बोध पेदा थाय छे ते शब्दनय कहेवाय छे, कारण के शब्दने अनुसरीने ए बोध उत्पन्न थयो होवाथी एमां शब्दप्रधान होय छे. ज्यारे अर्थ तो एमां गौण होय छे, कारण के ए बोधनी उत्पत्तिमां अर्थ निमित्त बन्यो होतो नथी. हवे, नयोमां शुद्धि अने अशुद्धिनो विचार कराय छे जेमां प्रतिपक्षनयदृष्टिनुं आंशिक पण मिश्रण न थयुं होय ए रीते मात्र पोतानी ज दृष्टिथी जे जोवुं, ते नयनी विशुद्धतमता कहेवाय छे. तथा जेम जेम प्रतिपक्षनयदृष्टिना अंशो भळता जाय छे तेम तेम ते नयनी विशुद्धि घटे छे अने अशुद्धि वधे छे, एम कहेवाय छे. संग्रहनय सामान्यग्राही छे, एटले विशेषग्राही नयदृष्टि एना माटे प्रतिपक्षनयदृष्टि छे. तेथी, Page #115 -------------------------------------------------------------------------- ________________ 102 नयविंशिका-13 तथा यथा यथा प्रतिपक्षनयदृष्टेरंशाः संमिश्रीभवन्ति, तथा तथा तस्य नयस्य विशुद्धिईयते, अशुद्धिश्च वर्धत इति व्यवहियते । सङ्ग्रहश्च यतः सामान्यग्राही, अतो विशेषग्राहिनयदृष्टेः प्रतिपक्षत्वं स्पष्टमेवेति सत्तामहासामान्येन सर्वेषां समाहिकायाः सदद्वैतवादिन्याः परसङ्ग्रहदृष्टेविशुद्धतमत्वं, विशेषस्य लेशतोऽपि ग्राहकत्वाभावात् । तदपेक्षया जीवत्वेन सर्वेषां जीवानां सङ्ग्राहिकाया अपरसङ्ग्रहनयदृष्टेरशुद्धत्वमेव, पुद्गलादेआवर्तकस्य विशेषस्यार्थतो ग्राहकत्वात् । ननु 'वनगमनोद्देश्यभूतदापेक्षया छिद्यमानदार्वादेः प्रस्थकं प्रति कारणताभावस्य किञ्चिदासन्नत्वात् तदभ्युपगन्तु.गमस्य किञ्चिद्विशुद्धत्वं, तदपेक्षया वनगमनोद्देश्यभूतं दारु प्रस्थकत्वेन पश्यतो नैगमस्यातिव्यवहितत्वाद् मलीमसत्वं, एवं पूर्वपूर्वापेक्षयोत्तरोत्तरस्य विशुद्धता भावनीया' इत्यर्थकमनुयोगद्वारसूत्रवृत्तौ यदुक्तं तत्कथमुपपद्येत ? सर्वासामपि दृष्टीनां नैगमस्य स्वकीयदृष्टितया प्रतिपक्षनयदृष्टस्तत्संमिश्रणस्य चासम्भवादशुद्धेः सम्भवाभावात् । अपरञ्च तस्य न काऽप्येका नियता दृष्टिआ विशुद्धतमत्वेन व्यपदेष्टुं शक्या । ततश्चाशुद्ध-शुद्धशुद्धतरत्वादिकं यदुक्तं तत्र तत्कथमुपपद्येत ? / शृण्वत्रास्मत्परिशीलितमुत्तरम्-यतो नैगमस्य न कापि नियता दृष्टिर्यामपेक्ष्य विशुद्ध सत्तामहासामान्य द्वारा सर्ववस्तुओनो संग्रह करनार साद्वैतवादी परसंग्रहनयदष्टि विशुद्धतम छे, कारण के एमां विशेषनुं लेश पण ग्रहण नथी. ए दृष्टिनी अपेक्षाए जीवरूपे सर्व जीवोनो संग्रह करनार अपरसंग्रहनयदष्टि अशुद्ध ज छे, कारण के ए पुद्गलादिनी बादबाकी करनार विशेषनी अर्थतः ग्राहिका छे. शंका - वनगमनना उदेश्यभूत काष्ठनी अपेक्षाए छेदाता काष्ठनी प्रस्थक प्रत्ये जे कारणता होय) छे ते कंईक वधारे नजीकनी होवाथी तेने जोनार नैगमनय कंईक विशुद्ध छे. तेनी अपेक्षाए वनगमनना उदेश्यभूतकाष्ठने प्रस्थक तरीके जोनार नैगमनय वधारे व्यवहित होवाना कारणे मलिन(अविशुद्ध) छे. ए ज रीते पूर्व-पूर्व अवस्थामां प्रस्थकपणुं जोनार नैगमनयनी अपेक्षाए उत्तर-उत्तर अवस्थामां प्रस्थकपणे जोनारा नैगमनयनी विशुद्धता जाणवी. श्री अनुयोगद्वारसूत्रनी वृत्तिमां आवो भाव जे जणाव्यो छे ते शी रीते संगत थशे ? कारण के बधी ज दृष्टिओ नैगमनयनी पोतानी दृष्टिरूप होवाथी कोई प्रतिपक्षदष्टि के एनुं संमिश्रण थवुं संभवित नथी. वळी तैगमनयनी कोई एक नियत दृष्टि छे नहीं जेने विशुद्धतम दृष्टि तरीके कही शकाय. एटले अशुद्ध-शुद्धशुद्धतर वगेरे जे कह्युं छे ते शी रीते संगत थशे ? समाधान - आ बाबतमां मे विचारेलुं समाधान सांभळो - नैगमनयनी कोई Page #116 -------------------------------------------------------------------------- ________________ 103 नैगमे व्यवहारनयापेक्षया शुद्धयशुद्धिव्यवहारः र्व्यवहारः सम्भवेत्, एवं न कापि प्रतिपक्षभूता दृष्टिर्यामपेक्ष्याशुद्धेर्व्यवहारः सम्भवेदित्यतः कस्यचिदप्यन्यस्यैव नयस्यापेक्षया शुद्ध्यशुद्धिव्यवहारः कर्तव्यः स्यात् । अन्येषु च नयेषु सामान्यतया व्यवहारनय एव यतः शुद्धयशुद्ध्यादेर्व्यवहर्ता, अतस्तमपेक्ष्यैव तद्व्यवहारः कर्तव्य इत्यभिप्रायेणात्रानुयोगद्वारसूत्रवृत्त्यधिकारे स व्यवहारनयमपेक्ष्य कृत इति प्रतिभाति । अत एव व्यवहारनयस्याकुट्टितनामानं प्रस्थकं प्रस्थकत्वेन स्वीकुर्वन् योऽभिप्रायस्तस्यैवाभ्युपगन्ता नैगमोऽत्र विशुद्धतमत्वेन प्रतिपादितः । यस्तु तस्माद् दूर-दूरतराद्यवस्थाया ग्राहकः स अशुद्ध-अशुद्धतरादित्वेन कथितः । . ननु नयोपदेशे नयानां शुद्ध्यशुद्धी न प्रतिपक्षदृष्टेरमिश्रणमिश्रणापेक्षया कथिते, अपि तु सूक्ष्मस्थूलार्थतया । तथाहि - शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये ॥ 74 ॥ ये नया यतः सूक्ष्मार्थास्ते ततः शुद्धाः, ये च स्थूलगोचरास्ते ततोऽशुद्धा इत्य्र्थ्ः। न च सूक्ष्मत्वं स्थूलत्वं चार्थानामत्र बह्वल्पविषयभावेन, तथासत्युत्तरोत्तरेभ्यः एक नियत दृष्टि नथी के जेनी अपेक्षाए विशुद्धिनो व्यवहार थई शके. एम एनी कोई प्रतिपक्षदष्टि पण नथी के जेनी अपेक्षाए अशुद्धिनो व्यवहार संभवे. एटले कोई अन्यनयनी अपेक्षाए ज शुद्धि-अशुद्धिनो व्यवहार करवानो रहे. अन्य नयोमां तो सामान्य रीते व्यवहारनय ज शुद्धि-अशुद्धिनो व्यवहार करनारो छे, एटले तेनी अपेक्षाए ज ए व्यवहार करवो जोईए एवा अभिप्रायथी अहीं अनुयोगद्वारसूत्रनी वृत्तिना अधिकारमां ते व्यवहार व्यवहारनयनी अपेक्षाए करेलो छे एवुं लागे छे. एटले ज व्यवहारनयनो आकुथ्रित नामवाळा प्रस्थकने प्रचक तरीके स्वीकारतो जे अभिप्राय छे तेने ज स्वीकारनार नैगमभेदने आ अधिकारमां विशुद्धतम नैगमन तरीके कहेलो छे. जे नैगमभेद तेनाथी दूर-दूरतर वगेरे अवस्थाने जुए छे तेने अशुद्ध-अशुद्धतर वगेरे रूप कहेल छे. शंका-नयोपदेशग्रन्थमां नयोनी शुद्धि-अशुद्धि प्रतिपक्षदष्टिनुं अमिश्रण-मिश्रण थवानी अपेक्षाए नथी कही, परंतु सूक्ष्म-स्थूल अर्थनी अपेक्षाए कहेल छे. ते आ रीते - आ 7 नयोमां सूक्ष्म अर्थवाळा नयो शुद्ध छे, स्थूल विषयवाळा नयो अशुद्ध छे. फळनी अपेक्षाए शुद्धता तो व्यवहारनयमां होवी ज कहेली छे, नहीं के निश्चयनयमां. 74 एटले, जे नयो, जे नयनी अपेक्षाए सूक्ष्म अर्थने जोनारा छे ते नयो ते नयनी अपेक्षाए शुद्ध छे अने जेओ स्थूल अर्थने जोनारा छे ते नयो अशुद्ध छे, एवो अर्थ Page #117 -------------------------------------------------------------------------- ________________ 104 नयविंशिका-13 पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्ते:, 'पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः' इति प्रमाणनयतत्त्वालोकालङ्कार(7-46)वचनात् । परंतु सूक्ष्मतर्कसहत्वं सूक्ष्मार्थत्वं, तदसहत्वं च स्थूलार्थत्वमिति परिभाषणीयमिति न ऋजुसूत्रादेर्व्यवहारस्य सूक्ष्मार्थत्वापत्तिः, 'परकीयस्यावर्तमानस्य चाकार्यकारितयाऽसत्त्वमेव' इत्यस्य ऋजुसूत्रदत्तस्य तर्कस्य तेनाबोध्नात्। इत्थञ्च निश्चयनया एवैतेषु शुद्धाः, व्यवहारनयाश्चाशुद्धा इति पर्यवस्यति । किञ्च व्यवहारतदुपजीविनयान्यनयत्वमत्र निश्चयत्वं, व्यवहार-तदुपजीविनयान्यतरत्वं च व्यवहारत्वमत्रेति विवेकः । अत्र निश्चयस्य शुद्धत्वं, व्यवहारस्य चाशुद्धत्वं यदुक्तं तत्स्वरूपतो ज्ञेयम् । फलतस्त्वभियुक्ता व्यवहारे शुद्धत्वं निश्चये चाशुद्धत्वमाहुः । तथाहि - क्रियाऽक्रियाफलौचित्यं गुरुशिष्यादिसङ्गतिः । यत्र सम्यक्त्वहेतुः सा व्यवहारस्य देशना ॥ 75 ॥ मळे छे. तथा अहीं विषयभूत अर्थनुं सूक्ष्मत्व के स्थूलत्व विषयनी प्रचुरता के अल्पताना आधारे नथी लेवानुं, कारण के एमां तो उत्तरोत्तर नयोनी अपेक्षाए पूर्वपूर्वनयनो विषय सूक्ष्म बनी जाय, ते पण एटला माटे के प्रमाणनयतत्त्वालकालंकार ग्रन्थमां (7-46) आ प्रमाणे कहेल छे के "पूर्व-पूर्वनय प्रचुर विषयवाळो छे, अने पर-परनय परिमित विषयवाळो छे." एटले ए रीते अर्थ न लेतां, जे सूक्ष्मतसह (= सूक्ष्मतर्कथी पण जे संगत ठरे-असंगत न ठरी जाय) होय ते सूक्ष्म अर्थवाळो कहेवाय अने जे सूक्ष्मतर्कने असहु होय(=सही न शके, असंगत ठरी जाय) ते स्थूलार्थवाळो जाणवो. आवी परिभाषा अहीं लेवी. तेथी ऋजुसूत्रादिथी व्यवहारनय सूक्ष्यार्थक बनी जवानी आपत्ति नहीं आवे, कारण के "जे परकीय छे के अवर्तमान छे ते स्वकीय कार्य करनार न होवाथी असत् ज छे आवो ऋजुसूत्र जे तर्क आपे छे तेने व्यवहारनय जाणी शकतो नथी. आवी परिभाषा होवाथी आ सात नियामां जे निश्चयनयो छे ते शुद्ध छे अने जे व्यवहारनयो छे ते अशुद्ध छे एम पर्यवसित थाय छे. आमां व्यवहारनयथी अने एने आश्रितनयोथी जे अन्य होय ते निश्चयनय अने व्यवहारनय के तेने आश्रितनयमोनो कोईपण नय ए व्यवहारनय एवो विवेक जाणवो. अहीं निश्चयनयने शुद्ध अने व्यवहारनयने अशुद्ध जे कहेल छे ते स्वरूपने आश्रीने जाणवा. फळने आश्रीने तो ज्ञानी पुरुषो व्यवहारनयने शुद्ध अने निश्चयनयने अशुद्ध कहे छे. ते आ रीते - क्रियानुं फळ मळे छे, अक्रियानुं नथी मळतुं. आवुं Page #118 -------------------------------------------------------------------------- ________________ व्यवहारे शुद्धत्वं निश्चये चाशुद्धत्वम् भुङ्क्तेऽन्यः कुरुते चान्यो गुरुः शिष्यश्च यत्र न । देशना निश्चयस्यास्य पुंसां मिथ्यात्वकारणम् ॥ 76 ॥ परिणामे नयाः सूक्ष्मा हिता नापरिणामिके । न वातिपरिणामे च चक्रिणो भोजनं यथा ॥ 7 ॥ आमे घटे यथा न्यस्तं जलं स्व-घटनाशकृत् । तथाऽपरिणते शिष्ये रहस्यं नयगोचरम् ॥ 78 ॥ पृथक्त्वे नाधिकारस्तन्नयानां कालिकश्रुते । अधिकारस्त्रिभिः प्रायो नये व्युत्पत्तिमिच्छताम् ॥ 79 ॥ तेनादौ निश्चयोद्ग्राहो नग्नानामपहस्तितः । रसीयनतिविषप्राय: सो द्वितः 80 ॥ उन्मार्गकारणं पापा परस्थाने हि देशना । बालादेर्नान्ययोग्यं च वचो भेषजवद्धितम् ॥ 81 ॥ इति । अत एव यत्र प्रणिधानादीनां औचित्य... आ गुरु छे - आ शिष्य che.. vagere वातनी संगति जेमां सम्यत्त्वनुं कारण बने छे (अर्थात् सत्यतानुं कारण बने छे, ते व्यवहारनयनी देशना che. 7pa kare che anya ane bhogave che anya... कोई गुरु नथी... कोई शिष्य नथी. आवी बधी वातो जेमां छे ए निश्चयनयनी देशना छे, ए जीवोने मिथ्यात्वनुं कारण बने छे. ॥76 एटले ज सूक्ष्मनयो (= निश्चयनयो) परिणामी जीवने ज हितकर बने छे, अपरिणामक के अतिपरिणामक जीवोने हितकर बनता नथी, जेमके चक्रवर्तीनुं भोजन. ॥77ल्ल् काचा घडामां नाखेलुं पाणी जेम पोतानो अने घडानो नाश करनार बने छे तेम अपरिणत शिष्यने आपेलुं नय अंगेनुं रहस्य पोतानो अने ए शिष्यनो नाश करनार बने छे. ॥78 एटला माटे ज ज्यारथी अनुयोग पृथक थयो त्यारथी कालिककृतमां नयोनो अधिकार नथी. छतां जेमणे नयनो बोध पामवो होय तेमने पण प्रायः प्रथम त्रणनयोनो (= व्यवहारनयोनो) ज अधिकार छे. ॥79o तेथी प्रारंभे ज (= श्रोता हजु परिणत नथी बन्यो त्यारे पण) दिगंबरो निश्चयनयनो बोध आपवा जे प्रयास kare che te galata che ema siddha थयुं. ए बोध तो रसायणरूपे करायेल झेर जेवो छे. (जे एने पचाववानी क्षमतावाळा बन्या होय एमने ज लाभ करे.) आखा जगतने ए लाभ करे एवुं छे नहीं. llcoll (yogya जीवने योग्य देशना आपवी ए स्वस्थान देशना छे. एनाथी विपरीत ए परस्थान देशना छे. अपरिणत शिष्यो माटे Page #119 -------------------------------------------------------------------------- ________________ 106 नयविंशिका-13 शुभाशयानां प्राधान्यमुपवर्ण्यते तेषां योगग्रन्थानामधिकारितया कुल-प्रवृत्तचक्रयोगिन एव कथिताः, न त्वन्येषामाचारादिप्रतिपादकानां ग्रन्थानामिव बालाः। अत एव च निशिभोजनत्यागसामायिक-प्रतिक्रमणादिव्यवहारधर्मेऽसुस्थितानामपि शुभाशयप्राधान्यपराया विषानुष्ठानादिविषयिण्या निश्चयदेशनाया यद्दानं तद् भवगहने दारुणविपाकमुन्मार्गनयनमेव । तदुक्तं नयोपदेशवृत्तौ महोपाध्यायैः अव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फलसन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यादिति । / ___ इत्थञ्च नयोपदेशे सूक्ष्म-स्थूलार्थतया नयानां शुद्धयशुद्धी कथिते, न तु प्रतिपक्षदृष्टेरमिश्रणमिश्रणापेक्षयेति चेत् ? सत्यं, नैगमापेक्षया सङ्ग्रहस्य शुद्धिरशुद्धिर्वा ? इत्येवं निश्चयनयनी देशना ए परस्थानदेशना छे.) आ परस्थानदेशना उन्मार्गनुं कारण बने छे ने तेथी पापा छे = अत्यंत अयोग्य छे = भारे नुकशानकारक छे. जेम एक दर्दीनुं औषध अन्य दर्दीने हितकर बनतुं नथी एवी रीते अन्य योग्य गुरुवचन अन्य बाळादि जीवने हितकर बनतुं नथी. /81॥ एटले ज ज्यां (निश्चयविषयभूत) प्रणिधानादि शुभाशयोनी महत्ता खूब गाई होय - गावानी होय ते योगग्रन्थोना अधिकारी तरीके कुलयोगी अने प्रवृत्तचक्रोगीने ज कहेला छे, नहीं के अन्य आचारदिप्रतिपादक आचारांगादिग्रन्थोमां कहेल बालादि जीवो. एटले ज रात्री भोजन त्याग-सामायिक-प्रतिक्रमण वगेरे रूप व्यवहार धर्ममां जेओ सारी रीते स्थिर नथी तेओने पण शुभाशयनी प्रधानतावाळी विषानुष्ठानादि संबंधी निश्चयनयदेशना आपवी, ते गहन भववनमां दारुणविपाकवाळुं उन्मार्गनयन ज छे, ए जाणवुं. नयोपदेशनी वृत्तिमां महोपाध्याय श्रीयशोविजयजी महाराजे कह्युं छे.जे शिष्यने व्यवहारमां व्युत्पन्न बनावेलो नथी (अने तेथी जे शिष्यने) निश्चयनयनी व्युत्पत्ति पण दुप्राप्य छे एवा शिष्यने निश्चयनयनी देशना आपवी ए ऽफळ मने मळशे के केम ?" एवो संदेहरूपी हिंचका पर बेसाडवा जेवुं होवाथी परिणामे एने संसारमां भमाववानो ज थाय छे. आम नयोपदेशग्रन्थमां, जे सूक्ष्मर्थक होय ते शुद्धनय, अने जे पूलार्थक होय ते अशुद्धनय एम कहेल छे, पण जेमां प्रतिपक्षनयदष्टि भळेली न होय ते शुद्ध, अने भळेली होय ते अशुद्ध.. एम कहेल नथी. समाधान - तमारी वात साची छे. नैगमनयनी अपेक्षाए संग्रहनय शुद्ध छे के अशुद्ध ? आ प्रमाणे नैगम वगेरे नयोनी परस्पर शुद्धि के अशुद्धि ज्यारे विचारवानी Page #120 -------------------------------------------------------------------------- ________________ प्रतिपक्षनयदृष्टेर्मिश्रणामिश्रणापेक्षयाऽशुद्धिशुद्धी 107 नैगमादीनां नयानां मिथः शुद्ध्यशुद्धिविचारणायां 'यः सूक्ष्मार्थः स शुद्धः, इतरस्त्वशुद्धः' इति परिभाषाऽऽदरणीयेति सूचितं नयोपदेशे, परन्तु यदैकस्यैव नैगमादेर्नयस्यावान्तरप्रकारा विचार्यन्ते तदा 'यत्र प्रतिपक्षनयदृष्टेरंशतोऽप्यमिश्रणं स शुद्धः प्रकारः, यत्र तन्मिश्रणं सोऽशुद्धः, यथा यथा च मिश्रणं वर्धते तथा तथाऽशुद्धत्वमपि वर्धते' इति परिभाषाया आदरणीयत्वमुक्तमत्रेति न किञ्चिदनुपपन्नम् । __ . न च स्वमनीषिकाशिल्पनिर्मितेयं परिभाषेत्याशङ्कनीयं, महोपाध्यायैर्गुर्जरभाषानिबद्धस्य 'द्रव्य-गुण-पर्यायनो रास' इतिग्रन्थस्य द्वितीयस्या ढालिकायाश्चतुर्थाया गाथायाः स्तबके 'शुद्धसंग्रहनयनैं मतई तो सदद्वैतवादई एक ज द्रव्य आवई' इति कथयद्भिरेतस्याः परिभाषायाः सूचितत्वात्, विशेषलक्षणस्य प्रतिपक्षनयविषयस्यांशतोऽप्यग्राहकतयैवात्र शुद्धत्वस्य संग्रहे कथितस्योपपद्यमानत्वात् । तथा देवसेनाचार्यप्रदर्शितानां द्रव्यार्थिकदशप्रकाराणामनेकान्तव्यवस्थाप्रकरण एवं प्रकार उल्लेखो दृश्यते-तत्र द्रव्यार्थिको दशधा, आद्यः कर्मोपाधिनिरपेक्षः होय त्यारे जे सूक्ष्मर्थक होय ते शुद्ध अने तदन्य अशुद्ध आवी परिभाषा राखवी - एवुं नयोपदेशग्रन्थमां सूचव्युं छे. परंतु ज्यारे नैगम वगेरे कोईपण एक ज नयना अवांतर भेदोनी परस्पर शुद्धि-अशुद्धि विचारवानी होय त्यारे "जे भेदमां प्रतिपक्षनयदष्टिनुं अंशतः पण मिश्रण न होय ते शुद्ध मेद, अने जेमां तेनुं मिश्रण होय ते अशुद्ध, एमां पण जेम जेम मिश्रण वधतुं जाय तेम तेम अशुद्धि पण वधती जाय" आवी परिभाषा आदरवी - एवुं अहीं = अनुयोगद्वारसूत्र-वृत्तिमां सूचव्युं छे, एटले कोई असंगति नथी. तमे जणावेली आ परिभाषा मात्र तमारी पोतानी बुद्धिनो विलास छे' आवी शंका न करवी, कारण के महोपाध्याय श्रीयशोविजय महाराजे पोताना गुजराती द्रव्यगुण-पर्यायनो रास' ग्रन्थनी बीजी ढाळनी चोथी गाथाना टबामां "शुद्ध संग्रहनयने मते तो सदद्वैतवादे एक ज द्रव्य आवे" एवुं कहेवा द्वारा आ परिभाषाने सूचित करी छे, कारण के अहीं संग्रहनयने शुद्ध जे कहेल छे तेनी संगति, प्रतिपक्षनयना विषयभूत विशेषनी लेशमात्र पण ग्राहकता नथी एना कारणे ज शक्य बने छे. तथा दिगंबर श्री देवसेनाचार्य द्रव्यार्थिकनयना जे 10 प्रकारो दर्शावेला छे तेनो अनेकान्त व्यवस्थाप्रकरणमां आ रीते उल्लेख मळे छे - तेमां द्रव्यार्थिक दश प्रकारे छे. प्रथम कर्मोपाधिनिरपेक्ष शुद्ध द्रव्यार्थिक, जेमके "संसारी जीव पण सिद्धात्मा जेवो शुद्धात्मा Page #121 -------------------------------------------------------------------------- ________________ नयविंशिका - 13 शुद्धद्रव्यार्थिकः, यथा संसारिजीवः सिद्धसदृशशुद्धात्मा ॥ 1 ॥ द्वितीय उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् ॥ 2 ॥ तृतीयो भेदकल्पनानिरपेक्षः शुद्धद्रव्यार्थिकः, यथा निजगुणपर्यायस्वभावाद् द्रव्यमभिन्नम् ॥ 3 ॥ चतुर्थ: कर्मोपाधिसापेक्षोशुद्धद्रव्यार्थिकः, यथा क्रोधादिकर्मजभाव आत्मा ॥ 4 ॥ इत्यादि । अत्र हि कर्मोपाधिजन्यावस्थालक्षणेन, उत्पाद-व्ययप्रयुज्यावस्थालक्षणेन वा पर्यायात्मकेन भेदात्मकेन च प्रतिपक्षनयविषयेणांशतोऽप्यमिश्रिततयैवाद्येषु त्रिषु प्रकारेषु द्रव्यार्थिकस्य शुद्धत्वं चतुर्थे च प्रकारे कर्मोपाधिजन्यावस्थालक्षणेन पर्यायात्मकेन प्रतिपक्षनयविषयेण मिश्रिततयैवाशुद्धत्वं यत्कथितं तेनाप्यस्याः परिभाषायाः सूचितत्वात् । 108 नन्वनुयोगद्वारसूत्र - वृत्त्योर्वनगमनप्रयोजनीभूतदार्वादिकास्वाकुट्टितनामान्तासु सर्वास्ववस्थासु प्रस्थकत्वं नैगमस्य संमतमिति कथितं तत्र चाकुट्टितनामानं प्रस्थकमभ्युपगन्ता यो नैगमाभिप्रायः स एव सर्वविशुद्धतया कथितः, स एव च सर्वेष्वभिप्रायेषु सूक्ष्मतमार्थग्राही, अतः सर्वत्र सूक्ष्म - स्थूलार्थापेक्षे एव शुद्ध्यशुद्धी मन्तव्ये, न तु प्रतिपक्षनयदृष्टेर्मिश्रणाद्यपेक्षे छे.' / / 1 / / उत्पाद-व्ययने गौण करीने सत्तानो ग्राहक नय ए बीजो शुद्घ द्रव्यार्थिकत्तय छे. जेमके 'द्रव्य नित्य छे' / / 2 / भेदकल्पनाथी निरपेक्ष एवो शुद्ध द्रव्यार्थिकनय ए त्रीजो प्रकार छे, जेमके पोताना गुण-पर्यायस्वभावथी द्रव्य अभिन्न छे. III कर्योपाधिने सापेक्ष द्रव्य जोनार अशुद्ध द्रव्यार्थिकनय ए चोथो प्रकार छे, जेमके क्रोधादिकर्मजन्य भावआत्मा che । / 4 / vagere. अहीं, कर्मोपाधिजन्यावस्थारूप के उत्पाद-व्ययप्रयुज्य अवस्थारूप पर्यायात्मक अने भेदात्मक जे प्रतिपक्षनयनो विषय, तेनी अंशतः पण मिश्रता न होवाथी ज आद्य त्रण भेदोमां द्रव्यार्थिकनयनी शुद्धता कहेली छे, अने चोथा प्रकारमां कर्मोपाधिजन्य अवस्थारूप पर्यायात्मक प्रतिपक्षनयविषयनी मिश्रता होवाथी ज अशुद्धता कहेली छे. एटले आ अधिकार पण प्रतिपक्षनयदृष्टिनी मिश्रता-अमिश्रता द्वारा अशुद्धिशुद्धि गणवानी परिभाषानुं सूचन करे ज छे. शंका - अनुयोगद्वारसूत्र अने तेनी वृत्तिमां प्रस्थक दृष्टान्तनिरूपणमां, वनगमन प्रयोजनीभूतकाष्ठआदि अवस्थाथी लईने आधुर्3हितनामसुधीनी दरेक अवस्थामां प्रस्थक मानेलुं छे. वळी एमां आकुट्टित नामवाळा प्रस्थकने माननार जे नैगमभेद, ए ज सर्वविशुद्ध होवारूपे कहेल छे. वळी त्यां सुधीना सर्वभेदोमां ए ज सूक्ष्मतम अर्थनो ग्राहक छे. माटे सर्वत्र सूक्ष्म-स्थूलार्थनी अपेक्षाए ज शुद्धि-अशुद्धि मानवा जोईए, नहीं के प्रतिपक्षनयदृष्टिना मिश्रणादिनी अपेक्षाए पण. Page #122 -------------------------------------------------------------------------- ________________ नयशुद्ध्यशुद्धिविचारे परिभाषावैविध्यम् 109 अपीति चेत् ? तर्हि सदद्वैतवादिसङ्ग्रहापेक्षया धर्माधर्मादिग्राहिणः सङ्ग्रहस्य शुद्ध्यापत्तिः । यावद् धान्यमाने च तं व्यापारयन् 'किमिदम्' इति पृष्टः सन्नाह-'प्रस्थकोऽयम्' इत्यादि विशेषावश्यकभाष्यवृत्तिवचनेन प्रस्थकत्वेन ज्ञायमाने धान्यमाने व्यापृते प्रस्थक एव सर्वविशुद्धेः कथनीयत्वापत्तिश्च, तद्ग्राहिणो नैगमस्याकुट्टितनामानं प्रस्थकत्वेन ग्राहिण: नैगमस्यापेक्षया सूक्ष्मार्थग्राहित्वात् । ___ वस्तुतस्तु नयानां शुद्धयशुद्धिविचारे न कापि नियतैका परिभाषा दृश्यते, अपि तु विविधा एव्। तथाहि - नयरहस्ये 'ते च प्रदेश-प्रस्थक-वसतिदृष्टान्तैर्यथाक्रमं विशुद्धिभाजः' इत्युक्त्वा प्रदेशदृष्टान्ते सङ्ग्रहापेक्षया व्यवहारस्य शुद्धत्वमुक्तं, 'पञ्चानामेव प्रदेशः' इति सङ्ग्रहाभिप्रायप्रदर्शनान्तरं 'व्यवहारस्त्वाह-पञ्चानां प्रदेशस्तदा स्याद्यदि साधारणः स्यात्, यथा पञ्चानां गोष्ठिकानां हिर्न्न्य्मिति। प्रकृते तु प्रत्येकवृत्तिः प्रदेश इति 'पञ्चविधः प्रदेशः' इति भणितव्यम्' इत्येवं व्यवहाराभिप्रायस्य prdrshittvaat। परंतु प्रस्थकदृष्टान्ते व्यवहारापेक्षया सङ्ग्रहस्य शुद्धत्वमुक्तं, नैगममतमुक्त्वा 'व्यवहारेऽप्ययमेव पन्थाः' इति व्यवहारातिदेशानन्तरं 'सङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं कार्याकरणकाले च प्रस्थकं समाधान-तो पछी, सदातवादीसंग्रहायनी अपेक्षाए धर्मास्तिकाय-अधर्मास्तिकायादि द्रव्यग्राही संग्रहनय शुद्ध बनी जशे. (कारण के एनो विषय सूक्ष्म छे.) तथा विशेषावश्यक भाष्यनी वृत्तिना धान्य मापवामां तेनो उपयोग करती वेळा - आ शुं छे एवुं पूछवा para "A prasthaka che" ema kahe che. A वचनपरथी, आवा वपराशमां आवेल प्रस्थक पण नगमने प्रस्थक तरीके मान्य छे. ने ए ज सूक्ष्मतम विषयरूप छे. माटे आफितनामा प्रस्थकने नहीं, पण आ प्रकने ज जोनार नैगमभेदने सर्वविशुद्ध कहेवो पडे. वस्तुतः नयोनी शुद्धि-अशुद्धिना विचारमां कोई एक चोक्कस परिभाषा छे नहीं, पण विविध परिभाषाओ ज छे. ते आ रीते-नयरहस्यमां "ते चकनैगमादिनयो प्रदेशप्रस्थक अने वसतिदृष्टान्तद्वारा यथाक्रम विशुद्धिवाळा जाणवा." एम कहीने प्रदेशदष्टान्तमां संयनयनी अपेक्षा व्यवहार नयने विशुद्ध रह्यो छ, ॥ 29 ॥ पञ्चानामेव प्रदेशः मे प्रभारी संग्रहनयनो अभिप्राय हव्या पाह व्यवहारस्त्वाह-पञ्चानां प्रदेशस्तदा स्याद्यदि... इत्यादि रूपे व्यवहारनयनो अभिप्राय दर्शाव्यो छे. (एटले के आ दृष्टान्तमां संग्रह करतां व्यवहारनय शुद्ध होवो जणाय छे.) परंतु प्रस्थक दृष्टान्तमां व्यवहारनी अपेक्षाए संडनयने शुद्ध 4॥व्यो छ, ॥ 29 ॥ OM नैगममत डीने व्यवहारेऽप्ययमेव पन्थाः में Page #123 -------------------------------------------------------------------------- ________________ नयविंशिका - 13 नाङ्गीकुरुते' इत्यादिरूपेण सङ्ग्रहमतस्योक्तत्वात् । वसतिदृष्टान्तेऽप्येवमेव सङ्ग्रहस्य शुद्धत्वमुक्तम् । अत्र च सर्वत्र यथायथा तर्कसहत्वं तथा तथा सूक्ष्मार्थतया शुद्धत्वं कथितमिति ज्ञायते । तथा, नैगम-व्यवहारसम्मतोपचारविशेषानवलम्बित्वात् सग्रहस्य शुद्धत्वं नयोपदेशे कथितं तथाहि उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थपक्षपातिना ॥ 24 ॥ तथा तत्रैव सूक्ष्मार्थतया स्वरूपतः शुद्धत्वं निश्चयनयेषु कथयित्वा फलतस्तद् व्यवहारनयेषु कथितं तच्चैवं 110 शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः । फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये ॥ 74 ॥ तथा तत्रैव दर्शननययोजनावसरे " जातं द्रव्यार्थिकाच्छुद्धाद्दर्शनं ब्रह्मवादिनाम् । " (10) 'अशुद्धात् व्यवहाराव्यात्' (111) फत्याद्रि यदुवत, तेन साहस्य शुद्धद्रव्यथित्व, रीते व्यवहारनयनो अतिदेश कर्यो छे, अने त्यार बाद सद्धहस्तु विशुद्धत्वात् इत्यादि रूपे संग्रहनयनो अभिप्राय कह्यो छे. वसति दृष्टान्तमां पण आ ज रीते व्यवहारनयनी अपेक्षाए संग्रहनयने शुद्ध कह्यो छे. आ बधामां जेम जेम तर्कसहत्व अधिक छे तेम तेम सूक्ष्मार्थता होवाथी शुद्धि कही छे ए जणाय छे. तथा, नैगम अने व्यवहारनयने संमत उपचारो अने विशेषोने संग्रहनय जे मानतो नथी तेथी ए शुद्ध छे एम नयोपदेशमां कह्युं छे. ते आ रीते - नैगम अने व्यवहारनयने इष्ट उपचारो अने विशेषो शुद्ध अर्थना पक्षपाती एवा आ संग्रहनयने इष्ट नथी. 24 ॥ तथा, ए ज नयोपदेशग्रन्थमां सूक्ष्मार्थक होवाना कारणे स्वरूपने आश्रीने निश्चयनयोने शुद्ध कहीने फळने आश्रीने व्यवहारनयोने शुद्ध कह्या छे. ते आ रीते - आ नयोमां सूक्ष्मार्थक निश्चयनयो शुद्ध छे अने स्थूलविषयक व्यवहारनयो अशुद्ध छे. पण फळने आश्रीने व्यवहारनयो शुद्ध छे, नहीं के निश्चयनयो... एम पूर्वाचार्यो कहे 99. 119811 तथा ए ज ग्रन्थमां विभिन्न दर्शनो अने नयोनी परस्पर योजना करवाना अवसरे शुद्ध द्रव्यार्थिकनयमांथी ब्रह्माद्वैतवादीओनुं दर्शन नीकळ्युं छे' / / 110 तथा 'व्यवहारनामना अशुद्ध द्रव्यार्थिकनयथी...' / / 111॥ इत्यादि जे कह्युं छे तेनाथी संग्रहनय ए शुद्धद्रव्यार्थिक छे अने व्यवहारनय ए अशुद्ध द्रव्यार्थिकनय छे ए जणाय छे. संग्रह Page #124 -------------------------------------------------------------------------- ________________ सङ्ग्रहापेक्षया व्यवहारस्याशुद्धत्वम् 111 व्यवहारस्य चाशुद्धद्रव्यार्थिकत्वमुक्तम् । एते च सङ्ग्रह - व्यवहारनयगते शुद्धाशुद्धत्वे किं प्रयुक्ते ? इति यदा विचार्यते तदैतद् ज्ञायते - परिगमणं पज्जाओ अणेगकरणं गुणत्ति गट्ठत्ति सम्मति (3-12) वचनादनेककरणत्वं गुण-पर्यायलक्षणतया प्राप्यते । ततश्चैककरणत्वं द्रव्यलक्षणतयाऽर्थतः प्राप्यते । अत एव 'यत् सामान्यं तद् द्रव्यं, विशेषास्तु पर्यायाः ' इत्यादिकं विशेषावश्यकभाष्यवृत्त्यादौ दृश्यते । ततश्च यतः सदद्वैतवादी सङ्ग्रहनयः सत्तामहासामान्यमेव गृह्णाति, न कञ्चिदपि विशेषं, अतः स शुद्धो द्रव्यार्थिकः । व्यवहारस्तु द्रव्यार्थिकत्वेऽपि विशेषान् गृह्णातीति सोऽशुद्धो द्रव्यार्थिकः । एवञ्च प्रतिपक्षनयदृष्टेरमिश्रणमिश्रणापेक्षे एते शुद्धाशुद्धत्वे इति स्पष्टम् । तथाऽनुयोगद्वारवृत्तावेवमधिकारो वर्तते - 'पुनर्द्रव्यास्तिकोऽपि सामान्यतोऽपि द्विविध:अविशुद्धो विशुद्धश्च । तत्र नैगम - व्यवहाररूपोऽविशुद्धः, सङ्ग्रहरूपस्तु विशुद्धः । कथम् ? यतो नैगम-व्यवहारावनन्तपरमाण्वनन्तद्व्यणुकाद्यनेकव्यक्त्यात्मकं कृष्णाद्यनेकगुणाधारं त्रिकालविषयं चाविशुद्धं द्रव्यमिच्छतः, सङ्ग्रहश्च परमाण्वादिकं परमाणुत्वसाम्यादेकं तिरोभूतगुणकलापमविद्यमानपूर्वापरविभागं नित्यं सामान्यमेव द्रव्यमिच्छति, एतच्च किलानेकताद्यभ्यु व्यवहारनयमां रहेल आ शुद्धाशुद्धत्व शाना प्रभावे छे ? ए विचारतां जणाय छे के -'परिगमन ए पर्याय छे अने अनेककरण ए गुण छे. आ बन्ने एकार्थक छे...' आवा श्रीसम्मतितर्कप्रकरणना वचन परथी अनेककरणत्व ए गुण-पर्यायनुं लक्षण छे ए जणातुं होवाथी एककरणत्व ए द्रव्यना लक्षण तरीके मळे छे. एटले ज जे सामान्य छे ते द्रव्य अने जे विशेषो छे ते पर्याय che' vagere वातो विशेषावश्यकभाष्यनी वृत्ति वगेरेमां जोवा मळे छे. अने तेथी, सद्द्वैतवादी संग्रहनय जो सत्तामहासामान्यने ज जुए छे, कोईपण विशेषने स्वीकारतो नथी, तो ए शुद्धद्रव्यार्थिक छे ज. व्यवहारनय तो द्रव्यार्थिक होवा छतां विशेषोंने स्वीकारे छे, माटे ए अशुद्ध द्रव्यार्थिक छे. आम, प्रतिपक्षनयदृष्टिना अमिश्रण-मिश्रणना कारणे आ शुद्धत्व-अशुद्धत्व आव्या छे ए स्पष्ट छे. तथा श्री अनुयोगद्वारनी वृत्तिमां आवो अधिकार छे वळी द्रव्यास्तिकनय पण सामान्यथी द्विविध छे - अविशुद्ध अने विशुद्ध. एमां, नैगम-व्यवहाररूप द्रव्यास्तिक नय अविशुद्ध छे अने संग्रहरूप द्रव्यास्तिकनय विशुद्ध छे. शा माटे ? एटला माटे के नैगम अने व्यवहारनय अनंत परमाणु, अनंत व्यणुकवगेरेरूप अनेकव्यक्तिआत्मक द्रव्य माने छे. एम, कृष्णवगेरे अनेकगुणना आधारभूत अने त्रिकाळविषयवाळुं द्रव्य माने छे. आ द्रव्य अनेकात्मकवगेरे छे, माटे अशुद्ध छे ज्यारे संग्रहनय तो अनंतापरमाणुने - Page #125 -------------------------------------------------------------------------- ________________ नयविंशिका - 13 पगमकलङ्केनाकलङ्कितत्वाच्छुद्धम् । ततश्च शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः । ' इति [sU0 97 वृत्तौ ] / अत्राप्यनेकत्वस्य पर्यायार्थिकनयविषयतया तदभ्युपगमो द्रव्यार्थिकस्य कलङ्कतयाऽशुद्धितया चोक्त इति स्पष्टमेव । ततश्च प्रतिपक्षनयदृष्टेरमिश्रणमिश्रणापेक्षे ते शुद्धाशुद्धत्वे इत्यपि स्पष्टमेव । 112 किञ्च विशेषग्राहिणो व्यवहारस्य सामान्यग्राहिणी नयदृष्टिः प्रतिपक्षनयदृष्टिरिति स यथा यथा विशेषानर्पयति, सामान्यं चानर्पयति, तथा तथा तस्य शुद्धिर्भवति । अथ घटशरावादीन् मृत्त्वेन गृह्णन्नेको व्यवहारनयाभिप्रायः घट - शरावत्वादिना गृह्णश्च द्वितीयो व्यवहारनयाभिप्रायः, अनयोर्मध्ये कः शुद्धः ? कश्चाशुद्धः ? इति विचार्यमाणे द्वावपि शुद्धतयाऽशुद्धतया च प्राप्येते । इदमंत्र रहस्यं - मृदपेक्षया घटशरावादयो विशेषाः, मृत्त्वं तदपेक्षया परमाणुत्वनी समानताना कारणे एक ज माने छे. वळी कृष्णवर्णादि गुणमूहने नजरमां लेतो नथी. (तेथी वर्षादिभेदे पण परमाणुओनो भेद कहेतो नथी.) स नजीकनो परमाणु छे, आ दूरनो छे... आवो विभाग पण मानतो नथी. (तेथी एना kA2णे पण परमाणुना भेद थई जता नथी. आम भेद विनानुं नित्यसामान्यरूप द्रव्य ज ए माने छे. आ द्रव्य अनेकतावगे2एरूप कलंकथी अकलंकित होवाथी शुद्ध छे. आम, शुद्धद्रव्यने माननारो होवाथी संग्रहनय शुद्ध छे. [सू. 97नी वृत्ति]. आ अधिकारमां पण, अनेकत्व ए पर्यायनयनो विषय होवाथी द्रव्यार्थिक नये एने मानवुं ए कलंकरूपे अने अशुद्धिरूपे कहेल छे ज. तेथी, प्रतिपक्षनयदृष्टिना अमिश्रण-मिश्रणनी अपेक्षाए आ शुद्धाशुद्धत्व छे ए स्पष्ट छे. वळी, व्यवहारनय विशेषग्राही छे. तेथी सामान्यग्राहिणी नयदृष्टि ए एना माटे प्रतिपक्षनयदृष्टि छे. एटले व्यवहारनय जेम जेम विशेषोनी अर्पणा करे अने सामान्यनी अनर्पणा करे तेम तेम ए शुद्ध. बने छे. हवे आपणे ए विचारवुं छे के घट-शराव वगेरेनो माटी तरीके बोध करनार व्यवहारनय अने घट-शराव वगेरे तरीके बोध करनार व्यवहारनय... व्यवहारनयना आ बे भेदमां कोण शुद्ध छे ? अने कोण azuddha che ? to banne zuddha पण छे ने बन्ने अशुद्ध पण छे एम निश्चित थाय छे. अहीं रहस्य आवुं छे-माटीनी अपेक्षाए घटशराव वगेरे 'विशेष' छे अने माटी 'सामान्य' छे. एटले व्यवहारनयने ज्यारे द्रव्यार्थिक तरीके गणवामां आवे त्यारे, माटीस्वरूप सामान्यनो अर्पक अने घट-शरावादिरूप विशेषनो अनर्पक एवो 'आ माटी छे' एवो व्यवहारनयाभिप्राय, माटीस्वरूप सामान्यनो Page #126 -------------------------------------------------------------------------- ________________ एकस्यैव व्यवहारनयाभिप्रायस्य शुद्धत्वमशुद्धत्वं च 113 सामान्यम् । ततश्च व्यवहारनयो यदा द्रव्यार्थिकत्वेन विचार्यते, तदा 'इयं मृद्' इत्येवं मृल्लक्षणसामान्यार्पकस्य घटादिलक्षणविशेषानर्पकस्य व्यवहाराभिप्रायस्य 'अयं घटः' इत्येवं मृल्लक्षणसामान्यानर्पकाद् घटादिलक्षणविशेषार्पकाद् व्यवहाराभिप्रायात् शुद्धत्वं, 'अयं घटः' इत्यभिप्रायस्य च तदन्यापेक्षयाऽशुद्धत्वं, द्रव्यस्य सामान्यलक्षणतया यथा यथा सामान्यमर्प्यते, विशेषाश्चाननाऽन्ते तथा तथा द्रव्यार्थिकस्य शुद्धत्वनियमात् । न च 'इयं मृद्' इत्येवं सामान्यार्पकस्याभिप्रायस्य सङ्ग्रहनयत्वमेव, न व्यवहारनयत्वं, सामान्यग्राहित्वादित्याशङ्कनीयं, सति मृद्र्व्यसाध्ये प्रयोजने घट-दण्डादिद्रव्यसमूहाद् घटं गृह्णतः 'इयं मृद्' इत्यभिप्रायस्य व्यवहारनयत्वनियमाद्, दण्डादेर्व्यवच्छदेकतया प्रवृत्तत्वात् । परन्तु व्यवहारनयो यदा विशेषग्राहितया विचार्यते, तदा 'इयं मृद्' इत्यस्यापेक्षया 'अयं घटः' इत्यस्यैव शुद्धत्वं, मृदपेक्षया घटस्य विशेषरूपत्वात् । अत एव प्रस्थकदृष्टान्ते वनगमनप्रयोजनीभूतदादिकं प्रस्थकत्वेन गृह्णदभिप्रायापेक्षयाऽऽकुट्टितनामानं प्रस्थकत्वेन गृह्णदभिप्रायस्यैव शुद्धत्वं कथितम् । अनर्धक अने घटवगेरे विशेषनो अर्पक एवो "A घडो che' vagere रूप जे व्यवहारनयाभिप्राय, तेना करतां शुद्ध छे, अने "A घडो छे' एवो व्यवहारनयाभिप्राय आ माटी छे' एवा अभिप्राय करतां अशुद्ध छे, कारण के द्रव्य सामान्यात्मक होवाथी जेम जेम सामान्यनी अर्पणा थाय-विशेषनी अनर्पणा थाय एम एम द्रव्यार्थिकनय शुद्ध बने छे. शंका - 'आ माटी छे' एम सामान्य प्रधान करनार अभिप्राय तो संग्रहनय ज छे, व्यवहारनय नहीं, कारण के सामान्यग्राही छे. समाधान - ज्यारे माटीद्रव्यथी साध्य प्रयोजन होय त्यारे घट-दंड वगेरे द्रव्योना ढगलामांथी घटने विषय बनावतो "A माटी छे एवो अभिप्राय ए व्यवहारनय छे, कारण के दंडादिनी बादबाकी करवारूपे प्रवर्यो छे. (नहीं के घट-शरावादिनो संग्रह करवारूपे.). पण व्यवहारनयने ज्यारे विशेषग्राही तरीके विचारवामां आवे छे, त्यारे "A माटी छे" एवा बोध करतां "A घडो छे' एवो बोध ज शुद्ध छे, कारण के माटीनी अपेक्षाए घडो विशेषरूप छे. एटले ज प्रस्थकदष्टान्तमां वनगमनप्रयोजनीभूत काष्ठादिने प्रस्थक तरीके जोनार अभिप्रायनी अपेक्षाए आकुतिनामवाळा प्रस्थकने ऽप्रस्थक तरीके जोनार व्यवहारनयाभिप्रायने zuddha kahelo che. Page #127 -------------------------------------------------------------------------- ________________ नयविंशिका - 13 नैगमनयेऽपि तमेव प्रस्थकत्वेन गृह्णदभिप्रायस्य शुद्धत्वमनुयोगद्वारसूत्रे कथितम् । अनेआन्तव्यवस्थाप्ररने 6 ':-प्रभूत्ते:मान:-महासामान्य-गवान्तरसामान्य-विशेषज्ञानल्क्स्स्न्नैः मिनोति मिमीते वा निरुक्तविधिना वर्णविपर्ययान्नैगमः' इति व्युत्पत्तिमुक्त्वा 'अयं च महासामान्यादिषु त्रिषु क्रमेण सर्वाविशुद्धो विशुद्धाविशुद्धो विशुद्धश्च ज्ञातव्यः' इत्येवं शुद्ध शुद्धी कथिते । ततश्च नैगमो यथा यथा विशेषपरस्तथा तथा विशुद्ध इत्यभिप्रायः पर्यवस्यति । 114 तथा व्यवहारनयवन्नैगमनयस्यापि द्रव्यार्थिकनयतया यथा यथा ध्रौव्यपरत्वं, तथा तथा विशुद्धिः, यथा यथा चोत्पाद-व्ययपरत्वं तथा तथाऽशुद्धिः । ततश्च प्रस्थकदृष्टान्ते वनगमनप्रयोजनीभूतं काष्ठं प्रस्थकं मन्यमानस्य नैगमाभिप्रायस्य छिद्यमानाद्यवस्थं तं प्रस्थकं मन्यमाननैगमाभिप्रायापेक्षया विशुद्धिरेव कथनीया स्याद्, न त्वशुद्धिरिति । अत एव नमस्कारनिर्युक्तौ नमस्कारमनुत्पन्नं मन्यमानो नैगमः सर्वसंग्राहितयाऽऽद्यनैगमत्वेनोक्तः, ध्रौव्यमात्रग्राहित्वात् तस्य विशुद्धतमत्वं तु स्पष्टमेव । नैगमनयमां पण तेनो ज प्रस्थक तरीके ग्रहण करनार अभिप्रायने 'शुद्ध' तरीके श्री अनुयोगद्वारमां कहेल छे अने अनेकान्तव्यवस्थाप्रकरणमां आ प्रमाणे कहेल छे महासामान्य-अवान्तरसामान्य अने विशेषना ज्ञानरूप अनेक प्रमाणोथी वस्तुने जुए ते नैगमनय (शब्दमां नैकमा शब्द छे. व्युत्पत्तिविधिथी 'क' वर्णनो 'ग' वर्ण थई गयो तेथी 'नैगम' शब्द बन्यो.) आमांथी महासामान्यने ग्रहण करनारो नैगम सर्वाविशुद्ध छे, अवांतरसामान्यने ग्रहण करनारो शुद्धाशुद्ध छे अने विशषने ग्रहण करनारो विशुद्ध छे. एटले नैगम जेम-जेम विशेषग्राही होय तेम तेम विशुद्ध होय छे एवो अभिप्राय पर्यवसित थाय छे. - वळी, व्यवहारनयनी जेम नैगमनय पण द्रव्यार्थिक to che ja. तेथी, ए जेम जेम ध्रौव्यग्राही होय एम एम विशुद्ध छे अने जेम-जेम उत्पाद-व्ययग्राही होय छे एम एम अविशुद्ध छे. एटले प्रस्थक दृष्टान्तमां वनगमनप्रयोजनीभूत काष्ठने प्रस्थक तरीके जोनार ` नैगमप्रकारने छिद्यमानादि अवस्थामां रहेल काष्ठने प्रस्थक तरीके जोनार नैगमप्रकारनी अपेक्षाए शुद्ध ज कहेवानो रहे छे, नहीं के अशुद्ध. एटले ज नमस्कारनिर्युक्तिमां नमस्कारने अनुत्पन्न माननार नैगमप्रकारने सर्वसंग्राही होवाना कारणे आद्यनैगम तरीके कहेल छे अने ए मात्र ध्रुवतानुं ज ग्रहण करे छे, तेथी vizuddhatama to che ja. Page #128 -------------------------------------------------------------------------- ________________ 115 nayasya शुद्धत्वादौ विविधा: परिभाषा: नयरहस्ये निक्षेपविचारणायां- 'अविशुद्धानां नैगमभेदानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगमान्न तत्र भावनिक्षेपानुपपत्तिः' इति यदुक्तं तत्र नामादिनिक्षेपत्रयाभ्युपगन्तृत्वमशुद्धिः, भावनिक्षेपाभ्युपगन्तृत्वं च विशुद्धिरिति विवक्षा निश्चीयते । अत एव तत्र 'शब्दादीनां पर्यायार्थिकनयानां तु नैगमवदविशुद्ध्यभावान्न नामाद्यभ्युपगन्तृत्व' मित्यप्युक्तम् । तथा नयोपदेशे नयानां शुद्ध्यशुद्धी न बह्वल्पविषयभावेन, किन्तु तर्कसहासहत्वभावेन कथिता । अध्यात्ममतपरीक्षायां तु (श्लोक-67 वृत्तौ) - स्यादेतत्-ऋजुसूत्रशब्दनयाश्च शुद्धा इतरे त्वशुद्धा इति नियमः कथं मुख्यामुख्यार्थकत्वं विना ? इति, मैवं, व्यापकाव्यापकविषयत्वादिनैव शुद्धाशुद्धभेदव्यवस्थानाद्, अन्यथाऽतिप्रसङ्गादिति ॥ इत्येवं व्यापकाव्यापकविषयभावेनैव ते कथिते इति । तथा दिगंबराचार्यश्रीदेवसेनकृतायामालापपद्धतौ - 'शुद्धसद्भूतव्यवहारो यथा शुद्धगुणशुद्धगुणिनोः शुद्धपर्यायशुद्धपर्यायिणोर्भेदकथनम् । अशुद्धसद्भूतव्यवहारो यथाऽशुद्धगुणाशुद्ध-- नयरहस्यग्रन्थमां निक्षेपनी विचारणा दरम्यान "नैगमनयना अविशुद्ध प्रकारो नामादि निक्षेपाओने स्वीकारता होवा छतां विशुद्धप्रकार तो द्रव्यना विशेषण तरीके पर्यायने जोनारो होवाथी भावनिक्षेपस्वीकार असंगत नथी" आवुं ज कह्युं छे तेना परथी नामादि त्रण निपाओ मानवा ए अशुद्धि छे अने भावनिक्षेप मानवो ए शुद्धि छे एवी विवक्षा निश्चित थाय छे. एटले ज ए अधिकारमां "शब्दादि पर्यायार्थिक नयो निगमनी जेम अविशुद्ध होवा संभवता न होवाना कारणे नामादिनिक्षेपाओने स्वीकारता नथी' एम कह्युं छे. तथा, नयोपदेशग्नमां नयोमां शुद्धि अशुद्धि विषयनी बहुता के अल्पताना आधारे नहीं, पण तर्कसहत्व-असहत्वना आधारे कहेल छे ए आपणे जोई गया छीए. ज्यारे अध्यात्ममत परीक्षामां (67मा श्लोकनी वृत्तिमां) व्यापक-अव्यापक विषयना आधारे ज ते कहेल छे. ते आ रीते - शंका - 'ऋजुसूत्र अने शब्दनयो शुद्ध छे अने अन्य नयो अशुद्ध छे' आ नियम मुख्य-अमुख्य (= उपचरित) अर्थ विना शी रीते घटशे ? समाधान - आवी शंका न करवी, कारण के व्यापक-अव्यापक विषयना आधारे ज शुद्धाशुद्धनयनी व्यवस्था संभवे छे, नहींतर अतिप्रसंग थशे. तथा, दिगंबराचार्य श्री देवसेने रचेला आलापपद्धतिग्रन्थमां आ प्रमाणे कह्युं छे - शुद्धगुण-शुद्धगुणी वच्चे भेदकथन करवुं.. एम शुद्ध पर्याय-शुद्ध पर्यायवानुं vacce Page #129 -------------------------------------------------------------------------- ________________ 116 नयविंशिका-14 गुणिनोरशुद्धपर्यायाशुद्धपर्यायिणोर्भेदकथनम् । ' इत्युक्तम् । अत्र 'आत्मनः केवलज्ञानं' इति शुद्धसद्भूतव्यवहारस्य 'आत्मनो मतिज्ञानं' इति चाशुद्धसद्भूतव्यवहारस्योदाहरणं ज्ञेयम् । विषयभूतगुणशुद्ध्यशुद्ध्यपेक्षे च शुद्ध्यशुद्धी ज्ञेये । तथा तत्कृते नयचक्रे 'जीवः केवलज्ञानादिरूपः' इत्यस्य निरुपाधिकशुद्धविषयत्वेन शुद्धनिश्चयत्वं 'जीवो मतिज्ञानादिरूपः' इत्यस्य च सोपाधिकाशुद्धगुणविषयत्वेनाशुद्धनिश्चयत्वं कथितमिति ध्येयम् । तदेवं नयशुद्धाशुद्धत्वविचारणायां विविधा विविक्षाः शास्त्रेषु प्राप्यन्त इति ॥ 13 ॥ अथ नैगमादिनयानामेवं क्रमेणोपन्यासे हेतोश्चिन्तनार्थमाह - द्रव्यस्य हि प्रधानत्वं पर्यायाणां तु गौणता । इति द्रव्यार्थिका न्यस्ताः पूर्वं पश्चात्ततोऽपरे ॥ 14 ॥ हिरेव्कारार्थे। ततश्चैवमर्थः प्राप्यते-यस्माद् द्रव्यस्यैव प्रधानत्वं, पर्यायाणां तु गौणतेति (हेतो ) द्रव्यर्थता नयाः पूर्व चस्ता, पश्चात्ततोपने पर्यार्थिव: | तुर्विशेषार्थ, भेदकथन करवुं ए शुद्धसद्भूतव्यवहारनय छे अने अशुद्धगुण-अशुद्धगुणी वच्चे तथा अशुद्धपर्याय-अशुद्धपर्यायवानुं वच्चे भेदकथन करवुं ए अशुद्ध सभूतव्यवहारनय छे. आमां "आत्मानुं केवलज्ञान" ए शुद्धभूतव्यवहारनुं तथा "आत्मानुं मतिज्ञान" ए अशुद्ध सद्भूतव्यवहारनुं उदाहरण जाणवुं. एटले विषयभूत गुणनी शुद्धि-अशुद्धिना आधारे नयनी शुद्धि-अशुद्धि जाणवानी रही. तथा ए ज आचार्ये रचेला नयचक्रग्रन्थमां - "जीव केवलज्ञानादिरूप छे' आवो बोध ए शुद्धनिश्चयनय छे कारण के निपाधिकशुद्धविषयवाळो छे, अने जीव मतिज्ञानादिरूप छे' एवो बोध ए अशुद्धनिश्चयनय छे, कारण के सोपाकिअशुद्ध गुणवाळो छे. एम कह्युं छे ए जाणवुं. आम नयोमां शुद्धि-अशुद्धिनी विचारणामां अनेक जुदी-जुदी विवेक्षाओ शास्त्रोमां जोवा मळे छे, ए जाणवुं. ll13. हवे नैगमादिनयोने आ (= नैगम, संग्रह. वगेरे रूप) क्रममां शा माटे कह्या छे ? एनुं कारण विचारवा माटे कहे छे - गाथार्थ - द्रव्य ज प्रधान छे, पर्यायो तो गौण छे. तेथी द्रव्यार्थिकनयो पहेलां कह्यां छे अने पर्यायार्थिकनयो पछी कह्यां छे. गाथामां "हि कार अर्थमां छे. अन्वयार्थ सुगम छे. तु एक विशेषताने जणावे छे. ते आ के पर्यायो गौण je che te, teo Adheya che... vagere रूपे ज, नहीं के वस्तुना अंशरूपे. आ संक्षेपार्थ छे. विस्तरार्थ आवो जाणवो - Page #130 -------------------------------------------------------------------------- ________________ पर्यायापेक्षया द्रव्यस्य प्राधान्यम् 117 पर्यायाणां वक्ष्यमाणाधेयत्वादिनैव गौणत्वं न तु वस्त्वंशतयेति विशेषयतीति समासार्थः । विस्तरार्थस्त्वयं सतोऽर्थस्य द्रव्यपर्यायमयत्वं प्रसिद्धम् । तत्रापि द्रव्यस्य पर्यायाधारतया, पर्यायोपादानकारणतया, त्रैकालिकतयैकतया च प्राधान्यं पर्यायाणां तु द्रव्याधेयतया, द्रव्यकार्यतया, अनित्यतयाऽनेकतया च न तथात्वम् । अत एव द्रव्यस्य पर्यायापेक्षयाऽभ्यर्हिततया द्रव्यगुण- पर्याया इत्यत्रेतरेतरद्वन्द्वसमासे द्रव्यपदस्य पूर्वनिपातः । अत एव च द्रव्य-गुणपर्यायप्रतिपादनप्रधानस्यानुयोगस्य द्रव्यानुयोग इति संज्ञा शास्त्रेषु प्रसिद्धा, न तु गुणानुयोग इति पर्यायानुयोग इति वा । ननु 'उत्पार-व्यय- ध्रौव्ययुक्तं सत्' (तत्त्वार्थसूत्र - 5 - 29) इत्यत्र सतोऽर्थस्य द्रव्यांशं ध्रौव्यशब्दः प्रतिपादयति, पर्यायांशं चोत्पाद-व्ययशब्दौ प्रतिपादयतः । तदुक्तमुत्तराध्ययननिर्युक्ति - ( 30 ) बृहद्वृत्तौ वादिवेतालैः श्रीशान्त्याचार्यैः उत्पत्तिविगमावत्र मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु ध्रौव्यं, मातृकाख्यपदत्रये ॥ 6 ॥ इति, ततश्च भवदुक्तरीत्या यदि द्रव्यस्यैव पर्यायापेक्षया प्राधान्यं, तर्हि उत्पाद - व्यय - ध्रौव्येष्वपि ध्रौव्यस्यैव प्राधान्येनाभ्यर्हिततया सूत्रकारैः कोईपण सस्तु द्रव्य-पर्यायमय होय छे ए वात श्री जैनशासनमां प्रसिद्ध छे. एटले के वस्तुना बे अंश छे द्रव्य अने पर्याय... आमां पण द्रव्य ए प्रधान छे, कारण के ए पर्यायोनो आधार छे, पर्यायोनुं उपादानकारण छे, वैकालिक छे अने एक छे. पर्यायो तो गौण छे, कारण के द्रव्यमां आधेय छे, द्रव्यना कार्य che, anitya che ane aneka che. एटले द्रव्य पर्यायनी अपेक्षाए अभ्यर्धित होवाथी द्रव्य-मुळ-पर्याया: आवा इतरेतरद्वन्द्वसमासमां द्रव्यपदनो पूर्वनिपात छे. वळी एटले ज, द्रव्य-गुणपर्यायनुं जेमां प्रधानतया प्रतिपादन छे ए अनुयोगनी 'द्रव्यानुयोग' एवी संज्ञा शास्त्रोमां प्रसिद्ध छे, नहीं के गुणानुयोग अथवा पर्यायानुयोग एवी... शंका - उत्पाद्-व्यय-ध्रौव्ययुक्त सत् आ सूत्रमां वस्तुना द्रव्यांशने ध्रौव्य शब्द जणावे छे अने पर्यायांशने उत्पात-व्यय शब्दो जणावे छे. उत्तराध्ययननिर्युक्ति(30) नी बृहवृत्तिमां वादीवेतालश्रीशान्तिसूरिमहाराजे कह्युं छे के अहीं मातृकाष्य त्रिपदीमां पर्यायवादीओने उत्पत्ति अने विगम मान्य छे. द्रव्यार्थिकने ध्रौव्य मान्य छे. IIF ॥ एटले तमारा कथन मुजब जो द्रव्य ज पर्यायनी अपेक्षाए प्रधान होय तो उत्पाद-व्ययध्रौव्यमां पण ध्रौव्य ज प्रधान बनवाथी अभ्यति होवाना कारणे सूत्रकारे ध्रौव्योत्साव्यययुक्त सत् एवुं ज सूत्र केम न बनाव्युं ? Page #131 -------------------------------------------------------------------------- ________________ 118 नयविंशिका-14 'ध्रौव्योत्पाद-व्यययुक्तं सत्' इत्येवं किं न सूत्रितमिति चेत् ? सत्यं, तथापि उत्पाद-व्ययध्रौव्येषु उत्पादस्य प्रथमत्वादितरेतरद्वन्द्वे प्रथमोपन्यासः । ननूत्पादस्य प्रथमत्वमित्यस्य कोऽर्थः ? अयमर्थ:-पूर्वमुत्पाद एव भवति । तदनन्तरमेव तत्र ध्रौव्यचिन्ता शोभते । यस्त्वनुत्पन्नस्तत्र का ध्रौव्याध्रौव्यचिन्ता ? न हि खपुष्पं ध्रुवमध्रुवं वेति चिन्त्यमानं क्वचिदपि कदाचिदपि शोभते । न च सत्येव द्रव्ये पर्यायाणामुत्पत्तिः सम्भवति, न हि मृद्रव्येऽसति घटाधुत्पद्यन्ते । किञ्चाधारतयाऽपि द्रव्यस्यैव प्राथम्यं, अन्यैरभ्युपगता 'इह तन्तुषु पटः' इति बुद्धिरप्येतदेव सूचयति । ततश्च पूर्वं द्रव्यलक्षणं ध्रौव्यमेव भवति, तदनन्तरमेव पर्यायाणामुत्पाद इति क्रमानुसरणेऽपि ध्रौव्यपदस्यैव पूर्वनिपात इतरेतरद्वन्द्वे समुचित इति वाच्यं, अनादिनिधनस्य drvysyaarvaagdRshaamsmaakmvyvhaarytvaat| अयम्भावः-जलं यदा वयं पश्यामस्तदाऽऽधारानुसारित्रिकोण-चतुष्कोणाद्याकारवदेव तद् दृश्यते, तत्तदाकारवच्च तदुत्पादविनाशशाल्येव, न तु ध्रुवं, आकारस्य ध्रुवत्वाभावात् । तत्तदाकारवत्त्वेन परिणमद् जलद्रव्यं स्वरूपतः कीदृग् समाधान - तमारी वात साची छे. छतां, उत्पाद-व्यय-ध्रौव्य.... आ त्रणमां उत्पादनो क्रम प्रथम होवाथी एनो प्रथम उल्लेख छे. "उत्पाद प्रथम छे' एनो शुं मतलब ? एनो ए मतलब छे के पहेलां उत्पाद ज थाय छे. वस्तुनो उत्पाद थया बाद ज एमां द्रव्यनो विचार करवो ए शोभे छे. जे अनुत्पन्न ज छे तेना अंगे ए ध्रुव छे के अधुव ? एवो शुं विचार होय ? आकाशकुसुम ध्रुव होय के अधुव? ए विचार क्यारेय पण क्यांय पण शोभतो नथी ज. शंका - द्रव्य होय तो ज पर्यायोनी उत्पत्ति संभवे छे. माटी ज न होय तो शुं घट वगेरे उत्पन्न थाय ? वळी आधाररूपे पण द्रव्य ज प्रथम होवुं संभवे छे. अन्य दर्शनकारोए फुद तत्पु पर: एवी मानेली बुद्धि पण आवुं ज सूचन करे छे. एटले प्रथम द्रव्यना लक्षणभूत ध्रौव्य ज छे, ए पछी ज पर्यायोनो उत्पाद छे. माटे क्रमने अनुसरीए तो पण ध्रौव्यपदनो ज पूर्वनिपात इतरेतरन्द्रसमासमां उचित छे. समाधान - आवी शंका न करवी, कारण के अनादिनिधन द्रव्य छमस्थ एवा आपणा व्यवहारनो विषय नथी. आशय ए छे के - पाणीने आपणे ज्यारे जोईए छीए त्यारे ए पोताना आधारने अनुरूप त्रिकोण-चतुष्कोण वगेरे आकारवाळुं ज देखाय छे. तेवा तेवा आकारवाळुं ए तो उत्पाद-विनाशशाळी ज होय छे, नहीं के ध्रुव, कारण के आकार ध्रुव होतो नथी. ते ते आकारने धारण करतुं जळ द्रव्य स्वरूपे केवुं हशे Page #132 -------------------------------------------------------------------------- ________________ अनादिष्टजीवपुद्गलद्रव्ययोरस्मदगोचरत्वम् भवितुमर्हति ? इति क्रियमाणायां कल्पनायां किञ्चिदाकारवदेव तदवतरति, केनचिदप्याकारेणापरिणतं ततश्चाकारशून्यं जलद्रव्यमस्मदीयकल्पनाया अविषय एव । एवमेव जीवादिद्रव्यमपि मनुष्यादिरूपं कञ्चित्पर्यायं पुरस्कृत्यैवास्मद्गोचरीभवति । तत्तत्पर्यायरूपेण परिणमद् मूलभूतं जीवद्रव्यं कीदृग्भवितुमर्हति ? इति तु न कदाचिदप्यस्मदीयकल्पनायामवतरति । क्रियमाणायां तत्कल्पनायां यत्समवतरति तत्कश्चित् पर्याय एव । तथैव च पुद्गलद्रव्येऽपि पिण्डस्थासादयः परमाणु-द्व्यणुकादयो वा पर्याया एवास्मद्ज्ञानगोचरीभवन्ति, न कदाचिदपि पर्यायविमुक्तं पुद्गलद्रव्यस्वरूपम् । अत एव गूर्जरभाषानिबद्धस्य 'द्रव्य-गुण- पर्यायनो रास' आख्यस्य ग्रन्थस्य द्वितीयस्या ढालिकायाः प्रथमगाथायाः स्तबके "कोइ कहस्यैं जे 'इम द्रव्यत्व स्वाभाविक न थयुं. आपेक्षिक थयुं' तो कहीं जे 'सबल वस्तुनो अपेक्षाई ज व्यवहार होई, इहां दोष नथी' इत्युक्तम् । अयम्भावः तत्र द्रव्यनिरूपणे श्रीमद्भिर्यशोविजयवाचकैः पुद्गलद्रव्यापेक्षया पर्यायरूपेऽपि पुद्गलस्कंधे घटाद्यपेक्षया द्रव्यत्वमुक्तम् । एवं संसारिजीवलक्षणद्रव्यापेक्षया पर्यायरूपेऽपि मनुष्ये बालाद्यवस्थापेक्षया द्रव्यत्वमुक्तम् । ? ए विचार ज्यारे करवामां आवे छे त्यारे आपणी कल्पनामां kaMIka ne kaMIka आकारवाळुं ज जळद्रव्य अवतरे छे... कोईपण आकारने धारण न करेल होय... एटले के आकारशून्य एवुं जळद्रव्य आपणी कल्पनानो अविषय ज बनी रहे छे. ए ज रीते जीवादिद्रव्य पण मनुष्यादिरूप कोईक ने कोईक पर्यायने आगळ करीने ज आपणो विषय बने छे. ते ते पर्यायरूपे परिणमतुं मूळभूत जीवद्रव्य केवुं होय ? ए आपणी कल्पनामां क्यारेय अवतरतुं नथी. ज्यारे आ कल्पना करवामां आवे त्यारे एमां जे अवतरे छे ते कोईक पर्याय ज होय छे. ए ज रीते पुद्गलद्रव्य अंगे पण पिंडस्थास वगेरे पर्यायो के परमाणु-चणुक वगेरे पर्यायो ज आपणा ज्ञाननो विषय बने छे, नहीं के क्यारेय पण पर्यायविमुख केवळ पुद्गलद्रव्यनुं स्वरूप. एटले ज गुजराती ग्रन्थ 'द्रव्य-गुण-पर्यायनो रास' नी बीजी ढाळनी प्रथम गाथाना टबामां महोपाध्यायजीए आ प्रमाणे कह्युं छे - "कोई प्रश्न ऊठावशे के - आ रीते तो द्रव्यत्व स्वाभाविक न थयुं, आपेक्षिक थयुं... तो जवाब आपवो के शबलवस्तुनो अपेक्षाए ज व्यवहार थाय छे, एमां दोष नथी.'' 119 आ अधिकारमां आवो अभिप्राय छे ए ग्रन्थमां त्यां द्रव्यनुं निरूपण चाली रह्युं छे. एमां ग्रन्थकारे पुद्गलद्रव्यनी अपेक्षाए जे पर्यायरूप छे एवा पण पुद्गलस्कंधने घटादिनी अपेक्षाए द्रव्यरूपे कह्युं छे एम, संसारी जीवरूप द्रव्यनी अपेक्षाए जे Page #133 -------------------------------------------------------------------------- ________________ 120 नयविंशिका-14 एतद् द्रव्यत्वमापेक्षिकमुक्तमिति कश्चित्पृच्छति-नन्वेवं द्रव्यत्वमापेक्षिकमेव प्राप्तं, न तु स्वाभाविकमिति चेत् ? प्रत्यवस्थाने च श्रीमद्भिः 'शबलस्य वस्तुनोऽपेक्षयैव व्यवहारो भवति, न तत्र कश्चिद्दोषः' इत्येवं द्रव्यत्वस्यापेक्षिकत्वं स्वीकृतमेव । स्वीयाः पूर्वोत्तरकालभाविनीनूतनत्व-पुराणत्वादीर्विविधा अवस्था अपेक्ष्य द्रव्यत्वेनादिष्टा अपि ये घटादयः स्वोपादानकारणीभूतमृदादिद्रव्याणामवस्थाविशेषरूपतया पर्यायरूपा अपि ते 'आदिष्टद्रव्याणि' उच्यन्ते, येषु द्रव्येषु किञ्चिदपेक्ष्य पर्यायत्वमपि वर्तते तान्यादिष्टानि द्रव्याणीत्यर्थः । एतेषामादिष्टद्रव्याणां घटादीनां मनुष्यादीनां च द्रव्यत्वं यतो नूतनत्वादी लादीर्वाऽवस्था अपेक्ष्यैव, अत आपेक्षिकमेव भ्व्ति। परन्त्वनादिनिधनस्य पुद्गलद्रव्यस्य-जीवद्रव्यस्य च द्रव्यत्वं स्वाभाविकमेव भवति, न त्वापेक्षिकं, पर्यायत्वाभावात् केवलस्य द्रव्यत्वस्यैव सत्त्वात् । एतत्स्वाभाविकं द्रव्यत्वं पुरस्कृत्य श्रीमद्भिः प्रश्नकारेण द्रव्यत्वे आशङ्कितमापेक्षिकत्वं पर्यायरूप छे एवा पण मनुष्यने बाळ आदि अवस्थानी अपेक्षाए द्रव्य तरीके कहेल छे. आम आ बने ते ते अवाजोर अवस्थानी अपेक्षाए ज 'द्रव्य रूप छे. एटले कोईक प्रश्न पूछे che - A rIte to dravyatva आपेक्षिक ज थयुं, नहीं के स्वाभाविक आ प्रश्नना जवाबमां ग्रन्थकार श्रीमद् यशोविजयजी महाराजे "शबल वस्तुनो अपेक्षाए ज व्यवहार थाय छे, एमां कोई दोष नथी.." आवुं कहेवा द्वारा द्रव्यत्व आपेक्षिक होवुं स्वीकारी लीधुं छे. पोतानी पूर्वोत्तरकाळभावी नूतनत्व-पुराणत्यादि विविध अवस्थाओनी अपेक्षाए द्रव्यत्वेन बाष्टि जे घटादि = द्रव्य तरीके कहेवायेला जे घटादि, पोताना उपादानकारणभूत माटी वगेरे द्रव्यनी चोक्कस अवस्थारूप होवाथी पर्यायरूप पण होय छे ते आदिष्टद्रव्य कहेवाय छे. जे द्रव्यो कशाकनी अपेक्षाए पर्याय पण छे ते आदिष्टद्रव्य' एवो अर्थ जाणवो. आ आदिष्टद्रव्यरूप घटादि के मनुष्यादि जे द्रव्यरूप छे ते नूतनवादि के बाळादि अवस्थानी अपेक्षाए ज, एटले एनुं द्रव्यत्व आपेक्षिक ज होय छे. परंतु अनादिनिधन पुद्गलद्रव्य के जीवद्रव्यनुं द्रव्यत्व स्वाभाविक ज होय छे, नहीं के आपेक्षिक, कारण के ए कशानी अपेक्षाए पर्यायरूप न होवाथी मात्र द्रव्यरूप ज होय छे. एटले प्रश्न निर्माण थाय छे के प्रश्नकारे द्रव्यमां आपेक्षिकत्वनी जे शंका करी हती एनुं, आ स्वाभाविक (अनपेक्षिक) द्रव्यने नजरमां राखीने निराकरण केम न कर्युं ? द्रव्यनुं निरूपण करवाना अवसरे आ द्रव्यनो अंशमात्र पण उल्लेख केम न कर्यो ? आ प्रश्ननो उत्तर ज्यारे विचारीए त्यारे, ग्रन्थकारे आवुं न कर्युं एमां Page #134 -------------------------------------------------------------------------- ________________ अनादिनिधनजीवपुद्गलादेरस्मद्गोचरत्वाभावः 121 किं न निराकृतम् ? एतस्य द्रव्यत्वस्योल्लेखलेशोऽपि किमर्थं न कृतः ? इति विचार्यमाण एतस्यानादिनिधनस्य द्रव्यस्यास्मदीयज्ञानविषयत्वाभावोऽस्मदीयव्यवहारविषयत्वाभावश्चैव कारणतया ज्ञायते । किञ्च पिण्डादिकाः कपालपर्यन्ता विविधाः सर्वा अवस्थाः, तास्वनुस्यूतं मृद्द्रव्यं चास्मद्ज्ञानविषयो भवति । परन्तु पुद्गलद्रव्यस्य त्रिकालभाविनीः सर्वा अवस्था न कदाचिदपि छद्मस्थानां ज्ञानस्य विषयो भवितुमर्हन्ति । ततश्च तास्वनुस्यूतं द्रव्यमपि पुद्गलद्रव्यतया कथं निश्चीयेत? इत्थञ्चानादिनिधनं पुद्गलादिद्रव्यमस्माकमसंवेद्यमिति स्थितम् । अत एव च मृदादि मनुष्यादि वाऽऽदिष्टद्रव्यमेवास्माकं व्यवहारे समवतरतीति च स्थितम् । तच्चोत्पद्यत एव, उत्पादानन्तरमेव च स्वीयासु विविधास्ववस्थासु ध्रौव्यमनुभवति । यद्बोत्पाद-व्यययोर्निर्णयः क्षणमात्रेण भवितुमर्हति ध्रौव्यस्य तु चिरेणेति । यद्वा भयवं किं तत्तं ? इति प्रश्ने भगवतोत्पादादिक्रमेणैवोत्तरं दत्तमिति । एतां वस्तुस्थितिमाश्रित्य सूत्रकारैः 'उत्पाद-व्ययध्रौव्ययुक्तं सत्' इत्येवं उत्पादपदस्य पूर्वनिपातवत्सूत्रं सूत्रितमिति सम्भाव्यते । ततश्चास्मिन् सूत्रे क्रममनुसृत्योत्पादपदस्य पूर्वनिपातेऽपि द्रव्य-गुण- पर्यायेषु द्रव्यस्यैव प्राधान्यमिति स्थितम् । आ (पुद्गल-जीवद्रव्यरूप) अनादिनिधन द्रव्य आपणा ज्ञाननो जे विषय बनता नथी अने आपणा व्यवहा2नो जे विषय बनता नथी ए ज कारण तरीके जणाय छे. वळी पिंडथी लईने कपाल सुधीनी बधी विविध अवस्थाओ अने एमां संकळायेलुं माटी द्रव्य... आ बन्ने आपणा ज्ञाननो विषय बने छे. परंतु पुद्गलद्रव्यनी त्रणे काळमां संभवित बधी अवस्थाओ क्यारेय पण छद्मस्थना ज्ञाननो विषय बनी शकती नथी. एटले पछी ए बधामां संकळायेल द्रव्य पुद्गलद्रव्यरूपे शी रीते निश्चित थाय ? आम, अनादिनिधन पुद्गलादिद्रव्य आपणी संवेदनानो विषय नथी ए वात निश्चित थई. एटले ज आपणा व्यवहारमां माटी वगेरे के मनुष्य वगेरे आदिष्ट द्रव्य ज आवे छे ए पण निश्चित थयुं. अने ए तो उत्पन्न थाय ज छे. उत्पन्न थया पछी ज पोतानी विविध अवस्थाओमां ध्रुवताने अनुभवे छे. अथवा, उत्पाद-व्ययनो निर्णय क्षणमात्रमां थई शके छे, ध्रौव्यनो तो चिरकाळे. अथवा, मयवं इतत्त ? एवा प्रश्ननो भगवाने उत्पाद वगेरे क्रमे ज जवाब आप्यो छे. आवी बधी जे वास्तविकता छे एने नजरमां राखीने सूत्रकारे 'उत्पात-व्यय-ध्रौव्ययुक्त सत्' एम उत्पाव पदना पूर्वनिपातवाळुं सूत्र रच्युं होय एवुं लागे छे. एटले आ सूत्रमां क्रमने अनुसरीने उत्पादपदनो पूर्वनिपात होवा छतां, द्रव्य-गुण-पर्यायमां तो द्रव्य ज प्रधान छे ए निश्चित थयुं. Page #135 -------------------------------------------------------------------------- ________________ 122 नयविंशिका-14 इत्थञ्च द्रव्य-पर्याययोर्द्रव्यस्य प्रधानतयाऽऽदौ द्रव्यार्थिका उपन्यस्ताः, तदनन्तरं च पर्यायार्थि: अथ द्रव्यार्थिकेष्वपि नैगम आदौ, तदनन्तरं सङ्ग्रहः, तदनन्तरं च व्यवहार इत्येवं ने जो तुरत वेत् ? श्रय् - यथा नित्यानित्यात्मके वस्तुनि नित्यांशं द्रव्यार्थिका गृह्णन्ति, अनित्यांशं च पर्यायार्थिकाः, यथा वा द्रव्यपर्यायात्मके वस्तुनि द्रव्यांशं द्रव्यार्थिकाः, पर्यार्यांशं च पर्यायार्थिका गृह्णन्ति । तथा सामान्यविशेषात्मके वस्तुनि सामान्यांशं को गृह्णाति ? विशेषांशं च कः? इति विचार्न्नीय्म्। तत्र पर्यायार्थिका विशेषांशमेव गृह्णन्ति, गुण-पर्यायाणामनेकतया विशेषात्मकत्वाद् । द्रव्यार्थिकेष्वपि व्यवहारो विशेषमेव गृह्णाति, लोकव्यवहारस्य प्रायो विशेषपरत्वात् । अत्र च ये आदिष्टद्रव्यात्मका विशेषास्तान् व्यवहारो गृह्णाति, ये तु गुण-पर्यायात्मकास्तान् पर्यार्थि : | ___ सामान्यं द्विविधम् । तिर्यक्सामान्यं, ऊर्ध्वतासामान्यं च । तत्र तिर्यक्सामान्य आम द्रव्य अने पर्यायमां द्रव्य प्रधान che, mATe ene जोनार द्रव्यार्थिकनो प्रथम कह्या छे, अने पछी पर्यायार्थिकनो कह्या छे. हवे, व्यार्थिकनयोमां पण प्रथम नगमनय, पछी संग्रहाय अने पछी व्यवहारनय जे कह्यो छे तेमां शुं हेतु छे ? ए सांभळो. जेम नित्यानित्यात्मक वस्तुना नित्यांशने द्रव्यार्थिकनो जुए छे अने अनित्य अंशने पर्यायार्थिकनयो जुए छे... अथवा जेम द्रव्य-पर्यायात्मक वस्तुना द्रव्यांशने द्रव्यार्थिकनयो अने पर्यायाबंने पर्यायार्थिकनो जुए छे, एम सामान्य-विशेषात्मक वस्तुना सामान्य अंशने कोण जुए छे ? अने विशेषांशने कोण जुए छे ? ए विचारवुं जोईए. (कारण के द्रव्य-पर्यायनी जेम सामान्य-विशेष पण वस्तुना अंशरूप छे ज.) एमां पर्यायार्थिकनो विशेषांशने ज जुए छे, कारण के गुण-पर्याय अनेक होवाथी विशेषात्मक ज छे. द्रव्यार्थिकनयोमां पण व्यवहारनय विशेषने ज जुए छे, कारण के लोकव्यवहार लगभग विशेषपरक होय छे, आमां जे आदिष्टद्रव्यात्मक विशेषो छे अने व्यवहारनय जुए छे, अने जे गुण-पर्यायात्मक विशेष छे तेने पर्यायार्थिकनो जुए छे. सामान्य द्विविध छे. तिर्यसामान्य अने ऊर्ध्वतासामान्य. एमां तिर्यसामान्य ए संग्रहनयनो विषय छे. ऊर्ध्वता सामान्य कोनो विषय छे ? ए नैगमनयनो विषय छे एवी मारी धारणा che. Page #136 -------------------------------------------------------------------------- ________________ 123 नैगमनयस्योर्ध्वतासामान्यविषयकत्वम् सङ्ग्रहस्य विस्स्य्ः। ऊर्ध्वतासामान्यं कस्य विषयः ? नैगमनयस्येति मे म्तिः। ननु 'द्रव्याद् मिथश्च सर्वथा भिन्नाः सामान्यं विशेषाश्च नैगमस्य विषयः' इति श्रीविशेषावश्यकभाष्यादिषु ग्रन्थेषु प्रसिद्धम् । अत्र सामान्यमपि तिर्यक्सामान्यं, न तूर्ध्वतासामान्यं, नैगमतुल्यमतस्य षडूलुकस्य सत्ता-द्रव्यत्वाद्याख्यतिर्यक्सामान्यस्यैव संमतत्वात्, सामान्यग्राहिणो नैगमनयस्य तिर्यक्सामान्यग्राहिणि सङ्ग्रहेऽन्तर्भावस्यास्माकं नैकेषु शास्त्रेषु क्थित्त्वाच्च्। ततश्चोर्ध्वतासामान्यं नैगमनयस्य विषय इत्युच्यमानं कथं शोभेतिति चेत् ? सत्यं, एतदस्मच्छास्त्रेषूक्तमिति तु मयाऽपि स्वीक्रियत एव, अत एव च पूर्वं मयाप्येतदुक्तमेव । तथापि 'ऊर्ध्वतासामान्यं कस्य विषयः ?' इति प्रश्नस्य त्वमेवोत्तरं वद । न कस्यापीति चेत् ? तत्किमूर्ध्वतासामान्य न वस्त्वंशो येन तद्ग्राहिणो नयस्यासम्भवः ? ततश्च यथा तिर्यक्सामान्यस्य वस्त्वंशतया तद्ग्राहिण्याः सङ्ग्रहनयदृष्टे : प्रसिद्धिस्तथोर्ध्वतासामान्यस्यापि वस्त्वंशतया तद्ग्राहिण्यापि कयाचिन्नयदृष्ट्या भवितव्यमेव, न hyUva'tAsAmAnyalakSaNaM वस्त्वंशं ग्रहीतुं यदि कश्चिदभिलषति प्रयतते च तदा तं निषेद्धं प्रतिबध्नातुं वा शक्रोऽप्युत्सहते । ततश्चोर्ध्वतासामान्यग्राहिणा शंका - द्रव्यथी सर्वथा भिन्न अने परस्पर पण सर्वथा भिन्न एवा सामान्य अने विशेषो नैगमनना विषय छे एवुं श्री विशेषावश्यकभाष्य वगेरे घणा ग्रन्थोमां प्रसिद्ध छे. एमां सामान्य पण तिर्यसामान्य, नहीं के ऊर्ध्वता सामान्य, कारण के (1) नैगमने तुल्य मत धरावनारा पडूलुकने सत्ता-द्रव्यत्व वगेरे तिर्यसामान्य ज संमत छे. (2) सामान्यग्राही नैगमनयनो. तिर्यसामान्यग्राही संग्रहनयमां अन्तर्भाव थाय छे एवुं आपणा अनेक ग्रन्थोमां कहेलुं che. to पछी "ऊर्ध्वता सामान्य ए नैगमनयनो विषय छे' एवुं कहेवुं ए शी रीते शोभे ? समाधान - साची वात. आ वात आपणा शास्त्रोमां कही छे ए मने पण स्वीकार्य छे ज. एटले ज पूर्वे में ए कहेल छे ज. छतां पण ऊर्ध्वता सामान्य कोनो विषय छे ? ए तमे ज कहो. शंका - ए कोई पण नयनो विषय न होय तो शुं वांधो छे ? समाधान - तो शुं ऊर्ध्वता सामान्य वस्तुना अंशरूप नथी ? के जेथी एने ग्रहण करनार नयनो संभव नथी ? एटले जेम तिर्यकसामान्य वस्तुना अंशरूप होवाथी तेने ग्रहण करनार संग्रहनयष्टि प्रसिद्ध छे तेम ऊर्ध्वता सामान्य पण वस्तुना अंशरूप होवाथी तेने ग्रहण करनारी कोई नयदष्टि होवी ज जोईए. आ ऊर्ध्वता सामान्यरूप Page #137 -------------------------------------------------------------------------- ________________ 124 केनचिन्नयेन भवितव्यमेवेति स्थितम् । नैगमादिभ्यः सप्तभ्यो नयेभ्यः कः स नय इत्यधुना विचार्य तत्र न शब्दादयो नयास्तद्ग्राहिणः, पर्यायार्थिकानां तेषामूर्ध्वतासामान्यलक्षणस्य द्रव्यस्याविषयत्वात् । नापि ऋजुसूत्रस्तद्ग्रहीतुमध्यवस्यति, वर्तमानक्षणमात्रग्राहिणस्तस्य क्षणिकग्राहित्वात्, ऊर्ध्वतासामान्यस्य चाक्षणिकत्वात् । व्यवहारोऽपि नैव तद्ग्रहणशीलः, विशेषग्राहित्वात् । सग्रहोऽपि तज्ज्ञातुं न विभुः, तिर्यक्सामान्यग्राहित्वात्तस्येति पारिशेष्यान्नैगम एव तद्ग्राहकतया सिध्यति । न चेदं स्वमनीषिकाविजृम्भितमेव, कुत्रचिदपि शास्त्र एतदर्थप्रतिपादकानामक्षराणामनुपलभ्यमानत्वादिति शङ्कनीयं, साक्षादक्षराणामनुपलभ्यमानत्वेऽप्येतस्यार्थस्यार्थतः सूचकानामक्षराणां प्राप्यमाणत्वात् । से किं तं पत्थगदितेणं ? पत्थगदिट्टंतेणं से जहानामए केइ पुरिसे परसुं गहाय अडविहुत्ते गच्छेज्जा, तं च केइ पासित्ता वदेज्जा कत्थ भवं गच्छसि ? अविसुद्धो वस्तुअंशने ग्रहण करवाने कोईक icche ne e mujaba prayatna kare to tene nA पाडवाने के रोकवाने शक्र पण उत्साहित थतो नथी. एटले ऊर्ध्वतासामान्यनुं ग्रहण करनार कोईक नय होवो ज जोईए ए वात निश्चित थई. नयविंशिका - 14 - नैगम वगेरे सात नयोमांथी आ कयो नय होई शके ? ए हवे विचारीए - शब्दादिनयो तो संभवता नथी, कारण के पर्यायार्थिकनय एवा तेओनो ऊर्ध्वतासामान्यरूप द्रव्य ए विषय नथी. ऋजुसूत्रनय पण एनुं ग्रहण करवा माटे व्यावृत थतो नथी, कारण के वर्तमानक्षणमात्रनो ग्राहक ए क्षणिकग्राही होय छे. ज्यारे ऊर्ध्वतासामान्य तो अक्षणिक होय छे. व्यवहारनय पण एनुं ग्रहण करवाना स्वभाववाळो नथी, कारण के ए तो विशेषग्राही छे. संग्रहनय पण एनो बोध करी शकतो नथी, कारण के ए तो तिर्यक्सामान्यने जोनार छे. एटले पारिशेषन्यायथी नैगमनय ज तेना ग्राहक तरीके सिद्ध थाय छे. शंका - आ बधो तमारी बुद्धिनो विलासमात्र छे, कारण के कोईपण शास्त्रमां आवी वात जणावनारा शब्दो जोवा मळता नथी. समाधान आवी शंका न करवी, कारण के साक्षात् अक्षरो मळता न होवा छतां आ वातनुं अर्थथी सूचन करनारा(अर्थापत्तिथी जणावनारा) अक्षरो शास्त्रोमां जोवा maLe che. te A rIte - Page #138 -------------------------------------------------------------------------- ________________ naigamasya प्रस्थकदृष्टान्तः 125 नेगमो भणति - पत्थगस्स गच्छामि । तं च केइ छिंदमाणं पासित्ता वैज्जा - किं भवं छिंदसि ? विसुद्धतराओ गमो भणति पत्थयं छिंदामि । तं च केइ तच्छेमाणं पासित्ता वदेज्जा किं भवं तच्छेसि ? विशुद्धतराओ णेगमो पत्थयं तच्छेमि । तं च केइ उक्किरमाणं पासित्ता वदेज्जा - किं भवं उक्तिरसि ? विसुद्धतराओ णेगमो भणति - पत्थयं उक्तिरामि। तं च केइ (वि)लिन्नमाळ पासेत्ता वधेखा-त्रिं मवुं (वि)निसि? विसुद्धतराओ begamo maLatiptthyN (vi) लिहामि । एवं विसुद्धतरागस्स णेगमस्स नामाउडितओ पत्थओ । एवमेव ववहारस्स वित्ति अनुयोगद्वारसूत्र [ सू. 475] उक्तम् । अत्र हि वने गमनप्रयोजनीभूतदार्ववस्थायां प्रस्थकत्वेन दर्शनमुक्तम् । एवमेव छिद्यमानतक्ष्यमाणादिष्वस्थास्वपि प्रस्थकत्वेन दर्शनं कथितम् । ततश्च 'पूर्वापरीभूतासु विविधास्ववस्थासु अनुयोगद्वारसूत्र (सू. 475) मां प्रस्थकदृष्टान्न अंगे आ प्रमाणे कह्युं छे ऽप्रस्थकदृष्टान्त शुं छे ? प्रस्थकदृष्टान्त आ छे कोईक पुरुष हाथमां कुहाडी लईने जंगलमां जई rahyo che. tene joIne कोई पूछे छे H शा माटे जाओ छो ? ए वखते अविशुद्धर्नंगम कहे छे (e पुरुष अविशुद्धनैगमनयनी दृष्टिने अपनावीने कहे छे) प्रस्थक माटे जाउं छुं. (काष्ठने) छेदता तेने जोईने कोई पूछे छे - तमे शुं छेदो छो ? कंईक विशुद्धनैगमनय कहे छे-प्रस्थक छेदुं छुं. तेने छोलता जोईने कोईक पूछे छे-तमे शुं छोलो छो ? कंईक वधारे विशुद्धनैगमनय कहे छे-प्रस्थकने छोलुं छुं. पछी (काष्ठने) उकेरता तेने जोईने कोईक पूछे छे-तमे शुं कोरो छो ? वधारे विशुद्धनैगमनय कहे छे -प्रस्थकने कोरुं छुं. पछी विलेखन करता तेने जोईने कोईए पूछ्युं-तमे शानुं विलेखन करो छो ? घणा विशुद्ध एवा नैगमनये कह्युं के प्रस्थकनुं विलेखन करुं छुं.-एम एना करतां पण वधारे विशुद्ध एवा नैगमनयने प्रस्थक' एवुं नाम जेना पर कोतरी दीधेल होय, ए ज प्रस्थक तरीके मान्य छे. व्यवहारनयनो पण आवो ज अभिप्राय जाणवो. अनुयोगद्वारना आ अधिकारमां प्रस्थक बनाववा माटेनुं काष्ठ लेवा वनमां जई रहेल व्यक्ति वनगमनप्रयोजनीभूत आ काष्ठने प्रस्थक तरीके जुए छे अने कहे छे. ए ज रीते वृक्ष परथी ए काष्ठने छेदवानी अवस्थामां... पछी छोलवानी अवस्थामां... आ बधी अवस्थामां पण एने प्रस्थक देखाय छे. एटले आ पूर्वापर विविध अवस्थाओमां प्रस्थकद्रव्य संकळायेलुं छे ए निश्चित थाय che e ja to ऊर्ध्वतासामान्य छे. (आशय ए छे के व्यवहारनय आ काष्ठादिमां प्रस्थकत्व नहीं, पण प्रस्थकयोग्यता Page #139 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 प्रस्थकद्रव्यमन्वयि' इति निश्चीयते । एतदेव ह्यर्ध्वतासामान्यम् । अथ वनगमनप्रयोजनीभूतदार्वाद्यवस्थायां नैगमो प्रस्थकत्वं यन्मन्यते तत्कारणे कार्योपचारादेव, न तु मुख्यं, तदुक्तमनुयोगद्वारसूत्रवृत्तौ - यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनं, न तु प्रस्थकनिमित्तं, तथाप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्यभिधत्ते ऽसौ 'प्रस्थकस्य गच्छामीति इति । लोकोऽपि तद्दार्वादौ प्रस्थककारणत्वमेव व्यवहरति, न तु प्रस्थकत्वम् । ततश्च पिंड - स्थासादिष्ववस्थास्वन्वयितयोच्यमानं मृद्द्रव्यमेव यथा शोभते, न तु घटद्रव्यं, कारणे कार्योपचारात्तत्र घटत्वदर्शनेऽपि, तथा प्रस्तुतेऽपि तद्दार्वादावन्वयितयोच्यमानं काष्ठद्रव्यमेव शोभते, न तु प्रस्थकद्रव्यमिति चेत् ? न, तत्र 126 जुए छे ने पछी योग्यतामां == उपादानकारणतामां उपचार करीने प्रस्थक तरीके उल्लेख करे छे. पण आ योग्यता ए ज द्रव्य छे... ए ज ऊर्ध्वतासामान्य छे. ते आ रीते द्रव्य = द्रवणयोग्य ते ते रीते ढळवाने योग्य ते ते परिणामरूपे परिणमवाने योग्य... नैगमनय आ योग्यताने जुए छे. एटले के प्रस्थकयोग्यता ए ज एना मते प्रस्थकत्व छे ने प्रस्थकयोग्यता तो वनगमनप्रयोजनीभूत काष्ठादिमां रहेल छे ज. माटे ए बधी अवस्थामां नैगमनय प्रस्थकने जुए छे. शंका - वनगमनना प्रयोजनभूत काष्ठादि अवस्थामां नैगमनय प्रस्थकत्व जे जुए छे ते कारणमां कार्यना उपचारथी ज, नहीं के मुख्य (= अनुपचरित), अनुयोगद्वारसूत्रनी वृत्तिमां कह्युं छे के "जो के अहीं प्रस्थकना कारणभूत कानिमित्ते ज गमन छे, नहीं के प्रस्थकनिमित्ते, तो पण अनेक प्रकारनी वस्तुने स्वीकारवामां तत्पर होवाथी, कारणमां कार्यनो उपचार करीने तेवो व्यवहार थतो देखातो होवाथी आवुं पण ए कहे छे के ऽप्रस्थक माटे जाउं छुं.' लोक पण ए काष्ठ वगेरेमां प्रस्थकनी कारणतानो ज व्यवहार करे छे, नहीं के प्रस्थकत्वनो. एटले पिंड-स्थासादि अवस्थाओमां संकळायेल द्रव्य तरीके माटीद्रव्य कहेवुं जेम उचित छे, नहीं के घटद्रव्य, पछी भले ने कारणमां कार्योपचार करीने ए अवस्थाओने 'घट' कही शकाती पण होय. एम प्रस्तुतमां पण ते विविध अवस्थाओमां संकळायेल द्रव्य तरीके काष्ठद्रव्य कहेवुं ज उचित छे, नहीं के प्रस्थकद्रव्य... आवी शंका बराबर नथी. कारण के ए विविध अवस्थाओने नैगमनय उपचार विना ज मुख्य प्रस्थक तरीके jue che. Azaya e che ke - loka to te काष्ठादिमां प्रस्थकनी कारणतानो ज मुख्यतया व्यवहार करे छे... प्रस्थक तरीकेनो समाधान - - Page #140 -------------------------------------------------------------------------- ________________ तद्दर्शनाभावस्तदुपचारे तन्त्रम् दार्वादौ नैगमेनोपचारेण विनैव मुख्यप्रस्थक- त्वदर्शनात् । अयम्भावः लोकस्तु दार्वादौ प्रस्थककारणत्वमेव मुख्यतया व्यवहरति, प्रस्थकत्वं तूपचारेण क्वचिदेव कदाचिदेव प्रयोजनविशेषे सति । परन्तु लोकव्यवहारानुसारी नयस्तु व्यवहार एव न तु नैगम: / यदि सोऽपि तत्र प्रस्थकत्वमुपचरितमेव मन्येत तदा तस्य नैकगमत्वानुपपत्तिरेव । सा चैवं- यद्यत्र न दृश्यते तत्तत्रैवोपचर्यते । न हि यत्राग्नित्वं साक्षादुपलभ्यते एव तत्र वह्नौ तत्कदाचिदप्युपचर्यते, किन्तु यत्र तन्नोपलभ्यते तत्रैव माणवकादौ तदुपचर्यते । ततश्चैतत्पर्यवस्यति यद् यत्र यदुपचरितं मन्यते तत्र तन्नैव दृष्टमिति । तस्माद् वनगमनप्रयोजनीभूतदार्ववस्थादौ यदि प्रस्थकत्वमुपचरितं मन्येत नैगमः, केवल आकुट्टितनामनि प्रस्थक एव च तदनुपचरितं मन्येत तदा''' कुट्टितनामनि प्रस्थक एव तस्य प्रस्थकत्वदर्शनं, नान्यत्र वनगमनप्रयोजनीभूतदार्ववस्थादौ कुत्रचिदपि ' इत्यनिच्छताऽपि मन्तव्यमेवेत्यनेके गमा दर्शनप्रकारा यस्य स नैगम इति व्युत्पत्तिलभ्यस्य नैकगमत्वास्यानुपपत्तिः स्पष्टैव । तद्वारणार्थं वनगमनप्रयोजनीभूतदार्ववस्थादौ सर्वत्र स प्रस्थकत्वं पश्यत्येवेति मन्तव्यमेव । - तो क्यारेक ज क्यांक ज एवुं कोई प्रयोजन होय तो उपचारथी व्यवहार करे छे. परंतु लोकना आवा व्यवहारने अनुसरनारो नय तो व्यवहारनय छे, नहीं के नैगमनय. जो ए पण एने उपचारथी ज प्रस्थक माने तो एनुं नैकगमत्व ज असंगत थई जाय. ते आ रीते - जे ज्यां जोवा न मळे तेनो त्यां ज उपचार थाय छे. ज्यां साक्षात् अग्निपणुं देखाय छे ते अग्निमां कांई तेनो क्यारेय उपचार थतो नथी. परंतु ज्यां ते जोवा मळतुं नथी ते माणवकादिमां ज तेनो उपचार कराय छे. एटले आ निश्चित थाय छे के ज्यां जे उपचिरत मनाय छे त्यां ते जोवा मळ्युं नथी ज. तेथी वनगमनप्रयोजनीभूत काष्ठादिअवस्थामां नैगमनय प्रस्थकपणुं जो उपचरित मानतो होय, अने मात्र आकुद्गितनामवाळा प्रस्थकमां ज जो एने अनुपचिरत मानतो होय तो एनो मतलब ए ज थाय के ए आकुट्टितनामवाळा प्रस्थने ज प्रस्थक तरीके जुए छे, वनगमनप्रयोजनीभूतकाष्ठ वगेरे कशाने नहीं... अने तो पछी अनेक गम छे वस्तुने जोवाना मार्गो छे जेना ते नैगम... आवी व्युत्पत्तिथी मळतुं नैकगमत्व एमां असंगत थई ज जशे. = 127 आ असंगतिने वारवी होय तो, वनगमनप्रयोजनीभूत काष्ठादि बधी अवस्थामां ते प्रस्थकत्व जुए ज छे एम मानवुं ज जोईए अने तेथी जो ए जोवायेलुं ja che, to e upacarita नथी ए पण स्पष्ट छे ज. एटले नैगमनयाभिप्राये ते काष्ठादि Page #141 -------------------------------------------------------------------------- ________________ 128 नयविंशिका - 14 ततश्च यदि तद् दृष्टमेव तत्र तदा नोपचरितमित्यपि स्पष्टमेवेति वनगमनप्रयोजनीभूतदार्वादिर्न प्रस्थककारणं न वोपचरितं प्रस्थकमपि तु मुख्यं प्रस्थकमेव । अनुयोगद्वारसूत्रवृत्तौ 'तथाप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनाद्' इत्यादि यदुक्तं, तत्र 'कारणे कार्योपचारात् तथाव्यवहारदर्शनाद्' इत्यंशो ऽव्यवहारनयाभिप्रायोऽयं ' इत्यभिव्यनक्त्येव, व्यवहारस्य व्यवहारनयाभिप्रायेण प्रवर्तमानत्वात् । तथा 'अनेकप्रकारवस्त्वभ्युपगमपरत्वात्' इत्यंशो नैगमनयाभिप्रायं स्पष्टं व्यनक्त्येव, 'अनुपचारेणाभ्युपगतानि वस्तून्येव वस्तुनः प्रकारत्वार्हाणी 'तिनियमाद् । इदमुक्तं भवति - यस्य कस्यचिदपि वस्तुनो विभागप्रदर्शनवाक्य उपचारप्राप्तानि वस्तूनि नैव प्रोच्यन्ते । तृणजन्यः, अरणिजन्यः, मणिजन्यश्चेत्येवमग्नौ त्रिविधे प्राप्यमाणे तद्विभागप्रदर्शनवाक्यं 'अग्निश्चतुर्विधः - तृणजन्यो, अरणिजन्यो, मणिजन्यो, माणवकश्चेऽत्येवं न कदाचिदप्युच्यते, माणवकस्योपचारेणैवाग्नित्वात् । ननूपचारप्राप्तानि वस्तून्यपि प्रकारतया गण्यतां, को दोषः ? प्रकारेयत्ताया अनैयत्यापत्तिरेव तत्र दोष:, उपचाराणां कारणे कार्यस्य कार्ये कारणस्य- आधार आधेयस्य - आधेय आधारस्येत्यादिरूपेणानियतत्वात् । प्रस्थकना कारणरूप के उपचरित प्रस्थकरूप नथी, पण मुख्य प्रस्थकरूप ज छे. अनुयोगद्वारसूत्रनी वृत्तिमां 'ऽछतां पण अनेक प्रकारनी वस्तुने स्वीकारवामां तत्पर होवाथी, कारणमां कार्यनो उपचार करीने तेवो व्यवहार थतो देखातो होवाथी' वगेरे जे कह्युं छे तेमां 'कारणमां कार्यनो उपचार...' वगेरे जे अंश छे ते आ व्यवहारनयनो अभिप्राय छे' एवुं सूचवे ज छे. कारण के लोकव्यवहार व्यवहारनयने अनुसरनारो होय छे. तथा 'अनेक प्रकारनी वस्तुने...' वगेरे जे अंश छे ते नैगमनयना अभिप्रायने स्पष्टपणे व्यक्त करे ज छे, कारण के उपचार विना मनायेली वस्तुओ ज विवक्षित वस्तुनो प्रकार बनी शकती होय छे. कहेवानो अभिप्राय ए छे के - कोईपण वस्तुना विभागोने (प्रकारोने) जणावनार वाक्यमां उपचारथी प्राप्त वस्तुओ कहेवाती नथी. जेमके अग्नि तृणजन्य, अरणिजन्य अने मणिजन्य... एम त्रण प्रकारे maLe che to एना प्रकारोने जणावनार वाक्य तरीके अग्नि चार प्रकारे छे तृणजन्य, अरणिजन्य, मणिजन्य अने माणवक' आवुं वाक्य क्यारेय कहेवातुं नथी, कारण के माणवक उपचारथी ज अग्नि छे. शंका - उपचार प्राप्त वस्तुओने पण प्रकाररूपे गणो ने, शुं वांधो छे ? समाधान पछी ते ते वस्तुना केटला प्रकार छे ? एनी संख्या ज नियत न रहेवी ए दोष छे. उपचार तो कारणमां कार्यनो... कार्यमां कारणनो... आधारमां - - - Page #142 -------------------------------------------------------------------------- ________________ 129 नैगमसंमतानां प्रस्थकादीनामनुपचरितत्वम् ___ततश्च नैगमाभ्युपगतवस्तुनोऽनेके प्रकारा ये मन्तव्यास्तेऽनुपचरिता एव ग्राह्या इति स्थितम् । अत एवोपचारबहुलत्वं व्यवहारनय एवोक्तं, न तु नैगमेऽपि । तस्मात् 'कारणे कार्योपचारात्, तथाव्यवहारदर्शनादित्यादि यदुक्तं तद्व्यवहारनयेनैवेत्यपि स्थितम् । नन्वेवं सति नैगमस्यानेकप्रकारवस्त्वभ्युपगमपरत्वप्रदर्शने व्यवहारनयाभिप्रेतस्य कथनं किमर्थम् ? शृणु-जावैया वयणपहा तावैया चेव हुंति णयवाया । जावैया नयवाया तावैया चेव परसमया ॥ (सम्मतितर्क0 3/47) त्ति वचनाद् नयवादानां वचनपथात्मकत्वं निश्चीयते । वचनपथाश्च लोके विविधेषु प्रस्तावेषु ये वचनप्रयोगा भवन्ति तद्रूपा एव । लोके भवन्तो वचनप्रयोगा एव च व्यवहार उच्यते । ततश्च लोके यस्य यस्य वचनव्यवहारस्य दर्शनं स एवाभिप्रायानुसारेण तत्तन्नयत्वेनोच्यते । अत एव विशेषग्राहिणो व्यवहारनयस्य प्रतिपक्षभूतस्य सामान्यग्राहिणः सङ्ग्रहनयस्याभिप्रेतत्वेनाभिप्रेता ये 'एगे आया' (स्थानाङ्ग) इत्यादिवचनप्रयोगास्तेऽपि प्रस्ताववशाद् लोकव्यवहारे ये प्रयुज्यमानास्त एव ज्ञेयाः । तस्मात्प्रस्तुते नैगमनयनिरूपणेऽपि व्यवहाराभिप्रेतस्य कथनमिति ज्ञेयम् । आधेयनो. आधेयमां आधारनो... वगेरे रूप अनियत होवाथी पछी प्रकारनी संख्या पण अनियत थई ज जाय ने ! एटले नैगमनयने मान्य वस्तुना अनेक प्रकार जे मानवाना छे ते अनुपचरित ज लेवाना छे, ए नक्की थयुं. एटले ज उपचारबहुलता व्यवहारनयमां ज कहेल छे, नहीं के नैगमनयमां पण. तेथी, नारणे जार्योपचारत् तथा व्यवहारनात् ईत्यादि जे कह्युं छे ते व्यवहारनयने अनुसरीने छे ए पण निश्चित थयुं. शंका - नैगमनय अनेक प्रकारनी वस्तु माननारो छे ए वातना निरूपणमां व्यवहारनयने अभिप्रेत वात वच्चे करवानी शी जरूर छे ? समाधान - सम्मतितर्कप्रकरणना (3-47) "जेटला वचनपथो छे एटला नयवाद छे, जेटला नयवाद छे एटला परसमय छे" आवा वचनथी नयवादो वचनपथात्मक छे ए जणाय छे. वचनमार्गो to e ja che je लोकमां विविध प्रस्तावोमां वचनप्रयोग थता होय, लोकमां थता वचनप्रयोगो ज व्यवहार कहेवाय छे. एटले लोकमां जे-जे वचनव्यवहार जोवा मळे छे ते ज, अभिप्रायने अनुसरीने ते ते नयरूपे कहेवाय छे. तेथी ज, विशेषग्राही व्यवहारनयना प्रतिपक्षभूत सामान्यग्राही संग्रहनयने अभिप्रेत तरीके कहेवाता जे ने माया (ठाणांगजी) वगेरे वचनप्रयोगो छे ते पण प्रस्तावने अनुसरीने लोकव्यवहारमां जे बोलाय छे ते ज जाणवा. तेथी प्रस्तुतमां नगमनिरूपणमां पण व्यवहारनयने अभिप्रेत वात करी छे एम जाणवुं. Page #143 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 नन्वेवं तु 'निगमेषु भवो नैगमः' इति नैगमनयलक्षणं व्यवहारेऽतिव्याप्नुयादिति चेत् ? न, लोके यत्र विषये मुख्यतया यो व्यवहारः प्रवर्तते तस्यैव व्यवहारेण मुख्य्त्याऽभ्युप्ग्त्त्वात्। अत्रेयं व्यवस्था - लोके यो यो वचनप्रयोगः प्रवर्तते तत्रैकः कश्चित्कस्यचिदेकस्य नयस्य मुख्यतया अनुपचरिततयाऽभिप्रेतः अन्यः कश्चिदन्यस्य नयस्य, अपरश्च कश्चित्तदपरस्य नयस्य । तत्र यो बहुलतया प्रयुज्यते यथा 'मञ्चस्था जनाः क्रोशन्ति' स व्यवहारस्य मुख्यतयाऽभिप्रेतः, तद्भिन्नाश्च क्वचित्कदाचित् प्रयोजनविशेषात्प्रयुज्यमानाः प्रयोस्तस्योपचारेळभिप्रेता:, यथा 'मळ्या: Rozanti' कृति। गत va'naujisama उपचारप्रायो विस्तृतार्थो व्यवहार:' इति तत्त्वार्थभाष्यवचनम् । अत्र 'लौकिकसम:' इत्यनेन व्यवहारस्य मुख्यतयाऽभिप्रेतोऽर्थ उक्तः, 'उपचारप्रायः' इत्यनेन तूपचारेणाभिप्रेतोऽर्थः, तयोः सम्मीलनेन स विस्तृतार्थो जायत इति 'विस्तृतार्थः' इत्यनेन सूचितमिति ज्ञेयम् । व्यवहारस्योपचारेण संमतास्ते हि वचनप्रयोगा अन्यान्यनयस्य मुख्यतया संमताः । यथाऽऽत्मत्वजातौ 130 - शंका आम तो निमेषु मो नैगम: एवुं नैगमनयनुं लक्षण व्यवहारनयमां अतिव्याप्त थशे. = समाधान नहीं थाय, कारण के जे विषयमां लोकमां जे व्यवहार मुख्यरूपेप्रधानताए थतो होय तेने ज व्यवहारनय अनुपरितपणे माने छे. आ विषयमां आवी व्यवस्था जाणवी - लोकमां जे जे वचनप्रयोग थाय छे तेमांनो कोईक एक प्रयोग अमुक नयने अनुपरितपणे संमत होय छे, बीजो वचनप्रयोग बीजा कोईक नयने मान्य hoya che. to वळी त्रीजो कोईक प्रयोग त्रीजा नयने... एमां जे वारंवार थतो होय, जेमके 'मांचडा पर रहेला लोको बूम पाडे छे' ते प्रयोग व्यवहारनयने मुख्यरूपे मान्य होय छे, आ सिवायना क्यांक-क्यारेक चोक्कस प्रयोजनवशात् थता वचनप्रयोगो व्यवहारनयने उपचारथी ज मान्य होय छे, जेमके मांचडा अवाज करे छे' एवो वचनप्रयोग. एटले ज तौसिम 3पचारप्रायो विस्तृतार्थो व्यवहार: एवुं तत्त्वार्थभाष्यमां वचन छे. आमां, 'लौकिकसम लोकव्यवहारने समान...' आना द्वारा व्यवहारनयने मुख्यरूपे अभिप्रेत अर्थ कह्यो छे. पारप्रायः आना द्वारा उपचारथी अभिप्रेत अर्थ कह्यो छे. आ बन्ने भेगा थवाथी व्यवहारनय विस्तृतार्थ बने छे, ए वात विस्तृतार्थ द्वारा बतावी छे. व्यवहारनयने उपचारथी मान्य ते ज वचनप्रयोगो अन्य कोईक नयने मुख्यरूपे मान्य होय छे. जेमके आत्मत्वजातिमां रहेल एकत्वने जातिमान् एवा - ' = Page #144 -------------------------------------------------------------------------- ________________ कारणे कार्योपचारस्य व्यवहारनयाभिप्रायकत्वमेव स्थितमेकत्वं जातिमत्यात्मन्युपचर्य कथ्यमानः 'एगे आया' इति वचनप्रयोगो व्यवहारस्योपचारेण संमतः, सङ्ग्रहस्य तु मुख्यतया । तथा, अत्र 'आत्मत्वजातौ स्थितमेकत्वं जातिमत्यात्मन्युपचर्य' इति यदुक्तं तद् यथा व्यवहारनयाभिप्रायेणैव, न तु सङ्ग्रहाभिप्रायेण, तेनात्मन्येकत्वस्य मुख्यस्यैव दर्शनादुपचाराभावात्, तथैवानुयोगद्वारवृत्तौ 'कारणे कार्योपचारात् तथाव्यवहारदर्शनाद्' इति यदुक्तं तद्व्यवहाराभिप्रायेणैव, न तु नैगमाभिप्रायेणेति सिध्य्त्येव्। प्रस्थकविषये च यतो लोके बहुलतयाऽऽकुट्टितनामा प्रस्थको हि प्रस्थकत्वेन व्यवह्रियते, अतः स एव व्यवहारस्य मुख्यतया संमतः, वनगमनप्रयोजनीभूतदादिस्तूपचारे-णैव । परन्तु नैगमस्तु तानपि मुख्यतयैव प्रस्थकत्वेन स्वीकरोति । मुख्यतया स्वीकार एव नैकगमत्वेन निगमेषु भवत्वेन वोच्यते, न तूपचारेण स्वीकारोऽपि, अतो न व्यवहारे नैगमनयलक्षणातिव्याप्तिरिति । अत एव, अनुयोगद्वारसूत्रे 'एवमेव ववहारस्सवि' त्ति, तद्वृत्तौ 'एवमेव व्यवहारस्यापी' ति, नयरहस्यादौ च 'व्यवहारेऽप्ययमेव पन्थाः' इति यदतिदिष्टं तेन व्यवहारस्यापि आत्मामां उपचरीने कहेवातो ने माया एवो वचनप्रयोग व्यवहारनयने उपचारथी मान्य छे, ज्यारे संग्रहनयने मुख्यरूपे मान्य छे. तथा, अहीं "आत्मत्वजातिमां रहेला एकत्वने जातिमानुं एवा आत्मामां उपचरीने.... एवुं जे कह्युं छे ते जेम व्यवहारनयना अभिप्राय ज, नहीं के संग्रहनयाभिप्राय, कारण के संग्रहनय तो आत्मामां मुख्य एकत्व 4 होतो डोवाथी 75यार होतो नथी, अम अनुयोगदारसूत्रनी वृत्तिमां कारणे कार्योपचारात् तथाव्यवहारदर्शनात् मे छे ते व्यवहार नयना मत्मिआये 4, नही 3 नैगमनयना अभिप्राये - ए वात सिद्ध थाय छे ज. प्रस्थक अंगे, लोकमां आकुति नामवाळुं प्रस्थक ज बहुलतया प्रस्थकरूपे कहेवाय छे, माटे ए ज व्यवहारने मुख्यरूपे मान्य छे, ए सिवायना वनगमनप्रयोजनीभूतकाष्ठादि to ene उपचारथी ज मान्य छे, पण नैगमनय तो ए काष्ठादिने पण मुख्य प्रस्थकरूपे 4 स्वी॥2. छ. ॥ 24 ॥ 3 भुज्य35 svI12 मे 4 नैकगमत्वेन 3 निगमेषु भवत्वेन कहेवाय छे, नहीं के उपचारथी करेलो स्वीकार पण. तेथी व्यवहारनयमां नगमनयना लक्षणनी अतिव्याप्ति नथी. भेट 04 अनुयोगदारसूत्रम एवमेव ववहारस्सवित्ति, मेनी वृत्तिमा एवमेव व्यवहारस्यापीति भने नय24स्याहिमा व्यवहारेऽप्ययमेव पन्थाः मेवो 4 मतिदृश अर्यो Page #145 -------------------------------------------------------------------------- ________________ 132 नयविंशिका-14 वनगमनप्रयोजनीभूतदार्ववस्थादौ सर्वत्र प्रस्थकत्वं संमतमेवेति यद्यपि ज्ञायते तथाप्यत्र विषयविभागो ज्ञेयः । स चैवं-आकुट्टितनामनि प्रस्थकेऽनुपचारेण तदन्यत्र तूपचारेण स तत्स्वीकरोतीति । यद्येवम्प्रकारो विषयविभागो न मन्येत, तदा (1) व्यवहारनयस्य लोकव्यवहारप्रधानत्वहानिः, लोके प्रयोजन-प्रकरणविशेषाद्यपेक्षाया अभावे सामान्यतयाऽऽकुट्टित नामन्येव प्रस्थकत्वव्यवहारदर्शनात्, तथा (2) नैगमवद् व्यवहारनयेऽपि नैकगमत्वापत्तिश्च । अत एव चागमबोधितार्थानुसन्धानदशायां व्युत्पन्नलोकस्य 'पञ्चवर्णो भ्रमरः' इति व्यवहारदर्शनेऽपि लोके सामान्यतया तद्व्यवहारस्यादर्शनात् 'पञ्चवर्णो भ्रमरः' इति वाक्यस्य व्यवहारनयाननुरोधित्वमिति प्रपञ्चितं नयरहस्ये न्यायविशारदैः श्रीमद्यशोविजयवाचकैः । ननु लोको वनगमनोद्देश्यभूते काष्ठे काष्ठत्वमेव पश्यति, न तु प्रस्थकत्वं, तथापि तत्कारणतया कारणे कार्योपचारात् प्रस्थकत्वं व्यवहरति । नैगमनयस्तु तत्र प्रस्थकत्वमेव पश्यति वक्ति चेति कथं वक्तुं पार्यते ? प्रस्थकादतिदूरेऽतिव्यवहिते काष्ठादौ प्रस्थकत्वदर्शनस्य छे तेनाथी जो के वनगमनप्रयोजनीभूत काष्ठादि दरेक अवस्थामां व्यवहारनयने पण प्रस्थक मान्य che evo artha maLe che, to पण आवो विषय-विभाग जाणवो - आकुट्टिता नामवाळा प्रस्थकने ते मुख्यरूपे स्वीकारे छे अने ए सिवायनाने उपचारथी स्वीकारे छे. जो आवा प्रकारनो विषयविभाग न मानीए तो (1) व्यवहारनय लोकव्यवहारने मुख्य करनारो छे ए वात UDI जशे, कारण के लोक तो, प्रयोजन-विशेष प्रकारनुं प्रकरण वगेरे रूप अपेक्षा न होय तो-सामान्य रूपे आकुतिनामवाळा प्रस्थानो ज प्रस्थक तरीके व्यवहार करे छे, तदन्यनो नहीं. तथा (2) नैगमननी जेम व्यवहारनय पण नैकगम बनी जवानी आपत्ति आवे. एटले ज, आगमथी जणाती वातनुं ज्यारे अनुसंधान(= स्मरण) होय छे त्यारे व्युत्पन्नलोक = आगमना जाणकार लोक पद्गव प्रम: (= भमरो पांचवर्णवाळो होय छे) एवो व्यवहार करे छे, छतां पण लोकमां सामान्य रीते एवो व्यवहार थतो नथी, माटे पश्चव प्रम: एवो प्रयोग ए व्यवहारनयने अनुसारी नथी ए वात नरहस्यमां न्यायविशारद वाचकडुंगव श्री यशोविजयजी महाराजे करेली छे. शंका - वनगमनना उदेश्यरूप काष्ठने लोक काष्ठ तरीके ज जुए छे, नहीं के प्रस्थक तरीके. छतां पण ए काष्ठ प्रस्थकनुं कारण होवाथी, कारणमां कार्यनो उपचार करीने प्रस्थकनो व्यवहार kare che, to taigamanaya ene prasthaka तरीके ज जुए छे अने प्रस्थक' ज कहे छे एवुं शी रीते कही शकाय ? कारण के प्रस्थकथी अतिदूरनी अने Page #146 -------------------------------------------------------------------------- ________________ प्रस्थकाभिलाषप्राबल्ये वनस्थकाष्ठेऽपि प्रस्थकत्वदर्शनसम्भवः 133 स्वप्नेऽप्यसम्भवादिति चेत् ? सत्यं, तथापि प्रस्थकाभिलाषायाः प्राबल्ये तद्दर्शनस्य स्म्भ्वात्। एतदुक्तं भवति- मृद्द्रव्यादन्तराऽन्तरोत्पद्यमानासु मृत्पिण्ड - शिवक-स्थास- -जोशाति-कासु कार्यकोटिषु निरपेक्षतया घटाभिलाषयुक्ततया च कुम्भकारो मृत्पिण्ड - शिवकादिविधानकालेऽपि मृत्पिंडं करोमी 'त्यादिकं तु नैव संवेदयति, किन्तर्हि ? 'घटं करोमीत्येव संवेदयति, मृत्पिंडादिकमपि घटतयैव संवेदयतीत्यर्थः । शिल्पकारोऽपि पाषाणे मूर्तिमेव साक्षात्करोति पूज्यभावं च प्रदर्शयति । तथैव प्रस्तुतेऽपि ज्ञेयम् । प्रस्थकाभिलाषायाः प्राबल्ये तत्र काष्ठत्वस्य प्रस्थककारणत्वस्य च संवेदनं विनैव साक्षात्प्रस्थकत्वसंवेदनं सम्भवतीत्यर्थः । अथ 'एगे आया' इति संग्रहनयस्यैव संमतं, 'क्षणिक आत्मा' इति ऋजुसूत्रस्यैव संमतं, नात्र मुख्यतया व्यवहारनयसंमतत्वमपि तर्हि आकुट्टितनामनि प्रस्थके ऽअयं प्रस्थकः ' इति नैगमसंमते बोधे व्यवहारनयसंमतत्वमपि कथमिति चेत् ? सत्यं, अत एवैतद्विषयसाङ्कर्य अतिव्यवहित अवस्थारूप ए काष्ठादिने 'प्रस्थक' तरीके जोवा ए स्वप्नमां पण संभवित नथी. समाधान साची वात. छतां ज्यारे प्रस्थकनी प्रबळ अभिलाषा होय छे त्यारे ए रीते जोवुं संभवित छे. कहेवानो भाव ए छे के माटीद्रव्यमांथी वच्चे वच्चे उत्पन्न थनार पिंड-शिवक-स्थास-कोशादि कार्यश्रेणिनी कुंभारने कोई अपेक्षा होती नथी, ene to घटनी ज अभिलाषा होय छे. माटे पिंड-शिवक वगेरे बनी रह्या होय त्यारे पण 'हुं पिंड बनावुं छुं' एवुं संवेदन करतो नथी, पण 'हुं घडो बनावुं छुं' एवुं ज संवेदन करे छे, अर्थात् पिंड वगेरेने पण 'घडा' तरीके ज ए संवेदे छे. शिल्पी पण पाषाणमां साक्षात् मूर्तिने ज जुए छे ने तदनुरूप पूज्यभाव व्यक्त करे छे. प्रस्तुतमां पण आवुं ज जाणवुं. प्रस्थकनी अभिलाषा प्रबळ होय त्यारे ए काष्ठादिने काष्ठादि तरीके के प्रस्थकना कारण तरीके संवेद्या विना ज साक्षात् प्रस्थक तरीके संवेदन संभवित छे. शंका - श्ने आया आ संग्रहनयने ज मान्य छे. क्षगिष्ठ आत्मा आ ऋजुसूत्रनयने ज मान्य छे. आ बन्ने बोध व्यवहारनयने मुख्यरूपे मान्य नथी. तो पछी नामांकित प्रस्थक अंगे 'आ प्रस्थक छे' एवो नैगमनयमान्य बोध व्यवहारने पण मुख्यरूपे मान्य छे. ए शी रीते समाधान - साची वात छे. एटले ज आ एक ज बोधमां बे नयनी मान्यताना सांकर्यने वारवुं... वगेरे रूप कोईक प्रयोजनथी स्याद्वादरत्नाकरमां नैगमनयनुं अन्य लक्षण पण आप्युं छे. ते आ रीते अथवा नैगमनयनुं आवुं लक्षण जाणवुं. ज्यां Page #147 -------------------------------------------------------------------------- ________________ 134 नयविंशिका-14 वारणादिलक्षणेन केनचित्प्रयोजनविशेषेण स्याद्वादरत्नाकरे नैगमनयस्यान्यलक्षणमपि दत्तं, तथाहि-अथवेदं नैगमस्य लक्षणं द्रष्टव्यम् । अनिष्पन्नार्थसङ्कल्पमात्रग्राही नैगमः । निगमो हि सङ्कल्पः, तत्र भवस्तत्प्रयोजनो वा नैगमः । यथा कश्चित् पुरुषो गृहीतकुठारः पथि गच्छन्किमर्थं भवान् गच्छतीति केनचित्पृष्टः प्रतिवक्ति प्रस्थमानेतुमिति । एधोदकाद्याहरणे वा कश्चित् पुमान् व्याप्रियमाणः किं करोति भवानिति केनापि पर्यनुयुक्तः प्राह-ओदनं प्चामीति। न च प्रस्थपर्याय ओदनो वा निष्पन्नः, तन्निष्पत्तये सङ्कल्पमात्रे प्रस्थादिव्यवहारात् । यथोक्तं - सङ्कल्पो निगमस्तत्र भवोऽयं तत्प्रयोजनः । तथा प्रस्थादिसङ्कल्पस्तदभिप्राय इष्यते ॥ tttvaarthshlokvaartik-18|| इति। एतदनुसारेणाकुट्टितनामा प्रस्थकस्तु व्यवहारनयेनैव प्रस्थकः, न तु नैगमेन, तेन तु तत्पूर्वावस्थायामेव स प्रस्थकः, तदा च न स व्यवहारनयेन मुख्यः प्रस्थक इति न विषयसाङ्कर्यम् । / यद्यप्येतल्लक्षणान्तरं नान्यस्मिन्नेकस्मिन्नपि ग्रन्थे दृष्टमिति नैगमनयस्याकुट्टितनामा प्रस्थकोऽपि प्रस्थकतया संमत एव तथापि नैगम-व्यवहारनयविषययोर्यथा न साङ्कर्यं तथाऽग्रे (पृ. 333) प्रवरीवरिष्यते । सुधी पदार्थ निष्पन्न थयो न होय त्यां सुधीना संकल्पमात्र द्वारा ते ते पदार्थरूपे ग्रहण करनार नय ए नैगमनाय छे. निगम एटले संकल्प. एमां जे थयेल होय ते नैगम अथवा तेना प्रयोजनवाळो होय ते निगम. जेमके - कुहाडी लईने मार्गे जता कोईक पुरुषने कोईके पूछ्युं : 'तुं zA mATe jAya che ? to eNe जवाब आप्यो - प्रस्थक लेवा जाउं छुं. अथवा to baLataNa-pANI vagere लाववा माटे जई रहेला पुरुषने 'तमे शुं करो छो ?" पूछवा पर "भात रांधुं छुं' एवो जवाब आप्यो. आ वखते प्रस्थकपर्याय के भात तैयार थई गया नथी. मात्र एने तैयार करवानो संकल्प छे. आ संकल्प मात्र होवा पर प्रस्थादिनो व्यवहार थाय छे. (तस्वार्थश्लोकवार्तिकमां) कह्युं छे - संकल्प ए ज निगम. ते होते जे थाय अथवा तेना प्रयोजनभूत जे होय ते नैगम. एटले प्रस्थकादिनो संकल्प प्रस्थकना अभिप्रायरूपे कहेवाय छे. (अर्थात् ए प्रस्थक कहेवाय छे.) आ व्याख्या मुजब तो आकुतिनामवाळुं प्रस्थक व्यवहारनयने ज मान्य छे, नहीं के नैगमने पण, एना मते तो ए पूर्वनी अवस्थामां ज ए प्रस्थक छे अने त्यारे तो ए व्यवहारनये मुख्य प्रस्थक नथी. mATe be नयना विषयनुं सांकर्य नथी. जो के आ अन्य लक्षण बीजा कोई ग्रन्थमां जोवा मळ्युं नथी, माटे नामांकित प्रस्थक पण नैगमने प्रस्थक तरीके मान्य che ja. to पण नैगम-व्यवहारनयना विषयनुं सांकर्य Page #148 -------------------------------------------------------------------------- ________________ नैममनयेन घटदृष्टान्तभावना 135 यथा प्रस्थकदृष्टान्तस्तथा घटदृष्टान्तोऽपि नैगमनयानुसारेण भावयामः । घटकारणभूतमृत्खननाय कुद्दालव्यग्रहस्तं कुलालादिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यः पृच्छति-क्व भवान् गच्छति ? तत्र नैगमनयमतानुसारी सन्नसौ 'घटस्य गच्छामि' इति प्रत्युत्तरयति । तं च कश्चिद् मृदं खनन्तं पृच्छति-किं भवान् खनति ? तत्रापि स 'घटं खनामि' इति भ्न्न्ति। तं च कश्चित् पिण्डं कुर्वन्तं दृष्ट्वा वदति-किं भवान् करोति ? तत्रापि नैगमानुसारी सन्नसौ 'घटं करोमि' इति कथयति । एवं शिवक-स्थास-कोश-कुशूल-घटादिकं कुर्वन्तं यदि कश्चित्प्रश्नयति किं भवान् करोति ? तदापि नैगमानुसारी सन्नसौ सर्वत्र 'घटं करोमि' इत्येव वक्ति । व्यवहारनयस्याप्येवमेव । परन्तु कम्बुग्रीवादिमन्तं घटं यदा स घटतया व्यपदिशति तदा तस्य स मुख्यतयैव संमतः, तत्पूर्वावस्थासु तूपचारेणैव, न तु मुख्यतया, मृद्रव्य-मृत्पिण्डादिषु लोके प्रधानतया घटव्यवहाराभावात् । नैगमनयस्त्वासु सर्वास्ववस्थासु तं मुख्यं घटमेव मन्यते, न तूपचरितमिति विशेषः । अथ नैगम आसु सर्वास्ववस्थासु मुख्यं घटं मन्यतयिति स्वीकृतं, तथापि तस्यानेक नथी, बन्नेनो विषय अलग-अलग ज छे ए वात आगळ (पृ. 333) स्पष्ट थशे. जेम प्रस्थकदष्टान्त छे एम घटष्टान्तनी पण नैगमनये भावना करीए. घडो बनाववानी माटी खोदवा माटे हाथमां कोदाळी लईने जंगल तरफ जई रहेला कुंभारादिने कोईक पूछे छे - शा माटे जाओ छो ? त्यारे नैगमनयने अनुसरीने ए कुंभार उत्तर आपे छे के "घडा माटे जाउं छुं." पछी माटी खोदतां एने कोई पूछे छे. तमे शुं खोदो छो ? त्यारे पण ए "घडो खोदुं छुं एम जवाब आपे छे. पछी ए माटीनो पिंड बनावता एने कोई पूछे छे-"शुं करो छो ?' त्यारे पण नगमनयने अनुसरीने ए कहे छे-"घडो करुं छुं'. ए ज रीते क्रमशः शिवक-स्थास-कोश-कुशूल-घटादिने करती वेळा कोईक पूछे के "शुं करो छो ? त्यारे पण नैगमनयानुसारी बनीने ए बधे ए ज जवाब आपे छे के "घडो बनावुं छुं.' व्यवहारनयना पण आवा ज जवाबो जाणवा. पण कबुग्रीवादिमानुं घडानो ज्यारे ए घडा तरीके उल्लेख करे त्यारे ए एने मुख्यरूपे मान्य छे, अने ए पूर्वेनी अवस्थाओमां तो उपचारथी ज घडो मान्य छे, नहीं के मुख्यरूपे, कारण के माटीद्रव्य-पिंड वगेरेने लोक प्रधानरूपे घडा तरीके स्वीकारतो नथी. नैगमनय तो आ दरेक अवस्थामां तेने मुख्य घडा तरीके ज जुए छे, नहीं के उपचरित घडा तरीके व्यवहारनय करतां नैगमनयनी आटली विशेषता छे. शंका - चालो, नैगमनय आ बधी अवस्थाओमां मुख्य घडो माने छे ए वात Page #149 -------------------------------------------------------------------------- ________________ 136 नयविंशिका-14 प्रकारवस्त्वभ्युपगमपरत्वं कथं सिद्धम् ? इत्थमिति गृहाण-व्यवहारनयस्य कम्बुग्रीवादिमानेव मुख्यो घटः, शेषास्तूपचारेणैवेति स एकवस्त्वभ्युपगमपर एव । नैगमस्य तु यथा कम्बुग्रीवादिमान् मुख्यो घटस्तथैव खन्यमाना मृदपि मुख्यो घट एव, एवं मृद्यमाना मृदपि मुख्यो घट एव, एवमेव मृत्पिण्ड-शिवक-स्थासादयश्च सर्वेऽपि मुख्यो घट एवेति सिद्धं तस्यानेकप्रकारवस्त्वभ्युपगमपरत्वम् । ननु कोऽत्र समासविग्रहविधिर्भवताऽऽश्रितः ? अनेके प्रकारा येषां तान्यनेकप्रकाराणि वस्तूनि, तेषामनेकप्रकाराणां वस्तूनां घटतयाऽभ्युपगमो यस्तस्मिन् परः अनेकप्रकारवस्त्वभ्युपगमपरस्तस्य भावस्तत्त्वमिति समासविग्रहविधिरत्राहतो मयेति । भवतु भवताऽऽदृतः, न तूचितः, नैक्ग्म्त्व्स्यैव्म्सिद्धेः। नैके गमा: बोधप्रकारा यस्य स नैकगमः, तस्य भावो नैकगमत्वम्, अस्य नैकगमस्यासिद्धिरत्र स्पष्टैव, मृद्-मृत्पिण्डस्थासादिषु सर्वत्र 'अयं घटः' 'अयं घटः' इत्येवमेकप्रकारस्य बोधस्यैवाभ्युपगतत्वादिति स्वीकारी लीधी.. तो पण ए अनेक प्रकारनी वस्तुनो अभ्यपगम करे छे ए शी रीते सिद्ध थशे ? समाधान - आ रीते, व्यवहारनयने कबुग्रीवादिमान ए ज मुख्य घट che, bAkInA to उपचारथी ज घट छे, एटले ए एकवस्तुने ज स्वीकारे छे. पण नैगमनयने तो जेम कबुग्रीवादिमानुं ए मुख्य घट छे एम खोदाती माटी पण मुख्य घट ज छे. ए ज रीते खुंदाती माटी पण मुख्य घडो ज छे ने ए ज रीते पिंड-शिवक-स्थासादि बधुं ज मुख्य घडो छे. एटले ए अनेक प्रकारनी वस्तुने मानवामां तत्पर छे ए सिद्ध थई ज जाय छे. शंका - नगम "अनेक प्रकारवस्वभुपगमपर' छे. आमां तमे केवी रीते समासविग्रह करो छो ? समाधान - अनेक छे प्रकारो जेना ते अनेक प्रकारनी वस्तुओ. आ अनेक प्रकारनी वस्तुओनो घडारूपे जे अभ्यपगम ते अनेक प्रकारवस्तुअभ्यपगम... आवो अभ्यागम करवामां तत्पर होवुं ते अनेकप्रकारवस्तुअभ्यपगमपर, एनो भाव ए तत्त्व. आवो समासविग्रह में स्वीकारेलो छे. शंका - तमे भले स्वीकारेलो होय. पण ए उचित नथी, कारण के आ रीते विग्रह करवामां नैकगमत्व सिद्ध थतुं नथी. जेना अनेकगम = अनेकबोध प्रकारो छे ते तैकगम. तेनो भाव ए नैकगमत्व. आवुं नैकगमत अहीं सिद्ध थतुं नथी ए स्पष्ट Page #150 -------------------------------------------------------------------------- ________________ नैकगमत्वसिद्धिः 137 चेत् ? न, तस्यैव समासविग्रहविधेरुचितत्वात्, नैकगमत्वसिद्धिस्त्वेवं ज्ञेया-मृद्रव्याद् मर्दनादिद्वारा मृत्पिण्डकरणवेलायां नैगमनयो (नैगमानुसारी सन् कुलाल:) घटाभिलाषप्राबल्ये 'घटं करोमि' इति वक्ति, कुशूलाभिलाषप्राबल्ये च 'कुशूलं करोमि' इति वदति, एवं कोशाधभिलाषप्राबल्ये तु 'कोशादिकं करोमि' इति कथयति । शरावोद्देश्यकप्रवृत्तौ शरावाभिलाषप्राबल्यं भवति, ततश्च स तदा 'शरावं करोमि' इति व्यपदिशति । एवञ्च मृत्पिण्डलक्षण एकस्मिन्नेव पुरःस्थिते वस्तुनि नैगमस्य प्रबलाभिलाषविषयानुसारेण घटकुशूल-कोशादि-शरावादिलक्षणानामनेकप्रकाराणां वस्तूनां यतोऽभ्युपगमः, अतस्तस्यानेकप्रकारवस्त्वभ्युपगमपरत्वेन नैकगमत्वसिद्धिरपि नासिद्धेति स्पष्टम् । / न चैवं मृत्पिण्डलक्षण एकस्मिन् वस्तुनि नैगमस्य 'अयं घटः' 'अयं कुशूल:' इत्यादयोऽनेके बोधप्रकाराः सिद्धाः, तथापि 'नैगमस्योर्ध्वतासामान्यलक्षणो वस्त्वंशो विषयः' इति त्वया यदुक्तं तत्तु नैव सिद्धं, नैगमसंमतबोधविषयाणां घट-कुशूलादीनामूर्खतासामान्यत्वाभावात् । पिण्ड-शिवकादिषु घट-कपालान्तासु विविधास्ववस्थासु घट-कुशूलादीनामन्वयिद्रव्य ज छे, केमके माटी-पिंड-शिवक वगेरे बधी अवस्थाओमां कह्युं :-यं धट: एवो एक ज प्रकारनो बोध मानेलो छे. समाधान - आ शंका बराबर नथी, कारण के समासविग्रह तो ए रीते करवो ज उचित छे. नैकगमत्वनी सिद्धि आ प्रमाणे जाणवी. माटीमांथी मर्दनादि द्वारा पिंड बनावती वेळा नैगमनय (नैगमानुसारी बनेलो कुंभार) जो घटाभिलाषा प्रबळ होय तो "घडो बनावुं छुं' एम कहे छे, जो कुशूलाभिलाषा प्रबळ होय तो कुशूल बनावुं छुं" एम बोले छे. ए ज रीते कोशादिनी अभिलाषा प्रबळ होय तो "कोशादि बनावुं छुं एम जणावे छे. शराव (कोडियुं) बनाववानो उदेश होय त्यारे शरावनी अभिलाषा प्रबळ होवाथी "शराव बनावुं छुं' एवो उल्लेख करे छे. आम माटीना पिंडा रूप एक ज वस्तु अंगे प्रबळ अभिलाषाने अनुसरीने घट-कुशूल-कोश-शराव वगेरे रूप अनेक वस्तुओनो बोध मानेलो छे. आम निगमनयनी अनेक प्रकारनी वस्तु मानवानी तत्परताना कारणे नकगमत्वसिद्धि थवी असिद्ध नथी ए स्पष्ट छे. पूर्वपक्ष - आ रीते माटीना पिंडामां नैगमना अर्थ पटे:, कां शूनः वगेरे अनेक प्रकारनो बोध सिद्ध थयो.. पण "नैगमनो ऊर्ध्वतासामान्यरूप वस्तुअंश विषय छे" ए वात क्यां सिद्ध थई ? कारण के नैगमने मान्य बोधना विषयरूप घट-कुल वगेरे ऊर्ध्वतासामान्यरूप नथी, ते पण एटला माटे के पिंड-शिवकथी लईने घट-कपाल Page #151 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 138 त्वाभावात्, यस्यान्वयिद्रव्यत्वं तस्य तत्त्वस्यैव वोर्ध्वतासामान्यत्वनियमान् मृद्द्रव्यस्य मृत्त्वस्यैव वाऽत्रोर्ध्वतासामान्यत्वसिद्धेश्च । अथ पिण्ड-शिवकादिष्ववस्थासु 'इयं मृद्" 'इयं मृद्' इत्यनुगताकारा बुद्धिर्यतो भवति, अतस्तत्र मृद्द्रव्यस्यान्वयित्वमूर्ध्वतासामान्यत्वं च यथा मन्यते तथा नैगमनयानुसारेण सुधीनी विविध अवस्थाओमां घट-कुशूल वगेरे कांई अन्वयी द्रव्यरूप नथी. जे अन्वयी द्रव्य होय ते ज के तेपणुं (तत्त्व) ज ऊर्ध्वतासामान्यरूप होवानो नियम होवाथी अहीं मृद्रव्य के मृत्त्व ज ऊर्ध्वतासामान्यरूप छे. शंका - पिंड-शिवक वगेरे अवस्थाओमां 'A mATI che' 'A mATI che' एवी अनुगतआकारवाळी बुद्धि थाय छे. एटले एमां माटीद्रव्यने अन्वयी अने ऊर्ध्वतासामान्यरूप जेम मनाय छे तेम नैगमनयानुसारे ते बधी अवस्थाओमां घटाभिलाषा प्रबळ होय त्यारे मयं घट: अयं पट: एवी अनुगत AkA2वाळी बुद्धि संभवित होवाथी एमां घटने अन्वयी अने ऊर्ध्वतासामान्यरूप मानवो ज जोईए. समाधान (पूर्वपक्ष) : ज्यारे घटाभिलाषा प्रबळ होय त्यारे नैगमनयानुसारे [1. यद्यपि कुलालादेरभिसंधिजवीर्यसम्पन्नेषु पिण्डादिषु सामान्यतया 'अयं पिण्डः' इत्यादिबुद्धेरेवोदयोऽनुभूयते, न तु 'इयं मृद्' इति । यस्तु पिण्डादीन् पिण्डादितया न जानाति तस्यापि 'इदं मृन्निष्पन्नं किञ्चिद्' इति बुद्धिरुदेति, न तु 'इयं मृद्' इति । तथा, यदा पिण्डादीनां समानरूपेण ग्रहणाभिप्रायस्तदापि 'अयं मृन्मयः' 'अयं मृन्यमः' इत्येव ज्ञानं प्रादुर्भवति, न तु 'इयं मृद्' इति । 'इयं मृद्' इति ज्ञानं तु खननादिद्वारा प्राप्तायां कुलालप्रयत्नजन्यात् प्रथमकार्यरूपात् पिण्डात्पूर्वावस्थायामवस्थितायां मृद्येवानुभूयते । तथापि पृथिवीविकारेष्वपि घटादिषु 'इयं पृथिवी' 'इयं पृथिवी' इति बुद्धिर्नैयायिकादीनां या सम्मता तामनुसृत्य पिण्डादिषु 'इयं मृद्' 'इयं मृद्' इति बुद्धिरपि संमता स्यादपीत्यभिप्रायेणात्र तदुल्लेख इति ध्येयम् । ] [1. जो के कुंभार वगेरेना अभिसंधिज वीर्यथी बनेला पिंड वगेरे अंगे सामान्यथी अर्थ पिण्ड: (A पिंडो) वगेरे बुद्धि ज अनुभवाय छे, नहीं के 'आ माटी छे' एवी बुद्धि. जे पिंड वगेरेने पिंड वगेरे रूपे जाणतो नथी एने पण 'आ माटीनी कोईक वस्तु छे' एवी बुद्धि जागे छे, नहीं के 'आ माटी' एवी बुद्धि. तथा ज्यारे पिंड-शिवक वगेरेनुं समानरूपे ज्ञान करवानो अभिप्राय होय त्यारे पण 'आ मृत्मय छे' (अथवा 'A mATInuM che') 'A मृन्मय छे' एवुं ज ज्ञान थाय छे. नहीं के 'आ माटी छे' एवुं. 'आ माटी छे' एवुं ज्ञान तो जे खोदवा द्वारा मळेली छे, अने कुंभारे एमांथी पिंड वगेरे कशुं पण हजुं बनाव्युं नथी एवी अवस्थामां रहेली माटी अंगे ज थाय che. to पण, पृथ्वीद्रव्यना विकाररूप घटादिमां 'आ पृथ्वी' 'आ पृथ्वी' एवी बुद्धि नैयायिक vageree je स्वीकारेली छे तेने अनुसरीने पिंड वगेरेमां 'आ माटी' 'आ माटी' एवी बुद्धि पण संमत बनी शके एवा अभिप्रायथी आ उल्लेख छे ए ध्यानमां राखवुं.] Page #152 -------------------------------------------------------------------------- ________________ घटादेरन्वयित्वाभावापत्तिः 139 तासु सर्वास्ववस्थासु घटाभिलाषप्राबल्ये 'अयं घटः' 'अयं घटः' इत्यनुगताकारा बुद्धिर्यतः सम्भवति, अतस्तत्र घटस्यान्वयित्वमूर्ध्वतासामान्यत्वं च मन्तव्यमेवेति चेत् ? न, घटाभिलाषप्राबल्ये नैगमनयानुसारेण पिण्ड-शिवकादिः सर्वोऽपि घट एवेति नानात्वस्यैवाभावात् कुतो घटस्यान्वयित्वमूर्खतासामान्यत्वं वा ? स्यादेवं - घटाभिलाषप्राबल्ये सर्वोऽपि घट एव, कुशूलाभिलाषप्राबल्ये सर्वोऽपि कुशूल एव, एवं कोशाधभिलाषप्राबल्ये सर्वोऽपि कोशादिरेवेति कुतो नानात्वस्यासिद्धिः? घट-कुशूल-कोशादीनां भिन्नतया नानात्व्प्र्सिद्धेरिति। तत्तुच्छं, एकत्र सन्धित्सतोऽन्यत्र प्रच्यवात्, नानात्व एवं रीत्या साध्य्मानेऽन्व्यित्वाभाव्प्रसन् ! या (= dhafmatAprAva) पिन्कविर्षटता तत्र कुश्तद्रव्य, वद्दा (= कुशूलाभिलाषप्राबल्ये) तु कुशूलस्तदा न तत्र घटद्रव्यमित्येवं घटकुशूलादेरेकस्याप्यन्वयित्वाभावादूर्ध्वतासामान्यत्वासिद्धिर्वज्रलेपायितैव । ननु पिण्ड-शिवक-स्थासादयो व्यवहारनयेन नानैव, तेषु च नैगमनयेन 'अयं घटः' 'अयं घटः' इत्यनुगताकारबुद्धेर्जायमानत्वाद् घटद्रव्यस्यैवान्वयित्वमूर्खतासामान्यत्वञ्चाबाधितमेवेति चेत् ? न, नानात्वं व्यवहारनयेनान्वयित्वञ्च पिंड-शिवक वगेरे बधुं घट ज छे, एटले नानात्व ज न होवाथी घट अन्वयी शी रीते कहेवाय ? ऊर्ध्वता सामान्य शी रीते कहेवाय ? शंका - घटाभिलाषा प्रबळ होय त्यारे बधुं घट ज जणाय छे एम कुलनी अभिलाषा प्रबळ होय त्यारे बधु कुशूल ज जणाय छे. एम कोशादिनी अभिलाषा प्रबळ होय त्यारे बधु कोशारिरूपे भासे che. to पछी नाना- असिद्ध क्यां रह्युं ? कारण के घट-कुशूल-कोश वगेरे जुदा-जुदा होवाथी नानात्व प्रसिद्ध थई शके छे. समाधान (पूर्वपक्ष) - आवी शंका तुच्छ छे, कारण के त्रण सांधता तेर तूटे एवुं थयेलुं छे. ते पण एटला माटे के नानात्व सिद्ध करवा जतां अन्वयित्व UDI जाय छे. ते आ रीते - घटनी अभिलाषा प्रबळ होय त्यारे पिंडादि घटरूप होय छे, पण ए वखते त्यां कुशूलद्रव्य होतुं नथी. ज्यारे कुशूलनी अभिलाषा प्रबळ होय छे त्यारे पिंडादि बधु कुशूलरूप होय छे, पण ए वखते घटद्रव्य होतुं नथी. आम, घटकुल वगेरेमांथी एक पण अन्वयी न बनवाना कारणे ऊर्ध्वता सामान्यरूप न बनवानी आपत्ति वजलेप जेवी दढ छे ज. शंका - पिंड-शिवक-स्थास वगेरे व्यवहारनये नाना (= जुदा-जुदा) छे ज. अने ए बधामां नगमनये थे धड-धट: एवी अनुगताकारवाळी बुद्धि थाय छे. एटले घटद्रव्य ज अन्वयी होवुं अने ऊर्ध्वता सामान्यरूप होवुं अबाधित che. Page #153 -------------------------------------------------------------------------- ________________ 140 नयविंशिका-14 नैगमनयेनेत्यर्द्धजरतीयन्यायापातादिति वाच्यं, अर्द्धजरतीयन्यायापाताभावाद्, अन्यथा सङ्ग्रहेऽपि तव का गतिः ? अयमाशयः - सङ्ग्रहनयस्य तिर्यक्सामान्यं विषयः, सामान्यग्राहित्वात्तस्य । तथा 'एगे आया' इति सङ्ग्रहनयदृष्टिः । ततश्च तन्नयेनात्मन एकतया नानात्वस्यानुपपत्तेः 'अयमात्मा' 'अयमात्मा' इत्यनुगताकाराया बुद्धरात्मद्रव्यस्यान्वयित्वस्य चासम्भवात् तिर्यक्सामान्यस्याप्यसम्भव एव, अनेकत्वस्यैवाभावाद् नित्यत्वे सत्यने कसमवेतत्वस्यापि सुतरामभावात् । तथापि शास्त्रेषु सङ्ग्रहनयविषयतया तिर्यक्सामान्यं कथितमेव । तदुपपादनार्थं 'व्यवहारनयेन नानात्वं, सङ्ग्रहनयेन चान्वयित्वं' इति सङ्गतिं विहाय कोऽन्यः पन्थाः ? एवमेव घटविषयेऽपि ज्ञेयम् । व्यवहारनयेन ये नाना घटाः, तेषु सर्वेषु सत्यपि देशादिभेदेन भेदे 'अयं घटः' 'अयं घटः' इति बुद्धेरुदयाद् घटद्रव्यस्यान्वयित्वं तिर्यक्सामान्यत्वञ्च । ननु नानाघटेषु 'अयं घट:' 'अयं घटः' इति बुद्धिर्व्यवहारनयेनापि सम्भवत्येवेति नानात्वमपि व्यवहारनयेनान्वयित्वमपि च तेनैवेति चेत् ? सत्यं, परन्तु व्यवहारनयसंमतया तयाऽनुगतबुद्ध्या समाधान (पूर्वपक्ष) : पिंडादिमां नाना- व्यवहारनये मानवुं अने ए बधामां घटनुं अन्वयित्व नैगमनये मानवुं. आ तो अर्धजरतीयन्याय थयो. माटे नगमनयना विषयभूत घटादि ऊर्ध्वता सामान्य तरीके सिद्ध थता नथी. उत्तरपक्ष - तमारी वात बराबर नथी, कारण के आमां कोई अर्धजरतीय न्याय छे नहीं. नहींतर तो संग्रहनयमां पण तमारी शुं गति थशे ? आशय ए छे के - संग्रहनयनो तिर्यसामान्य ए विषय छे, कारण के ए सामान्यग्राही छे. तथा ने माया (आत्मा एक छे) आ संग्रहनयनी दृष्टि छे. एटले संग्रहाये आत्मा एक ज होवाथी नानात्व असंगत होवाना कारणे मयमात्मा-मात्मा आवी अनुगताकारवाळी बुद्धि अने आत्मद्रव्यनुं अन्वयित्व असंभवित रहेवाथी तिर्यकसामान्य पण असंभवित ज बनी जशे, कारण के (नैयायिकने अनुसरीए तो) अनेकत्वनो ज अभाव होवाथी नित्यत्वे सति अने समतत्व नो पण सुतरां अभाव छे ज. छतां शास्त्रोमां संग्रहनयना विषय तरीके तिर्यकस्सामान्य कहेलुं ज छे. तेने संगत करवा माटे व्यवहारनये नानात्व अने संग्रहाये अन्वयित्व... आवी संगति छोडीने बीजो कयो मार्ग छे ? ए ज रीते घट अंगे पण जाणवुं. व्यवहारनये जे नाना घट छे ते बधामां देशादिभेदे भेद होवा छतां गये :-अयं धट: एवी बुद्धि थती होवाथी घटद्रव्य अन्वयी छे अने तिर्यक्सामान्यरूप che. Page #154 -------------------------------------------------------------------------- ________________ 141 सङ्ग्रहस्य घट एव तिर्यक्सामान्यं, न तु घटत्वम् घटत्वस्यान्वयित्वं तिर्यक्सामान्यत्वञ्च sidhyati, na tu ghttdrvysy| nanu सङ्ग्रहोऽपि घटत्वेनैव सर्वान् घटान् सगृह्णातीति तस्यापि घटत्वमेव तिर्यक्सामान्यतयाऽभिप्रेतं, न तु घटद्रव्यमिति चेत् ? न, सङ्ग्रहनयकल्पनाया अन्तर्गडुत्वापत्तेः, तद्विषयस्य घटत्व-आत्मत्वादिलक्षणस्य तिर्यक्सामान्यस्य बुद्धेर्व्यवहारेणैवोपपत्तेः, सङ्ग्रहनयसम्मतस्य 'एगे आया' इति सूत्रस्यानुपपत्तेश्च, आत्मत्वस्य तिर्यक्सामान्यत्वे 'एकमात्मत्वं' इति सूत्रणस्यावश्यकत्वात्, तिर्यक्सामान्यतयाऽभिप्रेत एवैकत्वस्य सम्मतत्वात्, न तु तदाश्रयेऽपि । अथ सङ्ग्रहनयस्य द्रव्यार्थिकत्वादभेदसम्बन्धः सम्मतः । अत आत्मत्व-आत्मनोरभिन्नतयाऽऽत्मत्वगतमेकत्वमात्मन्यपि वर्तत एवेति तदपेक्ष्य 'एगे आया' इत्येतत् सूत्रं सूत्रितमिति चेत् ? न, सङ्ग्रहनयस्यान्तर्गडुत्वापत्तेस्तदवस्थत्वात्, 'एगे आया' 'एको घटः' इत्यादीनां व्यवहारेणैव साङ्गत्यसम्भवात्, द्रव्यार्थिकस्य तस्याप्यभेदसम्बन्धस्य सम्मततयाऽऽत्मत्वाभिन्न आत्मन्यात्मत्व शंका - नाना घटमां मयं धर्ट-पटः एवी बुद्धि तो व्यवहारनये पण संभवे छे. एटले नानात्व पण व्यवहारनय अने अन्वयित्व पण ए ज नये एम लेवुं जोईए, (जेथी अर्धजरतीय न्याय पण न थाय.) समाधान - साची वात. पण व्यवहारनयने मान्य ते अनुगतबुद्धिथी अन्वयिरूपे अने तिर्यस्सामान्यरूपे घटत्व सिद्ध थशे, नहीं के घटद्रव्य. शंका - संग्रहनय पण घटत वडे ज सर्व घडाओनो संग्रह करे छे, एटले तेना मते पण घटत्व ज तिर्यसामान्य तरीके अभिप्रेत छे, नहीं के घटद्रव्य. समाधान - तो पछी (1) संग्रहनय व्यर्थ बनी जशे, कारण के एना विषयभूत घटत्व-आत्मत्व वगेरे रूप तिर्यकसामान्यनी बुद्धि तो व्यवहारनये ज संगत थई जाय छे. (2) संग्रहनयसंमत ने माया सूत्र असंगत थई जशे, कारण के आत्मत्व जो तिर्यसामान्य होय तो 'एक आत्मा' नहीं, पण "एक आत्मत्व' एवुं सूत्र बनाववुं पडत, ते पण एटला माटे के तिर्यसामान्य तरीके जे अभिप्रेत होय एमां ज एकत्व मान्य छे, नहीं के एना आश्रयमां पण. शंका - संग्रहनय द्रव्यार्थिक होवाथी अभेद संबंध माननारो छे. तेथी आत्मत्व अने आत्मा अभिन्न होवाथी आत्मत्वमां रहेल एकत्व आत्मामां पण रह्युं ज छे, ने माटे एनी अपेक्षाए अने माया एवुं सूत्र बनावेलुं छे. समाधान - आवी शंका बराबर नथी, कारण के तो संग्रहनय निरर्थक बनी जवानी आपत्ति एवी ने एवी ज ऊभी रहे छे. ते पण एटला माटे के माया, पो धट: वगेरेनी संगति व्यवहारनयथी ज शक्य बनी जाय छे. व्यवहारनय पण Page #155 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 गतस्यैकत्वस्य वर्तमानत्वात् । ततश्च सङ्ग्रहनयकल्पनाया अन्तर्गडुत्ववारणार्थमात्मन्येवैकत्वं मन्तव्यम् । इत्थञ्च यथा मृत्पिण्डे व्यवहारनयः कारणे कार्योपचारादुपचरितो घटो मन्यते, नैगमस्तु मुख्य एव, तथैवात्मत्वगतमेकत्वमुपचर्य व्यवहारनय आत्मन्युपचरितमेकत्वं मन्यते, सङ्ग्रहस्तु तत्र मुख्यमेकत्वमेव मन्यते । एवमेव ' सम्पन्नो व्रीहि: ' 'यदौषधं त्वया गृहीतं तदेव मया गृहीतं' इत्यादिकान् लोकप्रसिद्धान् वाक्प्रयोगान् व्यवहारनयो व्रीहित्वौषधत्वादिगतमेकत्वं व्रीह्यौषधादिषूपचर्य सङ्गमयति, सङ्ग्रहस्तूपचारेण विनैव तत्र मुख्यमेकत्वं गृहीत्वा समयतीति ध्येयम् । 142 ततश्च व्यवहारनयेन ये नानाऽऽत्मानस्तेषु सर्वेषु सङ्ग्रहनय एकमेवात्मद्रव्यमभ्युपगच्छति, एवं व्यवहारनयेन ये बहवो घटास्तान् सर्वान् सङ्ग्रहनय एकघटतयैव गृह्णातीति स्थितम् । अतो नानात्वं व्यवहारनयेन, अन्वयश्च सङ्ग्रहनयेनेति स्थितम्, न तत्रार्द्धजरतीयन्यायदोषापत्तिः, अस्मादृतेऽन्यस्य समाधानप्रकारस्यासम्भवात् । एवमेव व्यवहारनयेन पिण्ड - शिवक-स्थासादयो या नानाऽवस्थास्ताः सर्वा नैगमनयो घटाभिलाषप्राबल्ये घटतयैव गृह्णातीति नानात्वं व्यवहारनयेन, अन्वयो नैगमनयेनेत्येवमुपपादने नार्द्धजरतीयन्यायदोषापत्तिः, अनेन विनाऽन्यस्यो - द्रव्यार्थिक छे, अभेद संबंध माननारो छे. एटले आत्मत्वमां रहेल एकत्व आत्मत्वथी अभिन्न एवा आत्मामां रहेलुं मानी ज शके छे. तेथी संग्रहनय मानवानी जरूर रहेती नथी. आ आपत्तिने अटकाववी होय तो आत्मामां साक्षात्-निरुपचरित एकत्व रहेलुं छे एम मानवुं पडे. जे व्यवहारनो विषय न होवाथी, संग्रहनयनो विषय छे एम मानवुं जरूरी बनवाथी संग्रहनय सार्थक बने. एटले पिंडमां जेम व्यवहारनय कारणमां कार्योपचार करीने घट माने छे, पण नैगमनय तो मुख्य घट ज माने छे. एम, आत्मत्वमां रहेल एकत्वनो उपचार करीने व्यवहारनय आत्मामां एकत्व माने छे, पण संग्रहनय तो एमां मुख्य एकत्व ज माने छे. ए ज रीते, सम्वनो व्रीहिः, जे दवा तमे लीधी ए ज में लीधी... वगेरे लोकप्रसिद्ध वचनप्रयोगोने, व्यवहारनय व्रीहित्व-औषधत्व... वगेरेमां रहेला एकत्वनो व्रीहि-औषध वगेरेमां उपचार करीने घटावे छे, संग्रहनय तो उपचार विना ज एमां मुख्य एकत्व मानीने घटावे छे ए ध्यानमां राखवुं. तेथी, व्यवहारनये जे विविध आत्माओ छे ते बधामां संग्रहनय एक ज आत्मद्रव्य जुए छे. एम व्यवहारनये जे घणा घडाओ छे ते बधाने संग्रहनय एक ज घडा तरीके जुए छे, ए नक्की थयुं. एटले नानात्व व्यवहारनये अने अन्वय संग्रहनये, एमां Page #156 -------------------------------------------------------------------------- ________________ नैगम-सङ्ग्रहयोरनुगताकारबुद्धेरन्वयस्य चाभाव एव 143 पपादनप्रकारस्यासम्भवात् । वस्तुतस्तु सङ्ग्रहनयवाक्येऽत्र च यो 'न्वयः' इति शब्दः प्रयुक्तः सोऽपि व्यवहारनयेनैव, सङ्ग्रह - नैगमनययोस्तु नानात्वस्यैवाभावात् काऽनुगताकारा बुद्धि: ? को वाऽन्वयः ? इत्थञ्च 'व्यवहारनयेन ये नाना घटास्तेषु सर्वेषु सङ्ग्रहनयेनैकमेव घटद्रव्यमन्वेति' इत्यस्मिन् वाक्ये 'एकमेव घटद्रव्यम्' इत्यंश एव सङ्ग्रहसम्मतः, शेषस्तु सर्वोऽप्यंशो व्यवहारेणैव । परन्तु 'व्यवहारनयेन ये नाना घटास्तेषु सर्वेष्वेकमेव घटत्वमन्वेति ' इत्येत्तत्तु संपूर्णं वाक्यं व्यवहारनयेनैव । एवमेव 'व्यवहारनयेन या नाना पिण्डादिका अवस्थास्तासु सर्वासु नैगमनयेन घटद्रव्यमेवान्वयि' इत्यस्मिन् वाक्ये 'घटद्रव्यम्' इत्यंश एव नैगमाभिमतः शेषस्तु सर्वोऽप्यंशो व्यवहाराभिमत एव । परन्तु 'व्यवहारनयेन या नाना पिण्डादिका अवस्थास्तासु सर्वासु मृद्द्रव्यमन्वयि' इत्येतत्तु संपूर्णं वाक्यं व्यवहारनयेनैव । एवमेव ऋजुसूत्रनयेऽपि व्यवहारनयांशो ज्ञेयः । तद्यथा - ' पूर्वक्षणीयो घटो नास्ति' कोई अर्धजरतीयन्यायनो दोष लोगतो नथी, कारण के आना सिवाय बीजो कोई समाधाननो मार्ग संभवतो नथी. ए ज रीते व्यवहारनये पिंड-शिवक-स्थास वगेरे जे नाना अवस्थाओ छे ते सर्वने नैगमनय घटाभिलाषा प्रबळ होय त्यारे घडारूपे जुए छे. तेथी नानात्व व्यवहारनये अने अन्वय नैगमनये... आ रीते संगति करवामां कोई अर्धजरतीय न्याय वगेरे दोष नथी, कारण के आ सिवाय बीजो कोई उपाय ज नथी. वस्तुतः संग्रहनयना वाक्यमां अने अहीं (= नैगमनयना वाक्यमां) जे 'अन्वय' शब्द वपरायेलो छे ते पण व्यवहारनये ज छे, संग्रह-नैगमनयने तो नानात्व ज न होवाथी अनुगतआकारवाळीबुद्धि शुं ? के अन्वय शुं ? एटले, 'व्यवहारनये जे नाना घडाओ छे ते बधामां संग्रहनये एक ज घटद्रव्यनो अन्वय छे' आवा वाक्यमां 'एक ज घटद्रव्य' आटलो अंश ज संग्रहनयनो छे, बाकीनो बधो व्यवहारनयनो ज छे. परंतु 'व्यवहारनये जे नाना घडाओ छे ते बधामां एक ज घटत्वनो anvaya che' A to आखुं वाक्य व्यवहारनयनुं ज छे. ए ज रीते, 'व्यवहारनये जे पिंड वगेर विविध अवस्थाओ छे ते बधीमां नैगमनये घटद्रव्यनो ज अन्वय छे' एवा वाक्यमां 'घटद्रव्य' आटलो अंश ज नैगमनयनो छे, बाकीनो बधो व्यवहारनयनो छे. परंतु 'व्यवहारनये जे पिंड वगेरे नाना अवस्थाओ छे ते बधीमां माटीद्रव्यनो anvaya che' A to आखुं वाक्य व्यवहारनयनुं ज छे. आ ज रीते ऋजुसूत्रनयना वाक्यमां पण व्यवहारनयनो अंश जाणवो. जेमके ऋजुसूत्रने अभिमत 'पूर्वक्षणीय घडो छे नहीं' एवा वाक्यमां 'पूर्वक्षणीय घडो' एटलो Page #157 -------------------------------------------------------------------------- ________________ 144 नयविंशिका-14 इति ऋजुसूत्रनयाभिमते वाक्ये 'पूर्वक्षणीयो घटः' इत्यंशो व्यवहारनयाभिप्रायेणैव, अन्यथा ऋजुसूत्राभिप्रायेण तस्यासत्तयोद्देश्यत्वासम्भवात् कमुद्दिश्यात्रास्तित्वं निषिध्यते ? इति प्रश्ने मौनमेवाश्रयणीयं स्यात् । परन्तु, 'अध्वस्ततया व्यवहारनयेन यः पूर्वक्षणीयो घटोऽधुनाऽपि विद्यते तमुद्दिश्यात्र ऋजुसूत्रनयेनास्तित्वं निषिध्यते' इत्याश्रयणे न कोऽपि प्रश्र इति स्पष्टमेव । एवमेवान्यनयवाक्येष्वपि व्यवहारनयांशो निश्चयः । नैगम-सङ्ग्रहविषये चेदमपि ध्येयम् । पूर्वं मृत्पिण्डं नैगमनयदृष्ट्या घटतया दृष्ट्वा पश्चाद् घटीभूतं तं दृष्ट्वा 'सोऽयं घटः' इति प्रत्यभिज्ञा प्रादुरस्ति । 'तदेवौषधं मया गृहीतं' इत्यादौ च सङ्ग्रहनयानुसारिणी प्रत्यभिज्ञाऽस्ति । तत्र नैगमानुसारिण्याः प्रत्यभिज्ञायास्तादात्म्यरूपोऽभेदो विषयः, मृत्पिण्डस्यैव घ्त्तीभूत्त्वात्। परन्तु सङ्ग्रहानुसारिण्याः प्रत्यभिज्ञाया न तादात्म्यरूपोऽभेदो विषयः, अपि तु सादृश्यरूपोऽभेद एव, 'तत् 'पदपरामृष्टौषधेन सह गृहीतस्यौषधस्य तादात्म्याभावात्, सादृश्यस्यैव सद्भावात् । अंश व्यवहारनयना अभिप्राय ज छे, नहींतर ऋजुसूत्रनयना अभिप्राय तो ए असत् होवाथी उदेश्य बनी शकतो नथी. तेथी कोने उदेशीने अहीं अस्तित्वनो निषेध कराई रह्यो छे ? एवा प्रश्नमां मौन ज लई लेवुं पडे. परंतु व्यवहारनयानुसारे ध्वस्त नहीं थयेल होवाथी वर्तमानक्षणे पण जे घडो विद्यमान छे तेने उदेशीने आ वाक्यमां ऋजुसूत्रना अस्तित्वनो निषेध कराई रह्यो छे एवुं तात्पर्य समजवामां कोई प्रश्न रहेतो नथी. ए ज रीते अन्य नय वाक्योमां पण व्यवहारनयनो अंश जाणवो. (आखुं ज वाक्य ऋजुसूत्रनयनुं मानवुं होय तो व्यवहारनयमान्य पूर्वेक्षणीयघडानो अभ्यपगम न्याये स्वीकार करीने ऋजुसूत्र निषेध करी रह्यो छे एवो अर्थ लेवो. पण एमां पण अभ्यपगमांशमां व्यवहारनी वात आवे ज छे.) नैगम अने संग्रहनयना विषयमां आ वात पण ध्यानमां राखवा जेवी छे - पहेलां मृपिंडने निगमनयनी दृष्टिथी घडा तरीके जोयो. पछी घडो बनी गयेला तेने जोईने "A ए ज घडो छे' एवी प्रत्यभिज्ञा थाय छे. वळी 'पण ए ज दवा लीधी' वगेरेमां संग्रहनयने अनुसरनारी प्रत्यभिज्ञा छे. आ बेमां नैगमनयानुसारिणी प्रत्यभिज्ञान तादाभ्यरूप अभेद विषय छे, कारण के पिंडो ज घडो बनी गयो छे. ज्यारे संग्रहनयानुसारिणी प्रत्यभिज्ञानो तादाभ्यरूप अभेद ए विषय नथी, किन्तु सादृश्यरूप अभेद ए विषय छे. कारण के "तत्' पदथी जे औषधनी वात छे एनी साथे पोते लीधेली दवानुं तादाभ्य नथी, पण सादृश्य ja che. Page #158 -------------------------------------------------------------------------- ________________ सादृश्यलक्षणस्याभेदस्य नापूर्वत्वम् 145 अथ तादात्म्यलक्षणोऽभेदः पूर्वं श्रुत एव, सादृश्यलक्षणस्त्वपूर्वो भातीति चेत् ? तत्किं पटे विवक्षितस्य घटस्य घटत्वावच्छिन्नप्रतियोगिताकं घटभेदं यथा त्वं मन्यसे तथाऽन्यघटेऽपि तं घटभेदं मन्यसे ? नैव मन्य इति चेत् ? तर्हि सिद्धस्तत्र सादृश्यलक्षणोऽभेदः । अयम्भावः - अन्यस्मिन् घटे विवक्षितस्य घटस्य घटत्वावच्छिन्नप्रतियोगिताकघटभेदो यन्नास्ति तेन तत्र तदभेदो वर्तत इति ज्ञायते । परन्तु तत्र तत्तादात्म्यं तु नास्त्येव, घटत्वेन saadRshymevaasti| एतत्सादृश्यमेवाभेदतया प्रतीयते । न चेयमपि काचिदपूर्वा वार्ता, नैयायिकानामपि संमतत्वात् । तथाहि - पटे घटत्वावच्छिन्नघटभेदो वर्तते, परन्तु द्रव्यत्वावच्छिन्नघटभेदस्तु नैव वर्तते, तत्र द्रव्यत्वस्य सद्भावात् । ततश्च पटे द्रव्यत्वावच्छिन्नघटभेदाभावलक्षणो घटाभेदो मन्तव्यः । किञ्च भेदाभावः प्रतियोगितावच्छेदकरूपो भवतीति व्याप्तिपञ्चकादौ प्रसिद्धम् । तस्मात् पटे वर्तमानो द्रव्यत्वावच्छिन्नप्रतियोगिताकघटभेदाभावरूपो घटाभेदो द्रव्यत्वरूप इति सिद्धम् । तथा पटे घटसादृश्यमपि द्रव्यत्वरूपमेव, नैयायिकमते सादृश्यस्य शंका - तादाभ्यस्वरूप abheda to sAMbhaLelo che, सादृश्यस्वरूप अभेदनी वात अपूर्व लागे छे. समाधान - विक्षित घडानो घटवावच्छिन्न प्रतियोगिताक घटभेद (= घडारूपे घडानो भेद) पटमां जेम तुं माने छे एम शुं अन्य घडामां पण माने छे ? शंका - नथी ज मानतो. समाधान - तो सादृश्यस्वरूप अभेद सिद्ध थई ज गयो. आशय ए छे के - बीजा घडामां विवक्षित घडानो घटवावच्छिन्न प्रतियोगिताक घटभेद जे नथी एनाथी एमां एनो अभेद छे ए जणाय ज छे. परंतु ए बीजा घडामां विवक्षित घडानुं तादाभ्य to che नहीं. घडारूपे सादृश्य ज छे. आ सादृश्य ज अभेदरूपे जणाय छे. वळी आ पण कोई नवी ज वात छे एवुं नथी, कारण के नैयायिकोने पण आ वात प्रसिद्ध ज छे - मान्य ज छे. ते आ रीते - पटमां घटवावच्छिन्न घटभेद छे, परंतु द्रव्यवावच्छिन्न घटभेद नथी, कारण के एमां द्रव्यत्व साक्षात् हाजर छे. एटले के पटमां द्रव्यवावच्छिन्न प्रतियोगिताक घटभेदना अभावरूप घटाभेद मानवो पडे छे. वळी भेदनो अभाव प्रतियोगितावच्छेदकरूप होय छे ए वात व्याप्तिपंचकादि ग्रन्थोमां प्रसिद्ध छे. एटले पटमां रहेलो, द्रव्यवावच्छिन्न प्रतियोगिताक घटभेदना अभावरूप घटनो अभेद द्रव्यत्वरूप छे ए नक्की थयुं. वळी पटमां रहेलुं घटसादृश्य पण द्रव्यत्वरूप ज छे, कारण के नैयायिकना मते जे तेनाथी भिन्न होय अने तेमां रहेल घणा धर्मो Page #159 -------------------------------------------------------------------------- ________________ 146 नयविंशिका-14 तद्भिन्नत्वे सति तद्गतभूयोधर्मरूपत्वात्, अत्र तद्गतभूयोधर्मरूपतया द्रव्यत्वस्यैव प्राप्यमाणत्वात् । तद्भिन्नत्वञ्चात्र तादात्म्यलक्षणमभेदं निषेधयति, तद्गतभूयोधर्मरूपं द्रव्यत्वञ्च सादृश्यलक्षणमभेदं सूचयति । ततश्च सादृश्यलक्षणोऽभेदो नैयायिकानामपि प्रसिद्ध इति स्थितम् । स्थिते च तस्मिन् संग्रहाभिमतायाः प्रत्यभिज्ञायाः सादृश्यलक्षणोऽभेदो विषय इति न तत्कल्पनाऽपूर्वेत्यपि स्थितम् । रूपकालङ्कारेणापि सादृश्यलक्षणोऽभेदः किं न सूच्यते ? __ तदेवं मृत्पिण्ड-शिवकादिषु घटद्रव्यस्यैवान्वयितयोर्ध्वतासामान्यत्वम् । तदेव च यतो नैगमस्य विषयः, अतो नैगमस्योर्ध्वतासामान्यं विषय इत्यनुयोगद्वारसूत्रादिगतप्रस्थकविषयनिरूपणेन सिद्धम् । एवं वसतिदृष्टान्तेनापि तत्सिध्यति । तथाहि - से किं तं वसहिदिलुतेणं? वसहिदिटुंतेणं से जहानामए केइ पुरिसे कंचि पुरिसं वदिज्जा-कहिं भवं वससि ? तत्थ अविसुद्धो णेगमो भणइ लोगे वसामित्ति । तथाऽस्मिन्नेव सूत्रे नैगमानुसारेणैव तिरियलोए वामि. मंजुदी वसमि. मर वसमि. सळियदे वामि. त्रिपुरे वसमि. देवदत्तस्स घरे वसामि... गब्भधरे वसामि... एवं विसुद्धस्स णेगमस्स वसमाणो वसति । के मुख्य धर्म धरावनार होय ते तेने सदश" एम मानेलुं छे. अहीं तेमां रहेल मुख्यधर्म तरीके द्रव्यत्व ज मळे छे. आमां 'तेनाथी भिन्न होय एवुं जे कहेल छे ए तादाभ्यरूप अभेदने निषेधे छे अने तेमां रहेल मुख्य धर्मरूप द्रव्यत्व सादश्यरूप अभेदने सूचवे छे. आम सादृश्यरूप अभेद नैयायिकोने पण प्रसिद्ध छे ज. अने एटले संग्रहनयने अभिमत प्रत्यभिज्ञानो सादृश्यरूप अभेद ए विषय छे" एवी कल्पना पण अपूर्व (नवी) रहेती नथी. आम मृतिंड - शिवक वगेरेमां घटद्रव्य ज अन्वयी होवाथी ऊर्ध्वता सामान्यरूप छे, अने ए ज नगमनयनो विषय छे. माटे तैगमनयनो ऊर्ध्वता सामान्य ए विषय छे एवी वात अनुयोगद्वारसूत्र वगेरेमां कहेल प्रस्थकदष्टान्तथी सिद्ध थई. एम, वसतिदृष्टान्तथी पण ए सिद्ध थाय छे. ते आ रीते - वसतिदृष्टान्त द्वारा नयनुं निरूपण शुं छे ? आ - एक माणस बीजा माणसने पूछे छे - तमो क्यां रहो छो ? त्यारे अविशुद्ध निगमनाय कहे छे - लोकमां वसु छुं. तथा आ ज सूत्रमां आगळ नैगमनयानुसारे ज क्रमश: तिछलोकमां रहुं छुं... जंबूद्वीपमां वसुं छुं... भरतक्षेत्रमां वसुं छुं... दक्षिणार्ध भरतमां वसुं , पाटलीपुत्रमां वसु छुं. देवदत्तना मकानमां रहुं छुं. ए मकानना अंदरना ओरडामां रहुं छुं... जयारे विशुद्धनगमनये Page #160 -------------------------------------------------------------------------- ________________ 147 वसतिदृष्टान्ते व्यवहारनयाभिप्रायः एवमेव ववहारस्सवित्ति उक्तम् (sU0 475) / पूर्वमेतत्सूत्रं विचारयामः । ननु यथा प्रस्थकदृष्टान्ते ऽएवमेव ववहारस्सवित्ति अतिदिष्टं, तथैवात्रापीति यथा तत्र 'prasthako'ya'mityevaM नामाङ्कितो निष्पन्नः प्रस्थक एव व्यवहारस्य मुख्यतया प्रस्थकः, तदन्ये तु सर्वेऽप्युपचारत एव, तथैवात्रापि किमुत्तरं व्यवहारस्य मुख्यतया संमतमित्युच्यताम् । शृणु-प्रस्थकदृष्टान्ताद् विलक्षणं वसतिदृष्टान्तमिति व्यवहारनयाभिप्रायोऽप्यत्र भिन्न एव्। तत्रैक एव मुख्यतया व्यवहारविषयः, अत्र तु प्रायः सर्वाण्यपि मुख्यतया व्यवहारविषयाहाणीति । 'क्व वसति भवान् ?' इति प्रश्नकाले पृच्छ्यमानो जनो यत्र क्षेत्रेऽवस्थितस्तत्क्षेत्रं मनसिकृत्य व्यवहारनयः प्रत्युत्तरं ददाति । तद्यथा-मित्रदेवादिसहायेनोर्ध्वलोकं गतवान् यदि केनचित् पृष्टः स्यात्तदा 'तिर्यग्लोके वसामि' इत्युत्तरं व्यवहारस्य मुख्यतयैव संमतं, न तत्र कोऽप्युपचारः । प्रश्नकर्ता 'अहं तिर्यग्लोके वसामी 'ति तु कथमपि जानात्येव, परन्तु 'तिर्यग्लोके जम्बूद्वीपादौ कुत्र वसामि ?' इति तु न जानातीति तज्जिज्ञासया प्रश्नं पृच्छतीति तो ज्यारे ए त्यां वसतो होय त्यारे ज हुं वसुं छुं - एवो उल्लेख करे छे. आ ज रीते व्यवहारनयनो उल्लेख पण जाणवो.. आ प्रमाणे अनुयोगद्वार (सू. 475) मां कह्युं छे. सौ प्रथम आ सूत्रने ज विचारीए. प्रश्न - जेम प्रस्थकदृष्टान्तमां "A ज प्रमाणे व्यवहारनयनो पण उल्लेख जाणवो" एवुं सूचन छे एवुं ज आ वसतिदष्टान्तमां पण छे. एटले जेम प्रस्थकदष्टान्तमां 'प्रचक नामांकित प्रस्थक ज व्यवहारनयने मुख्य प्रस्थकरूपे मान्य छे, बाकीना बधा उपचारथी ज मान्य छे, एम प्रस्तुत वसतिदष्टान्तमां कयो उत्तर व्यवहारनयने मुख्यतया मान्य छे ? ए कहो. उत्तर - वसतिदष्टान्त स्वतन्नरूपे कहेल छे एटले जणाय छे के ए प्रस्थकदष्टान्त करतां विलक्षण छे अने तेथी व्यवहारनयनो अभिप्राय पण आ दृष्टान्तमां विलक्षण छे. प्रस्थकदृष्टान्तमां मुख्य विषयरूपे व्यवहारनयने एक ज नामांकित प्रस्थक मान्य हतुं. ज्यारे वसतिदष्टान्तमां लगभग बधा उत्तरो मुख्यरूपे एने मान्य छे. तमे क्यां वसो छो ?' एवा प्रश्नकाळे पूछनार माणस जे क्षेत्रमां रहेलो होय ए क्षेत्रने ध्यानमां राखीने व्यवहारनय जवाब आपे छे. जेमके - मित्रदेवादिनी सहायथी ऊर्ध्वलोकमां गयेलो होय ने कोई पूछे तो " तिर्जीलोकमां वसु छुं' एवो जवाब व्यवहारनयने मुख्यरूपे ज मान्य छे, एमां कोई उपचार नथी. "हुं तिस्कृलोकमां वसु छुं एवुं प्रश्नकर्ता कोईपण रीते जाणी गयेल छे, पण तिर्जीलोकमां जंबूढीपादिमां क्यां वसु छुं? ए Page #161 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 पृच्छ्यमानेन यदि प्रतीयते तदा 'जम्बूद्वीपे वसामी 'त्युत्तरमेव व्यवहारस्य मुख्यतया संमतम् । एवमेव पृष्टो जनो यदि नन्दीश्वरद्वीपादिकं गतवान् तत्र च पृष्टः, तदा 'जम्बूद्वीपे वसामी 'ति, यदि महाविदेहक्षेत्रे पृष्टस्तदा ' भरतक्षेत्रे वसामी 'ति, एवं यद्युत्तरार्ध भरतक्षेत्रे पृष्टस्तदा 'दक्षिणार्द्धभरते वसामीति, एवंक्रमेण पाटलिपुत्रात्, स्वपाटकात्, स्वगृहाद्, स्वापवरकाद्वा बहिर्यदि पृष्टस्तदा यथाक्रमं 'पाटलिपुत्रे, अमुकस्मिन् पाटके, देवदत्तगृहे, गर्भगृहे वा वसामी त्युत्तरं यद्दीयते तद्व्यवहारस्य मुख्यतया संमतमिति ध्येयम् । तथा च 'प्रश्नकाले पृच्छ्यमानस्यावस्थानक्षेत्रं प्रष्टुर्जिज्ञासां वाऽनुसृत्य दीयमानं यत्किमप्युत्तरं तत्सर्वं व्यवहारनयस्य मुख्यतयाऽभिप्रेतं, न तत्र कोऽप्युपचार इति पर्यवसितम् । ननु नैगमेन यद्यदुत्तरं दीयते तत्सर्वमपि यदि व्यवहारस्यापि मुख्यतयैव संमतं स्यात्तदा तयोर्विशेषाभावापत्तिरिति चेत् ? न, व्यवहारस्य सर्वस्योत्तरस्य मुख्यतया संमतत्वाभावात् । प्रश्नकाले पाटलिपुत्र एवावस्थितः पृच्छ्यमानो जनः 'क्व वसति भवान् ?' इति पृष्टे प्रयोजनविशेषो यदि न स्यात्तदा 'पाटलिपुत्रे वसामी 'त्यादिकं तूत्तरं नैव ददाति, प्रष्टुर्जिज्ञासायास्तेनोत्तरेणानुपशमनात्, तस्य पाटलिपुत्रे वसनस्योत्तर श्रवणात्पूर्वमेव 148 जाणतो न होवाथी ए जाणवानी जिज्ञासाथी प्रश्न पूछी रह्यो छे,' एवी जो पूछानारने प्रतीति थई होय तो 'जंबुद्रीपमां वसुं छुं' एवो उत्तर व्यवहारनयने मुख्यरूपे मान्य छे. एम, ए ज्यारे नंदीश्वरद्वीपादिमां गयेल होय ने पूछाय त्यारे जंबुद्रीपमां वसु छुं' एवो जवाब, महाविदेहमां गयेलो होय ने पूछाय त्यारे 'भरतक्षेत्रमां वसु छुं' एवो उत्तर व्यवहारने मुख्यरूपे मान्य छे. ए ज रीते, जो उत्तरार्ध भरतक्षेत्रमां पूछाय तो ऽदक्षिणाआभरतमां वसु छुं.' एवो उत्तर, ए ज रीते क्रमशः ए पाटलिपुत्रथी, स्वपाटकथी, स्वगृहथी, स्वओरडाथी बहार गयेलो होय ने पूछाय तो क्रमशः पाटलिपुत्रमां अमुक पाडामां, देवदत्तना मकानमां, अंदरना ओरडामां हुं वसु छुं' एवो जे उत्तर एना द्वारा अपाय छे ते बधो व्यवहारने मुख्यतया संमत छे, एमां उपचार नथी. शंका नैगमनय जे जे जवाब आपे छे ए बधा ज जो व्यवहारने पण मुख्यरूपे मान्य che to e be नयमां भेद शुं रहेशे ? समाधान - तमारी शंका बराबर नथी, कारण के व्यवहारने बधा उत्तरो मुख्यरूपे मान्य नथी. प्रश्नकाळे पाटलिपुत्रमां ज रहेल व्यक्ति 'तमे क्यां वसो छो ?' ए प्रश्नना उत्तरमां जो कोई विशेष प्रकारनुं प्रयोजन न होय तो 'पाटलिपुत्रमां वसु छुं' एवो उत्तर न ज आपे, कारण के (1) आवा उत्तरथी, पूछनारनी जिज्ञासा दूर थती नथी. - Page #162 -------------------------------------------------------------------------- ________________ वसतिदृष्टान्ते व्यवहारनयस्य क्वोपचारसंमति: ? 149 प्रष्ट्रा ज्ञातत्वात् । यद्वा 'कस्मिन्नगरे स वसती 'त्यस्याजिज्ञासितत्वात्, 'कस्मिन् पाटके स वसती 'त्यस्यैव सामान्यतयाऽत्र जिज्ञासितत्वात् । ततश्चैतादृशे प्रस्तावे सामान्यतया 'अमुकस्मिन् पाटके वसामीति प्रत्युत्तरमेव दीयते, तदेव च व्यवहारस्य मुख्यतया संमतम् । तथापि यद्यत्र 'पाटलिपुत्रे वसामी 'त्युत्तरं दीयते, तदा तत्र केनचित्प्रयोजनविशेषेण भवितव्यमेवेति नैगमस्य मुख्यतया संमतत्वेऽपि व्यवहारस्य तु तदुत्तरं मुख्यतयाऽसंमतमेव । अतो व्यवहारस्य तदुपचारेणैव संमतमिति निःशङ्कमेवेति नैगमव्यवहारयोर्विशेषाभावाऽऽशङ्कागन्धोऽपि कुत: ? अथ पृच्छ्यमाने पाटलिपुत्रस्थेऽपि 'पाटलिपुत्रे वसामि' इत्युत्तरं व्यवहारस्य मुख्यतया संमतं स्यादपि । कथम् ? इत्थं - ' अन्यनगरवास्तव्योऽहं प्रयोजनवशात् पाटलिपुत्रमागतोऽस्मि' इति शङ्कया पृच्छन् जनः 'किंनगरवास्तव्योऽहं' इति जिज्ञासया मां 'क्व वसति भवान् ?' इति पृच्छति-इत्यादिकायां प्रतीतौ पृच्छ्यमानो जनस्तां जिज्ञासामुपशमयितुं 'पाटलिपुत्रे vasAmI'tyuttaraM वदेदपीति चेत् ? मैवं, तदा सामान्यतया 'अत्रैव नगरे वसाम्यहम्' इत्युत्तरस्य लोकेन दीयमानत्वात् 'पाटलिपुत्रे वसामी 'त्युत्तरस्य प्रयोजनादिविशेषेणैव सम्भवात् । अन्यथा (2) वळी 'ए पाटलिपुत्रमां rahyo che' A vAtanI to श्रवण कर्या पूर्वे ज जाणकारी मळी गई छे. अथवा (3) कया नगरमां वास छे ? ए प्रस्तुतमां जिज्ञासित नथी, पण कया पाडामां वास छे ? ए ज जिज्ञासित छे. एटले आवा प्रस्तावमां सामान्य रीते 'अमुक पाआमां हुं वसु छुं' एवो ज उत्तर अपातो होय छे, अने ए ज व्यवहारनयने मुख्यरूपे मान्य छे. छतां जो प्रस्तुतमां 'हुं पाटलिपुत्रमां वसु छुं' एवो उत्तर अपाई rahyo che, to कोई चोक्कस प्रयोजन एमां होवुं ज जोईए. माटे आ जवाब नैगमनयने मुख्यरूपे मान्य होवा छतां व्यवहारनयने मुख्यरूपे मान्य नथी, पण उपचारथी ज मान्य छे, ए वात निःशंक होवाथी नैगम अने व्यवहारमां कोई भेद न रहेवानी शंकानी गंध पण क्यां ? शंका - पाटलिपुत्रमां ज ज्यारे होय ने त्यारे पण 'हुं पाटलिपुत्रमां वसुं छुं' एवो जवाब व्यवहारनयने पण मुख्यरूपे मान्य होवो संभवे छे. शी रीते ? आ रीते 'हुं अन्य नगरनो वासी होईश, पण प्रयोजनवशात् पाटलिपुत्रमां आवेलो छुं' आवी शंकाथी मने सामो माणस 'हुं क्या नगरनो निवासी छुं' एवी जिज्ञासाथी तमे क्यां वसो छो ? एम पूछी रह्यो छे. जो आवी प्रतीति थई होय तो, e, आ जिज्ञासाने संतोषवा माटे 'पाटलिपुत्रमां वसु छुं' एम जवाब आपे पण खरो. समाधान आवा अवसरे 'हुं आ ज नगरमां वसु छुं' एवो उत्तर सामान्यथी - Page #163 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 जम्बूद्वीपस्थादिना दीयमानस्य 'जम्बूद्वीपादौ वसामी 'त्युत्तरस्य व्यवहारस्यापि मुख्यतया संमतत्वसम्भवान् नैगमाद्विशेषो न स्यात् । ननु जम्बूद्वीपस्थेनैव दीयमानं 'जम्बूद्वीपेऽहं वसामी त्युत्तरं नैगमस्य मुख्यतया संमतं कथं स्यात् ? शृण्वत्र मया परिशीलितमुत्तरं - ' शरीरानुविद्ध आत्मा 'अहं 'पदवाच्यः' इति निर्णीतमत्रैव ग्रन्थेऽन्यत्रेति सामान्यतया लोको वर्तमानभवीयशरीरानुविद्धमात्मान' महं 'पदवाच्यतया स्वीकुरुते । ततश्चैतद्भवीयनिवासस्थानं मनसिकृत्योत्तरं ददाति 'पाटलिपुत्रे वसामी 'त्यादिकम् । परतूर्ध्वतासामान्यग्राही नैगमो यथा मृत्पिण्डादिकमपि घटतया गृह्णाति तथा पूर्वपूर्वतरादिभवीयमात्मानमप्यहंतया गृह्णाति । ततश्च कश्चिज्जीवो यदि पूर्वभवे महाविदेह आसीत्, तत्पूर्वभवे चैरावतक्षेत्रेऽवसत्... इत्येवं जम्बूद्वीपभाविनीं भवपरम्परां मनसिकृत्य यदि स वदति तदा 'अहं जम्बूद्वीपे वसामि' इति कथयेत् । एवमेव यदा कश्चित्तिर्यलोकभाविनीं भवपरम्परां मनसि करोति, तदा 'तिर्यग्लोके वसामीति वक्ति । यदा च स आकालभाविन 150 अपाय छे. एटले 'पाटलिपुत्रमां वसु छुं' एवो उत्तर तो कोईक एवुं प्रयोजन होय तो ज अपातो होवाथी मुख्यरूपे मान्य नथी. नहींतर तो जंबुद्रीपमां रहेल व्यक्ति पण 'जंबुद्रीपमां रहुं छुं' एवुं जे कहे ते मुख्य बनी शकवाथी नैगम-व्यवहारनो कोई भेद ज न रहे. प्रश्न - जंबुद्रीपमां ज रहेली व्यक्ति 'हुं जंबुद्रीपमां वसु छुं' एवो जे उत्तर आपे ते नैगमनयने मुख्यरूपे मान्य छे, आवुं तमे जे कहो छो ते शी रीते ? उत्तर - आनो जवाब में आवो विचारेलो छे 'अहं' (हुं) शब्दनो वाच्यार्थ 'शरीरानुविद्ध आत्मा' छे ए वात आ ज ग्रन्थमां अन्यत्र विचारेली छे. एटले सामान्य रीते लोक आ भवना शरीरथी अनुविद्ध आत्माने 'हुं' शब्दथी उल्लेखे छे अने तेथी आ भवना निवासस्थानने मनमां राखीने 'हुं' पाटलिपुत्रमां वसे छुं' वगेरे जवाब आपे छे. पण ऊर्ध्वतासामान्यग्राही नैगमनय जेम मृत्किंड वगेरेने पण घडारूपे जुए छे एम ए पूर्व-पूर्वतरादिभवीय आत्माने पण 'अहं' तरीके (हुं रूपे) जुए छे. एटले कोईक जीव जो पूर्वभवमां महाविदेहमां हतो, एनी पूर्वना भवमां ऐरावतक्षेत्रमां वसेलो हतो... आ प्रमाणे जम्बुद्वीपमां थयेली भवपरंपराने ध्यानमां राखीने जो ए जवाब आपे तो ए 'जम्मूद्रीपमां वसु छुं' एवुं कहे पण खरो. एम क्यारेक तिर्यक्लोकभाविनी भवपरंपराने मनमां राखीने 'तिर्यलोकमां रहु छुं' एम कहे पण खरो. Page #164 -------------------------------------------------------------------------- ________________ 'लोके वसामी 'त्युत्तरस्य सर्वविशुद्धनैगमत्वम् 151 मनुत्पन्नमात्मानमहंतयाऽभिप्रइति, तदा 'लोके वसामीति प्रत्युत्तरयति । एषोऽभिप्राय व सर्वविशुद्धो नैगमो मन्तव्यः । ननु किमित्येतदत्यसमञ्जसमुच्यते ऽलोके वसामीति प्रत्युत्तरं सर्वविशुद्धनैगम इति, यावदनुयोगद्वारसूत्रप्रमुखेषु ग्रन्थेषु तस्य सर्वाविशुद्धनैगमनयत्वेन कथितत्वादिति चेत् ? धीरो भव ! मा riz2A:, अन्ने (पृ. 187) स्वदी रिध्यमाळा t । नन्वेतावता 'लोके वसामी 'त्युत्तरस्य सर्वविशुद्धनैगमाभिप्रेतत्वं सिद्धं, परन्तु 'नैगमस्योर्ध्वतासामान्यं विषयः' इति तु न ततः सिद्धमिति चेत् ? मैवं, साक्षादक्षरतस्तस्यासिद्धत्वेऽप्यर्थतस्तस्य सिद्धत्वात् । तथाहि - पाटलिपुत्राद् बहिर्गतो यदि 'पाटलिपुत्रे वसामीति प्रत्युत्तरयति तदा व्यवहारस्य मुख्यतया संमतं, अन्तर्गत एव यदि वक्ति तदोपचारेणेति निश्चितमस्माभिः । ततश्च 'निवासत्वेनोच्यमानस्य क्षेत्रस्यान्तर्गतश्चेद् वक्ता तदोपचार:' इति अने ज्यारे ए आकालभाविनी भवपरंपराने 'अहं' पदना वाच्यार्थ तरीके विवक्षे त्यारे 'हुं लोकमां वसु छुं' एवो उत्तर आपे छे. आवो अभिप्राय-जवाब ज सर्वविशुद्धनैगमनय जाणवो. शंका आवुं अत्यंत असमंजस-ढंगधडा वगरनुं केम कहो छो ? कारण के अनुयोगद्वारसूत्र वगेरे ग्रन्थोमां आवा अभिप्रायने सर्वाविशुद्ध नैगमनय तरीके कहेल छे. धीरो पड, उतावळ न कर... आगळ (पृ. 257) आ वात स्पष्ट - समाधान करवानी ज छे. शंका - आ रीते 'हुं लोकमां वसु छुं' एवो उत्तर ए सर्वविशुद्धनैगमनयनो अभिप्राय che, e to चालो मानी लईए, पण एनाथी 'नैगमनयनो ऊर्ध्वतासामान्य ए विषय छे' एवुं क्यां साबित थयुं ? समाधान - साक्षात् शास्त्रवचनोथी ए सिद्ध न होवा छतां तात्पर्यार्थरूपे ए सिद्ध थतुं होवाथी तमारी शंका बराबर नथी. पाटिलपुत्रनी बहार गयेलो होय अने जो 'पाटलिपुत्रमां वसु छुं' एम कहे तो ए व्यवहारनयने मुख्यरूपे संमत छे, पण पाटलिपुत्रमां ज होय अने छतां एम कहे तो उपचारथी संमत छे, ए वात आपणे जोई गया छीए. एटले ऽनिवासस्थान तरीके जणावाता क्षेत्रमां ज जो वक्ता होय तो ए वखते उपचार जाणवो' एवो नियम फलित थयो. 'हुं' लोकमां वसु छुं' एवो जवाब तो लोकमां अन्तर्गत वक्ता ज बोले छे, कारण के लोकनी बहार गमन असंभवित छे. एटले ए जवाब व्यवहारनयने तो उपचारथी ज मान्य बने एम - Page #165 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 152 नियमः पर्यवस्यति । 'लोके वसामीति प्रत्युत्तरं त्वन्तर्गत एव वक्ता वक्ति, लोकाद् बहिर्गमनस्यासम्भवादिति व्यवहारस्योपचारेणैव तत्संमतमिति ज्ञायते । परंतु नैगमस्य तु मुख्यतयैव तत्साधनीयं, उपचारबहुलत्वस्य व्यवहारस्यैव विशेषणत्वात् । तत्साधनार्थं नियमान्तरमाश्रीयते । पृच्छ्यमानो जनो देवदत्तगृहस्य गर्भगृह एव वसतीति यद्यनियमः, कदाचिच्चरमेऽपवरके वसति, कदाचित्तु प्रथमे... कदाचिन्मध्येऽपवरके वसति कदाचित्तु मालोपरि वसति । एवमनियते वासे सति स 'गर्भगृहे वसामि' इति न प्रत्युत्तरयति, अपि तु 'देवदत्तगृहे वसामी 'त्येव वदति, तद्वासव्याप्तस्य सम्पूर्णदेशस्यानेनैवोत्तरेणोल्लेखसम्भवात् । एवमेव कश्चिज्जीवो यदा नैगमनयदृष्ट्या 'अहं 'पदवाच्यार्थरूपेण स्वस्य त्रिकालभाविनीं भवशिवपरम्परां संवेदयति तदा तेन 'लोके वसामित्युत्तरमेव दातव्यं भवति, तेनैव तद्वासव्याप्तस्य सम्पूर्णदेशस्योल्लेखसम्भवात् । न च 'देवदत्तगृहे वसामी 'त्युत्तरवदेतदुत्तरमपि व्यवहारस्य मुख्यतया संमतं स्यादिति शङ्कनीयं, व्यवहारनयेन 'अहं 'पदवाच्यतया वर्तमानभवीयशरीरानु जणाय छे. पण नैगमनयने तो ए मुख्यरूपे ज मान्य होवुं साबित करवुं जोईए, कारण के उपचारबहुलता व्यवहारनयमां ज कही छे. एटले एने साधवा माटे बीजो कोई नियम मानवो जोईए. ते आ रीते - ज्यारे रहेनार मानवी देवदत्तना मकानना मात्र अंदरना ओरडामां ज रहे छे एवो नियम न होय, क्यारेक छेल्ला ओरडामां... क्यारेक प्रथम कमरामां, क्यारेक वचला रूममां... तो क्यारेक उपरना माळे... आम स्थान नियत न होय त्यारे ए 'हुं अंदरना ओरडामां रहुं छुं' एवो जवाब नथी आपतो, पण 'देवदत्तना मकानमां रहुं छुं' एवो जवाब आपे छे. कारण के एना वसवाटथी व्याप्त संपूर्ण क्षेत्रनो उल्लेख आवा जवाबथी ज संभवित बने छे. ए ज रीते कोईक-जीव ज्यारे नैगमनयनी दृष्टिथी 'अहं-हुं' पदना वाच्यार्थरूपे पोतानी त्रिकाळभाविनी संसार-मोक्षपरंपराने संवेदे छे त्यारे एणे 'हुं लोकमां वसुं छुं' एवो ज उत्तर आपवानो रहे छे, कारण के तो ज एना वसवाटथी व्याप्त बधा क्षेत्रनो उल्लेख संभवे छे. शंका - तो पछी 'देवदत्तना मकानमां रहुं छुं' एवा उत्तरनी जेम आ उत्तर पण व्यवहारनयने मुख्य रीते संमत बनी जशे. समाधान ना, नहीं बने, कारण के व्यवहारनय 'हुं' पदना वाच्यार्थरूपे मुख्यतया वर्तमानभवीयशरीरथी अनुविद्ध आत्माने ज संवेदे छे. आ बधी विचारणा Page #166 -------------------------------------------------------------------------- ________________ नमस्कारनिर्युक्तावुत्पत्तिद्वारम् 153 विद्धस्यात्मन एव मुख्यतया संवेदनात् । ततश्च 'नैगमस्योर्ध्वतासामान्यं विषयः' इति सिद्धं, त्रिकालभाविनीषु सर्वास्ववस्थास्वन्वयिनोऽहंपदवाच्यस्य तद्विषयस्योर्ध्वतासामान्यरूपत्वात् । तदेवमनुयोगद्वारसूत्रादिगतवसतिदृष्टान्तादपि 'नैगमस्योर्ध्वतासामान्यं विषयः' इति सिद्धम् । अथ तदेव नमस्कारनिर्युक्तिवचनबलेन साध्यते । तदर्थं प्रथमं तदधिकारः अथ नियुक्तिकार एवोत्पत्तिद्वारं विस्तरेणाह उप्पन्नानुप्पण्णो इत्थ नया णेगमस्सणुप्पण्णो । सेसाणं उप्पण्णो जै कत्तो ? तिविह सामित्ता ॥ 2806 ॥ - व्याख्या उत्पन्नश्चासावनुत्पन्नश्चेत्युत्पन्नानुत्पन्नो नमस्कारो मन्तव्यः । आह- कथमेक एवोत्पन्नोऽनुत्पन्नश्च भवति ? विरोधात्, इत्याह- इत्थेत्यादि, अत्र नयाः प्रवर्तन्ते । ते च नैगमादयः स्प्त्। नैगमो द्विविध:- सर्वसङ्ग्राही, देशसङ्ग्राही च । तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात्, तस्य चोत्पाद - व्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः । 'सेसाणं उप्पण्णो ऽत्ति शेषा विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वात्, तस्य चोत्पाद- व्ययवत्त्वात्, उत्पादव्ययशून्यस्य वान्ध्येयादिवदवस्तुत्वात्, नमस्कारस्य तु वस्तुत्वादुत्पन्न इति । जै = परथी 'नैगमनयनो ऊर्ध्वतासामान्य ए विषय छे' ए सिद्ध थयुं. कारण के त्रिकाळभाविनी बधी अवस्थाओमां अन्वयी 'huM'padavAcya एवो एनो विषय ऊर्ध्वतासामान्यरूप छे. आम, अनुयोगद्वारसूत्र वगेरेमां कहेला वसतिदृष्टान्तथी पण नैगमनयनो विषय ऊर्ध्वतासामान्य छे ए सिद्ध थयुं. हवे आ ज वात नमस्कारनिर्युक्तिना वचनथी पण सिद्ध करवामां आवे छे. ए माटे पहेलां एनो अधिकार जोई लईए. - हवे निर्युक्तिकार पोते ज उत्पत्तिद्वारने विस्तारथी कहे गाथार्थ-व्याख्यार्थ-नमस्कार उत्पन्न पण छे अने अनुत्पन्न पण छे, एटले के ए उत्पन्नानुत्पन्न छे. शंका-एकनो एक नमस्कार उत्पन्न अने अनुत्पन्न एम बन्ने रूपे होवो शी रीते संभवे ? कारण के एमां विरोध स्पष्ट छे. समाधान-A बाबतमां नयो प्रवृत्त थाय छे--पोतपोतानो दृष्टिकोण रजु करे छे. आ नयो नैगम वगेरे सात छे एमां नैगम बे प्रकारे छे-सर्वसंग्राही अने देशसंग्राही. एमां प्रथम (= सर्वसंग्राही) नैगमनय सामान्यमात्रने विषय बनावे छे. आ सामान्य उत्पादव्यय रहित छे अने नमस्कार पण तेमां अंतर्गत छे. माटे नमस्कार पण अनुत्पन्न छे. शेष विशेषग्राही नयो. विशेष उत्पन्न पण थाय छे ने नाश पण पामे छे. जे उत्पाद-व्ययशून्य होय ते वंध्यापुत्रनी जेम अवस्तु होय छे. ज्यारे नमस्कार तो वस्तुरूप छे. माटे ए उत्पादशील होवाथी = Page #167 -------------------------------------------------------------------------- ________________ 154 नयविंशिका - 14 ऋत्तोत्ति यद्युत्पन्नः त:? त्याह-तिविहसामित्ता=त्रिविध हैं तत् स्वामित्व (वयिति) चेति समासस्तस्मात् त्रिविधस्वामित्वात् = त्रिविधस्वामिभावात् त्रिविधकारणादित्यर्थः । अथैषोऽधिकारश्चिन्त्यते - ' तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् तस्य चोत्पादव्ययरहितत्वाद्' इति यदुक्तं तेनैतत्स्पष्टमेव यद् आदिनैगमः = सर्वसङ्ग्राहीनैगमः सर्वविशुद्धो नैगमः सामान्यमात्रावलम्बी-ऊर्ध्वतासामान्यमात्रविषयी भवति, अत्र प्रक्रमेऽवलम्बिशब्दस्य विषय - शब्दसमानार्थकत्वादिति । नन्वत्र सामान्यमात्रावलम्बित्वमुक्तं न तूर्ध्वतासामान्यमात्रावलम्बित्वमिति तिर्यक्सामान्यविषयित्वमेव ग्राह्यं येन तस्य सङ्ग्रहनयेऽन्तर्भावसम्भवाच्छास्त्रेष्वनेकश उक्तस्य तदन्तर्भावस्य सङ्गतिरपि स्यादिति चेत् ? न, नैकैर्हेतुभिस्तद्विषयित्वस्यात्र निराक्रियमाणत्वात् । तथाहि-निर्युक्तिगाथायां 'णेगमस्स' इत्येवं नैगममात्रस्योल्लेखस्योपलभ्यमानत्वात् । नच नैगमस्योपलक्षणात् सङ्ग्रहग्रहणमपि सम्भवतीति वाच्यं उपलक्षणव्याख्यानात् कृतस्य तद्ग्रहणस्य भाष्ये वृत्तौ चानुपलभ्यमानत्वात् । न चात्र भाष्यमेवं प्राप्यते । 'उप्पण्णाणुपन्नो' उत्पन्न छे एम विशेषग्राही नयो कहे छे. नमस्कार जो उत्पन्न थाय che to zAnAthI utpanna thAya che ? e have jaNAve che त्रण प्रकारना कारणोथी नमस्कार उत्पन्न थाय छे. (A कारणोनी वात आगळ करशुं.) नमस्कारनिर्युक्तिना आ अधिकारनो हवे विचार करीए त्यां आदिनैगमनय सामान्यमात्र अवलंबी होवाथी... अने ए उत्पाद-व्ययरहित होवाथी... आवुं अहीं जे कह्युं छे तेनाथी आ स्पष्ट छे के आदिनैगमनो=सर्वसंग्राही नैगमनो=सर्व विशुद्ध नैगमनो विषय सामान्यमात्र=ऊर्ध्वतासामान्यमात्र छे, कारण के आ अधिकारमां अवलंबीशब्दनो अर्थ विषयी(=विषयवाळो) छे. शंका - अहीं 'सामान्यमात्रावलंबी' एम कह्युं छे, नहीं के ऊर्ध्वतासामान्यमात्र. अवलंबी. एटले आदिनैगमना विषय तरीके जे सामान्य कहेल छे ते तिर्यक्सामान्य ज लेवुं जोईए जेथी एनो संग्रहनयमां समावेश संभवित बनवाथी शास्त्रोमां अनेक स्थळे एनो संग्रहनयमां कहेलो अन्तर्भाव संगत पण थई जाय... - - समाधान आवी शंका बराबर नथी, कारण के ऽनैगमनयनो तिर्यक्सामान्य ए विषय छे.' आवी तमारी शंकानुं अनेक हेतुथी निराकरण थई जाय छे. ते आ रीते प्रथम हेतु - निर्युक्तिनी गाथामां गेमम्स एम मात्र नैगमनो ज उल्लेख जोवा मळे छे. "नैगमनयना उपलक्षणथी संग्रहनयनुं ग्रहण पण संभवे ने !' एवुं न कहेवुं, - - Page #168 -------------------------------------------------------------------------- ________________ अत्र 'सत्ताऽशब्दस्यास्तित्वार्थकत्वम् 155 इत्यत्र भाष्यम् सत्तामेत्तग्गाही जेणाइमनेगमो तओ तस्स । उप्पज्जइ नाभूयं भूयं न य नासए वत्युं ॥ 2808 ॥ तो तस्स नमोक्कारो वत्थुत्तणओ नहं व सो निच्चो । संतं पि न तं सव्वो मुणै सरूवं व वरणाओ ॥ 2809 ॥ ति । अत्र 'सत्तामात्रग्राही 'ति यदुक्तं तेनैव 'अत्र सङ्ग्रहनयेऽन्तर्भवन् सत्तालक्षणतिर्यक्सामान्यविषयी नैगमोऽभिप्रेत' इति निश्चीयत एवेति वाच्यं एतत् सत्ता 'शब्दस्यास्तित्वार्थकतया सत्तामहासामान्यलक्षणतिर्यक्सामान्यार्थकत्वाभावात् । नन्वेतत् स्वकल्पनाशिल्पनिर्मितमेव प्रतीयते, 'सत्ता' शब्दस्य सत्तामहासामान्यार्थकतया प्रसिद्धेः । तत्किमस्तित्वार्थकः सत्ताशब्दस्तवाप्रसिद्धः ? प्रसिद्ध एव, परन्तु नात्र स प्रयुक्त इति चेद् ? अहो ! तर्कचातुरी यद्विनैव हेतुना स्वाभिप्रेतमर्थं शपथमात्रेण साधयितुमभिलषति । ननु नायं सत्तामहासामान्यार्थकः सत्ताशब्द इत्यत्र स्वाभिप्रेतार्थसिद्धौ - कारण के आ निर्युक्तिगाथाना भाष्यमां के वृत्तिमां उपलक्षणव्याख्याद्वारा पण एनुं ग्रहण कर्युं होय एवुं जोवा मळतुं नथी. पूर्वपक्ष आ अधिकारमां भाष्यग्रन्थ आवो छे - सव्वाणुष्पो आ निर्युक्ति गाथा पर भाष्य-आदिनैगम सत्तामात्रने जुए छे. तेथी तेना मते असत् वस्तु उत्पन्न थती नथी, अने सत् वस्तु क्यारेय नाश पामती नथी. / / 2808 ॥ तेथी एना मते, नवकार पण वस्तु होवाना कारणे आकाशनी जेम नित्य छे. ए विद्यमान होवा छतां तेने बधा, कर्मात्मक आवरणना कारणे स्वरूपनी जेम (आत्माना स्वरूपनी जेम) जाणी शकता नथी. / / 28095 आमां सत्तामात्रग्राही एवुं जे कह्युं छे एनाथी ज ए जणाय छे के अहीं संग्रहनयमां अन्तर्भाव पामतो अने ऽसत्ताऽरूप तिर्यक्सामान्यने ग्रहण करतो एवो नैगमनय अभिप्रेत छे. उत्तरपक्ष अहीं जे सत्ता शब्द रहेलो छे तेनो अर्थ अस्तित्व' ज छे, नहीं के सत्तामहासामान्यरूप तिर्यक्सामान्य. माटे तमारी वात बराबर नथी. पूर्वपक्ष - आ तमारी कल्पना मात्र छे, कारण के सत्ता शब्द सत्तामहासामान्यना अर्थमां प्रसिद्ध छे. शंका - तो शुं अस्तित्व अर्थमां 'सत्ता' शब्द तने अप्रसिद्ध छे ? पूर्वपक्ष - प्रसिद्ध ज छे, पण ए अहीं वपरायो नथी. शंका - अहो ! तर्कचातुरी ! जे हेतु विना ज स्वाभिप्रेत वातनी सिद्धि करवा तुं चाहे che. Page #169 -------------------------------------------------------------------------- ________________ 156 नयविंशिका-14 भवतापि कोऽपि हेतुर्नैव दत्त इति चेत् ? सत्यं, किन्तु न तत्र मम दोषः, प्रत्युत तवैव यद्धेतुदानार्थं ममावकाशमेव धीरो भूत्वा न ददासि । भवामि धीरः, ददाम्यवकाशं, देहि हेतुम् । शृणु - "तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात्, तस्य चोत्पाद-व्ययरहितत्वाद् नमस्कारस्यापि तदन्तर्गतत्वादनुत्पन्नः" इति प्रस्तुतनियुक्तिगाथावृत्तावुक्तम् । अत्र सामान्यमात्रावलम्बित्वकथनेन प्राप्यमाणो निषेध उत्पादव्यययोरुक्तः, न तु विशेषस्येति यत्सामान्यमुत्पाद-व्ययविरोधि तस्यात्र वार्तेति निश्चीयते । तत्तु सामान्यमूर्खतासामान्यमेव, न तु तिर्यक्सामान्यं, तस्य विशेषविरोधित्वाद् । अत एव, यत्र यत्र सङ्ग्रहनयस्य प्रतिपादनावसरतया तिर्यक्सामान्यरूपस्य सत्ताख्यमहासामान्यस्य कथनं शास्त्रेषूपलभ्यते, तत्र तत्र निषेधो विशेषस्यैवोपलभ्यते, न तूत्पादस्य व्ययस्य वा । यथा विशेषावश्यकभाष्य2206गाथावृत्तौ- एकं सामान्यं, सर्वत्र तस्यैव भावात् विशेषाणां चाभावादिति । तथा तत्रैव पूर्वपक्ष - तो प्रस्तुतमां सत्तामहासामान्य अर्थवाळो सत्ता शब्द नथी आवुं स्वाभिप्रेत सिद्ध करवा माटे तमे पण क्यां हेतु आप्यो छे ? उत्तरपक्ष - साची वात. पण एमां वांक मारो नहीं, तारो छे के जे तुं धीर बनीने मने हेतु जणाववानो अवकाश ज नथी आपतो. पूर्वपक्ष - ल्यो. धीर बनु छुं. अवकाश आपुं छुं... हेतु जणावो. उत्तरपक्ष - सांभळ.... प्रस्तुत निर्युक्तिगाथानी वृत्तिमां आ प्रमाणे कह्युं छे - एमां आदिनगम सामान्य मात्रावलंबी छे, अने सामान्य उत्पाद-व्ययरहित होय छे. एटले नमस्कार पण सामान्यमां अन्तर्गत होवाथी अनुत्पन्न छे." आमां सामान्य मात्रावलंबी एवुं कहेवा द्वारा मळतो निषेध उत्पाद-व्ययनो कह्यो छे, पण विशेषनो नथी कह्यो. एटले जणाय छे के अहीं, जे सामान्य उत्पाद-व्ययविरोधी होय ए सामान्यनी वात छे अने ए सामान्य तो ऊर्ध्वता सामान्य ज छे, नहीं के तिर्यसामान्य. कारण के तिर्यकसामान्य तो विशेषनुं विरोधी छे. एटले ज्यां जयां संग्रहनयना प्रतिपादननो अवसर होवाना कारणे तिर्यसामान्यरूप सत्तामहासामान्यनी वात शास्त्रोमां जोवा मळे छे त्यां त्यां निषेध विशेषनो ज जोवा मळे छे, नहीं के उत्पादनो के व्ययनो. जेमके विशेषावश्यकभाष्यनी 2206मी गाथानी वृत्तिमां कह्युं छे के-एक सामान्य ज छे, कारण के सर्वत्र ए ज हाजर होय छे अने विशेषोनो अभाव होय छे. तथा ए ज ग्रन्थनी 2207 मी गाथानी वृत्तिमां कह्युं छे के - तेथी बधुं सत्तामात्रस्वरूप छे, एनाथी अलग कशुं नथी के जेने "विशेष तरीके कही शकाय. Page #170 -------------------------------------------------------------------------- ________________ उत्पाद-व्ययविरोधित्वमूर्खतासामान्यस्यैव, न तु तिर्यक् सामान्यस्य 157 2207 गाथावृत्तौ-ततः तस्मात् सर्वं तन्मात्रमेव-सत्तामात्रमेव, न पुनस्तदर्थान्तरं किञ्चिदस्ति यद्विशेषतया कल्प्येतेति । ननु तिर्यक्सामान्यरूपस्य सत्तामहासामान्यस्यापि नित्यतयोत्पादव्ययविरोधित्वमेवेति चेत् ? सत्यं, तथापि यदा यदा 'अयं सन्' 'अयं सन्' इत्येवं सङ्ग्रहनयदृष्टिः प्रवर्तते तदा तदा घट-पटादिलक्षणस्य विशेषस्यैव निषेधः प्रतीयते, न तूत्पाद-व्यययोरिति तवाप्यनुभवसिद्धमेवातो यस्याः सत्ताया ग्रहणाद् विशेषस्य निषेधो न प्रतीयते, किन्तूत्पादव्यययोरेव निषेधः प्रतीयते, सा न तिर्यक्सामान्यरूपा सत्ता, अपि तूर्ध्वतासामान्यरूपैवेति मन्तव्यमेव । अथ तस्या एव नियुक्तिगाथायाः 'सेसाणं उप्पण्णो' त्ति अंशस्य व्याख्याने 'शेषाः -विशेषग्राहिणस्तेषां शेषाणां विशेषग्राहित्वाद्' इति यदुक्तं तेन नैगमनयप्रतिपादने यत्सामान्यमुक्तं तद्विशेषविरोधीति प्रतीयत एवेति चेत् ? कः किमाह ? तत् त्द्विरोध्येव्। नन्वयं स्वयं स्वपादे कुठारप्रहारः, एवं सति नैगमनयस्य तिर्यक्सामान्यं विषयः' इत्यस्यानाया शंका - तिर्यसामान्यरूप सत्ता महासामान्य पण नित्य होवाथी उत्पाद-व्ययनुं विरोधी ज होय छे. समाधान - साची वात छे. छतां ज्यारे ज्यारे मयं सन् अर्थ सन ए रीते संग्रहनयनी दृष्टि प्रवर्ते छे त्यारे त्यारे घट-पट वगेरे विशेषनो ज निषेध प्रतीत थाय छे, नहीं के उत्पाद-व्ययनो, आ वात तने पण अनुभवसिद्ध छे ज. एटले जे सत्तानुं ग्रहण करवाथी विशेषनो निषेध होवो प्रतीत न थाय, पण उत्पाद-व्ययनो निषेध प्रतीत थाय ए सत्ता तिर्यसामान्यरूप सत्ता न होय, पण ऊर्ध्वतासामान्यरूप सत्ता ज होय - एम मानवुं ज पडे. शंका - ए ज निर्युक्तिगाथाना सेनामां 3quo अंशनी व्याख्यामां "शेष= विशेषग्राही नयो... ते शेषनो विशेषग्राही होवाथी.." एवुं जे कह्युं छे तेनाथी प्रतीत थाय छे के नैगमनयनुं प्रतिपादन करती वखते जे सामान्य कह्युं छे ते विशेषनुं विरोधी che. (to ja naigama सिवायना शेषनयोने विशेषग्राही कही शकाय.) समाधान - आमां कोने शुं वांधो छे ? एनुं विरोधी छे ज. शंका - आ तमे स्वयं तमारा पग पर कुहाडीनो घा करी रह्या छो. कारण के तो पछी नैगमनयनो विषय तिर्यसामान्य छे ए वात अनायासे ज सिद्ध थई जशे. ते पण एटला माटे तिर्यसामान्य ज विशेषनुं विरोधी होय छे एवी वात तमे ज करेली छे. एटले मारे तो इच्छितनी सिद्धि थई ज गई. Page #171 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 158 ससिद्धत्वात्, तिर्यक्सामान्यस्यैव विशेषविरोधित्वमिति भवतैवोक्तत्वादिति सिद्धं ममाभीष्टमिति चेत् ? मोत्सहस्व, एवमपि तवाभीष्टसिद्ध्यभावात् । अयम्भावः - यथा सामान्यं द्विविधं, तथा विशेषोऽपि द्विविध एव । तिर्यक्सामान्यप्रतिपक्षी विशेषः, ऊर्ध्वतासामान्यप्रतिपक्षी विशेषश्चेति । अत्र मृत्पिण्ड - शिवक-स्थासादय ऊर्ध्वतासामान्यप्रतिपक्षिणो विशेषाः, भूस्थो घट:- फलकस्थो घट:- मद्घटः- त्वद्धट इत्यादयश्च तिर्यक्सामान्यप्रतिपक्षिणो विशेषा ज्ञेयाः । प्रस्तुत ऊर्ध्वतासामान्यप्रतिपक्षिणो विशेषस्याधिकारः, न तु तिर्यक्सामान्यप्रतिपक्षिविशेषस्येति कुतो भवदभीष्टसिद्धिः । नन्वत्रोर्ध्वतासामान्यप्रतिपक्षिणो विशेषस्यैवाधिकार इति कोशपानमात्र ग्राह्यं, हेतुग्राह्यं वा ? हेतुग्राह्यमेव, तर्कपुरस्सरायां विचारणायां कोशपानग्राह्यताया अनवकाशात् । तर्दि ट्रीयतां हेतु: नैऋ व, दौ हेतु वीयेते, DA~ भूत्वा शृणु-अत्र वृत्तौ 'शेषा:= विशेषग्राहिणः' इति यदुक्तं तत्र शेषान्तर्गततया सग्रहस्यापि ग्रहः कृत एव । तथाहिउप्पत्तिमओऽवस्सं निमित्तमस्सौ नयत्तियं तिविहं । इच्छइ निमित्तमेत्तो जमण्णहा नत्थि संई ॥ भाष्यगाथा ( 2827) / ' तथा च सत्यस्य नमस्कारस्योत्पत्तिमत्त्वादविशुद्धनैगम समाधान एम राजी न थई जा... कारण के आ रीते पण तारा इच्छितनी सिद्धि थती नथी, कहेवानो भाव ए छे के - जेम सामान्य बे प्रकारे छे एम विशेषो पण बे प्रकारे छे. तिर्यक्सामान्यना प्रतिपक्षभूत विशेष अने ऊर्ध्वतासामान्यना प्रतिपक्षभूत विशेष. एमां मृणिड-शिवक-स्थास वगेरे ऊर्ध्वतासामान्यना प्रतिपक्षी विशेषो छे ज्यारे भोंय पर रहेलो घडो, फलक पर रहेलो घडो, मारो घडो-तारो घडो... वगेरे तिर्यक्सामान्यना प्रतिपक्षी विशेषो छे. प्रस्तुतमां ऊर्ध्वतासामान्यप्रतिपक्षी विशेषोनो अधिकार छे, नहीं के तिर्यक्सामान्यप्रतिपक्षी विशेषोनो... पछी तारा इच्छितनी सिद्धि शी रीते ? प्रश्न अहीं ऊर्ध्वतासामान्यप्रतिपक्षी विशेषोनो ज अधिकार छे ए वात मात्र तमारा कहेवाथी मानी लेवानी के कोई हेतु द्वारा मानवानी ? उत्तर - हेतु द्वारा ज मानवानी. तर्कप्रधान विचारणामां बाबा वाक्य प्रमाणने अवकाश होतो नथी. - प्रश्न तो पछी हेतु दर्शावो... उत्तर - एक नहीं, बे हेतु आपीश, सावधान बनीने सांभळ. (1) अहीं वृत्तिमां शेष=विशेषग्राही एवो जे अर्थ कह्यो छे तेमां शेष तरीके संग्रहनयनो पण समावेश कर्यो छे. ते आ रीते-(A निर्युक्तिगाथानी व्याख्यारूप 2827 मी भाष्यगाथामां आ प्रमाणे कह्युं छे-) '"जे उत्पत्तिमान् होय एना अवश्य निमित्त (कारण) होय ज. आ Page #172 -------------------------------------------------------------------------- ________________ नमस्कारोत्पादे कारणत्रिकम् 159 -संग्रहव्यवहारनयलक्षणं प्रथमनयत्रिकं समुत्थान-वाचना - लब्धिस्वरूपं त्रिविधं निमित्तमिच्छति' इति च तद्वृत्तिलेशः । नमस्कारमुत्पन्नं मन्यमानेषु शेषनयेषु सङ्ग्रहस्य ग्रहणमत्र भाष्यगाथा-वृत्त्योः स्पष्टमेव । तिर्यक्सामान्यग्राहिण:- सङ्ग्रहनयस्य तिर्यक्सामान्यप्रतिपक्षिविशेषग्राहित्वं त्वसम्भव्येव तत्त्वहानिप्रसङ्गादिति निर्युक्तिगाथावृत्तौ ' शेषाः = विशेषग्राहिणः ' इति यद्व्याख्यातं तत्र विशेषतयोर्ध्वतासामान्यप्रतिपक्षी विशेषोऽभिप्रेत इति सिद्धम् । ननु सुहृद्भावेन पृच्छामि - अत्र शेषतया यथा सङ्ग्रहस्य ग्रहणं कृतं, तथा नैगमस्यापि कृतमेवेति सङ्ग्रहस्य ग्रहणाद्यथा तिर्यक्सामान्यप्रतिपक्षी विशेषोऽत्र नाभिप्रेतः, तथा भवदभिप्रायेण नैगमस्योर्ध्वतासामान्यग्राहितया तद्ग्रहणादूर्ध्वतासामान्यप्रतिपक्षी विशेषोऽप्यत्र नाभिप्रेत इत्यनिच्छतापि मन्तव्यमेवेत्यत्रोक्तविशेषतया भवता विशेषस्य कस्तृतीयः प्रकारः कल्पनीयः ? अलमनया चिन्तया बन्धो ! स्वस्थीभव, ऊर्ध्वतासामान्यप्रतिपक्षिणो विशेषस्यैवात्र ग्राह्यतया नमस्कारनुं प्रथम त्रण नयो त्रिविध कारण माने छे, कारण के एना विना आनी= नमस्कारनी उत्पत्ति नथी." आ भाष्यगाथानी वृत्तिनो आवश्यक अंश आवो छे-"आवुं होवाथी आ नमस्कार उत्पत्तिमान होवाना कारणे, अविशुद्धर्नंगम-संग्रह अने व्यवहाररूप पहेलां त्रण नयो समुत्थान-वाचना अने लब्धिस्वरूप त्रण प्रकारनुं एनुं कारण माने छे.'' नमस्कारने उत्पन्न माननारा नयोमां=शेषनयोमां संग्रहनयनुं ग्रहण आ भाष्य गाथामां अने एनी वृत्तिमां स्पष्ट रीते जणाय ज छे. (वळी आ शेषनयोने विशेषग्राही रूपे पण जणाव्या छे.) अने तिर्यक्षामान्यग्राही एवो संग्रहनय तिर्यक्सामान्यना ज प्रतिपक्षी एवा विशेषनो ग्राहक होय ए तो संभवतुं ज नथी, कारण के तो पछी ए तिर्यक्सामान्यग्राही रही ज न शकवाथी संग्रहनयरूपे पण न ज रहे. तेथी निर्युक्तिगाथानी वृत्तिमां शेषनय तरीके विशेषग्राहीनयो एम जे व्याख्या करी छे एमां विशेषरूपे ऊर्ध्वतासामान्यप्रतिपक्षीविशेष ज अभिप्रेत छे ए सिद्ध थाय ज छे. प्रश्न - मित्रभावे एक प्रश्न पूछुं छुं - अहीं 'शेष' तरीके जेम संग्रहनयनो समावेश छे एम नैगमनयनो पण समावेश छे ज. एटले संग्रहनयनुं ग्रहण होवाथी जेम तिर्यक्सामान्यप्रतिपक्षी विशेष अहीं अभिप्रेत नथी, तेम तमारा अभिप्राय मुजब नैगमनय ऊर्ध्वतासामान्यग्राही होवाथी, तेनुं ग्रहण होवाना कारणे ऊर्ध्वतासामान्यप्रतिपक्षी विशेष पण अहीं अभिप्रेत नथी एवुं अनिच्छाए पण मानवुं ज पडशे. तेथी अहीं जे विशेष कहेल छे ए विशेष तरीके तमे विशेषनो कयो त्रीजो प्रकार Page #173 -------------------------------------------------------------------------- ________________ 160 नयविंशिका-14 तृतीयस्य प्रकारस्य कल्पनाया अनावश्यकत्वात् । अयम्भावः 'नैगमो द्विविधः-सर्वसङ्ग्राही, देशसङ्ग्राही च । तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वात् । ' इत्यत्रैव नियुक्तिगाथावृत्तावुक्तम् । ततश्चादिनैगमानुसारेणैवात्र नमस्कारस्यानुत्पन्नत्वं यदुक्तं तेन द्वितीयस्य नैगमनयस्य शेषनयेष्वन्तर्भावो नमस्कारोत्पादवादित्वञ्च प्रतीयत एव । तथाऽत्र 'तत्रादिनैगमस्य सामान्यमात्रावलम्बित्वादिति यदुक्तं तेन द्वितीयो नैगमः sAmAnyavizeSobhayavAdI'tyapi प्रतीयत एव्। ततश्चादिनैगमस्योर्ध्वतासामान्यमात्रवादितया द्वितीयनैगमस्योर्ध्वतासामान्यतत्प्रतिपक्षिविशेषोभयवादित्वेन ग्राह्यतया विशेषोऽत्रोर्ध्वतासामान्यप्रतिपक्षीति सिध्यत्येवेति कुतस्तृतीयस्य प्रकारस्य कल्पनाया आवश्यकत्वम् ? स्यादियं कल्पना-अत्रादिनैगमविषयतया सत्तामहासामान्यं ग्राह्यं, द्वितीयनैगमविषयतया च सामान्यविशेषरूपं गोत्वादिकमवान्तरसामान्यं ग्राह्यमिति । नेयं साधीयसी, नैगमस्य सङ्ग्रहादविशेषापत्तेः, तस्यापि परापरलक्षणद्वैविध्येन द्विविधस्य सत्ता-गोत्वादिविषयत्वात् । वृत्तौ मानशो ? उत्तर - दोस्त ! आ चिंताथी सर्युं. चिंता छोडीने स्वस्थ बनी जा, कारण के ऊर्ध्वतासामान्य प्रतिपक्षी विशेष ज अहीं ग्राह्य होवाथी त्रीजा प्रकारनी कल्पना जरूरी नथी. आशय ए छे के नैगम बे प्रकारे छे - सर्वसंग्राही अने देशसंग्राही. एमां आदिनैगम सामान्य मात्रावलम्बी होवाथी (एना मते नमस्कार अनुत्पन्न छे)' आवुं आ निर्युक्तिगाथानी वृत्तिमां ज कहेलुं छे. आम, आदिनैगमनयानुसारे ज नमस्कारने अनुत्पन्न जे कह्यो छे तेनाथी ए प्रतीत थाय ज छे के बीजो नैगम शेषनयोमां समावेश पामनारो छे अने नमस्कारनो उत्पाद माननारो छे. तथा अहीं "आदिनेगमने सामान्य मात्रावलम्बी" जे कह्यो छे. तेनाथी ए पण जणाय छे के बीजो नैगम सामान्यविशेषौभयवादी छे. एटले, आदिनैगम जो मात्र ऊर्ध्वतासामान्यने जोनारो che to बीजो नैगम ऊर्ध्वता सामान्य अने एनो प्रतिपक्षी विशेष... ए बन्नेनो ग्राहक छे एवुं मानवानुं होवाथी विशेष तरीके अहीं ऊर्ध्वतासामान्य प्रतिपक्षी विशेष होवो सिद्ध थई ज जाय छे, पछी विशेषनो त्रीजो प्रकार मानवानी जरूर ज क्यां छे ? कदाच आवो विचार आवे के - "अहीं आदिनैगमनो विषय सत्तामहासामान्य छे अने बीजा नैगमनो विषय सामान्य विशेषरूप गोत्वादि अवाजोरसामान्य छे... पण आ विचार उचित नथी, कारण के तो पछी नैगम-संग्रहमां कोई तफावत ज नहीं रहे. Page #174 -------------------------------------------------------------------------- ________________ सत्तामहासामान्यं नादिनैगमविषयः 161 द्वितीयनैगमविषयभूतस्य विशेषस्य कथितयोरुत्पाद-व्यययोरनुपपत्त्यापत्तेश्च, गोत्वादिवत् प्रस्तुते ग्राह्यस्य नमस्कारत्वलक्षणावान्तरसामान्यस्य नित्यत्वात् । सत्तामहासामान्यग्राहिणो नयस्याविषयतयैव नमस्कारस्योत्पन्नानुत्पन्नत्वकथाविलोपापत्तेश्च । एतच्चाग्रे (पृ. 164) व्य्क्तीक्रिस्स्य्ते। तदेवमत्रोवंतासामान्यप्रतिपक्षिणो विशेषस्याधिकार इति साधन एको हेतुर्दत्तः । अथ द्वितीयो हेतुर्दीयते, सावधानो भूत्वा शृणु - प्रस्तुताधिकारे ऽसत्तामेत्तग्गाही (2808)त्तिभाष्यगाथावृत्तावेवमधिकारः प्राप्यते- 'येन = यस्मात्कारणादाद्यनैगमः सत्तामात्रग्राही, ततस्तस्याद्यनैगमस्य मतेन सर्वं वस्तु नाभूतंनाविद्यमानं, किन्तु सर्वदैव सर्वं सदेवेति । ' अत्र सर्वदा सत्त्वं यदुक्तं तेनोवंतासामान्यस्यात्राधिकारः सिध्यति, सङ्ग्रहनयविषयभूतस्य तिर्यक्सामान्यस्य यत्र यत्राधिकारस्तत्र तत्र न सर्वदा सत्त्वस्य, अपि तु सर्वत्र सत्त्वस्यैवोक्तेः श्रूयमाणत्वात् । तथाहि-सदिति भणियम्मि जम्हा सव्वत्थाणुप्पवत्तए बुद्धी त्तिविशेषावश्यक( 2207 )भाष्यगाथापूर्वार्धे सव्वत्थ-सर्वत्र ते पण एटला माटे के संग्रहनय परसंग्रह-अपरसंग्रह एवा भेदे बे प्रकारनो होवाथी सत्ता-गोत्व वगेरे बन्ने विषयवाळो छे. वळी आवो विचार मान्य राखवामां, वृत्तिमां बीजा नैगमना विषयरूप विशेषना जे उत्पाद-व्यय कह्या छे ए असंगत बनी जशे, कारण के प्रस्तुतमां ग्राह्य विशेष ए नमस्कारत्वरूप अवान्तर सामान्यात्मक होवाना कारणे गोवादिनी जेम नित्य छे. तथा सत्तामहासामान्यग्राही नयनो तो नमस्कार विषय ज बनतो न होवाथी ए उत्पन्न छे के अनुत्पन्न ? एनी विचारणा ज UDI जाय. आ वात आगळ (पृ. 164) व्यक्त थशे. माटे आदिनैगमनो विषय सत्तामहासामान्य che vagere विचार उचित नथी. आम, प्रस्तुतमां ऊर्ध्वता सामान्य प्रतिपक्षी विशेषनो अधिकार छे ए साबित करवामां एक हेतु आप्यो. (छे.) हवे बीजो हेतु अपाय छे, सावधान बनीने सांभळ. प्रस्तुत अधिकारमां सामेत्ताही आ भाष्यगाथा(2008)नी वृत्तिमां आवो अधिकार छे- "जे कारणे आनंगम सत्तामात्रनो ग्राहक छे, तेथी ते आगमना मते बधी वस्तु (क्यारेय पण) अविद्यमान होती नथी, पण हंमेशा बधी वस्तु सत् = विद्यमान ज होय छे." अहीं सर्वदा सत्त्व (= हंमेशा विद्यमानता) जे कहेल छे तेनाथी ऊर्ध्वता सामान्यनो प्रस्तुतमां अधिकार छे एम सिद्ध थाय छे, कारण के संग्रहनयना विषयभूत तिर्यसामान्यनो ज्यां ज्यां अधिकार शास्त्रोमां मळे छे, त्यां त्यां 'सर्वदा Page #175 -------------------------------------------------------------------------- ________________ 162 नयविंशिका - 14 इत्युक्त्म्। तद्वृत्तावपि यस्मात् 'सत्' इत्येवं भणिते सर्वत्र = भुवनत्रयान्तर्गते वस्तुनि बुद्धिरनुप्रवर्तते = प्रधावति' इत्युक्तम् । ततश्च, 'सत्तामेत्तग्गाही 'त्ति अनेनादिनैगमविषयभूता सत्ता योक्ता सा यतो न सङ्ग्रहनयविषयभूततिर्यक्सामान्यरूपाऽत ऊर्ध्वतासामान्यरूपेति निश्चीयते । तन्निश्चितौ च ' शेषा:- विशेषग्राहिण:' इत्यत्र विशेषतयोर्ध्वतासामान्यप्रतिपक्षिण एव विशेषस्याधिकार इत्यपि निश्चीयत एव । ततश्च द्वितीयेन हेतुनाऽप्येतत्सिद्धम् । तथा, 'सत्तामेत्तग्गाही' त्ति यदुक्तं तत्र सत्ता न सङ्ग्रहनयविषयभूता तिर्यक्सामान्यरूपेति यन्निश्चितं तेनायं 'सत्ता' शब्दो न सत्तामहासामान्यार्थक इति सिध्यत्येव । तत्सिद्धौ चानन्यगत्या 'स अस्तित्वार्थकः' इत्यपि सिध्यत्येव । अत एव भाष्यगाथावृत्तौ 'यत आद्यनैगमः सत्तामात्रग्राही, अतस्तन्मतेन सर्वं नाविद्यमानं, किन्तु सर्वदा सदेव' इत्यर्थकं विवृतम् । किञ्च दिक्पटाचार्यदेवसेनकृतद्रव्यार्थिकनयदशभेदेषु द्वितीयो भेद एवमुक्तः द्वितीय उत्पादव्यय सत्त्व' नहीं पण 'सर्वत्र सत्त्व' कहेलुं (होय e) ज जोवा मळे छे. जेमके विशेषावश्यक भाष्यनी 2207मी गाथाना पूर्वार्धमां आ प्रमाणे कह्युं छे के 'सत्' एम कहेवामां आवे त्यारे बुद्धि सर्वत्र पहोंची जाय छे. एनी वृत्तिमां पण कह्युं छे के 'सत्' एम बोलवामां आवे त्यारे सर्वत्र त्रणे भुवनमां रहेल बधी वस्तुओमां बुद्धि दोडी जाय छे (बधी वस्तुओ बुद्धिनो विषय बनी जाय छे.) एटले सत्तामेत्ताही आवा शब्दो द्वारा आदिनैगमना विषय तरीके जे सत्ता कहेली छे ते संग्रहनयना विषयभूत तिर्यक्सामान्यरूप नथी, ने तेथी ए ऊर्ध्वतासामान्यरूप छे ए निश्चित थाय छे. अने ए निश्चित थयुं एटले 'शेष = विशेषग्राही' एम जे कहेल छे तेमां विशेष तरीके ऊर्ध्वतासामान्यप्रतिपक्षी विशेषनो ज अधिकार छे ए पण निश्चित थाय छे ज. आम बीजा हेतु द्वारा पण आ वात सिद्ध थई. = तथा सत्तामेत्तादी एम जे कह्युं छे तेमां सत्ता तरीके संग्रहनयना विषयभूत तिर्यक्सामान्य नथी एवुं जे उपर निश्चित थयुं छे तेनाथी ए पण सिद्ध थाय छे के आ 'सत्ताऽशब्दनो अर्थ सत्तामहासामान्य नथी. ने ए सिद्ध थयुं एटले हवे बीजो कोई मार्ग न रहेवाथी(=बीजो कोई अर्थ संभवित न रहेवाथी) ए शब्दनो अर्थ अस्तित्व छे ए पण सिद्ध थाय छे ज. एटले ज प्रस्तुतभाष्यगाथानी वृत्तिमां 'आद्यर्नंगम सत्तामात्रनो ग्राहक छे. तेथी तेना मते सर्व (क्यारेय पण) अविद्यमान होतुं ज नथी, पण हंमेशा सत् विद्यमान ज होय छे. ए प्रमाणे विवरण करेलुं छे. वळी, दिगंबरआचार्यदेवसेने करेला द्रव्यार्थिकनयना दश भेदोमां बीजो भेद आ प्रमाणे कहेलो Page #176 -------------------------------------------------------------------------- ________________ आदिनैगमेन नमस्कारस्य सर्वदाऽस्तित्वम् 163 गौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् इति । अत्र हि 'सत्ता' इत्यस्य नित्यमस्तित्वमेवार्थः, न तु सत्तामहासामान्यलक्षणं तिर्यक्सामान्यं, 'उत्पादव्ययगौणत्वेन' इत्युक्तेः, यथा द्रव्यं नित्यं इत्यस्योदाहरणस्य चानुपपत्तेः । नन्नेवमप्याद्यनैगमस्य विषयतया 'अस्तित्वं' सिध्यति, न तूर्ध्वतासामान्यमिति चेत् ? न, र्ह्स्यान्भिज्ञ्यानात्। इदमत्र रहस्यं - नमस्कार उत्पन्नोऽनुत्पन्नो वा ? इति विचारणायामादिनैगमस्यानुत्पन्न इति कथितम् । तत्साधनार्थं चादिनैगमः सत्तामात्रग्राहीत्युक्तम् । ततश्च यत आदिनैगमो नमस्कारस्य सर्वदाऽस्तित्वमेव गृह्णाति, न कदाचिदपि तस्याभावः नास्तित्वं, अतस्तन्मतेन नमस्कारोऽनुत्पन्न इत्यर्थः प्राप्यते । अर्थात्तन्मतेनासंव्यवहारराश्यवस्थायामपि विवक्षितो जीवो नमस्कारः, शेषस्थावरकायावस्थायामपि नमस्कारः, विकलेन्द्रियावस्थायामपि नमस्कारः, एवमेव देव - नरकादिगतिषु मिथ्यात्वाद्यवस्थायामपि नमस्कार एव । एवञ्च - छे बीजो उत्पादव्ययने गौण करीने सत्तानुं ग्रहण करनार शुद्धद्रव्यार्थिकनय छे, जेमके द्रव्य नित्य छे. अहीं 'सत्ताऽनो अर्थ नित्य अस्तित्व ज छे, नहीं के सत्तामहासामान्यरूप तिर्यक्सामान्य, कारण के उत्पाद-व्ययने गौण करवानुं जणाव्युं छे. (जो तिर्यक्सामान्य लेवानो अभिप्राय होत तो विशेषोने गौण करवानुं जणावत.) अने (2) जेमके 'द्रव्य नित्य छे' आवुं उदाहरण जे आपेलुं छे ते पण असंगत ठरी जाय. (जो सत्तामहासामान्यनो अभिप्राय hota to jemake nIva: san आवुं कांईक उदाहरण आपत.) शंका - छतां, आ रीते तो आद्यनैगमना विषय तरीके अस्तित्व सिद्ध थयुं, ऊर्ध्वतासामान्य क्यां सिद्ध थयुं ? = समाधान रहस्यने न जाणी शकवाथी तमे आवी शंका करो छो. अहीं आ रहस्य छे-नमस्कार उत्पन्न छे के अनुत्पन्न? एनी विचारणामां आदिनैगमने अनुत्पन्न छे, एम कह्युं छे अने ए साबित करवा माटे 'आदिनैगम सत्तामात्रग्राही छे' एम कह्युं छे. एटले, आदिनैगम नमस्कारना सर्वदा अस्तित्वने ज जुए छे, क्यारेय पण तेना अभावने=नास्तित्वने जोतो नथी, माटे एना मते 'नमस्कार अनुत्पन्न छे' एवो अर्थ मळे छे. अर्थात् एना मते अव्यवहा2आशिअवस्थामां पण विवक्षित जीव नमस्कार छे, शेषस्थावरावस्थामां पण नमस्कार छे, विकलेन्द्रिय अवस्थामां पण नमस्कार छे... ए ज रीते देव-नरकादिगतिमां पण मिथ्यात्वादि अवस्थामां पण ए नमस्कार छे ज. आम बधी ज अवस्थाओमां ए नमस्कार ज छे, क्यारेय पण अनमस्कार नथी, कारण के जो ए क्यारेय पण अनमस्कार होय तो ए वखते नमस्कार नास्ति बनी जाय. - = Page #177 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 सर्वास्ववस्थासु स नमस्कार एव न कदाचिदप्यनमस्कारः, नमस्कारस्य नास्तित्वप्रसङ्गात् । एतदेव च नमस्कारोर्ध्वतासामान्यं, सर्वास्ववस्थास्वन्वयित्वादिति सिद्धं नैगमस्योर्ध्वतासामान्यं विषय:| 164 किञ्च सत्तामात्रग्राहिणोऽनुत्पन्नत्ववादिन आद्यनैगमस्य विषयभूता सत्ता न सङ्ग्रहाभिमता तिर्यक्सामान्यरूपेति साधयितुमन्योऽप्येको हेतुः प्रदर्श्यते । सङ्ग्रहो द्विविधः परोऽपरश्च । तत्र परसङ्ग्रहनयमतेन 'अयं सन्' 'अयं सन्' इति बुद्धेर्घटपटादयः सर्वेऽपि पदार्थाः 'सन्' एव, न कोऽपि घटः पटो वा, विशेषग्राहित्वापत्तेः । ततश्च नमस्कारतया परिणतो जीवोऽपि तन्मतेन 'सन्' एव, न तु नमस्कारः । एवञ्च नमस्कारस्यैवाभावाल्लुप्तैव तस्योत्पन्नत्वानुत्पन्नत्वकथा । अपरसङ्ग्रहमतेन सर्वेऽपि घटा 'घट' एव, सर्वेऽपि पटाः 'पट:' एव । एवमेव नमस्कारपरिणताः सर्वेऽपि जीवाः 'नमस्कारः' एव । परन्त्वस्य मतेन सर्वेऽपि मृत्पिण्डा न 'घट:' एव, अपि तु 'मृत्पिण्डः ' एव । पश्चात्तेषां घटतयोत्पत्त्यनन्तरमेव ते 'घटः' / एवमेव तन्मतेन, नमस्कारतयाऽपरिणता मिथ्यात्विजीवा न 'नमस्कारः', अपि तु नमस्कारतयोत्पत्त्यनन्तरमेव ते नमस्कारः । ततश्चापरसग्रहनयमतेन नमस्कार उत्पन्न एव, आम विवक्षित जीव बधी अवस्थामां 'नमस्कार' छे. माटे सर्व अवस्थाओमां अन्वयी एवो आ ज नमस्कार ऊर्ध्वतासामान्य छे. एटले नैगमनयनो विषय ऊर्ध्वतासामान्य छे ए सिद्ध थयुं. पर अने वळी, नमस्कारनी सत्तामात्रने जोनार अने अनुत्पन्नताने कहेनार आद्यनैगमनी विषयभूत सत्ता ए संग्रहनयना विषयभूत तिर्यक्सामान्यरूप सत्ता नथी ए साबित ka2वा माटे बीजो पण एक हेतु अपाय छे संग्रहनय बे प्रकारे छे अपर. एमां परसंग्रहनयमते अयं सन्-अयं सन् एवी बुद्धिना कारणे घट-पट वगेरे बधा पदार्थो सत्(=सत्तावाना) ज छे, कोई ज पदार्थ घट के पट नथी, कारण के परसंग्रहनी दृष्टिथी जो कोई घट के पट होय तो परसंग्रह नय विशेषग्राही बनी जाय. (ते पण एटला माटे के घट के पट वगेरे विशेषरूप छे.) एटले नमस्का2रूपे परिणमेलो जीव पण परसंग्रहनी दृष्टिए to 'sat' ja che, नहीं के 'नमस्कार'. आम, एनी दृष्टिए नमस्कार जेवी कोई चीज ज न होवाथी ए उत्पन्न छे के अनुत्पन्न ? आ विचार जशो ? अपरसंग्रहनी दृष्टिए बधा घडाओ 'घट' ज छे, बधा पटो 'पट' ज छे. ए ज रीते नमस्काररूपे परिणमेला बधा जीवो 'नमस्कार' ज छे. परंतु एनी दृष्टिए बधा मृत्सिंडोऽघट' नथी, पण 'मृणिड' ज छे. पछी ए बधा घडारूपे उत्पन्न थया - Page #178 -------------------------------------------------------------------------- ________________ परसङ्ग्रहेण नमस्कार - घटादेरभाव एव 165 न त्व्नुत्प्न्न्ः। अत एव नमस्कारस्योत्पन्नत्ववादिनां शेषनयानां मध्ये सङ्ग्रहस्यापि समावेशः कृत एव । एतेनापि सङ्ग्रहनयस्य नमस्कार एव विषयः, न तु नमस्कारत्वमिति सिध्यत्येव, नमस्कारत्वजातेरुत्पत्त्यभावात् । ततश्च सङ्ग्रहाभिमतं तिर्यक्सामान्यं नमस्काररूपमेव, न तु नमस्कारत्वरूपमित्यपि सिद्धम् । ननु यथाऽविशुद्धनैगमस्यैवोत्पन्नस्य नमस्कारस्याभिमततया शेषनयेषु नैगमस्याविशुद्धनैगमतया समावेशस्तथा सङ्ग्रहस्याप्यपरसङ्ग्रहतयैव कुतो न कृतः ? शृणु-नैगम आदिनैगमस्य तु नमस्कारोऽनुत्पन्नतयैव संमतः, अतस्तद्व्यवच्छेदार्थमविशुद्धत्वविशेषणमुपात्तम् । सङ्ग्रहे तु परसङ्ग्रहस्योत्पन्नोऽनुत्पन्नो वा न कोऽपि नमस्कारः संमतः, न केवलो नमस्कार एव, घटपटादिः कोऽपि पदार्थस्तस्य नैव संमतः, सन्मात्रग्राहित्वात्तस्य । अत एव पञ्चस्वपि गतिषु येषां जीव इष्टस्तेषु नयेषु सर्वसङ्ग्रहो यन्न सङ्गृहीतस्तद्विषये नयोपदेश( 45 ) वृत्तौ 'सर्वसङ्ग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः' इत्युक्तम् । तथा बाद ज 'घट' छे. ए ज रीते आ अपरसंग्रहनी दृष्टिए नमस्काररूपे जेओ परिणमेला नथी एवा मिथ्यात्वी जीवो 'नमस्कार' नथी ज. पण नमस्काररूपे उत्पन्न थया बाद ज तेओ 'नमस्कार' छे. एटले अपरसंग्रहनये नमस्कार उत्पन्न ज छे, अनुत्पन्न नथी. एटले ज नमस्कारने उत्पन्न कहेनारा शेषनयोमां संग्रहनयनो समावेश करेलो ज छे. आ विचारणाथी पण ए निश्चित थाय छे के संग्रहनयनो 'नमस्कार' ए ज विषय छे, नहीं के नमस्कारत्व, कारण के नमस्कारत्व जाति तो उत्पन्न होती नथी, (ज्यारे संग्रहनयनो विषय तो अहीं उत्पन्न कहेलो छे) एटले ज संग्रहमान्य तिर्यक्सामान्य पण नमस्काररूप ज छे, नहीं के नमस्कारत्वरूप ए पण सिद्ध थयुं. शंका - जेम अविशुद्धर्नंगमने ज उत्पन्न नमस्कार मान्य होवाथी शेषनयोमां नैगमनयनो समावेश अविशुद्धर्नंगम तरीके छे, एम संग्रहनयनो समावेश अपरसंग्रह तरीके केम न कर्यो ? समाधान आदिनैगमने नमस्कार मान्य to che ja, मात्र अनुत्पन्न तरीके. एटले एनी बादबाकी करवा माटे 'अविशुद्धर्नंगम' एम कह्युं. पण संग्रहनयमां परसंग्रह ने तो 'नमस्कार' जेवी कोई चीज ज नथी... अरे ! 'नमस्कार' ज शुं ? घट-पट वगेरे जेवी पण कोई चीज ज नथी, कारण के ए तो 'सत्' मात्रने जोनार छे. एटले ज जे नयोने पांचे गतिओमां 'जीव' मान्य छे ते नयोमां सर्वसंग्रहनो संग्रह जे नथी कर्यो ए अंगे नयोपदेश(45)नी वृत्तिमां "सर्वसंग्रह नय 'sat'mAtrane - Page #179 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 हिंसाविचारणायामोघनिर्युक्ति ( 756 )वृत्तौ 'सङ्ग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, सङ्ग्रहश्चात्र देशग्राही द्रष्टव्यः' इत्युक्तम् । अतः प्रस्तुते घट - नमस्कारादिपदार्थविशेषविचारणायां तस्य सम्भवाभावादेव न तद्व्यवच्छेदार्थं विशेषणोपादानं कृतम् । यद्वा सङ्ग्रहस्य विशेषणशून्येऽप्युल्लेखे यथाऽत्रौघनियुक्तिवृत्तौ देशग्राही सङ्ग्रह एव गृहीतस्तथैव प्रस्तुतेऽप्यपरसग्रह एव ग्राह्यः, व्याख्यानतो विशेषप्रतिपत्तिन्यायात् । न च विशेषावश्यकभाष्ये यत्रादिनैगममताधिकारस्तत्र (गाथा - 2808-2809) वृत्तावेवमुक्तं - इदमुक्तं भवति - मिथ्यादृष्ट्यवस्थायामपि द्रव्यरूपतया नमस्कारोऽस्ति, सर्वथाऽसतः खरविषाणस्येव पश्चादप्युत्पादायोगादिति । ततश्च नमस्कारत्वेन नमस्कारस्योत्पन्नत्वमेवादिनैगमस्याभिमतमित्यापतितं, अन्यथा 'द्रव्यरूपतया' 'पश्चादप्युत्पादायोगाद्' इत्युक्त्योरनुपपत्त्यापत्तिरित्याशङ्कनीयं, वृत्तिगततत्कथनस्य व्यवहारनयानुसारित्वात् । अयम्भावः- एतद्वृत्ति 166 जोनारो होवाथी एनो त्याग karyo che' ema jaNAvyuM che. ema oghaniryukti (756)nI वृत्तिमां हिंसानी विचारणा दरम्यान संग्रह अने व्यवहारनयने छ जीवनिकाय अंगे हिंसा मान्य छे, अने आमां संग्रह तरीके देशग्राही संग्रह जाणवो' एम कह्युं छे. एटले प्रस्तुतमां घट-नमस्कार वगेरे रूप विशेष पदार्थनी विचारणामां परसंग्रहनयनो संभव ज न होवाथी एनी बादबाकी करवानी रहेती नथी. माटे 'saMgraha'nA विशेषण तरीके 'अपर' एवुं विशेषण लगाड्युं नथी. अथवा तो उल्लेखमां भले विशेषण नथी, छतां जेम आ ओनिर्युक्तिनी वृत्तिमां देशग्राही संग्रह ज लीधो छे ते ज रीते प्रस्तुतमां पण 'व्याख्यानतो विशेषप्रतिपत्ति' न्याये अपरसंग्रह ज लेवो. पूर्वपक्ष - विशेषावश्यकभाष्यमां ज्यां (गाथा 2808-2809) आदि नैगममतनो अधिकार छे त्यां वृत्तिमां आ प्रमाणे कह्युं छे - कहेवानो भाव आ छे मिथ्यादृष्टि अवस्थामां पण द्रव्यरूपे नमस्कार विद्यमान होय छे, कारण के सर्वथा असत्नो तो खरविषाणनी जेम पाछळथी पण उत्पाद थई शकतो नथी. एटले 'नमस्काररूपे नमस्कार उत्पन्न होवो ज आदिनैगमने अभिमत छे' एवुं मानवुं ज पडशे, अन्यथा 'द्रव्यरूपे' अने 'पाछळथी पण उत्पाद असंभवित छे' आवुं जे कह्युं छे ते असंगत ठरी जशे. (जो मिथ्यार्दष्टि अवस्थामां पण नमस्कार 'namaskAra'rUpe ज हाजर होय तो 'dravya'rUpe एम शी रीते कही शकाय ? माटे ए असंगत बनी जाय तथा 'पाछळथी पण उत्पाद न थई शके' आ वातने अनिष्टरूपे जणावेली छे. जो खरेखर उत्पाद न ज होय तो आ वात अनिष्ट न होय शके, माटे ए असंगत बनी जाय.) Page #180 -------------------------------------------------------------------------- ________________ मिथ्यात्वावस्थायामपि नमस्कारस्य नैगमेन सत्त्वमेव 167 वचनात्पूर्वं तत्रैवमधिकारः-आह-ननु यदि नमस्कारः सर्वदैव सन् तदा मिथ्यादृष्ट्यवस्थायां किमित्यसौ न लक्ष्यते ? इत्याह संतंपीत्यादि, सर्वावस्थासु सन्तमपि नमस्कारमतिशयज्ञानिनं विहाय न सर्वोऽपि मुणति-जानातीति प्रतिज्ञा, 'वरणाउ' त्ति-आवरणकर्मसद्भावादिति हेतुः आत्मनः स्वरूपवदिति दृष्टान्तः । अत्र 'असौ न लक्ष्यते' इति यदुक्तं तेनैतत्कथनं व्यवहारमतेनेति सिध्यति, व्यवहार एव तं न लक्षयति, नैगमस्तु पिण्डावस्थायां घटमिव मिथ्यादृष्ट्यवस्थायां नमस्कारं लक्षयत्येव । तथाऽतिशयज्ञानी तु तं नमस्कारतया सन्तमपि जानात्येव, अनतिशयज्ञान्येवावरणकर्मसद्भावान्न जानातीति यदुक्तं तेन 'मिथ्यादृष्ट्यवस्थायामपि नमस्कारः सन्नेवेति सिध्यति तथाऽत एव च सम्यग्दृष्ट्यवस्थायामपि स नोत्पद्यतेऽपि त्वनुत्पन्न एव वर्तते इत्यपि सिध्यति । ननु तत्र वृत्तावन एवमधिकारो दृश्यते - केवलं ज्ञानावरणेनावृतत्वाच्छद्मस्थजन्तवस्तद्रूपतया सन्तमपि तं नमस्कारं न लक्षयन्ति, यथाऽऽत्मनः उत्तरपक्ष - तमारी शंका बराबर नथी, कारण के वृत्तिमां आ ज वात करेली छे ते तो व्यवहारनयानुसारे करेल छे. कहेवानो भाव आ छे - आ वृत्तिवचननी पूर्वे त्यां आवो अधिकार छे. शंका - नमस्कार जो हंमेशा sat che to मिथ्यात्वी अवस्थामां ए जणातो केम नथी ? आवी शंकाने दूर करवा जणावे छे - सर्व अवस्थाओमां विद्यमान एवा पण नमस्कारने अतिशयज्ञानीने छोडीने शेष सर्वजन जाणतो नथी, (A अनुमान प्रयोगनी प्रतिज्ञा छे.) कारण के आवरणकर्मो हाजर होय छे (A हेतु छे.) जेमके आत्मानुं स्वरूप. (A दृष्टान्न छे.)" आ अधिकारमां "A (= नमस्कार) जणातो नथी' आवुं ज कह्युं छे तेनाथी जणाय छे के आ कथन व्यवहारनयमटे छे, कारण के ए अवस्थामां व्यवहारनय ज एने जोतो नथी. नैगमनय तो पिंड अवस्थामां पण जेम घडो जुए छे एम मिथ्यात्वी अवस्थामां नमस्कारने जुए ज छे. वळी अतिशयज्ञानी तो तेने नमस्काररूपे विद्यमान पण जाणे ज छे, अनतिशयज्ञानी आवरणकर्म होवाथी जाणता नथी." आवुं अहीं जे कह्युं छे तेनाथी मिथ्याष्टिअवस्थामां पण नमस्कार विद्यमान होवो ज सिद्ध थाय छे. तथा एटले ज "सम्यगृष्टि अवस्थामां पण एने नवुं उत्पन्न थवानुं होतुं नथी, पण अनुत्पन्न एवो ज ए पूर्वावस्थाथी वर्ततो होय छे' ए पण सिद्ध थाय छे. शंका - ए वृत्तिमां आगळ आवो अधिकार छे - फक्त ज्ञानावरण कर्मथी आवृत होवाथी छपस्थ जीवो ते रूपे विद्यमान एवा पण ते नमस्कारने जाणी शकता नथी, जेमके आत्माना स्वरूपने. आत्मानुं स्वरूप विद्यमान नथी एवुं तो नथी ज, मात्र Page #181 -------------------------------------------------------------------------- ________________ 168 नयविंशिका-14 स्वरूपम् । न ह्यात्मनः स्वरूपं नास्ति, केवलममूर्तत्वात् सर्वदा सदपि तत्केवलिनं विहाय न कोऽपि ल्क्स्स्य्ति। एवं नमस्कारोऽपि । इत्यतः सर्वदैव सत्त्वादसावादिनैगमाभिप्रायेणानुत्पन्न 3चत रूति /ra008-2006 ॥ सत्र "तद्रुपतया' रूत्यस्थ 'द्रव्य तया' रूत्वर्थः, तत्रंव पङ्क्तौ पूर्वं 'द्रव्यरूपतया namaskAro'stI'tyasyoktatvAditi मिथ्यादृष्ट्यवस्थायां स द्रव्यरूपतयैवास्ति, न तु नमस्काररूपतयेति चेत् ? न, तद्रूपतया तु छद्मस्थस्यापि विस्स्य्त्वात्। अयं भाव:-'द्रव्यरूपतया' इत्यस्य 'योग्यतया' इत्य्र्थ्ः। मृत्पिण्डे योग्यतया तु घटं न केवलः केवल्येव, छद्मस्थोऽपि कुलालो जानात्येव, अन्यथा वालुकायामिव तत्रापि ghttoddeshykprvRttybhaavaaptteH| शिल्पी पाषाणे योग्यतया तु मूर्तिं pshytyev। केवलं तत्तदभिलाषप्राबल्याभावकाले नैगमनयदृष्ट्यभावाद् व्यवहारनयेन तौ तत्र घट-मूर्ती न पश्यतः, केवली तु सर्वदैव ते pshyti। तत्तदभिलाषप्राबल्ये तु तावपि नैगमनयदृष्टिसद्भावात् ते पश्यत एव । अत एवात्मस्वरूपलक्षणदृष्टान्ते छाद्मस्थिकज्ञानविषयत्वस्य योऽभाव उक्तस्तत्रामूर्तत्वं हेतुतयोक्तं, अमूर्त होवाथी सर्वदा विद्यमान एवा पण तेने, केवलीने छोडीने अन्य कोई जाणतुं नथी. ए ज रीते नमस्कार अंगे पण जाणवुं. आम सर्वदा सत् होवाथी आ नमस्कार आदिनैगमना अभिप्राय अनुत्पन्न कहेवाय छे. 2808-2009 अहीं "तद्रुपतानो (ते रूपनो) अर्थ द्रव्यरूपता (= द्रव्यरूपे) छे, कारण के ए ज पंक्तिमां पूर्वे 'द्रव्यरूपे नमस्कार छे' एम कहेलुं छे. माटे मिथ्यात्वी अवस्थामां ए द्रव्यरूपे ज छे, नहीं के नमस्काररूपे... समाधान - आवी शंका बराबर नथी, कारण के द्रव्यरूपे तो ए छबस्थनो पण विषय छे. कहेवानो भाव ए छे के - द्रव्यरूपे = योग्यतारूपे आवो अर्थ छे. माटीना पिंडामां योग्यतारूपे घडाने मात्र केवली ज नहीं, छद्मस्थ एवो कुंभार पण जाणे ज छे, नहींतर तो (जो ए जाणतो न होय तो) रेतीनी जेम माटी अंगे पण घडा माटे प्रयत्न करे ज नहीं. शिल्पी पाषाणमां योग्यतारूपे to mUrtine jue ja che. मात्र ज्यारे एवी प्रबळ अभिलाषा न होय त्यारे नैगमनयनी दृष्टिनो अभाव होवाथी व्यवहारनये ते बे जण (कुंभार अने शिल्पी) माटी-पाषाणमां घडो अने मूर्तिने जोता नथी. केवली तो ते बन्नेने हंमेशा जुए छे अने ज्यारे ते तेनी प्रबळ अभिलाषा होय छे त्यारे to te be पण नैगमनयष्टि हाजर होवाथी te bene jue ja che. एटले ज आत्माना स्वरूपात्मक दृष्टान्तमां, छद्मस्थ एने जे जाणी शकतो नथी एमां कारण तरीके अमूर्तताने Page #182 -------------------------------------------------------------------------- ________________ नैगमविषयो नमस्कार ऊर्ध्वतासामान्यमेव न तु योग्यतया (=द्रव्यतया) अवस्थानम् । ततश्च केवलिना सर्वदा दृश्यमानमात्मस्वरूपं छद्मस्थेनादृश्यमानमपि सदात्मनि यथा सर्वदाऽस्ति तथा नमस्कारोऽपि छद्मस्थेनालक्ष्यमाणोऽपि केवलिना सर्वदा लक्ष्यमाणतयाऽऽत्मनि मिथ्यादृष्ट्यादिकासु सर्वास्ववस्थास्वस्तीति मन्तव्यमेव । केवलं ज्ञानावरणकर्मसद्भावाच्छद्मस्थः सामान्यतया तं न जानाति, नैगमनयदृष्टिप्रभावात्तु जानाति । तस्मादादिनैगमस्य नमस्कारः सर्वास्ववस्थास्ववस्थितत्वादनुत्पन्न इति सिद्धम् । इत्थञ्च, आत्मनो या अवस्था अतीताः, या च वर्तमाने वर्तते, याश्च भविष्यत्काले भविष्यन्त्यः, तासु सर्वास्वन्वयितया नमस्कार ऊर्ध्वतासामान्यमेव, स एव चादिनैगमस्य विषय इति नैगमस्योर्ध्वतासामान्यं विषय इति नमस्कारनिर्युक्त्याधिकारबलेनापि सिद्धम् । अथाधिआरेत्र 'वैशमो द्विविध:-सर्वसंग्राही, देशसद्धाही च' रूति पूर्वमुआं (पृ. 153), तत्र नैगमे किं सर्वसङ्ग्राहित्वम् ? किं वा देशसङ्ग्राहित्वम् ? शृणु-सङ्ग्रहनयस्य तिर्यक् सामान्यं विषयः । ततश्च 'सत्' इति तिर्यक्सामान्येन यः सङ्ग्रहनयः विश्वविश्ववर्तीनि सर्वाणि द्रव्याणि सङ्गृह्णाति स यथा सर्वसङ्ग्रहनय उच्यते, यश्च जीव- पुद्गल - घटादिलक्षणेन कही छे, नहीं के योग्यतारूपे अवस्थानने. (अर्थात् आत्मानुं स्वरूप मात्र योग्यतारूपे हाजर होवाथी छद्मस्थने जणतुं नथी एवुं नथी, पण ए अमूर्त होवाथी छद्मस्थने जणातुं नथी एम जणाव्युं छे). एटले केवली जेने हंमेशा जुए एवुं आत्मस्वरूप छद्मस्थने न जणातुं होवा छतां आत्मामां जेम हमेशां हाजर होय छे. एम नमस्कार पण छद्मस्थने न जणातो होवा छतां केवलीने हंमेशा जणातो होवाथी आत्मामां मिथ्यात्वी वगेरे बधी अवस्थाओमां विद्यमान होय छे एम मानवुं ज जोईए. मात्र ज्ञानावरणकर्म हाजर होवाथी छद्मस्थ सामान्य रीते एने जाणतो नथी, छतां नैगमनयनी दृष्टिना प्रभावे एने जाणे छे. तेथी आदिनेगममते नमस्कार सर्व अवस्थाओमां अवस्थित होवाथी 'अनुत्पन्न' छे ए वात सिद्ध थई. आम, आत्मानी जे अवस्थाओ अतीतकाळमां वीती गई, जे वर्तमानमां हाजर छे, अने जे भविष्यकाळमां थवानी छे ए बधी अवस्थाओमां अन्वयी होवाथी नमस्कार ऊर्ध्वतासामान्य ज छे, अने ए ज आदिनैगमनो विषय छे. माटे नैगमनयनो विषय ऊर्ध्वतासामान्य छे ए वात नमस्कार निर्युक्तिना आ अधिकारथी पण सिद्ध थई. आ अधिकारमां नैगम बे प्रकारे छे- सर्वसंग्राही अने देशसंग्राही... एवुं प्रश्न पूर्वे जे कह्युं छे तेमां नैगममां सर्वसंग्राहीपणुं शुं छे? अने देशसंग्राहीपणुं शुं छे? उत्तर - सांभळ, संग्रहनयनो तिर्यक्सामान्य विषय छे. तेथी, जे संग्रहनय 'सत्' 169 - Page #183 -------------------------------------------------------------------------- ________________ 270 नयविंशिका-14 तिर्यक्सामान्येन तदेकदेशभूतानि जीव-पुद्गल-घटादिलक्षणानि द्रव्याणि सगृह्णाति, स यथा देशसङ्ग्रहनय उच्यते । तथैव नैगमेऽपि ज्ञेयम् । namaskAralakSaNenova'tAsAmAnyena यो नैगमनयो नमस्कारतया परिणतस्य विवक्षितस्य जीवस्य कालत्रयभाविनीषु सर्वास्ववस्थासु नमस्कारतया नमस्कारं गृह्णाति, अर्थात् ताः सर्वा अवस्था नमस्कारलक्षणेनोर्खतासामान्येन सगृह्णाति, स सर्वसङ्ग्राहीनैगमनयः । यस्तु ताभ्यः सर्वाभ्य अवस्थाभ्यः कासुचिदेव नमस्कारमन्वयितया गृह्णाति, अर्थात् तासां सर्वासामवस्थानामेकदेशभूताः काश्चिदवस्था एव नमस्कारलक्षणेनोर्ध्वतासामान्येन सङ्ग्रह्णाति स देशसङ्ग्राहीनैगमः । ननु यथा परसङ्ग्रहस्य सल्लक्षणं तिर्यक्सामान्यं विषयः, अपरसङ्ग्रहस्य च जीवपुद्गल-देव-घटादिलक्षणं तिर्यक्सामान्यं विषयस्तथा सर्वसङ्ग्राहिणो नैगमस्य को विषयः? कश्च देशसङ्ग्राहिणः ? इत्युच्य्ताम्। शृणु-नमस्कार एव सर्वसङ्ग्राहिणो नैगमस्य विषयः स एव च देशसङ्ग्राहिणोऽपि विषयः । अत एव यो नैगमभेदो वनगमनप्रयोजनीभूतं दारुं प्रस्थकतया गृह्णाति तस्य यथा प्रस्थको विषयः, 'अयं प्रस्थकः' इति बोधोदयात्, तथैव एवा तिर्थस्सामान्य द्वारा आखा विश्वमां रहेला सर्व द्रव्योनो संग्रह करे छे, ते जेम सर्वसंग्रहनय कहेवाय छे, अने जे संग्रहनय जीव-पुद्गल-घट वगेरे रूप तिर्यक् सामान्यथी ते सर्वद्रव्योना एकदेशभूत जीव-पुद्गल-घट वगेरे द्रव्योनो संग्रह करे छे ते जेम देशसंग्रहनय कहेवाय छे ए ज रीते नैगमनयमां पण जाणवुं. जे नैगमनय नमस्कारात्मक ऊर्ध्वता सामान्यथी, नमस्काररूपे परिणत थयेला विवक्षित जीवनी त्रिकाळभाविनी सर्व अवस्थाओमां नमस्काररूपे नमस्कारने जुए छे, अर्थात् ते सर्व अवस्थाओनो नमस्कारात्मक ऊर्ध्वतासामान्यथी संग्रह करे छे ते सर्वसंग्राही नैगमनया छे अने जे नैगमनय, ते सर्व अवस्थाओमांथी केटलीक अवस्थाओमां ज नमस्कारने अन्वयी तरीके जुए छे, अर्थात् ते सर्व अवस्थाओमांथी केटलीक अवस्थाओनो ज नमस्कारात्मक ऊर्ध्वता सामान्यथी संग्रह करे छे ते देशसंग्राहीनैगमनय. प्रश्न-जेम परसंग्रहनो 'सत्' एवुं तिर्यसामान्य ए विषय छे, अने "अपसंग्रहनो जीव-पुद्गल-देव-घटादि रूप तिर्यकु सामान्य विषय छे. तेम सर्वसंग्राही नैगमनो विषय शुं छे ? अने देशसंग्राहीनैगमनो विषय शुं छे ? उत्तर - नमस्कार ए ज सर्वसंग्राहीनगमनो विषय छे अने ए ज देशसंग्राही निगमनो पण विषय छे. एटले ज जे नैगमभेद वनगमनप्रयोजनीभूत काष्ठने प्रस्थक Page #184 -------------------------------------------------------------------------- ________________ ऊर्ध्वतासामान्ये नैगमेन परापरत्वाभावापत्तिः 171 यो नैगमभेदश्छिद्यमानं दारुं प्रस्थकतया गृह्णाति तस्यापि प्रस्थक एव विषयः, 'अयं प्रस्थकः' इत्येव बोधोदयात् । एवमेव मृत्पिण्डं घटं मन्यमानस्य नैगमस्येव शिवकादिकं घटं मन्यमानस्य नैगमस्यापि घट एव विषयः, द्वयोरपि 'अयं घटः' इत्येव बोधोदयात् । नन्वेवं तूर्खतासामान्ये परापरत्वाभावापत्तिः, घटस्यैवोर्ध्वतासामान्यत्वात् । तद्वारणार्थमेवं मन्तव्यं - यो नैगमभेदो मृद्रव्य-पिण्ड-शिवकादिष्ववस्थास्वन्वयितया मृद्रव्यं पश्यति स परो नैगमः, मृद्रव्यलक्षणपरोर्ध्वतासामान्यविषयकत्वात्, यश्च तास्ववस्थास्वन्वयितया घटं पश्यति, स अपरो नैगमः, तद्विषयस्य घटलक्षणोर्ध्वतासामान्यस्य मृल्लक्षणोर्ध्वतासामान्यापेक्षयाल्पविशेषेष्वन्वयित्वादिति चेन्न, व्यवहारनयेन तस्याल्पविशेषेषु विश्रान्तत्वेऽपि नैगमनयेन त्थात्वाभावात्। इदमुक्तं भवति-व्यवहारनयेनात्र मृत्त्वं घ्त्त्त्व्न्य्चोर्ध्व्तासामान्ये। तत्र मृत्त्वं मृद्रव्यादिकेषु कपालान्तेषु विशेषेष्वन्वयि, घटत्वं तु घटस्य नूतनत्व-पुराणत्वाद्यवस्थालक्षणेषु विशेषेष्वेवेति तस्यापरत्वं तदपेक्षया मृत्त्वस्य च प्र्त्व्म्। परन्तु नैगमस्य न त्था। तरीके जुए छे तेनो जेम "प्रस्थक' ए विषय छे, कारण के "A प्रस्थक छे' एवो बोध एने थाय छे, एम जे नैगमभेद छेदाता काष्ठने प्रस्थक तरीके जुए छे तेनो पण प्रस्थक ज विषय छे, कारण के एने पण आ प्रस्थक छे" एवो ज बोध थाय छे. ए ज रीते माटीना पिंडाने घडो माननार नैगमनी जेम शिवकादिने घडो माननार नगमनो पण घडो ज विषय होय छे, कारण के बन्नेने "A घडो छे' एवो ज बोध थाय छे. शंका - आ रीते तो ऊर्ध्वता सामान्यना पर-अपर एवा बे भेद असंगत बनी जशे, कारण के घडो ज ऊर्ध्वता सामान्य छे. एटले, आवी आपत्ति न आवे ए माटे आ प्रमाणे मानवुं जोईए - जे नैगमभेद मृद्धव्य-पिंड-शिवकादि अवस्थाओमां अन्वयी तरीके मृद्रव्यने जुए छे ते परमैगम छे. कारण के मृद्दव्यरूप परऊर्ध्वतासामान्यने जुए छे अने जे ते अवस्थाओमां अन्वयी तरीके घडाने जुए छे ते अपरनैगम छे, कारण के एना विषयभूत घटात्मक ऊर्ध्वतासामान्य e, मृद्दव्यात्मक ऊर्ध्वतासामान्यनी अपेक्षाए अल्प विशेषमां अन्वयी छे. समाधान - तमारी शंका बराबर नथी, कारण के घडो अल्पविशेषोमां अन्वयी जे भासे छे ते व्यवहारनये ज, नहीं के नैगमनये पण. आशय ए छे के व्यवहारनयमने प्रस्तुतमां मृत्व अने घटत्व ए ऊर्ध्वता सामान्य छे (मृद्रव्य अने घट नहीं.) एमां मृत्व माटीद्रव्यथी लईने कपाल सुधीना विशेषमां अन्वयी छे. ज्यारे घटत घडानी नूतनत्व-पुराणत्व वगेरे अवस्थाओरूप विशेषमां ज अन्वयी छे, माटे घटत्व अपर Page #185 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 172 तस्य मृद्द्रव्यं घटश्चात्रोर्ध्वतासामान्ये । तत्र घटावयवभूतानां परमाणूनां या औदारिक्व्र्ग्न्नामृद्रव्य-पिण्ड-शिव-स्थान-जोश-शूत-धट-पाताइआ विविधा अवस्थास्तासु सर्वासु यथा मृद्रव्यमन्वेति तथैव घटद्रव्यमपि, अभिलाषप्राबल्यादिलक्षणे तथाविधकारणे सति नैगमनयदृष्ट्यां प्रवृत्तायामासु सर्वास्ववस्थासु यथा 'इयं मृद्' इतिबोधोदयसम्भवस्तथैव 'अयं घटः' इति बोधोदयस्याप्यन्यूनातिरिक्ततया सम्भवात् । न केवलमास्वेव तत्पुद्गलद्रव्यस्यानादिकालत आरभ्याननन्तं कालं यावत् प्रवर्तमानायां परम्परायां सम्भवन्तीषु पूर्वोत्तरीभूतासु सर्वास्ववस्थासु नैगमगोचरयोग्यासु तयोर्द्वयोरपि समानतया सम्भवः । न केवलं तयोर्द्वयोरेव बोधयोः अपि तु येषां बोधानां कारणीभूतानां नैगमदृष्टीनां तथाविधाभिलाषप्राबल्यादिकारणसम्भूतानां सम्भवस्ते सर्वेऽपि बोधा आसु सर्वास्ववस्थासु समानतया सम्भवन्त्येव । तथाहि - मृत्-पिन्डु-शिव-स्थास-व्होश-भूत-घट-पात-लक्षास्ववस्थासूवा रळतवा गृहीतासु सर्वासु दृष्टौ मृद्रव्याभिलाषप्राबल्योपरक्तायां सत्यां 'इयं मृद्' 'इयं मृद्' इति बोधोदयः, तथैव पिण्डाभिलाषप्राबल्योपरक्तायां सत्यां तासु सर्वासु 'अयं पिण्डः' इति छे ज्यारे मृत्त्व एनी अपेक्षाए पर छे. परंतु नैगमनयना मते आवुं नथी. एना मते तो मृद्रव्य अने घट... ए बे ज अहीं ऊर्ध्वतासामान्य छे. एमां घटना अवयवभूत परमाणुओनी जे औदारिकवर्गणा-माटीद्रव्य-पिंड-शिवक-स्थास-कोश-कुशूल-घट-कपाल वगेरे विविध अवस्थाओ होय छे ते सर्व अवस्थाओमां जेम मृद्रव्य अन्वयी होय छे एम घटद्रव्य पण अन्वयी होय ज छे, कारण के तेवा प्रकारनी प्रबळ अभिलाषा वगेरे रूप चोक्कस कारण होय त्यारे नैगमनयदृष्टि प्रवर्ते छे, अने तेथी आ सर्व अवस्थाओमां जेम 'आ माटी' एवो बोध थाय छे एम अन्यनातिरिक्तपणे 'आ घडो छे' एवो बोध पण संभवे ज छे. मात्र आ अवस्थाओमां ज नहीं, ए पुद्गलद्रव्यनी अनादिकाळथी मांडीने अनंतकाळ सुधी प्रवर्तमान परंपरामां संभवती पूर्वोत्तरीभूत अने नैगमनयनो विषय बनती बधी अवस्थाओमां आ बन्ने बोधनो समान रीते संभव होय छे. मात्र आ बे बोधनो ज नहीं, परंतु जे जे बोध थवा माटे कारण बननार नैगमदृष्टिओनो, तेवा प्रकारनी प्रबळ अभिलाषावगेरेरूप कारणादिना प्रभावे संभव होय, ते बधा प्रकारनो बोध आ बधी अवस्थाओमां समान रीते संभवे ज छे. जेमके - माटी-पिंडशिवक-स्थास-कोश-कुशूल-घट-कपाल रूप अवस्थाओ उदाहरण तरीके लीधी होय तो आ बधी अवस्थाओमां, ज्यारे दृष्टि मृद्रव्यनी प्रबळ अभिलाषाथी रंगायेली होय त्यारे ऽआ माटी...' 'आ माटी...' एवो बोध थाय छे. ए ज रीते पिंडनी प्रबळ अभिलाषाथी Page #186 -------------------------------------------------------------------------- ________________ एकद्रव्ये कालत्रयसम्भविनां सर्वपर्यायाणां समाहारो द्रव्यम् 173 बोधोद्य्ः। एवमेव शिवक-स्थासादीनामभिलाषप्राबल्योपरक्तायां दृष्टौ 'अयं शिवकः' 'अयं शिवकः' 'अयं स्थासः' 'अयं स्थासः' इत्यादीनां बोधानामासु सर्वास्ववस्थासु समानतयोदय: सम्भवत्येव । इदमत्र रहस्यम्- एगदविअम्मि जे अत्थपज्जवा, वयणपज्जवा वा वि । तीयाणागयभूया, तावैयं तं हवै दव्वं ॥ त्तिसम्मतितर्कप्रकरणे यदुक्तं तेन 'एकस्मिन् द्रव्येऽतीताः साम्प्रता अनागताश्च ये पर्यायास्तेषां समाहार एव द्रव्यम्' इति ज्ञायते । तत्त्वार्थसूत्र( 2-1) वृत्तौ पारिणामिकभावनिरूपणे ऽपारिणामिकोऽनादिप्रसिद्धः सकलपर्यायराशेः प्रह्वतां-अभिमुखतां प्रतिपद्यमानोऽशेषभावाधारतां बिभर्तीति नामुना विना कस्यचिद्भावस्य निष्पत्तिः, अतश्च प्राधान्यमस्यैव भावानां मध्ययिति । ' इति यदुक्तं तेन तत्तद्र्व्यस्य कालत्रयसम्भविनो यावन्तः पर्यायास्तेषां सर्वेषां तस्मिन् द्रव्ये या योग्यताः सन्ति तासां समूहमयो य एको रंगायेली होय त्यारे आ पिंड "A पिंड' एवो बोध थाय छे. ए ज रीते शिवकस्वास वगेरेनी प्रबळ अभिलाषाथी दष्टि रंगायेली होय त्यारे "A शिवक' "A शिवक' एवो तथा "A स्थास" "A स्थास' वगेरे बोध आ बधी अवस्थामां समान रीते संभवे ज छे. अहीं आ रहस्य छे - एक द्रव्यमां अतीत-अनागत अने साम्प्रत जे अर्थपर्यायो अने व्यंजनपर्यायो होय छे ए बधानो सरवाळो ए ते द्रव्य होय छे. आवुं सम्मतितर्क प्रकरणमां जे कह्युं छे तेनाथी "एक द्रव्यमां संभवता त्रणे काळना पर्यायोनो समुदाय ए ज द्रव्यएवुं जणाय छे. तत्त्वार्थसूत्र(2-1)नी वृत्तिमां पारिणामिकभावनुं निरूपण करती वखते "परिणामिकभाव ए छे जे अनादिप्रसिद्ध होय छे - अर्थात् अनादिकाळथी ए सिद्ध ज छे, नवो उत्पन्न थतो नथी, तथा ए द्रव्यना त्रणे काळना सकल पर्यायराशिनी अभिमुखतानेएते ते पर्यायरूपे परिणमवानी तत्परताने=योग्यताने धारण करनारो-ते ते योग्यताओना समुदायरूप होय छे, ने तेथी बधा भावोनी=औदयिक वगेरे भावोनी आधारताने धारण करनारो होय छे. एटले ज आ परिणामिकभाव विना शेष कोई भाव द्रव्यमां पेदा थई शकतो नथी, अने तेथी ज बधा भावोमां आ परिणामिक भाव ज प्रधान होय छे. आवुं ज कह्युं छे तेनाथी निश्चित थाय छे के ते ते द्रव्यना त्रणे काळमां संभवित जेटला पर्यायो होय ते बधानी ते द्रव्यमां जे योग्यताओ होय छे, ते योग्यताओना समूहमय जे एकभाव ते पारिणामिक भाव छे. सम्मतितर्कप्रकरण अने तत्त्वार्थसूत्रवृत्ति आ बेना आ वचनोथी ए जणाय che ke Page #187 -------------------------------------------------------------------------- ________________ 174 नयविंशिका-14 भावः स पारिणामिको भावः इति निश्चीयते । एताभ्यां वचनाभ्यामेतन्निश्चीयते यत् 'पुर:स्थिते वस्तुनि तत्सम्बन्धिनः सर्वे पर्यायाः सन्त्येव' इति । तेभ्यश्च सर्वपर्यायेभ्यो व्यवहारनयो साम्प्रतकालीनान् पर्यायान् व्यक्तरूपेण गृह्णाति, शेषानतीतानागतांस्तु पर्यायान् योग्यतारूपेण । केवलज्ञानी तु सर्वद्रव्यपर्यायविषयेण केवलज्ञानेन तान् सर्वान् पर्यायान् साक्षात् पश्यति । नैगमनयस्त्वभिलाषप्राबल्यादिवशतो या नैगमदृष्टिः प्रवर्तते तदनुसृत्यैकमेव पर्यायं पश्यति । अत एव यथा दृष्टिस्तथा सृष्टिरिति न्यायस्य प्रसिद्धिः । अयम्भावः - पुर:स्थितं स्थासं केवलज्ञानी यथा स्थासतया साक्षात्पश्यति, तथैव शिवकतयाऽपि साक्षात्पश्यति, पिण्डतयाऽपि साक्षात्पश्यति, कोशतयाऽपि साक्षात्पश्यति, कुशूलतयाऽपि साक्षात्पश्यति, घटतयाऽपि साक्षात्पश्यति, कपालतयाऽपि साक्षात्पश्यति । एवमेव पुरःस्थितस्य वस्तुनो ये केचन कालत्रयभाविनः पर्यायास्तान् सर्वान् केवलज्ञानी साक्षादेव-स्थासवद् व्यक्तरूपेणैव पश्यति, सर्वपर्यायविषयत्वात् कालातिक्रान्तत्वाच्च केव्ल्ज्ञ्यान्स्य्। व्यवहारनयस्तु तं स्थासतया साक्षात् = व्यक्तरूपेणैव पश्यति, शिवक-पिण्डादितया कोश-कुशूल-घटादितया वा योग्यतारूपेणैव पश्यति, तेषां पर्यायाणां तस्मिन् साम्प्रतकाले योग्य्त्यैवाव्स्थानात्। अत एव स तस्योपचरितशिवकादितया कार्ये कारणोपचारेण कारणे सन्मुख रहेली वस्तुमां तेना संबंधी बधा पर्यायो होय ज छे." आ बधा पर्यायोमांथी व्यवहारनय वर्तमान पर्यायोने व्यक्तरूपे जुए छे, बाकीना अतीत-अनागत पर्यायोने योग्यतारूपे जुए छे. केवलज्ञानी तो सर्व द्रव्य-पर्याय जेनो विषय छे एवा केवलज्ञानथी ते सर्व पर्यायोने साक्षात् जुए छे. नैगमनय तो प्रबळ अभिलाषा वगेरेना प्रभावे जे नैगमदष्टि प्रवर्ते तेने अनुसरीने एक ज पर्यायने जुए छे. माटे ज "जेवी दृष्टि एवी सृष्टि' एवी कहेवत प्रचलित थई छे. भाव आवो छे - सामे रहेला स्थाने केवलज्ञानी जेम स्थासरूपे साक्षात् जुए छे, एम शिवकरूपे पण साक्षात् जुए ज छे. पिंडरूपे पण साक्षात् जुए ज छे, कोशरूपे पण साक्षात् जुए ज छे, कुशूलरूपे पण साक्षात् जुए ज छे. घडारूपे पण साक्षात् जुए ज छे, कपालरूपे पण साक्षात् जुए ज छे. ए ज रीते सामे रहेली वस्तुना जे कोई त्रणे काळभावी पर्यायो होय ते सर्वने केवलज्ञानी साक्षात् ज = स्वासनी जेम व्यक्तरूपे ज जुए छे, कारण के केवलज्ञान सर्वपर्यायविषयवाळुं होय छे अने काळातिकान्त होय छे. व्यवहारनय तो ए स्थाने स्थास तरीके साक्षात् = व्यक्तरूपे ज जुए छे, पण शिवक-पिंड वगेरे तरीके के कोश-कुशूल-घटादि तरीके योग्यतारूपे ज जुए छे, कारण के Page #188 -------------------------------------------------------------------------- ________________ नैगम-व्यवहार- केवलज्ञानानां विषयभूताः पर्यायाः 175 वा कार्योपचारेण द्रव्यकोशादितया वा व्यवहारं करोति । केवलज्ञानविषया अपि ये पर्याया व्यवहारनयविषयानर्हास्तांस्तु व्यवहारनयः साक्षाद् योग्यतया वा नैव गृह्णाति व्यवहरति वा, अविस्स्य्त्वादेव्। नैगमनयस्त्वभिलाषप्राबल्यादिरूपेण कारणेन दृष्टेर्यत्पर्यायोपरक्तत्वं तत्पर्यायमेव गृह्णाति । ततश्च स्थासपर्यायोपरक्तायां दृष्टौ नैगमस्तं स्थासतयैव गृह्णाति, योग्यतयाऽपि कोशादिकं स तत्र नैव पश्यति । एवमेव शिवकादि-कोशाद्युपरक्तायां दृष्टौ स तं स्थासं शिवकादि-कोशादितयैव गृह्णाति, योग्यतयाऽपि स्थास - कुशूलादिकं स तत्र नैव पश्यति । ततश्च-त्रिकालभाविन्यः सर्वा अवस्थाः केवलज्ञानविषयतया तत्तद्द्रव्ये सर्वदा सन्त्येव, केवली च ता गृह्णात्येव, ताभ्यो वर्तमानैकैवावस्था व्यक्तरूपेणास्ति, शेषास्तु योग्यतयैवेति व्यवहारनयः, ताभ्योऽभिलाषप्राबल्याद्यनुसारिण्येकैवावस्था विद्यते, शेषाणां न कोऽपि विचार इति तु नैगमनय इति पर्यवसितम् । ' आ पर्यायो वर्तमानमां योग्यतारूपे ज रह्या छे. एटले ज e, ते स्थासनो, कार्यमां कारणनो उपचार करीने उपचरित शिवकादि तरीके के कारणमां कार्यनो उपचार करीने द्रव्यकोशादि तरीके व्यवहार करे छे. केवलज्ञाननो विषय एवा पण जे पर्यायो व्यवहारनयनो विषय बनवाने अयोग्य होय छे ते पर्यायोने व्यवहारनय व्यक्तरूपे के योग्यतारूपे जोतो नथी ज, के व्यवहार पण करतो नथी ज, कारण के ए विषयरूप नथी. नैगमनय तो प्रबळ अभिलाषा वगेरे रूप कारणे दृष्टि ज्यारे जे पर्यायथी उपरक्त थयेली होय त्यारे ते पर्यायने ज जुए छे. एटले ज्यारे दृष्टि स्थासपर्यायथी उपरक्त होय त्यारे ते स्थासने स्थास तरीके ज जुए छे, योग्यतारूपे पण कोशादि तरीके जोतो नथी ज. ए ज रीते दृष्टि ज्यारे शिवकादि-कोशादिथी उपरक्त होय त्यारे ते स्थासने शिवकादि के कोशादि तरीके ज जुए छे, योग्यतारूपे पण स्थास-कुशूलादि तरीके जोतो नथी. एटले त्रिकाळभावी सर्व अवस्थाओ केवलज्ञाननो विषय बनती होवाथी ते ते द्रव्यमां हंमेशा रहेली ज. होय छे, अने केवळज्ञानी तो ए बधीने जाणे पण छे ज. आ बधी अवस्थाओमांथी वर्तमान एक अवस्था व्यक्तरूपे होय छे बाकीनी योग्यतारूपे ज होय छे' एम व्यवहारनय कहे छे. ए बधी अवस्थाओमांथी प्रबळ अभिलाषा वगेरेने अनुसरीने एक अवस्था ज ए द्रव्यनी विद्यमान होय छे, बाकीनी अवस्थाओनो कोई ज विचार होतो नथी ए नैगमनयनो अभिप्राय छे.' आम फलित थयुं. Page #189 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 ततश्च मृत्त्वं परोर्ध्वतासामान्यं घटत्वञ्चापरोर्ध्वतासामान्यमिति व्यवहारनयेनैव । नैगमनयसंमतयोर्मृद्द्रव्य-घटलक्षणयोरूर्ध्वतासामान्ययोस्तद्द्रव्यसम्बन्धिनीषु सर्वास्ववस्थासु समानतयाऽन्वयित्वान्न परापरत्वम् । तथापि घटमनुत्पन्नं मन्यमानस्यादिनैगमस्य स परोर्ध्वतासामान्यमेव । देशसङ्ग्राहिणो नैगमस्य स एव परोर्ध्वतासामान्यं स एव चापरोर्ध्वतासामान्यं तच्चैवं-प्रभूतास्ववस्थास्वन्वयिनं तं मन्यमानस्य यदा स विषयस्तदा परोर्ध्वतासामान्यं, तदपेक्षयाऽल्पासु तासु तमन्वयिनं मन्यमानस्य नैगमस्य यदा स विषयस्तदाऽपरोर्ध्वतासामान्यम् । इत्थञ्च प्रभुवीरेण शालिभद्रं महामुनिं 'अद्य तव माता भिक्षां दास्यति' इति यदुक्तं तद् नैगमस्योपचारेण विनैव संमतं, नैगमनयमतेन शालिभद्रस्यापि सङ्गमतया सङ्गममातुः शालिभद्रमातृत्वात् । परंतु विशेषवादिनो व्यवहारनयस्य मतेन घटलक्षणविशेषात् पिण्डरूपविशेषस्य भिन्नत्वाद् घटस्योपचारेणैव यथा पिण्डात्मकत्वं तथैव शालिभद्रलक्षणविशेषात् सङ्गमरूपविशेषस्य भिन्नत्वात् शालिभद्रस्योपचारेणैव सङ्गमतया सङ्गममातुरप्युपचारेणैव शालिभद्रमातृत्वम् । 176 एटले मृत्त्व परऊर्ध्वतासामान्य छे अने घटत्व अपऊर्ध्वतासामान्य छे ए व्यवहारनये ज जाणवुं. नैगमनयने मान्य मृद्रव्य अने घटद्रव्यरूप ऊर्ध्वतासामान्य ते द्रव्यसम्बन्धी बधी अवस्थाओमां समान रीते अन्वयी होवाथी e be vacce 52अपरभाव होतो नथी. तेम छतां, घटने अनुत्पन्न माननार आदिनैगमने मते घट ए परऊर्ध्वतासामान्य ज छे. देशसंग्राही नैगमनयने मते ए ज परऊर्ध्वतासामान्य छे अने ए ज अपरऊर्ध्वतासामान्य छे. ते आ रीते-पूर्वापर घणी अवस्थाओमां तेने अन्वयी माननार नैगमभेदनो ज्यारे विषय होय त्यारे ए परऊर्ध्वतासामान्य छे अने एनी अपेक्षाए ओछी अवस्थाओमां तेने अन्वयी माननार नैगमभेदनो ज्यारे विषय होय त्यारे ए अपरऊर्ध्वतासामान्य छे. नैगमनयनी दृष्टि आवी होवाथी, प्रभुवीरे शालिभद्र महामुनिने 'आजे तारी माता भिक्षा वहोरावशे' एवुं जे कह्युं हतुं ते नैगमनयने उपचार विना ज मान्य छे, कारण के एना अभिप्राये शालिभद्र पण संगम होवाथी संगमनी माता ए शालिभद्रनी माता ज छे. परंतु विशेषवादी व्यवहारनयमते घटात्मक विशेष करतां पिंडात्मक विशेष भिन्न होवाना कारणे घडो जेम उपचारथी ज पिंड छे, एम शालिभद्ररूप विशेष करतां संगमरूप विशेष भिन्न होवाना कारणे शालिभद्र उपचारथी ज संगम होवाथी संगमनी माता पण उपचारथी ज शालिभद्रनी माता che. Page #190 -------------------------------------------------------------------------- ________________ मरीचिरपि नैगमनयेन भावजिन एव 177 तथा भरतचक्रवर्तिना त्रिदंडिकवेशोऽपि मरीचिर्यदवन्द्यत तत्रापि नैगमनयमतेन भावजिन एव वन्दितः, नैगमनयदृष्ट्या मरीचेर्महावीरत्वात् । परन्तु व्यवहारनयमतेन तु द्रव्यजिन एव वन्दितः, मरीचेरमहावीरतया भावजिनत्वाभावात् । तदुक्तमावश्यकनिर्युक्तौ ण वि ते पारिवज्जं वंदामि अहं ण ते इह जम्मं । जं होहिसि तित्थयरो अपच्छिमो तेण वंदामि ॥ 428 ॥ तथा त्रिषष्टिशलाकापुरुषचरित्रे दशमे पर्वणि प्रथमे सर्गेऽपि प्रोक्तं- पारिव्राज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे ॥ 54 ॥ अत्र 'यतस्त्वं भाव्यर्हन्, अतो वन्द्यसे' इत्यर्थस्य प्राप्यमाणत्वाद् मरीचेद्रव्यजिनत्वेन वन्द्यता ज्ञायत एव । तदुक्तं प्रतिमाशतकस्य द्वितीयस्य काव्यस्य वृत्तौ - पुरश्चकारश्च वंदननिमित्तं द्रव्यजिनपर्यायं, न त्वौदयिकभावम् । अथानुयोगद्वारादौ द्रव्यस्य एकभविक - बद्धायुष्क- अभिमुखनामगोत्रलक्षणं त्रैविध्यमुक्तम् । तत्रानुभविष्यमाणेन्द्रपर्यायो यः साधुजीवः स अबद्धायुष्कोऽपि जन्मदिनादारभ्य 'एकभविक इन्द्रः' उच्यते, यत्र भवे वर्तते स एवैको भव इन्द्रतयोत्पत्तेरन्तरेऽस्तीति कृत्वा । - तथा भरतचक्रवर्तीए त्रिदंडिकवेशमां रहेला पण मरीचिने जे वांधा, तेमां पण नैगमनयमते भावजिनने ज वांघा छे, कारण के नैगमनयनी दृष्टिए मरीचि ए महावीर ज छे. पण व्यवहारनयमते तो द्रव्यजिनने ज वांधा छे, कारण के ए नयानुसारे मरीचि महावीररूप न होवाथी भाविजन नथी. आवश्यकनिर्युक्ति (428)मां कह्युं छे "हुं तारा परिव्राजकपणांने वंदतो नथी, के तारा आ जन्मने वंदतो नथी. पण तुं जे चरमतीर्थंकर थवानो छे, माटे वंदन करुं छुं.'' त्रिषष्टिशलकापुरुषचरित्रमां दशमा पर्वना प्रथम सर्गमां पण कह्युं छे के-तारुं परिव्राजकपणुं वंदनीय नथी, पण तुं भावी तीर्थंकर छे, माटे वांकुं छुं.॥54॥ अहीं 'तुं भावी जिन छे, माटे वंदाय छे' आवो अर्थ मळतो होवाथी मरीचिनी द्रव्यजिन तरीकेनी वंदनीयता जणाय ज छे. प्रतिमाशतकना बीजा काव्यनी वृत्तिमां कह्युं छे-वंदन करवाना निमित्त तरीके द्रव्यजिनपर्यायने आगळ कर्यो, पण औदियकभावने नहीं. शंका - अनुयोगद्वार वगेरेमां द्रव्यना एकभविक, बद्घायुष्क अने अभिमुखनामगोत्र एम त्रण भेद कह्या छे. एमां जे आगामी भवमां इन्द्र थनार छे ते साधुजीव आगामी भवनुं ए आयुष्य हजु बांध्युं नथी तो पण जन्मदिवसथी ज लईने एकभविकैन्द्र कहेवाय छे, कारण के जे भवमां रह्यो छे ए एक ज भव हवे इन्द्र तरीके उत्पन्न थवामां वच्चे रहेलो छे. पछी इन्द्र तरीकेनुं आयुष्य ज्यारथी बंधाई जाय, ते पछी Page #191 -------------------------------------------------------------------------- ________________ 178 नयविंशिका-14 एवमिन्द्रप्रायोग्यं बद्धमायुष्कं येन स 'बद्धायुष्क इन्द्रः' उच्य्ते। तथेन्द्रभवप्राप्तस्य जन्तोर्ये अवश्यमुदयमागच्छतस्ते देवगत्यादिनाम-उच्वैर्गोत्राख्ये अभिमुखे-जघन्यतः समयेनोत्कृष्टतोऽन्तमुहूर्तमात्रेणैव व्यवधानादुदयाभिमुखत्वप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽऽभिमुखनामगोत्र इन्द्रः' उच्यते । ततश्च यथेन्द्रः पूर्वभव एव द्रव्येन्द्रः, न तत्पूर्वं, तथा जिनोऽपि पूर्वभव एव द्रव्यजिनः, न तत्पूर्वमिति मरीचिरपि कथं द्रव्यजिनः ? इति चेत् ? मैवं, अनुयोगद्वाराधिकारे नियमप्रतिपादनाभिप्रायाभावात् । इदमुक्तं भवति-बहुलतया लोकः पूर्वभव एवागामिभवभाविपर्यायं ज्ञातुं व्यवहर्तुं च यदर्हति, तत्प्रकाशयितुमनुयोगद्वार एवं त्रैविध्यमुक्तं, न तु नियमनार्थम् । अत एव चैत्यवंदनभाष्ये 'दव्वजिणा जिणजीवा' इत्यनेन जिनजीवद्रव्यस्य द्रव्यनिक्षेपत्वं स्फुटरूपेणोक्तम् । न चानुयोगद्वारगतं प्रस्तुतमधिकारं 'दव्वजिणा जिणजीव 'त्ति चैत्यवंदनभाष्यवचनं चानुसन्धाय 'द्विचरमभवे वर्तमानो जिनजीवो द्रव्यजिनः' इत्यर्थो मन्तव्य इति वाच्यं, 'दव्वजिणा जिणजीवा' इत्यविशिष्टोक्तेरहज्जीवरूपाया भावार्हत्त्वोपादान ए बद्धायुष्क ईन्द्र कहेवाय छे. तथा ईन्द्रभवने पामेला जीवने जे अवश्य उदयमां आवे ते देवगति वगेरे नामकर्म तथा उच्चगोत्रकर्म जेने अभिमुख= उदयाभिमुख थया छे ते अभिमुखनामगोत्र इन्द्र कहेवाय छे. आमां जघन्यथी एकसमय अने उत्कृष्टथी अन्तर्मुहूर्त मात्रना अंतरे ज्यारे आ बे कर्म उदयमां आववाना होय त्यारथी अभिमुख कहेवाय ए जाणवुं. एटले जेम इन्द्र पूर्वभवमां ज द्रव्येन्द्र छे, ए पहेलां नहीं, एम जिन पण पूर्वभवमां ज द्रव्य जिन छे, ए पूर्वे नहीं. तो मरीचि द्रव्यजिन शी रीते ? समाधान - आवी शंका न करवी, कारण के अनुयोगद्वारना आ अधिकारमां नियम दर्शाववानो अभिप्राय नथी. आशय ए छे के लोको मुख्यतया पूर्वभवमां ज आगामी भवमां थनार पर्यायने जाणवाने अने व्यवहरवाने जे समर्थ होय छे तेने जणाववा माटे अनुयोगद्वारमां आ त्रण प्रकार दर्शाव्या छे, नहीं के ऽद्रव्यना आ त्रण प्रकार ज होय एवो नियम दर्शाववा माटे. एटले ज चैत्यवंदनभाष्यमां जिनेश्वरभगवानना जीवो ए द्रव्यजिन छे" एम स्पष्टरूपे कहेल छे. शंका - अनुयोगद्वारनो प्रस्तुत अधिकार अने चैत्यवंदनभाष्यनुं टुर्थीना किनीवा एवुं वचन... आ बन्नेनुं अनुसंधान करीने द्विचरमभवमां रहेल जिनजीव ए द्रव्य जिन छे' आवो अर्थ मानवो जोईए. समाधान - आवी शंका बराबर नथी, कारण के अध्यात्ममत परीक्षाना वचनथी Page #192 -------------------------------------------------------------------------- ________________ जिनजीवस्याकालमेव द्रव्यजिनत्वम् 179 योग्यताया आकालमेकरूपतयैवाकलनादि 'त्यध्यात्ममतपरीक्षावचनादाकालमेव जिनजीवस्य द्रव्यजिनत्वेन ज्ञायमानत्वात् । तथाहि, आकालमेते परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः सफलारम्भिणोऽदृढानुशयाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहु - मानिनस्तथा गम्भीराशया इतीति ललितविस्तरायां 'पुरिसुत्तमाणं 'विशेषणविवरणे यदुक्तं तेनापि जिनजीव आकालं योग्यताविशेषोऽस्तीति निश्चीयत एव । ततश्च द्रव्यजिनत्वमप्याकालं वर्तत एव । अत एवासङ्ख्येयभवपूर्वमपि मरीचिर्द्रव्यजिनतया भरतचक्रवर्तिना वन्दितः । नन्वेवं तर्ह्यसंव्यवहारराशिस्थोऽपि जिनजीवो द्रव्यजिनतया वन्दनीय इति चेद् ? मैवं शङ्किष्ठाः, यत्र कार्यकारणभावः केनाप्युपायेनानुसन्धीयते तत्रैव द्रव्यनिक्षेपव्यवहारात् । तदुक्तं प्रतिमाशतकवृत्तौ - एतेन 'द्रव्यजिनस्याराध्यत्वे करतलपरिकलितजलचुलुकवर्तिजीवानामप्याराध्यत्वापत्तिः, जिनजीव आकाळ=संपूर्णकाळ दरम्यान द्रव्यजिन तरीके जणाय छे. ते वचननो अर्थ आवो छे-ट्वनिळा निखनीवा आ वात कोईपण विशेषण लगाड्या विना कही होवाथी अरिहंतना जीवस्वरूप भावारिहंतनी उपादानयोग्यता संपूर्णकाळ दरम्यान एक सरखी जणाय छे. तथा नमुत्युर्णसूत्रमां रहेला पुरिमुत्तममां विशेषणनुं विवरण करती वखते ललितविस्तरामां जे कह्युं छे तेनाथी पण जिनेश्वरदेवना जीवमां संपूर्णकाळ दरम्यान कोईक विशेष प्रकारनी योग्यता होवी निश्चित थाय ज छे. एटले द्रव्यजिनपणुं पण संपूर्णकाळ दरम्यान रहेलुं ज छे. ललितविस्तरामां त्यां आ प्रमाणे कह्युं छे-"आश्री तीर्थंकरना आत्माओ आकालं=संपूर्ण काळ दरम्यान परार्थव्यसनी, स्वार्थने गौण करनारा, उचितक्रियावान्, अदीनभाववाळा, सफळारंभी, अदृढानुशयवाळा, कृतज्ञताना स्वामी, नहीं हणायेला चित्तवाळा, देव-गुरुपर बहुमानवाळा तथा गंभीर आशयवाळा होय छे.' आम तेओ आकाल द्रव्यजिन होय छे, तेथी ज असंख्यभव पूर्वे पण मरीचिने भरतचक्रीए द्रव्यजिन तरीके वंदन कर्युं. शंका - आम तो अव्यवहार राशिमां रहेला जिनजीवने पण द्रव्यजिनरूपे वांदवा पडशे. समाधान आवी शंका न करवी, कारण के कार्य-कारणभावनुं अनुसंधान ज्यां कोई पण उपायथी थाय त्यां ज द्रव्यनिक्षेपनो व्यवहार थाय छे. प्रतिमाशतकनी वृत्तिमां कह्युं ज छे के ''द्रव्यजिन जो आराध्य che, to hathelImAM rahela पाणीमां रहेला जीवो पण आराध्य बनी जशे, कारण के तेओ पण क्यारेक 'जिन' बनवा संभवे che.'' - - Page #193 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 180 तेषामपि कदाचिज्जिनपदवीप्राप्तिसम्भवादि 'ति शासनविडम्बकस्य लुम्पकस्योपहासो निरस्तः, द्रव्यजिनत्वनियामक पर्यायस्य तत्रापरिज्ञानादि' ति । ततश्च जिनजीव आकालं भावजिनयोग्यताऽस्त्येव, केवलं यत्र तदनुसन्धानं तत्रैव द्रव्यजिनव्यवहारः । केवलज्ञानी त्वाकालं तत्र समवसरणस्थार्हल्लक्षणं भावजिनं साक्षात्पश्यत्येव । न चैवं सति नैगमनयस्य द्रव्यनिक्षेपाभावापत्तिः, आकालं तत्र योग्यतायाः सत्त्वादाकालं तत्र भावजिनत्वस्यैव सत्त्वात् । यथा घटयोग्यताशाली पिण्डो व्यवहारेणैव द्रव्यघटः, नैगमेन तु भावघट एव तथैव प्रस्तुतेऽपीति शङ्कनीयं इष्टापत्तेः, वनगमनप्रयोजनीभूतदार्वादिकं प्रस्थकतया पश्यता नैगमेन तस्य भावप्रस्थकतयैव ग्रहणात् । एतद्विस्तरार्थं विलोकनीया मनिक्षेपविंशिका । अथ नैगमनयस्य द्रव्यनिक्षेपाभावापत्तेः कथमिष्टापत्तित्वम् ? 'भावं चिय सद्दणया सेसा इच्छंति सव्वणिक्खेवे ' (vi.A.bhA. 2847) त्तिभाष्यवचनविरोधादिति चेत् ? न, तद्वचनस्य देशसङ्ग्राहिनैगमनयानुसारित्वात् । अयं भावः सर्वसङ्ग्रहनयमतेन यथा घटः शासननी विडंबणा करनारो मूर्तिलोपक आवो जे उपहास करे छे ते पण निरस्त जाणवो, कारण के 'आ जीव द्रव्यजिन छे' आवुं नियमन करी आपनार पर्यायनी ए जीवोमां जाणकारी मळी होती नथी." (अर्थात् जे जीवोमां आवो पर्याय रहेलो होवो कोईपण रीते जणाय तेनो ज द्रव्यजिन तरीके वन्धतादि व्यवहार थाय छे.) आम जिनजीवमां आकाळ भावजिननी योग्यता होय ज छे, मात्र ज्यां एनुं अनुसंधान थाय त्यां ज द्रव्यजिननो व्यवहार थाय छे. केवलज्ञानी तो आकाळ ए जीवने समवसरणमां रहेला अरिहंत स्वरूप भाविजन तरीके साक्षात् जुए ज छे. शंका - आम तो नैगमनयमते द्रव्यनिक्षेपनो अभाव ज थई जशे. कारण के आकाळ ए जीवमां योग्यता रही होवाथी आकाळ ए जीव भाविजन ज छे. जेम घडानी योग्यतावाळो पिंड व्यवहारथी द्रव्यघट छे, नैगमनये तो भावघट ज छे, तेम. समाधान आवी शंका जरूरी नथी, कारण के ए अमने इष्ट ज छे. वनगमनप्रयोजनीभूतकाष्ठ वगेरेने प्रस्थक तरीके जोनार नैगमनय एने भावप्रस्थक तरीके ज जुए छे. आनी विस्तृत विचारणा माटे मारी निक्षेपविंशिका जोवी. शंका - नैगमनयमते द्रव्यनिक्षेपनो अभाव थई जवो ए इष्टापत्ति शी रीते ? कारण के एमां तो शब्दनयो भाव निक्षेप ज माने छे, शेषनयो सर्व निक्षेपाओने' आवुं जणावनार भाष्यवचननो विरोध थाय che. Page #194 -------------------------------------------------------------------------- ________________ सर्वसङ्ग्रहनयमतेन द्रव्यनिक्षेपस्याभाव एव 181 सन् तथा मृत्पिण्डोऽपि सन् एव । एवमेव सर्वं वस्तु 'सद्' एव, न किमपि तद्वस्त्वस्ति यद् 'नेदं सत्, किन्तु सतः कारणं' इत्येवं वक्तुं पार्यते । तथा यो देशसङ्ग्रहो जीवपुद्गलादिकं गृह्णाति तन्मतेन सर्वे जीवा जीव एव, सर्वे पुद्गलाः पुद्गल एव, न किमपि तद्वस्त्वस्ति यद् जीवपूर्वावस्थारूपतया जीवोपादानकारणत्वेन पुद्गलपूर्वावस्थारूपतया वा पुद्गलोपादानकारणत्वेन व्यवहर्तुं शक्येत । ततो विषयस्य नित्यतया सर्वसङ्ग्रहनयमतेन एतद्देशसङ्ग्रहनयमतेन च द्रव्यनिक्षेपस्याभाव एव्। न चैतावतैव 'सेसा इच्छंति सव्वणिक्खेवे' त्तिभाष्यवचनविरोध उद्भाव्यते, अन्यदेशसङ्ग्रहनयमतेन द्रव्यनिक्षेपस्य प्राप्य्मान्न्त्वात्। तथाहियो देशसङ्ग्रहो 'अयं घटः' इत्येवं सर्वान् घटान् घटतया सगृह्णाति तन्नयेन मृत्पिण्डस्य द्रव्यघटत्वं निर्बाधमेव । अथैतद्देशसङ्ग्रहनयमतेनापि द्रव्यनिक्षेपस्याभाव एव, तद्विषयस्य क्रोडीकृतसर्वघटविशेषस्य घटसामान्यस्य नित्यतया कार्न्नाभावात्। तन्नित्यत्वञ्च 'एगं निच्चं निरवयवमक्कियं सव्वगं च साम्न्न्ण्। निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व ॥ 2206 ॥ समाधान - आवी शंका बराबर नथी, कारण के ए भाष्यवचन तो देशसंग्राहीनैगमनयानुसारी छे. आशय आ छे के-सर्वसंग्रहनयमते जेम धट: सन् एम kRFiADuM: सन् माटीनो पिंडो पण सत् ज छे. ए ज रीते बधी ज वस्तुओ सत् छे, एवी कोई वस्तु छे ज नहीं जेना माटे सर्वसंग्रह "A सतुं नथी, पण सनुं कारण छे" एम कही शके. तथा जे देशसंग्रह जीव-पुद्गलादिने जुए छे तेना मते बधा जीवो जीव ज छे, बधा पुद्गलो "पुद्गल' ज छे. एवी कोई वस्तु छे ज नहीं जे "जीवनी पूर्वावस्थारूप होवाथी जीवना उपादानकारणरूपे कही शकाय, के पुद्गलनी पूर्वावस्थारूप होवाथी पुद्गलना उपादानकारण तरीके कही शकाय. तेथी, विषय नित्य होवाथी सर्वसंग्रहनयमने अने आ देशसंग्रहनयमते द्रव्यनिक्षेपनो अभाव ज छे. पण एटलामात्रथी कांई तेना रूछंति सद्गविवेवे एवा भाष्यवचननो विरोध कहेवातो नथी. कारण के आ सिवायना अन्य देशसंग्रहनये द्रव्यनिक्षेप मळे पण छे ज. ते आ रीते - जे देशसंग्रह कर्यो धट: ए रीते बधा घडाओनो घट तरीके संग्रह करे छे तेना मते मृपिंड द्रव्यघट होवो निबंध छे ज. शंका - आ देशसंग्रहनयमते पण द्रव्यनिक्षेपनो अभाव ज थशे, कारण के सर्व विशेषघडाओने पोतानी कुक्षिमां समाविष्ट करी देनार घटसामान्य के जे आ देशसंग्रहनयनो विषय छे, ते नित्य होवाथी एनुं कोई कारण होतुं नथी जेने द्रव्यनिक्षेपरूपे कही शकाय. आ "सामान्य नित्य होय छे ए वात सामान्य eka che, nitya che, niravayava che, 13 Page #195 -------------------------------------------------------------------------- ________________ 182 नयविंशिका-14 त्तिभाष्यवचनेन सिद्धमेवेति चेत् ? न, अस्य सामान्यलक्षणस्य व्यवहारनयानुसारित्वात् । घटत्वमेवैकं नित्यं निरवयवमक्रियं सर्वगं च, न तु घट इत्यावयोरुभयोः सम्मतम् । पुर:स्थितान् बहून् घटान् सङ्ग्रहनयो न 'इदं घटत्वं' इत्येवं गृह्णाति, अपि तु 'अयं घट:' इत्येव्मेव्। तद्विषयो घटो न नित्यो न निरवयवो नाक्रियो न वा सर्वग इति तु प्रसिद्धमेवेति भाष्योक्तं सामान्यलक्षणं न सङ्ग्रहनयाभिमतस्य सामान्यस्येति स्पष्टम् । परन्तु व्यवहारनयः सर्वेषु घटविशेषेषु 'अयं घटः' इत्याकारा यैकाकारा बुद्धिरुदेति तत्कारणतया तेषु सर्वेषु वर्तमानं घटत्वं सामान्यतया स्वीकुरुते । तत्तु नित्यत्वादिधर्मसमन्वितमेवेति भाष्योक्तं सामान्यलक्षणं व्यवहारनयानुसारीति सिद्धम् । ततश्च सङ्ग्रहनयाभिमतस्य घटलक्षणस्य सामान्यस्य न नित्यत्वं न वा तत्कारणस्याभाव इति कुतो द्रव्यनिक्षेपाभावापत्तिः ? 'सङ्ग्रहनयविषयभूतं सामान्यं घटरूपमेव न तु ghaTatvarUpa'miti पूर्वमत्रैव ग्रन्थे यदुक्तं तदित्थं सङ्ग्रहनयसम्मतस्य द्रव्यनिक्षेपस्यान्यथाऽनुपपत्तेरपि निश्चीयत एवेति ध्येयम् । तथा सङ्ग्रहनयस्य यतो विश्वेऽपि विश्व एक एव घटोऽतस्तन्मतेन वस्तुतः किं सामान्यम् ? अक्रिय छे, अने सर्वगत छे, "विशेष" छे नहीं, कारण के निसामान्य छे, जेमके खपुष्प..." आवा भाष्यवचनथी सिद्ध ज छे. समाधान - आवी शंका न करवी. कारण के भाष्यमां सामान्यनुं आ जे लक्षण दर्शाव्युं छे ते तो व्यवहारनयानुसारी छे. घटत्व ज एक-नित्य-निरवयव-अक्रिय अने सर्वगत होय छे, नहीं के घडो. आ वात ते आपणने बन्नेने मान्य छे. सामे रहेला घणा घडाओने संग्रहनय "A घटत्व छे ए रीते नहीं, पण 'आ घडो छे' ए रीते ज ग्रहण करे छे. एटले एनो विषय घडो छे. ए नित्य नथी, निरवयव नथी, अक्रिय नथी के सर्वगत नथी ए वात तो प्रसिद्ध ज छे. एटले भाष्यमां कहेलुं सामान्यनुं लक्षण संग्रहने मान्य सामान्यनुं नथी ए वात स्पष्ट ज छे. परंतु व्यवहारना बधा विशेष घडाओ अंगे मयं पट: एवी एक आकारवाळी जे बुद्धि थाय छे तेना कारण तरीके ए बधा घडामां रहेल घटत्वने सामान्य तरीके स्वीकारे che ane e to nityaeka vagere hoya ja che. mATe भाष्यमां कहेल सामान्यनुं लक्षण व्यवहारनयानुसारी छे ए वात सिद्ध थई. एटले संग्रहनयना विषयभूत घटात्मक सामान्य नथी नित्य के नथी एना कारणनो अभाव... पछी एना द्रव्यनिक्षेपनो अभाव शा माटे थई जाय ? संग्रहनयना विषयभूत सामान्य घटात्मक ज छे, नहीं के घटवात्मक. आवी वात आ ग्रन्थमां पहेलां जे करी छे के अहीं पण उपर जे करी ते आ रीते संग्रहनयसंमत Page #196 -------------------------------------------------------------------------- ________________ 183 भाष्योक्तं सामान्यलक्षणं व्यवहारनयानुसार्येव को वा विशेष:? न कश्चिदित्यर्थः । यथाऽऽकाशस्यैकतया न किञ्चिदाकाशसामान्यं न वा कश्चिदाकाशविशेषो मन्यते, 'इदमाकाशं' 'idamAkAza'mityanugatAkArAyA बुद्धेः 'अस्मादाकाशादिदमाकाशं व्यावृत्तं' इतिव्यावृत्ताकाराया बुद्धेश्चाभावात्, तथैव सङ्ग्रहाभिमते घटे सामान्यस्य विशेषस्य चाभाव एव । ततश्च सङ्ग्रहाभिमतं सामान्यमेव नास्ति तत्कुतस्तदभिमतस्य तल्लक्षणस्य वार्ताऽपि । परन्तु व्यवहारनयः सामान्यं विशेषं च मन्यतयेव, लोकेऽनुगताकाराया व्यावृत्ताकारायाश्च बुद्धर्व्यवहारस्य च प्रवर्तमानत्वात् । अतो भाष्योक्तं सामान्यलक्षणं व्यवहारनयानुसार्येव, न तु सङ्ग्रहनयानुसारीत्येवमपि मन्तव्यमेव । प्रकृतं प्रस्तुमः । 'सेसा इच्छंति सव्वणिक्खेवे ऽत्तिवचनबलात्प्राप्तस्य सङ्ग्रहनयसम्मतस्य द्रव्यनिक्षेपस्य सङ्गतिर्यथा देशसङ्ग्रहं पुरस्कृत्यैव शक्या, तथैव नैगमेऽपि ज्ञ्येय्म्। सर्वसनाहिनैगमसम्मतस्य नमस्कारादेर्घटादेर्वाऽऽकालभावित्वेनानुत्पन्नतया न किञ्चिदपि कारणं द्रव्यनिक्षेप अन्यथा अनुपपन्न थतां होवाथी पण निश्चित थाय ज छे, ए वात ध्यानमां लेवी. वळी, संग्रहनयने तो आखा विश्वमां एक ज घडो che, to एना मते वस्तुतः शुं सामान्य के शुं विशेष ? अर्थात् कशुं ज नहीं. जेम आकाश एक होवाथी आकाशसामान्य जेवुं कोई सामान्य नथी, कारण के रूमावाश-रूमां एवी अनुगताकारवाळी बुद्धि क्यारेय थती नथी. वळी, "आपणा आकाश करतां आ आकाश जुदुं छे" एवी व्यावृत्ति बुद्धि पण क्यारेय थती नथी, ए ज रीते संग्रहमान्य घडो एक ज होवाथी एमां सामान्य अने विशेषनो अभाव ज छे. एटले संग्रहमान्य सामान्य खरेखर छे ज नहीं तो पछी एने अभिमत एनुं लक्षण होय ज शी रीते ? परंतु व्यवहारनय सामान्य अने विशेष बन्नेने माने ज छे. कारण के लोकमां अनुगताकारवाळी बुद्धि अने व्यावृत्ताकारवाळी बुद्धि तथा एनो व्यवहार पण थाय ज छे. एटले भाणोक्त सामान्य लक्षण व्यवहारनयने नजरमां राखीने ज छे, नहीं के संग्रहनयानुसारी पण.. आ वात मानवी ज रही. हवे प्रस्तुतमां आवीए - रूछति सव्वविवे एवा वचनबळे, संग्रहनयने मान्य जे द्रव्यनिक्षेप जणाय छे तेनी संगति जेम देशसंग्रहने नजरमां राखीने ज शक्य छे, तेम नैगम अंगे पण जाणवुं. एटले के सर्वसंग्राहीनैगमसंमत नमस्कारादि के घटादि आकाळभावी होवाथी अनुत्पन्न होवाना कारणे एनुं कोई कारण संभवतुं नथी जेने द्रव्यनिक्षेप तरीके कही शकाय. पण जे देशसंग्राहीनैगमनय पंचेन्द्रियभव वगेरेना आरंभथी Page #197 -------------------------------------------------------------------------- ________________ 184 नयविंशिका-14 सम्भवति यद्रव्यनिक्षेपतयोच्येत । परन्तु यो देशसङ्ग्राहिनैगमनयः पञ्चेन्द्रियभवादेरारभ्यैव नमस्कार स्वीकुरुते तस्य तत्पूर्वावस्था तत्कारणतया द्रव्यनमस्कारत्वेन प्राप्यते । एवं या देशसङ्ग्राहिनैगमनयदृष्टिः शिवकादारभ्य कपालपर्यन्तमेव घटं पश्यति तन्मतेन मृत्पिण्डो द्रव्यघट एव, घटकारणत्वात् । ततश्च कुतो भाष्यवचनविरोधगन्धोऽपि ? ननु तथाप्यनुयोगद्वारसूत्रोक्तस्य निक्षेपचतुष्टयस्य सर्ववस्तुव्यापितानियमस्य तु भङ्ग एव, सर्वसङ्ग्राहिनैगमनयसम्मतस्य घटलक्षणस्य वस्तुनो द्रव्यनिक्षेपासम्भवादिति चेत् ? न, तत्सम्मतस्य घटस्य वस्तुत्वाभावात् । अयम्भाव :- द्रव्यपर्यायात्मनो वस्तुनो द्रव्यांशो नित्यो भवति, पर्यायांशश्चानित्य इति यो नयो घटादिकं नित्यमनुत्पन्नमेव गृह्णाति, स न सम्पूर्ण वस्तु गृह्णाति, किन्तु तस्य द्रव्यांशमेव । ततश्च सर्वसङ्ग्राहिनैगमनयविषयस्य नित्यस्यानुत्पन्नस्य घटादेर्नमस्कारादेर्वा न वस्तुत्वं, उत्पादव्ययशून्यत्वात्, नापि खपुष्पवदवस्तुत्वं, ध्रौव्ययुक्तत्वात्, किन्तु वस्त्वंशत्वमेव । अत एव नयलक्षणे वस्त्वंशग्राहित्वं कथ्यते, न तु वस्तुग्राहित्वम् । अनुयोगद्वारसूत्रे निक्षेपचतुष्टयस्य सर्वव्यापितानियमो यः कथितः स तु ज नमस्कार माने छे तेने तेनी पूर्व अवस्था तेना कारणरूपे मान्य होवाथी ए द्रव्य नमस्काररूपे प्राप्त थाय छे. एम जे देशसंग्राहीनैगमनयर्दष्टि शिवकथी मांडीने कपाल सुधी घडो जुए छे तेना मते कृतिंड ए द्रव्यघट ज छे, कारण के घटनुं कारण छे. पछी भाष्यवचननो विरोध होवानी गंध पण क्यां ? शंका - छतां, अनुयोगद्वारसूत्रमां कहेल चार निपानी सर्वव्यापिताना नियमनो भंग तो थशे ज ने, कारण के सर्वसंग्राहीनैगमने मान्य घटात्मक वस्तुनो द्रव्यनिक्षेप संभवतो नथी. समाधान - आ आपत्ति नथी, कारण के एने संमत घडो ए वस्तु नथी. कहेवानो भाव ए छे के - द्रव्य-पर्यायात्मक वस्तुनो द्रव्यांश नित्य होय छे, पर्यायांश अनित्य. एटले जे नय घटादिने नित्य-अनुत्पन माने छे ते नय संपूर्ण वस्तुने जोतो नथी पण एना द्रव्यांशने ज जुए छे. एटले सर्वग्राही नैगमनना विषयभूत नित्य अनुत्पन्न घट के नमस्कारादि वस्तु नथी, कारण के उत्पाद-व्ययशून्य छे, वळी ए खपुष्पनी जेम अवस्तु पण नथी, कारण के ध्रौव्ययुक्त छे. माटे ए वस्तुअंश ज छे. माटे ज नयना लक्षणमां वस्तुअंशग्राहित्य कह्युं छे, वस्तुझाहित्व नहीं. अनुयोगद्वारसूत्रमां चार निक्षेपनी सर्वव्यापितानो नियम जे कह्यो छे ते वस्तुओ अंगे ज, नहीं के वस्तुअंश अंगे पण, पछी एनो भंग थवानी वात ज क्यां ? नहींतर तो सर्वसंग्रहनयना "सतुं' Page #198 -------------------------------------------------------------------------- ________________ 185 जीवस्य द्रव्यनिक्षेपासम्भवेऽपि क्षतेरभाव: वस्तुष्वेव, न तु वस्त्वंशेऽपीति कुतस्तद्भङ्गवार्ताऽपि ? अन्यथा सर्वसङ्ग्रहनयस्य 'सद्' इतिविषयेऽपि का गतिः ? सर्वस्यैव भावस्य 'sat'tayA भाव sat'tvena द्रव्यसतोऽभावात् । ततश्च सदसदात्मकस्य सामान्यविशेषात्मकस्य वा वस्तुनः 'sad'itisAmAnyalakSaNasya सर्वसङ्ग्रहनयविषयस्य यथा वस्त्वंशतया द्रव्यनिक्षेपासम्भवेऽपि न निक्षेपचतुष्टयव्यापितानियमस्य भङ्गस्तथैव सर्वसङ्ग्राहिनैगमनयविषयेऽपि ज्ञ्येय्म्। एवमेवानादिनिधनस्य जीवस्य द्रव्यनिक्षेपासम्भवेऽपि न क्षतिः, तस्य वस्त्वंशतया व्स्तुत्वाभावात्। एतद्विस्तरार्थं विलोकनीया निक्षेपविंशिका । ननु सर्वसङ्ग्राहिनैगमस्य यो विषयः स एव देशसङ्ग्राहिणोऽपि, ततश्च सर्वसङ्ग्राहिनयविषयस्य घटस्य यदि द्रव्यनिक्षेपस्यासम्भवस्तदा देशसङ्ग्राहिनयविषयस्य तस्यापि तदसम्भव एवेति 'सेसा इच्छंति सव्वणिक्खेवे ऽत्ति वचनं कथमुपपादनीयम्? इति चेत् ? न, अनुप्प्त्तेर्भावात्। यद्यपि द्वयोरपि घट एव विषयस्तथापि तत्र विशेषोऽप्यस्त्येव, सर्वसङ्ग्राहिनैगमविषयस्य घटस्यानादिनिधनत्वाद्, देशसङ्ग्राहिनैगमविषयस्य तु तस्य सादिसान्तत्वादिति । ततश्च देशसङ्ग्राहिनैगमनयविषयस्य घटस्यादिष्टद्रव्यत्वमेवेति तत्कारणसम्भवाद् द्रव्यनिक्षेपस्यापि सम्भव इति । ननु तथापि यतोऽयं नैगमनयस्ततो ध्रौव्यांशमेव गृह्णातीति चेत् ? सत्यं, एवा विषय अंगे पण शुं करशो ? कारण के बधा ज भावपदार्थो "सत् होवाथी bhAva'sat बनी जवाना कारणे द्रव्यसनो अभाव थई जशे. एटले, सासआत्मक वस्तुना के सामान्य-विशेषात्मक वस्तुना, सत् एवो सामान्यरूप सर्वसंग्रहनयनो विषय जेम वस्तुअंश होवाथी द्रव्यनिक्षेप न मळवा छतां चारनिक्षेपनी सर्वव्यापितानो भंग नथी एम सर्वसंग्राहीनैगमनय अंगे पण जाणवुं. ए ज रीते अनादिनिधन जीवनो द्रनिलेप न संभववा छतां दोष नथी, कारण के ए वस्तुअंश होवाथी वस्तुरूप नथी. आ वातना विस्तार माटे निक्षेपविंशिका जोवी... शंका - सर्वसंग्राहकनैगमनो जे विषय छे ए ज देशसंग्राहीनैगमनो पण छे. एटले सर्वसंग्राहीनैगमनयना विषय घटनो जो द्रव्यनिक्षेप असंभवित che to देशसंग्राहीनैगमना विषय तेनो = घटनो पण द्रव्यनिक्षेप असंभवित ज रहेशे. एटले सेसा इच्छंति सव्वणिक्खेवे में घननी संगति शी रीत 42वी ? समाधान - आवी शंका बिनजरूरी छे, कारण के असंगति छे ज नहीं. जो के बन्ने नैगमनो विषय घडो ज छे. छतां पण एमां विशेषता पण छे ज, कारण के सर्वसंग्राही नैगमनो विषय घडो अनादिनिधन छे ज्यारे देशसंग्राहीनैगमनो विषय Page #199 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 शिवकादारभ्य कपालपर्यन्तं स ध्रौव्यांशमेव गृहीत्वा तासु सर्वास्ववस्थासु 'अयं घटः ' 'अयं घटः' इति जानाति तथापि तत्पूर्वं तत्पश्चाच्च यतोऽयं मृत्पिण्डादिकं घटतया न जानाति, अतोऽर्थापत्त्योत्पादव्ययांशमपि स्वीकरोत्येव । इयमेव च तस्यादिनैगमापेक्षयाऽशुद्धिः । तस्मात् केवलं ध्रौव्यांशं गृह्णतोऽत एव नमस्कारमनुत्पन्नं वदत आदिनैगमस्य सर्वविशुद्धत्वमुक्तं, तदपेक्षया नमस्कारमुत्पन्नं वदतो द्वितीयस्य नैगमस्याशुद्धत्वमुक्तम् । 186 इत्थञ्च द्वितीयनैगमविषयस्य घटस्यादिष्टद्रव्यतया द्रव्यपर्यायोभयात्मकत्वेन वस्तुत्वमेवेति तस्य चतुर्णामपि निक्षेपाणां सम्भवः । आदिनैगमविषयस्य घटस्य तु द्रव्यमात्ररूपत्वेन वस्त्वंशतया द्रव्यनिक्षेपासम्भवेऽपि न क्षतिः । वस्तुतस्तु तत्र नैकस्यापि निक्षेपस्य सम्भवः, वस्तुन एव निक्षेपसम्भवात् । एतदर्थं विलोकनीया निक्षेपविंशिका । तथैव परसङ्ग्रहविषयस्य सतोऽपि वस्त्वंशतया वस्तुतो नैकस्यापि निक्षेपस्य सम्भव इति ध्येयम् । एवो ते सादिसान्त छे. एटले देशसंग्राहीनैगमनो विषय घट आदिष्टद्रव्य ज छे, माटे एनुं कारण संभववाथी द्रव्यनिक्षेप पण संभवे ज छे. शंका - छतां, ए पण नैगमनय ज होवाथी ध्रौव्यांशने ज ग्रहण करनारो छे ने ! समाधान हा, शिवकादिथी कपाल सुधीना ध्रौव्यांशनुं ज ग्रहण करीने ए ते सर्व अवस्थाओमां 'आ घडो' 'आ घडो' एम बोध करे छे. छतां तेनी पूर्वे अने पछीनी स्मृणिडादि अवस्थाओने ए घडा तरीके जाणतो नथी, एटले अर्थापत्तिथी उत्पाद-व्ययांशने पण ए स्वीकारे ja che (eTale to नमस्कारने उत्पन्न माननारो छे). आ ज एनी आदिनैगमनी अपेक्षाए अशुद्धि छे. एटले केवळ ध्रौव्यांशने ग्रहण करनार अने एटले ज नमस्कारने अनुत्पन्न कहेनार आदिनैगमने सर्वविशुद्ध कहेल छे अने एनी अपेक्षाए, नमस्कारने उत्पन्न कहेनार द्वितीयनैगमने अशुद्ध कहेल छे. आम, द्वितीयनैगमनो विषय घडो आदिद्रव्य होवाथी द्रव्य-पर्यायउभयात्मक होवाना कारणे 'वस्तु' ज छे ने तेथी एना चारे निक्षेपाओ संभवे छे. आदि नैगमनो विषय घडो तो मात्र (शुद्ध)द्रव्यरूप होवाथी 'वस्तुअंश' होवाना कारणे एनो द्रव्यनिक्षेप न संभवे तो पण कोई दोष नथी. वस्तुतः तो एना एक पण निक्षेपनो संभव नथी, कारण के वस्तुना ज निक्षेप होय छे. आनी स्पष्टता माटे पण निक्षेपविंशिका ज जोवी. ए ज रीते परसंग्रहनयना विषयभूत 'sat'no पण वस्तुतः एक पण निक्षेप संभवतो नथी, कारण के ए पण वस्तुअंश छे, आ वात ध्यानमां राखवी. - Page #200 -------------------------------------------------------------------------- ________________ पूर्वापरविरोधशङ्का-तदुद्धारश्च 187 न चानुयोगद्वारटिप्पण्यां(sU0 474)निक्षेपविंशिकावृत्तौ(श्लोक-18) च भवता 'अत्रेदमस्मत्परिशीलितमुत्तरं-यतो नैगमस्य न कापि नियता दृष्टिर्यामपेक्ष्य विशुद्धिः शक्यव्यवहारा स्यात्, एवं न कापि प्रतिपक्षभूता दृष्टिर्यामपेक्ष्याशुद्धिः शक्यव्यवहारा स्यादित्यतः कस्यचिदप्यन्यस्यैव नयस्यापेक्षया शुद्धयशुद्धिव्यवहारः कर्तव्यः स्यादि 'त्युक्त्म्। अत्र च ध्रौव्यांशग्राहिणीं दृष्टिं नैगमस्य नियतदृष्टितया, उत्पादव्ययांशग्राहिणी च प्रतिपक्षभूतदृष्टितया भवान् कथयति । अत एव चादिनैगमं सर्वविशुद्धतया तदपेक्ष्यैव च देशसङ्ग्राहिणं तमविशुद्धतया कथयतीति कथं न पूर्वापरविरोधः ? इति वाच्यं, अनुयोगद्वारसूत्रोपपादनार्थं तस्योत्तरस्य परिशीलितत्वात् । एतदुक्तं भवति नमस्कारनिर्युक्तौ केवलं ध्रौव्यांशं जानत आदिनैगमस्य सर्वविशुद्धत्वमुक्तं, तदपेक्ष्योत्पादमपि जानतो देशसङ्ग्राहिणो नैगमस्याविशुद्धत्वमुक्तम् । अधिकारादस्माद् ध्रौव्यांशग्रहणं नैगमस्य स्वकीया दृष्टिरनित्यत्वांशग्रहणं च प्रतिपक्षभूता दृष्टिरिति निश्चीयते । यथा यथा चास्याः प्रतिपक्षभूताया दृष्टेः सम्मीलनं तथा तथा नैगमस्याशुद्धिरित्यपि निश्चीयते । ततश्च प्रस्थकदृष्टान्ते व्यवहारनयसंमतमाकुट्टितनामानं प्रस्थकमेव प्रस्थकतया स्वीकुर्वतो नैगमभेदस्यापेक्षया वनगमनप्रयोजनीभूतं दारुमपि प्रस्थकतया शंका - अनुयोगद्वारसूत्र474नी टिप्पणमां तथा निक्षेपविंशिका(18)नी वृत्तिमां तमे आवुं कह्युं छे-अहीं मारा वडे विचारायेलो उत्तर आवो छे-"नैगमनयनी कोई नियत दृष्टि नथी के जेनी अपेक्षाए विशुद्धिनो व्यवहार करी शकाय, एम एनी कोई प्रतिपक्षभूत दष्टि पण नथी के जेनी अपेक्षाए अशुद्धिनो व्यवहार करी शकाय. एटले कोईक अन्य नयनी अपेक्षाए ज शुद्धि-अशुद्धिनो व्यवहार करवानो होय छे." अने अहीं तमे कहो छो के ध्रौव्यांशग्राहिणी दष्टि ए नैगमनी पोतानी नियत दृष्टि छे अने उत्पाद-व्ययांशग्राहिणी दृष्टि ए एनी प्रतिपक्षभूता दृष्टि छे. अने एटले ज आदिनैगमने सर्वविशुद्ध तरीके अने एनी अपेक्षाए देशसंग्राहीनैगमने अशुद्ध तरीके तमे कहो छो. तो पूर्वापरविरोध केम न कहेवाय ? समाधान-आवी शंका न करवी, कारण के ए उत्तर जे विचारेलो ते अनुयोगद्वारसूत्रने संगत करवा माटे विचारेलो. कहेवानो भाव आ छे के-नमस्कारनिर्युक्तिमां मात्र ध्रौव्यांशने जाणनार आदिनैगमने सर्वविशुद्ध कहेल छे. एनी अपेक्षाए, उत्पादने पण जोनार देशसंग्राहीनैगमने अशुद्ध कहेल छे. आ अधिकार परथी ध्रौव्यांशने जोवो ए नगमनी पोतानी दृष्टि छे ने अनियत्वांशने जोवो ए एनी प्रतिपक्षभूत दृष्टि छे ए निश्चित थाय छे. जेम जेम आ प्रतिपक्षभूत दृष्टि भळे छे तेम तेम नैगमननी अशुद्धि Page #201 -------------------------------------------------------------------------- ________________ 188 नयविंशिका-14 स्वीकुर्वतो नैगमभेदस्य विशुद्धत्वं स्पष्टमेव, अधिकस्य ध्रौव्यांशस्य ग्रहणात् । तथाप्यनुयोगद्वारसूत्रेऽस्य नैगमभेदस्याशुद्धत्वमुक्तं, तदपेक्षया छिद्यमानाद्यवस्थं दारुं गृह्णतो नैगमभेदस्य शुद्ध-शुद्धतरत्वादिकमुक्तं, आकुट्टितनामानं च प्रस्थकतया गृह्णतो नैगमभेदस्य विशुद्धतमत्वमुक्तम् । ततश्चैतदशुद्धिशुद्धयादिकं कथमुपपादनीयमिति प्रश्रः समुद्भवत्येव । नैगमस्य स्वकीयां दृष्टिमपेक्ष्योपपत्तिरत्राशक्यैव, स्पष्टं विरुद्धत्वात् । तस्मात्तां परित्यज्यान्यनयदृष्टिआह्या । तत्रापि व्यवहारनयसंमतस्याकुट्टितनाम्नः प्रस्थकस्य ग्राहिणः सर्वविशुद्धत्वकथनं, तथा व्यवहार एव प्रायः सर्वत्राशुद्धिशुद्ध्यादेर्यद् व्यवहर्ता, अतो व्यवहारनयदृष्टिर्मया गृहीता। परन्तु नैगमनयविचारेऽपि नैगमनयदृष्टेर्यः परित्यागस्तत्र कश्चिद्धेतुर्वाच्य एव । तदर्थं नैगमस्य न कापि नियता दृष्टिरित्यादिकं मयोक्तम् । तत्र मृत्पिण्ड-शिवकादयो नैगमस्य सर्वेऽपि यथा मृत्पिण्डस्तथैव शिवकोऽपि, तथैव स्थासादिरपि । तथा यथा सर्वानपि मृत्पिण्डादीन् थाय छे ए पण जणाय छे. एटले प्रस्थकदष्टान्तमां व्यवहारनयसंमत नामांकित प्रस्थकने ज प्रस्थक तरीके जोनार नैगमभेदनी अपेक्षाए वनगमनप्रयोजनीभूतकाष्ठने पण प्रस्थक तरीके जोनार नगमभेद शुद्ध होवो स्पष्ट छे ज, कारण के ए अधिक ध्रौव्यांशने जुए छे. तेम छतां अनुयोगद्वारसूत्रमां आ नैगमभेदने अशुद्ध कहेल छे, अने एनी अपेक्षाए छेदन वगेरे अवस्थामां रहेला काष्ठने प्रस्थक तरीके जोनार नैगमभेदने शुद्ध-शुद्धतर वगेरे कहेल छे अने नामांकित प्रस्थकने जोनार निगमभेदने विशुद्धतम कहेल छे. एटले अनुयोगद्वारमां कहेल आ अशुद्धि-शुद्धि वगेरेनी संगति शी रीते करवी ? ए प्रश्न ऊभो थाय ज छे. निगमनी पोतानी दृष्टिनी अपेक्षाए आनी संगति बिलकुल अशक्य ज छे, कारण के स्पष्टपणे विरुद्ध ज छे. माटे एनी पोतानी दृष्टिने छोडीने अन्य नयनी दृष्टिनी अपेक्षाए संगति करवी जरूरी बने छे. एमां पण एक तो व्यवहारनयसंमत नामांकित प्रस्थकने जोनार नैगमभेदने सर्वविशुद्ध त्यां कहेल छे तथा बीजुं प्रायः व्यवहारनय ज बधे शुद्धि-अशुद्धि आदिनो व्यवहार करे छे, एटले में पण आनी संगति करवा व्यवहारनयनी दृष्टिनो आधार लीधो छे. परंतु नैगमनना विचारमां पण नैगमननी दृष्टि छोडी देवामां कोईक हेतु तो आपवो ज पडे. एटले में नैगमनयनी कोई नियतदष्टि नथी वगेरे कहेल छे. एमां पिंड-शिवक वगेरे बधा नैगमनये जेम पिंडरूप छे तेम शिवकरूप पण छे ज, ए ज रीते स्थासादि रूप पण छे ज. तथा जेम पिंड वगेरे बधाने पिंड तरीके जोनार नैगमभेद सर्वविशुद्ध होई शके छे तेम ते बधाने शिवकादि Page #202 -------------------------------------------------------------------------- ________________ नैगमस्य सर्वासां दृष्टीनां विशुद्धत्वमशुद्धत्वञ्च 189 मृत्पिण्डतया पश्यन् नैगमभेदः सर्वविशुद्धः प्राप्यते, तथैव तान् सर्वान् शिवकादितया पश्यन्नपि स तथा प्राप्यत एव । किञ्चाविशुद्धा अपि नैगमभेदास्तान् मृत्पिण्डादितया पयुः । tataOM 'मये कृत्पिआउं:' "मां कृत्पिडुं:' तिवत् 'यं शिव:' "मर्य शिवकः' इत्यादयः सर्वा अपि दृष्टयो विशुद्धास्ता एव चाशुद्धा अपीति न कापि नियता दृष्टिरित्यादि मयोक्तमिति ज्ञेयम् । इत्थञ्च नमस्कारनिर्युक्त्यधिकारे कथिताया आदिनैगमस्य विशुद्धरुपपादनार्थं नैगमस्य या ध्रौव्यांशमात्रग्राहिणी दृष्टिः सा स्वकीया नियता च, तामपेक्ष्यैव च विशुद्धिरितिकल्पनम्, अनुयोगद्वारसूत्राधिकारेऽर्थतः कथितायास्तदशुद्धरुपपादनार्थं चानन्यगत्या नैगमस्य न कापि नियता दृष्टिर्यामपेक्ष्य विशुद्धिव्यवहारः स्यादिति कल्पनम् । ततश्च कः पूर्वापरविरोधः ? एवञ्च (1) सर्वसङ्ग्राहिण आदिनैगमस्यानादिनिधनतयाऽनुत्पन्नमूर्खतासामान्यं विषयः, (2) द्रव्यनिक्षेपस्यासम्भवश्च सिद्धः, तथापि (3) न निक्षेपचतुष्टयसर्वव्यापितानियमस्य भङ्गो (4) न वा 'सेसा इच्छंति सव्वणिक्खेवे ऽत्ति वचनविरोध इत्यपि स्थितम् । तथा (5) एगं निच्चं निरवयव 'मित्यादिभाष्योक्तं सामान्यलक्षणं व्यवहारनयानुसारि, (6) मृत्पिण्डो तरीके जोनार ते पण तेवो सर्वविशुद्ध होई शके ज छे. वळी अविशुद्ध नैगमभेदो पण ते बधाने पिंड वगेरे रूपे जोई ज शके छे. एटले "A पिंड छे" "A पिंड छे" एवी दृष्टिनी jema "A zivaka che' 'A zivaka che' vagere बधी ज दृष्टिओ विशुद्ध पण संभवे छे ने अविशुद्ध पण संभवे छे. तेथी नगमनी कोई नियत दृष्टि नथी एम में कहेलुं छे. आम नमस्कारनिर्युक्तिना अधिकारमां आदिनगमनी कहेली विशुद्धिनी संगति करवा माटे नैगमनी जे द्रौव्यांशग्राहिणी दष्टि छे ते स्वकीय छे अने नियत छे. अने तेनी अपेक्षाए ज विशुद्धि छे एवी कल्पना छे. तथा अनुयोगद्वारसूत्रना अधिकारमां अर्थथी कहेली तेनी अशुद्धिनी संगति माटे निरुपायपणे नैगमनी कोई नियतदृष्टि नथी जेनी अपेक्षाए विशुद्धिनो व्यवहार थई शके... वगेरे कल्पना छे. पछी शुं पूर्वापरविरोध ? आ बधी विचारणाथी नीचेनी बाबतो निश्चित थई. (1) सर्वसंग्राही आदिनैगमनो अनादिनिधन होवाना कारणे अनुत्पन्न एवुं ऊर्ध्वतासामान्य ए विषय छे. (2) द्रव्यनिक्षेपनो असंभव सिद्ध थयेलो छे. छतां (3) चार निक्षेपनी सर्वव्यापिताना नियमनो भंग नथी के (4) नथी लेता रुच्छति सळंगवेवे वचननो विरोध... ए पण निश्चित थयेलुं छे तथा (5) भाष्यमां पण निर्ज निरवयवं... वगेरे जे लक्षण सामान्यनुं कहेलुं Page #203 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 व्यवहारनयेनैव द्रव्यघट उपचरितघटो वा, नैगमनयेन तु भावघट एव, (7) एवमेव सर्वविशुद्धेन नैगमनयेन जिनजीव आकालं जिन एव, नमस्कारवदनुत्पन्नत्वात्, (8) सकलपर्यायराशेर्योग्यतासमूहो द्रव्यं, (9) तान् सर्वान् पर्यायान् केवलज्ञानी व्यक्तरूपेण पश्यति, व्यवहारनयो वर्तमानमेकं पर्यायं व्यक्तरूपेण पश्यति, तदन्यान् स्वविषयान् योग्यतारूपेण, नैगमनयस्तु यथादृष्टि पर्यायमेकं पश्यति, तदन्यांस्तु योग्यतारूपेणापि न पश्यति, (10) नैगमस्य घट एव परोर्ध्वतासामान्यं स एव चापरोर्ध्वतासामान्यं, (11) आकालभाविनीः सर्वा अवस्था यो नमस्कार- घटादिलक्षणेनोर्ध्वतासामान्येन सङ्गृह्णाति स सर्वसङ्ग्राहिनैगमः । ' आदिनैगमः ' 'विशुद्धनैगम:' इत्यादयस्तस्यैव समानार्थकाः शब्दाः, (12)तासामवस्थानामेकदेशभूताः काश्चिदवस्था य ऊर्ध्वतासामान्येन क्रोडीकरोति स देशसङ्ग्राहिनैगमः, 'अशुद्धनैगम:' इति तस्यैव समानार्थकः शब्दः (13) आदिनैगमस्य नमस्कारघटादिकं सर्वमाकालमविचलितरूपमनुत्पन्नमेव । (14) नैगमनयस्य मृद्रव्य-घटादिकमेवोतासामान्यं, न तु मृत्त्व - घटत्वादिकं तत्तु व्यवहारनयेनैवोर्ध्वतासामान्यम्, (15) सङ्ग्रहनयोऽपि 190 छे ते व्यवहा2 नयानुसारे छे. (6) माटीनो पिंडो द्रव्यघट के उपचरितघट जे कहेवाय छे ते व्यवहारनये ज, नैगमनये तो ए भावघट ज छे. (7) एम सर्वविशुद्घनैगमनये जिनजीव आकाळ 'जिन' ज छे, कारण के नमस्कारनी जेम अनुत्पन्न छे. (8) संभवित बधा पर्यायोनी योग्यताओनो समूह ए द्रव्य छे. (9) ए सर्व पर्यायोने केवलज्ञानी व्यक्तरूपे जुए छे. व्यवहारनय एक वर्तमान पर्यायने व्यक्तरूपे जुए छे, बाकीना स्वविषयभूत पर्यायोने योग्यतारूपे जुए छे. नैगमनय तो दृष्टिने अनुसारे एक ज पर्यायने जुए छे, ते सिवायना अन्य पर्यायोने योग्यतारूपे पण जोतो नथी. (10) नैगमनये घडो ज परऊर्ध्वतासामान्य छे ने ए ज अपरऊर्ध्वतासामान्य छे. (11) त्रणे काळमां थनार सर्व अवस्थाओनो जे, नमस्कार-घट वगेरे रूप ऊर्ध्वतासामान्यथी संग्रह करे छे ते सर्वसंग्राही नैगम छे. आदिनैगम-विशुद्धर्नंगम वगेरे एना ज नामो छे. (12) ते सर्व अवस्थाओना एकदेशभूत केटलीक अवस्थाओनो ऊर्ध्वतासामान्यथी जे संग्रह करे छे ते देशसंग्राहीनैगमनय छे, अशुद्धर्नंगम ए एनो ज समानार्थक शब्द छे. (13) आदिनैगममते नमस्कारघट वगेरे बधुं ज आकाळ अविचलितरूपवाळुं होय छे-अनुत्पन्न ज होय छे. (14) नैगमनयने माटी-द्रव्य-घट वगेरे ज ऊर्ध्वतासामान्य छे, नहीं के मृत्त्व-घटत्व vagere, e to vyavahAranaye ja UrdhvatAsAmAnya che. (15) Page #204 -------------------------------------------------------------------------- ________________ उपनिषद्भूतः सारः 191 दिविधः - पर: सग्गदोड52श, तत्र "सर्वसंग्र:' "शुद्धसद्ग:' त्या : परग्रह, "तेशरद:' 'शुद्धदः ' रूट्यायशासदस्य पर्यायवाविन: शब्दा: (16)था सामान्यं द्विविधं-तिर्यक्सामान्यमूर्ध्वतासामान्यं च तथा विशेषा अपि द्विविधाः-भूस्थो घटः, वेदिकास्थो घटः, नीलो घटः, रक्तो घट इत्यादयस्तिर्यक्सामान्यप्रतिपक्षिणो विशेषाः, मृत्पिण्ड-शिवक-स्थासादयश्चोर्ध्वतासामान्यप्रतिपक्षिणो विशेषाः, (17) सङ्ग्रहनयस्य सज्जीव-पुद्गल-घटादिकमेव तिर्यक्सामान्यं, न तु सत्ता-जीवत्व-पुद्गलत्व-घटत्वादिकं, तत्तु व्यवहारनयेनैव तिर्यक्सामान्यम्, (18)वस्तुतस्तु सङ्ग्रहनयस्य न किञ्चित्सामान्यं न वा कश्चिद्विशेषः, एकस्यैव वस्तुनोऽभ्युपगमादनुवृत्त-व्यावृत्ताकाराया बुद्धेरभावात्, (19)परस्य साहनयस्थ नीव-पुद्रत-पटायः सर्वेडपि 'स' अव, नीव-पुद्रत-पट : (20)मत एव नमस्कारस्योत्पन्नानुत्पन्नत्वविचारणायां न परसग्रहस्य विचारः, (21)अनुयोगद्वाराद्युक्तप्रस्थक-वसतिदृष्टान्ताभ्यां नमस्कारनियुक्तिगतेन च नमस्कारस्योत्पन्नानुत्पन्नत्वाधिकारेण च नैगमनयस्योर्ध्वतासामान्यविषयकत्वं सिध्यति, तत्र (22) प्रस्थकदृष्टान्ते वनगमनप्रयोजनीभूतदार्वादिकं नैगमस्य मुख्यः प्रस्थक एव, व्यवहारस्य तूपचरित एव, तथा (23) संग्रहनय पण बे प्रकारे छे - परसंग्रह अने अपरसंग्रह. एमां सर्वसंग्रह, शुद्ध संग्रह.. आ बधा परसंग्रहना अने देशसंग्रह-अशुद्धसंग्रह आ बधा अपरसंग्रहना पर्यायवाची नामो छे. (16) तिर्यक सामान्य अने ऊर्ध्वतासामान्यरूपे जेम सामान्य बे प्रकारे छे तेम विशेषो पण बे प्रकारे छे. भूमि पर रहेलो घडो, वेदिका पर रहेलो घडो, नील घट, रक्तघट... आ बधा तिर्थस्सामान्यना प्रतिपक्षी विशेष छे. ज्यारे पिंड-शिवकस्थासवगेरे ऊर्ध्वता सामान्यना प्रतिपक्षी विशेष छे. (17) संग्रहनयने सामान्य तरीके सत्-जीव-पुद्गल-घट वगेरे ज मान्य छे, नहीं के सत्ता-जीवत्व-पुद्गलत्व-घटत्व वगेरे. ए बधा तो व्यवहारनये ज तिर्यकसामान्य छे. (18) वस्तुतः तो संग्रहनयने कशुं सामान्य नथी के कशुं विशेष नथी, कारण के एक ज वस्तु मानी होवाथी अनुवृत्ताकारवाळी अने व्यावृत्तआकारवाळी बुद्धि ज नथी. (19) परसंग्रहनयमते जीव-पुद्गल-घट वगेरे बधुं "सत्' ज छे, नहीं के जीव-पुगल-घट वगेरे. (20) एटले ज नमस्कार उत्पन्न छे के अनुत्पन्न? ए विचारणामां परसंग्रहनो विचार ज नथी. (21)अनुयोगद्वारसूत्र वगेरेमां कहेवा प्रक-वसतिदष्टान्त द्वारा अने नमस्कार नियुक्तिमां कहेल नमस्कार उत्पन्न छे के अनुत्पन्न? एना अधिकारद्वारा नैगमनयनो विषय ऊर्ध्वता सामान्य छे ए सिद्ध थाय छे. एमां(22) प्रस्थकदृष्टान्तमां वनगमनप्रयोजनीभूत काष्ठादि नगममते Page #205 -------------------------------------------------------------------------- ________________ 192 नयविंशिका-14 वसतिदृष्टान्ते ऽअहं लोके vasAmI'tyuttaraM दत्तवान् नैगमनयः सर्वविशुद्धः, आकालभाविनीनां सर्वासामवस्थानां 'अहं' इत्यनेन क्रोडीकरणात्, अनुयोगद्वारसूत्रे तस्याशुद्धिर्या कथिता सा व्यवहारनयमपेक्ष्य ज्ञेया, अत एव व्यवहारनयस्य सम्मततया यो वासस्तत्र कथितः स एव नैगमस्यापि विशुद्धतमत्वेन कथित इत्यादिकं सर्वमेतावता सिद्धम् । तथाऽन्यत्रोचंतासामान्यं द्विविधं प्रोक्तं - ओघशक्तिरूपं, समुचितशक्तिरूपं च । तृणलक्षणे दूरवर्तिनि कारणे घृतस्य या शक्तिः सौघशक्तिरुच्यते, दुग्ध-दधिलक्षणे निकटवर्तिनि कारणे या शक्तिः सा समुचितशक्तिरिति । अत्र नैकट्यं यदुक्तं तत्स्वरूपकृतनैकट्यं ज्ञेयं, न तु कालकृतनैकट्यम् । यद्यपि यत्र स्वरूपकृतनैकट्यं तत्र प्रायः कालकृतनैकट्यमपि भवत्येवेत्यन्यत्र कालकृतनैकट्यं यद्युक्तं भवेत् तथापि प्राधान्यं स्वरूपकृतनैकट्यस्यैव ज्ञेयम् । विवेचितमिदं मया 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थस्य गूर्जरभाषानिबद्धे विवेचने । परन्तु 'नैगमनयस्य न किञ्चिदूर्ध्वतासामान्यं न वा कश्चित्तदपेक्षो विशेषः, व्यवहारस्यैव तौ सामान्य्मुख्य प्रस्थक ज छे, व्यवहारमते उपचरित प्रस्थक ज छे. तथा (23) वसति दष्टान्तमां 'हुं लोकमां वसु छुं' एवो उत्तर आपनार नैगमभेद सर्वविशुद्ध छे, कारण के बटुं पद द्वारा त्रणे काळभावी बधी अवस्थाओनो संग्रह करनार छे, अनुयोगद्वारसूत्रमां एने अशुद्ध तरीके जे जणावेल छे ते व्यवहारनयनी अपेक्षाए जाणवो. एटले ज व्यवहारनयने मान्य जे वास त्यां कह्यो छे तेने ज नैगमनयना विशुद्धतमभेद रूपे कहेल छे. अत्यार सुधीनी विचारणाथी आ बधी वातो सिद्ध थयेली छे. तथा अन्य ग्रन्थमां ऊर्ध्वता सामान्य बे प्रकारे कहेल छे. ओघशक्तिरूप अने समुचितशक्तिरूप. घासरूप दूरवर्ती कारणमां घीनी जे शक्ति (योग्यता) रहेली छे ते घशक्ति कहेवाय छे, अने दूध-दहीं वगेरे रूप नजीकना कारणमां जे शक्ति रहेली होय छे ते समुचित शक्ति कहेवाय छे. अहीं नैकट्य = नजीकपणुं जे कहेलुं छे ते स्वरूपनी अपेक्षाए जाणवुं, नहीं के काळनी अपेक्षाए. जो के ज्यां स्वरूपापेक्षनैकर्यो होय छे त्यां प्रायः काळापेक्षनैकट्य पण होय ज छे. एटले अन्य ग्रन्थमां जो काळापेक्षनेकट्य कहेलुं होय तो पण प्राधान्य स्वरूपापेक्षनेकट्यनुं ज जाणवुं. में आनुं विवेचन "द्रव्यगुण-पर्यायनो रास' ग्रन्थना गुजराती विवेचनमां करेलुं छे. परंतु "नैगमनयने कशुं ऊर्ध्वता सामान्यरूप नथी के कशुं एना प्रतिपक्षीविशेषरूप नथी, व्यवहारने ज ते सामान्यविशेषमान्य छे" एवी वात अहीं पूर्वे जे करेली छे एने अनुसरीने आ ओघशक्ति अने समुचितशक्ति. ए बन्ने व्यवहारनयने ज मान्य छे ए जाणवुं, नहीं के नैगमनयने, Page #206 -------------------------------------------------------------------------- ________________ तिर्यगूर्ध्वसामान्ययोः प्रतिविशेषः 193 विशेषौ संमतौ' इत्यर्थकं यत्पूर्वमुक्तं, तदनुसारेणेयमोघशक्तिः समुचितशक्तिश्च व्यवहारनयस्यैव संमता ज्ञेया, न तु नैगमनयस्य, तृण-दुग्ध-दध्यादीनां सर्वेषां तेन घृततयैव ग्रहणात् । तथापि व्यवहारनयसंस्कारादशुद्धतरः सन् यो नैगमो नवनीतात्पूर्ववर्तिषु तृण-दुग्ध-दधितक्रादिषु घृतत्वं न पश्यति तस्य तृण ओघशक्तिर्दुग्धादिषु च समुचितशक्तिः संमता स्यादपीति ध्येय्म्। तथा तन्नैगमाच्छुद्धस्य दुग्धमपि घृततया पश्यतो नैगमस्य तृणे समुचितशक्तिस्तत्पूर्ववर्तिन्यामवस्थायामोघशक्तिरिति ज्ञायते । ___ महोपाध्यायैः श्रीमद्यशोविजयैर्गुर्जरभाषानिबद्धे ऽद्रव्य-गुण-पर्यायनो rAsa'grantha एतदर्थकोऽधिकारो दृश्यते - अथ कश्चित् शङ्कते-विभिन्नासु घटव्यक्तिषु यथैकं घटत्वसामान्यं, तथैव पिंडशिवकादिषु विभिन्नासु व्यक्तिषु मृदादिकमेकं सामान्यं वर्तते, ततश्च तिर्यगूचंतासामान्ययोः कः प्रतिविशेष:? शृणु-देशभेदेऽपि येनैकाकारा प्रतीतिरुपजायते तत् तिर्यक्सामान्यं, कालभेदेऽपि येनानुगताकारा प्रतीतिरुपजायते तदूर्ध्वतासामान्यमिति । ___एतस्मिन्नधिकार इदं रहस्यं ज्ञेयं-अयमधिकारो व्यवहारनयाभिप्रायेण ज्ञ्येय्ः। किमर्थम् ? कारण के ए तो घास-दूध-दहीं वगेरे बधाने "धी" तरीके ज जुए छे. तेम छतां व्यवहारनयना संस्कारथी अशुद्धतर बनतो जे नैगमभेद माखणना पूर्ववर्ती घास-दूधदहीं-छाश वगेरेने घी तरीके जोतो नथी तेने घासमां ओघशक्ति अने दूध वगेरेमां समुचित शक्ति मान्य बने पण छे ज ए जाणवुं. तथा ए नैगमभेद करतां शुद्ध एवो अन्य नैगमभेद के जे दूधने पण घी तरीके जुए छे तेने घासमां समुचितशक्ति अने एनी पण पूर्वावस्थामां ओघशक्ति मान्य होय ते जणाय छे. महोपाध्याय श्रीमद् यशोविजयजी महाराजे रचेला द्रव्य-गुण-पर्यायनो रास" ग्रन्थमां आ अंगे आवो अधिकार जोवा मळे छे. अहीं कोईक शंका करे छे - विभिन्न घटव्यक्तिओमां जेम एक घटत्वसामान्य छे, ते ज रीते विभिन्न पिंड-शिवकादि व्यक्तिओमां माटी वगेरे एक सामान्य रहेलुं che to tiryaku-ऊर्ध्वसामान्यमां शुं भेद रहेशे ? आ शंकानुं समाधान - देशभेद होवा छतां एकाकार प्रतीति थाय छे ते तिर्यसामान्य छे अने काळभेद होवा छतां जेना कारणे अनुगताकार बुद्धि थाय छे ते ऊर्ध्वतासामान्य छे. आ अधिकारमां आवुं रहस्य जाणवुं-A अधिकार व्यवहारनयना अभिप्राय che. zA mATe? A mATe घणा हेतुओ छे. ते आ रीते (1) व्यवहारनय ज तिर्यक्षामान्य Page #207 -------------------------------------------------------------------------- ________________ 194 नयविंशिका - 14 अत्र बहवो हेत्व्ः। तद्यथा - (1) व्यवहारनयस्यैव घटत्वं तिर्यक्सामान्यतयाऽभिप्रेतं, सङ्ग्रहस्य तु घट एव । (2) पिण्डादिषु मृद्रव्यमेवोर्ध्वतासामान्यमित्यपि व्यवहारनयस्यैवाभिप्रायः, नैगमस्य तु पिण्ड-शिवकादीनि सर्वाण्यूर्ध्वतासामान्यतयेष्टानि (3) एकाकाराऽनुगताकाराच बुद्धिर्व्यवहारस्यैव संमता, नैगम-सङ्ग्रहसंमतस्य वस्तुन एकत्वमेव यतस्ततस्तद्बुद्ध्यो : कथमेकाकारत्वस्यानुगताकारत्वस्य वा सम्भवः ? ननु तिर्यक्सामान्येन विभिन्नासु घटव्यक्तिषु 'घटोऽयं' 'घटोऽयं' इत्येवमेकाकारा बुद्धिर्यथा जायते तथैवोर्ध्वतासामान्येनापि पिण्ड - शिवकादिव्यक्तिषु 'इयं मृद्' 'इयं मृद्' इत्येकाकारैव बुद्धिर्जायते । ततश्चात्र 'अनुगताकारा बुद्धिरिति किमित्युक्तमिति चेत् ? शृणु - तिर्यक्सामान्यप्रतिपक्षिणः सर्वेऽपि विशेषा एकाकारतया परिणता एकाकारतयैव च भासन्ते । यथा भू-वेदिकादिस्थाः सर्वेऽपि घटा घटाकारतयैव परिणतास्तदाकारतयैव च भासन्ते । परन्तूर्ध्वतासामान्यप्रतिपक्षिणो विशेषा न तथा तत्रैकः पिण्डाकारतया द्वितीयस्तु तरीके घटत्वने स्वीकारे छे, संग्रहनयने तो घट ए ज तिर्यक्सामान्य छे. (2) पिंडशिवकादिमां माटी द्रव्य ए ज ऊर्ध्वतासामान्य छे-A पण व्यवहारनयनो ज अभिप्राय छे. नैगमनयने तो पिंड-शिवक वगेरे बधुं ज ऊर्ध्वतासामान्य तरीके मान्य छे. (3) एकाकारबुद्धि अने अनुगताकारबुद्धि व्यवहारने ज मान्य छे. नैगम-संग्रह संमत वस्तु तो एक ज होवाथी तेनी बुद्धिमां एकाकारता के अनुगताकारतानो संभव शी रीते होय ? शंका - विभिन्न घटव्यक्तिओ अंगे तिर्यक्सामान्यना कारणे 'आ घडो' 'आ घडो' एवी एकाकार बुद्धि जेम थाय छे एम पिंड-शिवकादि व्यक्तिओमां ऊर्ध्वतासामान्यना कारणे आ माटी' आ माटी' एवी एकाकार बुद्धि ज थाय che. to अहीं एने 'अनुगताकार बुद्धि' केम कहो छो ? समाधान-तिर्यक्सामान्यप्रतिपक्षी बधा विशेषो (घटव्यक्तिओ) एकाकाररूपे परिणमेला होय छे अने एकाकाररूपे भासे छे. जेम भोंय-वेदिका वगेरे पर रहेला बधा घडा घटाकाररूपे परिणमेला छे ने ए ज रीते भासे छे. पण ऊर्ध्वतासामान्यप्रतिपक्षी विशेषो माटे एवुं नथी. त्यां तो एक पिंडरूपे, बीजो शिवकरूपे ने अन्य स्थासाकाररूपे परिणमेलो छे ने ए ज रूपे भासे छे. आ रीते बधानो आकारभेद होवा छतां एक मृदाकार पण बधामां संकळायेलो to che ja. पण सामान्य रीते तो पिंड-zivaka vagere Page #208 -------------------------------------------------------------------------- ________________ naigamasya सङ्ग्रह-व्यवहारयोरन्तर्भावसङ्गतिः शिवकाकारतया, अन्यस्तु स्थासाकारतया परिणतो भासते च । एवं सर्वत्राकारभेदेऽप्यनुवर्तमान एको मृदाकारोऽपि वर्तत एव तत्र सामान्यतया तु पिण्ड - शिवकादय आकारा एव भासन्ते, परन्तु पटुक्षयोपशमेन यदोपयुज्यते तदा सर्वत्रानुगतो मृदाकारो भासतेऽनुगताकारा बुद्धिर्जायते । अत एव तिर्यक्सामान्यज्ञानं यथा सुकरं, न तथोर्ध्वतासामान्यज्ञानमित्यन्यत्रोक्तम् । एतद्विस्तरार्थं 'द्रव्य-गुण- पर्यायनो रास' ग्रन्थस्य गुर्जरभाषानिबद्धं मद्विवेचनं विलोकनीयम् । अथ सामान्यग्राहिणो नैगमस्य सङ्ग्रहनयेऽन्तर्भाव इति शास्त्रेषु नैकश उपलभ्यते । नैगमनयस्योर्ध्वतासामान्यविषयकत्वे स कथं सङ्गमनीयः ? सङ्ग्रहनयस्य तिर्यक्सामान्यविषयकत्वादिति चेत् ? सत्यं, तथापि यथा तिर्यक्सामान्यं 'सामान्यं' तथैवोर्ध्वतासामान्यमपि सामान्यमेव यतोऽतः सामान्यग्राहित्वलक्षणं सादृश्यं पुरस्कृत्य तस्य सङ्ग्रहनयेऽन्तर्भाव उक्त इति प्रतिभाति । अथ विशेषग्राहिणस्तस्य व्यवहारनयेऽन्तर्भावस्तत्र तत्र प्रोक्तः कथं सङ्गमनीयः ? इत्थमिति गृहाण-पिण्डादिकं मनसि कृत्वा प्रवृत्तं 'अयं घटः' इति ज्ञानं पिण्डादीन् आकारो ज प्रथम नजरे भासे छे. परंतु ज्यारे सूक्ष्मताथी जोवामां आवे छे त्यारे बधामां संकळायेलो मृदाकार देखाय छे ने अनुगताकार बुद्धि थाय छे. एटले ज तिर्यक्सामान्यनुं ज्ञान जेटलुं सरळ छे एटलुं ऊर्ध्वतासामान्यनुं ज्ञान सरळ नथी एम अन्यत्र कहेलुं छे. आ बाबतनी विशेष स्पष्टता माटे 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थनुं मारुं गुजराती विवेचन जोवुं. शंका - सामान्यग्राही नैगमनयनो संग्रहनयमां अन्तर्भाव कहेलो शास्त्रोमां अनेकशः जोवा मळे छे. नैगमनयनो विषय जो ऊर्ध्वतासामान्य che to आनी संगति शी रीते करवी ? कारण के संग्रहनयनो विषय तो तिर्यक्सामान्य छे. 195 समाधान - वात साची छे. छतां पण जेम तिर्यक्सामान्य ए 'सामान्य' छे एम ऊर्ध्वतासामान्य ए पण 'सामान्य' छे ज. एटले बन्नेमां सामान्यग्राहित्व एकसरखुं छे. आ समानताने नजरमां राखीने नैगमनो संग्रहमां अन्तर्भाव कर्यो होय एम लागे छे. प्रश्न - विशेषग्राही नैगमनो समावेश व्यवहारनयमां करेलो ते ते ग्रन्थोमां जोवा मळे छे, एनी संगति शी रीते करवी ? उत्तर - आ रीते - पिंड वगेरेने मनमां राखीने थयेलुं अयं घट: ज्ञान पिंड vagerene sAMkaLI le che, paTAdinI to bAdabAkI ja kare che. A bAdabAkInI arpaNA Page #209 -------------------------------------------------------------------------- ________________ 116 नयविंशिका-14 क्रोडीकरोति, पटादींस्तु व्यावर्तयत्येव । एनां व्यावृत्तिमर्पयित्वा यदि तस्य विशेषग्राहित्वं कथ्येत तदा व्यवहारेऽन्तर्भावो न दुस्स्क्र्ः। यद्वा यो नैगमभेदः सम्यक्त्वप्राप्त्यनन्तरं जिनं गृह्णाति, तस्य मिथ्यादृष्टियवस्था व्यावर्तत एवेति तां व्यावृत्तिमर्पयित्वा यदि विशेषग्राहित्वं कथ्येत तदा व्यवहारेऽन्तर्भावो न दुर्लभः । 'सिद्धस्य गतिश्चिन्तनीया' न्यायेनैषाऽन्तर्भावसङ्गतिः prdrshitaa। तथापि शास्त्रप्रसिद्धप्रस्थकादिषु सर्वेषु दृष्टान्तेषु प्रायो नैगमस्य सङ्ग्रह-व्यवहाराभ्यां भिन्नः स्वतन्त्र एवाभिप्रायः कथितो यद् दृश्यते तेनापि तस्य विषयः सङ्ग्रह-व्यवहारविषयाभ्यां भिन्न एवेति प्रतीयत एव्। ततश्च नैगमस्योर्ध्वतासामान्यं विषयः, सङ्ग्रहस्य तिर्यक्सामान्यं विषयः, व्यवहारस्य विशेषो विषय इति सिध्यत्येव । तत्रापि व्यवहारनयो 'अयं घटः' इत्येवं यदा जानाति, तदा स पुर:स्थितं वस्तु पिण्डादिभ्यो भिन्नतया यथा प्रत्येति, तथैव पटादिभ्यो भिन्नतयाऽपि प्रत्येत्येव । अर्थाद् व्यवहारनयानुसारी 'अयं घटः' इत्यभिप्रायो यथोर्ध्वतासामान्यप्रतिपक्षिविशेषं गृह्णाति तथैव तिर्यक्सामान्यप्रतिपक्षिविशेषमपि गृह्णात्येवेति सामान्यस्य द्विविधतया सामान्यविषयौ नयौ यथा द्वौ न तथा विशेषस्य द्विविधत्वेऽपि तद्विषयौ नयौ द्वौ, अपि त्वेक एव व्यवहारनयो द्वावपि विशेषौ गृह्णाति । करीने जो एने विशेषग्राही कहीए तो एनो व्यवहारनयमां अन्तर्भाव दुष्कर नथी. अथवा जे नैगमभेद सम्यकत्वप्राप्ति बाद जिनजीवने "जिन" तरीके जुए, एने मिथ्यात्वी अवस्थानो व्यवच्छेद थाय ज छे. आ व्यवच्छेदनी अर्पण करीने जो एने विशेषग्राही कहेवाय तो व्यवहारनयमां अन्तर्भाव दुर्लभ नथी. सिद्धी निश्चिन्तनीया ए न्याये आ अन्तर्भावनी संगति देखाडी. बाकी तो शास्त्रप्रसिद्ध प्रस्थकादि बधा दृष्टान्तोमां प्रायः नैगमनो अभिप्राय संग्रह-व्यवहारनय करतां जुदो-स्वतन्त्र ज कहेलो जोवा मळे छे. एटले एनो विषय आ बे नयना विषय करतां judo ja che e प्रतीत थाय ज छे. एटले नैगमनयनो ऊर्ध्वतासामान्य ए विषय छे, संग्रहनयनो तिर्यसामान्य अने व्यवहारनयनो विशेष ए विषय छे. आ वात सिद्ध थाय ज छे. एमां पण व्यवहारनय ज्यारे मयं धट: एवो बोध करे छे त्यारे ते सामे रहेली वस्तुने पिंडादिथी जुदी तरीके जेम संवेदे छे तेम पटादिथी जुदी तरीके पण संवेदे ज छे. अर्थात् व्यवहारनयानुसारी मयं पट: एवो बोध जेम ऊर्ध्वता सामान्यना प्रतिपक्षी विशेषनुं ग्रहण करे छे ते ज रीते तिर्यसामान्यना प्रतिपक्षी विशेषनुं ग्रहण पण kare ja che. mATe sAmAnya be प्रकारे होवाथी तेने विषय बनावनारा जेम बे नयो छे, एम विशेष बे प्रकारे होवा छतां एने विषय बनावनारा बे स्वतंत्र नयो नथी, पण एक ज व्यवहारनय ए बन्ने विशेषोनुं ग्रहण kare che. Page #210 -------------------------------------------------------------------------- ________________ 'artha घट: ' ज्ञानस्य नाम-साह-व्यवहारनयत्वम् 197 नन्वत्र 'अयं घटः' इत्यभिप्रायस्य व्यवहारनयानुसारित्वमिति विशेषणोपादानं किमर्थम् ? व्यावर्त्यस्याभावादिति चेत् ? न, व्यावर्त्यसद्भावात् । इदमुक्तं भवति यदा पिण्डशिवकादिकं दृष्ट्वा 'अयं घट:' इतिज्ञानं प्रादुर्भवति तदा स नैगमनयाभिप्रायः । यदा पुरः स्थितान् बहून् घटान् दृष्ट्वा तज्ज्ञानं प्रवृत्तं तदा स सङ्ग्रहनयाभिप्रायः यदा घटपटादीन् दृष्ट्वा तज्ज्ञानं संजातं तदा स व्यवहारनयाभिप्रायः, पटादीन् व्यावर्त्य घटलक्षणविशेषस्य ग्राहकत्वात् । तथैव 'अयं पिण्डः', 'अयं शिवकः ' 'अयं (तु) घट:' इत्येवं पिण्डादिकं दृष्ट्वा यदा ज्ञानमाविर्भवति, तदापि 'अयं घट:' इति व्यवहारनयाभिप्राय एव, पिण्डादिविशेषान् व्यावर्त्य घटलक्षणस्य विशेषस्य ग्राहकत्वात् । लोकस्तु तिर्यक्सामान्यप्रतिपक्षिविशेषग्रहणाभिप्राये सतीवोर्ध्वतासामान्यप्रतिपक्षिविशेषग्रहणाभिप्रायेऽपि 'अयं घटः' इत्येव जानाति व्यवहरति चेति विशेषग्राहिणौ न पृथग् द्वौ नयौ । तथा पिण्ड - शिवक- घट-पट - कटादिषु मध्ये 'अयं घटः' इतिज्ञानं युगपदेव पिण्ड - शिवकादीन् पट-कटादींश्च व्यावर्त्तयति, अतोऽपि विशेषग्राह्येक समाधान शंका - अयं घटः एवा बोधनुं अहीं 'व्यवहारनयानुसारी' एवुं विशेषण शा माटे वापर्युं छे ? कारण के कोई व्यावर्त्य (बादबाकी करवा yogya) to che नहीं ? आवी शंका गलत छे, कारण के व्यावर्त्य हाज2 छे. कहेवानो आशय आ छे के ज्यारे पिंड-शिवकादिने जोईने अयं घट: एवो बोध थाय छे त्यारे ए नैगम नयाभिप्राय छे. ज्यारे सामे रहेला घणा घडाओने जोईने एवो बोध थाय छे त्यारे ए संग्रहनयाभिप्राय छे. ज्यारे घट-पट vagerene joIne evo bodha thayelo hoya che त्यारे ए व्यवहारनयनो अभिप्राय छे, कारण के पट वगेरेनी बादबाकी करीने घटात्मक विशेषनुं ग्रहण ka2nA2 छे. ए ज रीते पिंड vagerene joIne अयं पि':, अयं शिव:, अयं (तु) घट: ए रीते ज्ञान थाय छे त्यारे पण अयं घट: एवुं ज्ञान व्यवहारनयनो ज अभिप्राय छे, कारण के पिंड वगेरे विशेषोनी बादबाकी करीने घटात्मक विशेषनुं ग्रहण kare che. loka to तिर्यक्सामान्यना प्रतिपक्षी विशेषनुं ग्रहण करवानो अभिप्राय होय त्यारनी जेम ऊर्ध्वतासामान्यना प्रतिपक्षी विशेषनुं ग्रहण करवानो अभिप्राय होय त्यारे पण अयं ट: एवुं ज ज्ञान करे छे ने एवो ज व्यवहार करे छे. माटे विशेषग्राही बे स्वतंत्र नय छे नहीं. तथा सामे पिंड-शिवकादि पड्या होय ने साथे ज घट-पट-कट वगेरे पण पड्या होय त्यारे अयं घट: ज्ञान एक साथे ज पिंड-शिवकादिने अने पट-कटादिने व्यावृत्त करे ज छे. तेथी पण विशेषग्राही naya eka ja che. - Page #211 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 198 एव नय इति । यद्वा नैगमनयाभिप्राये सति जातस्य 'अयं घट:' इति ज्ञानस्य पिण्डशिवकादिष्वन्वय्यूर्ध्वतासामान्यं विषयः, सङ्ग्रहनयाभिप्राये सति जातस्य 'अयं घटः' इति ज्ञानस्य सकलघटविशेषेष्वन्वयितिर्यक्सामान्यं विषयः । एवञ्च 'अयं घटः' इत्याकारे समानेऽपि विषयस्य भिन्नत्वान्नयौ भिन्नौ । परंतु पिण्ड - शिवकादिव्यवच्छेदाभिप्राये सति जातस्य 'अयं घटः' इति ज्ञानस्य यथा पुरः स्थितः कम्बुग्रीवादिमत्पदार्थो विषयस्तथैव पट-कटादिव्यवच्छेदाभिप्राये सति जातस्य 'अयं घटः' इति ज्ञानस्यापि स एव विषय इति विषयस्यैक्यान्नयस्याप्यैक्यम् । इत्थञ्चोर्ध्वतासामान्यविषयकं 'अयं घट:' इति ज्ञानं नैगमनयानुसारि तिर्यक्सामान्यविषयकं 'अयं घट:' इति ज्ञानं सङ्ग्रहनयानुसारि, ऊर्ध्वतासामान्यप्रतियोगिकविशेषविषयकं तिर्यक्सामान्यप्रतियोगिकविशेषविषयकं च 'अयं घटः' इति ज्ञानं व्यवहारनयानुसारीति स्थित्म्। ततश्च कथं व्यावर्त्यस्याभावः ? एवञ्च व्यावर्त्यसद्भावात्तद्व्यावृत्त्यर्थं 'व्यवहारनयानुसारित्वं' विशेषणमुक्तमिति । ननु नैगमनयो यान् पिण्ड - शिवकादिविशेषान् 'अयं घटः' इति ज्ञानेन सङ्गृह्णाति, घटलक्षणमेकं विशेषं मुक्त्वा तान् सर्वानवशिष्टविशेषान् व्यवहारनयो 'अयं घटः' इति अथवा नैगमनयालिप्राय होय त्यारे थयेला अयं घटः ज्ञाननो पिंड-शिवाहिभां संजायेस अर्घ्यतासामान्य विषय छे संग्रहनयाभिप्रायथी थयेला अयं घटः ज्ञाननो सण घटव्यक्तिसोमां अन्वयी तिर्यसामान्य विषय छे. आम अयं घटः जेवो भार समान होवा छतां विषय भिन्न होवाथी बन्ने नयो जुदा जुदा छे. परंतु piMDashivahino व्यवच्छे6 उरवाना अभिप्रायथी थयेला अयं घटः ज्ञाननो प्रेम पुरःस्थित कम्बुग्रीवादिमान् पदार्थ विषय छे तेम पट-कट वगेरेनो व्यवच्छेद करवानो अभिप्राय होय त्यारे थयेला अयं घटः ज्ञाननो विषय पए से 4 छे, ने तेथी विषय खेड होवाथी नय पण एक ज छे. आम अर्ध्वतासामान्यविषय अयं घटः ज्ञान नैगमनयानुसारी छे, तिर्यसामान्य विषयक एवुं ज्ञान संग्रहनयानुसारी छे अने ऊर्ध्वतासामान्यना प्रतिपक्षीविशेषविषयक } तिर्यसामान्यना प्रतिपक्षी विशेष विषय अयं घटः ज्ञान व्यवहारनयानुसारी छे. पछी व्यावर्त्य नथी एवुं शी रीते कहेवाय ? एटले व्यावर्त्य विद्यमान होवाथी तेनी व्यावृत्ति माटे 'व्यवहारनयानुसारी' एवुं विशेषण लगाड्युं छे ते जाणवुं. प्रश्न नैगमनय पिंड - शिवाधि के विशेषोनो अयं घटः ज्ञान द्वारा संग्रह hare - Page #212 -------------------------------------------------------------------------- ________________ 199 तिर्यगूर्खतासामान्याश्रयविशेषेषु बुद्धेरेकानुगताकारत्वम् ज्ञानेन व्यवच्छिनत्ति । परंतु सङ्ग्रहनयो यान् तत्तद्घटविशेषान् 'अयं घटः' इति ज्ञानेन क्रोडीकरोति, न व्यवहारनयः पुर:स्थितमेकं घटविशेष मुक्त्वा तान् सर्वानवशिष्टघटविशेषान् 'अयं घटः' इति ज्ञानेन व्यवच्छिनत्ति, 'अयं घटः' इति ज्ञानविषयतायाः सर्वस्मिन् घटे सत्त्वात्, किन्तु पट-कटादीनेव व्यवच्छिनत्ति, तत्र किं कारणमिति चेत् ? शृणु-व्यवहारनयो लोकमनुसरति । लोकश्च यथा विशेषान् मन्यते यथा द्विविधमपि सामान्यं मन्यते । तत्र पिण्ड-शिवकादिषूर्ध्वतासामान्यतया मृद्रव्य(मृत्त्वं वा)मन्यते, न तु घटत्वं, अतो 'अयं घटः' इति ज्ञानेन पिण्डादेर्व्यवच्छेदो भवति । परंतु सर्वेषु घटेषु तिर्यक्सामान्यतया घटत्वं म्न्य्ते। 'अयं घटः' इति ज्ञानमपि घटत्वं पुरस्कृत्यैव प्रवर्तते, अतस्तद्विषयतायाः सर्वस्मिन् घटे सत्त्वान्नैकस्यापि घटस्य व्यवच्छेदः, किन्तु पटादेरेव । एवमेव यदि 'इदं मृद्रव्यम्' इत्येवं ज्ञानं जायते, पिण्डादेरपि व्यवच्छेदो नैव भवति, पुरस्क्रियमाणस्य मृत्त्वस्य तत्र सत्त्वात्, किन्तु पटादेरेव व्यवच्छेदो भवति । अत एव व्यवहारस्य तिर्यक्सामान्याश्रयभूतेषु सर्वेषु विशेषेषु जायमाना बुद्धिरेकाकारा कथ्यते, परन्तूचंतासामान्याश्रयभूतेषु सर्वेषु पिण्डादिषु विशेषेषु जायमाना साऽनुगताकरा कथ्यते, न त्वेकाकारा । छे तेमांथी घटात्मक एक विशेषने छोडीने बाकीना बधा विशेषोनी व्यवहार नय मां घटः शानथी पाहाडी रे छे. परंतु संडनय ते. ते 4 घविशेषोनो अयं घटः शानथी संग्रह करे छे, तेमांथी व्यवहारनय सामे रहेला एक घटविशेषने छोडीने बाकीना बधा विशेषोनी अयं घटः नयी 67150 32 - मे छे नहीं, 29 ॥ 3 अयं घटः ज्ञाननी विषयता आ बाकीना बधा विशेषमां पण रहेली ज छे. एटले व्यवहारनय ए ज्ञान द्वारा पट-कट वगेरेनी ज बादबाकी करे छे. आमां शुं कारण छे? उत्तर - सांभळ. व्यवहारनय lokone anusare che. ane loka to jema विशेषोने माने छे एम बन्ने प्रकारना सामान्यने पण माने ज छे. एमां पिंड-शिवकादिमां ऊर्ध्वता सामान्य तरीके माटीद्रव्यने (के मृत्त्वने) माने छे, नहीं के घटत्वने. एटले मथे घटः शानथी पिंडहिनी पाहाडी 25 म्य छे. परंतु सर्व gha2व्यक्तिमोभा तिर्थसामान्य तरी घटत्वने माने छे. अयं घटः मे शान 59 ॥ घटत्वने ॥न्न् रीने 4 थाय छे. एटले एनी विषयता दरेक घडामां रही होवाथी एक पण घडानी बादबाकी थती नथी, पण पटादिनी ज बादबाकी थाय छे. ए ज रीते जो रूटुं पृद्रव्यम् आवुं ज्ञान थाय तो पिंड वगेरेनी पण बादबाकी थती नथी, कारण के आगळ थई रहेल मृत्व पिंडादिमां पण रहेल छे. मात्र पटादिनी ज बादबाकी थाय छे. आ हकीकत होवाथी Page #213 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 नैगमस्योर्ध्वतासामान्यं विषयः, सङ्ग्रहस्य तिर्यक्सामान्यं व्यवहारस्य च विशेषा इत्येतावता ग्रन्थेन सिद्धम् । अधुना प्रकृतं प्रस्तूयते । तच्च नयानां नैगम-सङ्ग्रहादिक्रमेणोपन्यासे हेतोर्विचारणम् । तत्र द्रव्यस्य प्रधानतया द्रव्यार्थिका पूर्वं न्यस्ताः पर्यायार्थिकास्तु पश्चादिति पूर्वं विचारितम् । द्रव्यार्थिकेष्वपि नैगमस्य किमिति प्राथम्यमिति विचारणायां तस्योर्ध्वतासामान्यं विषय इत्यादि निश्चितम् । ततश्च यतः स ऊर्ध्वतासामान्यविषयकोऽतस्तस्य द्रव्यार्थताया अन्यापेक्षया प्रबलत्वम् । अत एव च द्रव्यार्थिकेषु स प्रथमः । ayambhAvaH'utpAda-व्यय- ध्रौव्ययुक्तं सत्' इत्यत्र ध्रौव्यांशो द्रव्यलक्षणम् । ततश्च नयो यथा यथा ध्रुव - ध्रुवतरं वस्तु गृह्णाति तथा तथा तस्य द्रव्यार्थिकत्वं प्रबल - प्रबलतरम् । घटमेव घटतया यो गृह्णाति तस्य सङ्ग्रहनयस्यापेक्षया पिण्डादिकं कपालादिकं च यो घटतया गृह्णाति तस्य नैगमनयस्य ध्रुवतरविषयकत्वं स्पष्टमेवेति प्रबलतरद्रव्यार्थिकतया स प्रथमः । 200 ज व्यवहारनयने तिर्यक्सामान्यना आश्रयभूत बधा विशेषो अंगे थती बुद्धि एकाकार बुद्धि कहेवाय छे, ज्यारे ऊर्ध्वतासामान्यना आश्रयभूत पिंडादि बधा विशेषोमां थती बुद्धि अनुगताकार बुद्धि कहेवाय छे, नहीं के एकाकार बुद्धि. आम आटला अधिकारथी ए सिद्ध थयुं के नैगमनयनो ऊर्ध्वतासामान्य, संग्रहनयनो तिर्यक्सामान्य अने व्यवहारनयनो विशेष ए विषय छे. हवे प्रस्तुतमां आवीए. अने ए छे नयोनो नैगम-संग्रहादि क्रमे जे उपन्यास कर्यो छे तेना कारणनी विचारणा. एमां द्रव्य प्रधान होवाथी द्रव्यार्थिकनयो पहेलां कह्या छे अने पर्यायार्थिक नयो पछी कह्या छे आ वात पूर्वे विचारेली छे. द्रव्यार्थिक नयोमां पण नैगमने केम प्रथम कह्यो ? एनी विचारणामां आ निश्चित थई चूक्युं छे के एनो विषय ऊर्ध्वतासामान्य छे अने एनो विषय ऊर्ध्वतासामान्य छे माटे ज अन्य द्रव्यार्थिकनयो करतां एनी द्रव्यार्थता (= द्रव्यने प्राधान्य आपवापणुं)प्रबळ छे ने माटे ज द्रव्यार्थिकनयोमां एने प्रथम मूकवामां आव्यो छे. कहेवानो भाव आ छे के-उत्पाद्-व्यय-ध्रौव्ययुक्त सत्... आमां ध्रौव्यांश ए द्रव्यनुं लक्षण छे. एटले नय जेम जेम ध्रुव-ध्रुवतर वस्तुने जुए छे तेम तेम ए द्रव्य तरफ वधु ढळतो होवाथी एनी द्रव्यार्थिकता प्रबळ-प्रबळतर बनती जाय छे. जे घडाने ज घडा तरीके जुए छे ए संग्रहनय विषयनी अपेक्षाए, पिंड वगेरेने तथा कपाल वगेरेने पण जे घडा तरीके जुए छे ए नैगमनयनो विषय ध्रुवतर छे ए स्पष्ट ज छे. ने तेथी नागमनय प्रबळतर द्रव्यार्थिक होवाथी prathama che. Page #214 -------------------------------------------------------------------------- ________________ एककरणमपि द्रव्यलक्षणम् 201 न च यथा ध्रौव्यांशो द्रव्यलक्षणं तथैवैककरणमपि द्रव्यलक्षणम् । इदमुक्तं bhavati'parigamaNaM पज्जाओ अणेगकरणं गुणत्ति egaTTha'ttivacanAt पर्यायस्यानेककरणं लक्षणतया ज्ञायते । ततश्च द्रव्यस्यैककरणं लक्षणमर्थतः प्राप्य्ते। ततश्च सङ्ग्रहनयो यस्मात् सर्वान् घटान् घटतयैककरोति तस्मात्सोऽपि प्रबलतरो द्रव्यार्थिक इति वाच्यं, नैगमस्यापि पिण्डादिविशेषाणामेककरणात् तल्लक्षणप्राप्तेः । न च तथापि "जीवाजीवप्रभेदा यदन्तीनास्तदस्ति सत् । एकं यथा स्वनिर्धासि ज्ञानं जीवः स्वपर्ययैः ॥ 31 ॥ इति लघीयस्त्रयवचनात् 'यथैव ज्ञानस्यात्मनिर्भासभेदा नैकत्वं बाधन्ते, जीवस्याजीवस्य वा कस्यचित् स्वगुणपर्यायाः, तथैव सत्वस्य भेदा जीवाजीवादयः ॥ 31 ॥ " इति तद्वृत्तिवचनाच्च 'परः सङ्ग्रहनयः सत्त्वेन जीवाजीवादीन् sarvAnekIkarotI'ti ज्ञायते । नैगमस्तु यदैकं जीवं जानाति तदा तस्यादिनैगमभेदोऽपि तस्यैवैकस्याधिकृतस्य जीवस्याकालभाविनीः सर्वा अवस्था जीवतयैकीकरोति, नापरेषां जीवानामजीवानां वेत्येकीकरणं द्रव्यलक्षणं सङ्ग्रहस्य यथा सर्वव्यापकं न तथा नैगमस्येति सङ्ग्रह एव द्रव्यार्थिकेषु प्रथम उपन्यस्य इति । पूर्वपक्ष - जेम ध्रौव्यांश ए द्रव्यलक्षण छे एम एकीकरण पण द्रव्यलक्षण छे ज. अहीं ए कहेवुं छे के - "परिगमन-पर्याय-अनेककरण ए गुण.. आ बधुं एकार्थक छे' आवा वचनथी जणाय छे के अनेककरण ए पर्यायनुं लक्षण छे. एटले अर्थपत्तिथी ए पण जणाय छे के एककरण ए द्रव्यनुं लक्षण छे. एटले, बधा घडाओने घडा तरीके एक करी नाखनार संग्रहनय प्रबळतर द्रव्यार्थिक छे ज. (पछी ए केम प्रथम नहीं ?) उत्तरपक्ष - एम तो नैगमनय पण पिंडादि विशेषोने घडा तरीके एक करी ज दे छे. माटे एककरण लक्षण पण एमां संगत छे ज. पूर्वपक्ष - लधीयाइयग्रन्थमां आम जणावेलुं छे के - जीव-अजीवना बधा भेदो जेमां अन्तर्लीन थई गया छे ते "सतु" एक छे. जेम स्वनिर्मासि ज्ञान एक छे. स्वपर्यायो वडे जीव एक छे, तेम. एनी वृत्तिमां आवुं कह्युं छे के - जेम ज्ञानना आत्मनिर्भास भेदो, ज्ञानना एकत्वने बाध पहोंचाडता नथी. अथवा जेम जीव के अजीव कोई वस्तुना अनेक गुणपर्यायो ए वस्तुना एकत्वने बाधित करता नथी, ए ज रीते सत्त्वना जीव-अजीव वगेरे भेदो एना एकत्वने बाधित करता नथी. आ वचनोथी जणाय छे के परसंग्रहनय "सत्' रूपे जीव-अजीव वगेरे बधाने एक करे छे. ज्यारे नगमनय तो ज्यारे एक जीवने जाणे छे त्यारे तेनो आदिनैगमभेद पण ते एक अधिकृत जीवनी ज त्रिकाळभावी सर्व अवस्थाओने (पर्यायोने) जीवरूपे एक Page #215 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 अथ चरम एवंभूतनयो घटो योषिन्मस्तकारूढः सन्यावत्कालं जलाहरणं करोति तावत्कालमेव तं घटं मन्यते द्विचरमो नयः समभिरूढस्तु तत्पूर्वं पश्चादपि तं घटं मन्यते । ततश्चैवंभूतनयोऽध्रुवतमं वस्तु गृह्णातीति निश्चीयते । इत्थञ्च चरमनयस्याध्रुवतमवस्तुग्राहित्वं यत्पर्यवसितं तेनैतत् सिध्यति यत्प्रथमो नयो ध्रुवतमं वस्तु गृह्णातीति । ध्रुवतमं तु नैगम एव गृह्णातीति स एव प्रथम उपन्यस्य इति चेत् ? न, एवमपि सङ्ग्रहस्यैव प्राथम्योचितेः । तथाहि समभिरूढनयः कुम्भकलशादिभ्यो घटं पृथग् जानाति । चरम एवंभूतस्तु जलाहरणं कुर्वतो योषिन्मस्तकारूढाद् घटात् समभिरूढसंमतं तदकुर्वन्तं घटमप्यघटं मत्वा पृथक्करोतीति चरमस्यानेककरणे प्रबलतमत्वे सिद्धे य एककरणे प्रबलतमः स प्रथम इत्यपि सिध्यत्येव । एककरणे च नैगमापेक्षया सङ्ग्रह एवाधिकबलवान् । अयम्भावः- देवमनुष्यादिजीवसन्ताने घटादेरजीवसन्तानिनो न कदाचिदपि सम्भवः, जीव- पुद्गलादिद्रव्याणामितराप्रवेशित्वादिति नैगमेन 202 करे छे, नहीं के अन्य जीवोनी के अजीवोनी अवस्थाओने पण. एटले एककरण एवुं द्रव्यलक्षण संग्रहनयमां जेटलुं व्यापक छे एटलुं नैगमनयमां नथी. माटे द्रव्यार्थिकनयोमां संग्रहनयने ज प्रथम कहेवो जोईए. शंका चरम एवंभूतनय, घडो स्त्रीना मस्तके आरूढ थईने जेटलो काळ जळाहरण kare che eTalA kALa mATe ja ene घडो माने छे. द्विचरम समभिरूढनय तो तेनी आगळ-पाछळना काळमां पण एने घडो माने छे. एटले एवंभूतनयनो विषय अघ्रुवतम छे ए जणाय छे. आम चरमनयनो विषय jo adhruvatama che to e spaSTa che ke prathamanaya e ja होई शके जेनो विषय ध्रुवतम होय अने आवो ध्रुवतम विषय तो नैगमनो ज होय छे. माटे ए ज प्रथम कहेवो जोईए. समाधान (पूर्वपक्ष) - आ रीते पण संग्रहनयने प्रथम कहेवो ज उचित छे. ते आ रीते समभिरूढनय कुंभ-कळश वगेरे करतां घडाने पृथग् जाणे छे. चरम एवंभूतनय तो जळाहरण करता स्रीमस्तकारूढ घडा करतां, समभिरूढने मान्य पण जळाहरणादि नहीं करता एवा घडाने पण घडा तरीके नहीं स्वीकारीने अलग पाडी दे छे. आम चरमनय अनेक करणमां प्रबळतम सिद्ध थाय छे ने तेथी प्रथमनय ए ज होई शके जे एककरणमां प्रबळतम होय. अने एककरणमां तो नैगम करतां संग्रहनय अधिक बळवान् ज. आशय ए छे के-देव-मनुष्य वगेरे रूप जीवना संतानमां परंपरामां घटादिअजीव संतानीनो क्यारेय पण संभव होतो नथी... (एटले के ए - = Page #216 -------------------------------------------------------------------------- ________________ एककरणे नैगमापेक्षया सङ्ग्रहस्यैव प्राबल्यम् देवादिरूपेण नाजीवसन्तानिनामेककरणम् । किञ्च जीवसन्तानिष्वपि तत्तज्जीवसन्तानिनामेवैककरणं, न सर्वजीवसन्तानिनाम् । नैगमो हि चरम श्रीवर्धमानजिनतया नयसारमरीचिप्रमुखसन्तानिन एव गृह्णाति, न तु द्विचरमश्रीपार्श्वजिनादिसन्तानिनो न वा श्रीगौतमादिजीवसम्बन्धिसन्तानिनः । एवञ्च सङ्ग्रहस्यैव प्राबल्यं, नैगमेनैकसन्तान भाविनामेव सन्तानिनामेककरणात्, सदद्वैतवादिना परसङ्ग्रहेण सर्वसन्तान भाविनां सर्वसन्तानिनामेककरणादिति वाच्यं तथापि द्रव्यार्थिकत्वप्राबल्यान्नैगमस्य प्राथम्योचितेः । अयम्भावः नैगमस्य ध्रौव्यांशरूपे द्रव्यलक्षणेऽधिकविशेषव्यापकत्वं सङ्ग्रहस्यैककरणरूपे द्रव्यलक्षण इति द्वयोस्तुल्यबलत्वं प्राप्तम् । तथापि ज्ञानिनो ध्रौव्यांशमेव द्रव्यस्य प्रधान लक्षळ मन्यते। तथादि- यथा 'सर्वस्तु उत्पा-व्ययप्- ध्रौव्ययुक्तं भवति, तथैव एकानेकमपि भवत्येव, सामान्यविशेषात्मकमपि भवत्येव । ततश्च गणधरैः 'भयवं किं तत्तं ?' 203 परंपरामां क्रमशः जे जुदा जुदा परिणामो-अवस्थाओ आकार ले एमां घडानो नंबर असंभवित छे.), कारण के जीव-पुद्गल वगेरे द्रव्यो इतर अप्रवेशी छे. एटले नैगमनय देवादिरूपे अजीव संतानीओने एक करी शकतो नथी. वळी जीवना जे संतानीओ होय एमां पण ते ते एक जीवना संतानीओनुं ज ए एककरण करे छे, नहीं के बधा जीवना संतानीओनुं. नैगमनय चरमश्रीवर्धमानजिन तरीके नयसारमरीचि वगेरे संतानीओनुं ज ग्रहण करे छे, नहीं के द्विच2म श्रीपार्श्व वगे2e प्रभुना संतानीओनुं के श्रीगौतमादि जीवसंबंधी संतानीओनुं. आम, संग्रहनय ज प्रबळ छे, कारण के नैगमनय एक संतानमां थनारा संतानीओनुं ज एककरण करे छे. ज्यारे साद्वैतवादी परसंग्रहनय सर्वसंतानभावी सर्व संतानीओनुं एककरण करे छे. माटे संग्रहनय ज प्रथम कहेवो जोईए. उत्तरपक्ष - तेम छतां द्रव्यार्थिकत्व प्रबळ होवाथी नैगमने प्रथम कहेवो ए ज उचित छे. आशय आ छे के - ध्रौव्यांशरूप द्रव्यलक्षणने विचारीए तो नैगमनय अधिक विशेषोमां व्यापक छे. एककरणरूप द्रव्यलक्षणने विचारीए तो संग्रहनय अधिक विशेषोमां व्यापक छे. आम बन्ने तुल्यबळी बन्या. तेम छतां, ज्ञानीओ ध्रौव्यांशने ज द्रव्यनुं प्रधान लक्षण माने छे. ते आ रीते - सस्तु जेम उत्पाद-व्यय-ध्रौव्ययुक्त होय छे एम एकानेक पण होय ज छे, सामान्य-विशेषात्मक पण होय ज छे. एटले गणधरदेवो वडे भयवं विं तां ? एम पूछवा पर भगवान् वाडने वा एवो अथवा सामान्य वा विशेषो वा एवो कदाच उत्तर आपत तो पण कोई दोष नहोतो, कारण के सने Page #217 -------------------------------------------------------------------------- ________________ 204 नयविंशिका-14 इति पृष्टे भगवता 'एकं वाऽनेकं वा इति 'सामान्यं वा विशेषो वा' इति वा प्रत्युत्तरदाने न कोऽपि दोषः, 'उप्पन्नेइ वा' इत्यादिवाक्यत्रयेणेव सर्वेषां वस्तूनां क्रोडीकरणात्, न न दोष इत्येव, प्रत्युत लाघवलक्षणो गुणोऽपि, 'एकं वा' 'अनेकं वा' इति वाक्यद्वयस्यैव यद्वा 'सामान्यं वा' 'विशेषो वा' इति वाक्य्द्व्य्स्यैवोच्चार्न्नीय्त्वात्। तथापि प्रभुणा 'उप्पन्नेइ वा' इत्यादिवाक्यत्रयमेव कथितम् । तदपि नैक एव कश्चित्तीर्थकृत्, सर्वेऽप्येतदेव मातृकाख्यं पदत्रयं वदन्ति । तदाह श्रीमान् शान्त्याचार्य उत्तराध्ययनबृहद्वृत्तौ- ते हि तीर्थविधौ सर्वे मातृकाख्यं पदत्रयम् । उत्पत्ति-विगम-ध्रौव्यख्यापकं सम्प्रचक्षते ॥ 30-5 ॥ इति । तथैव 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' इत्यस्यापेक्ष्या 'एकानेकं सत्' इत्येवं यद्वा 'सामान्यविशेषात्मकं सत्' इत्येवं लक्षणप्रणयने लाघवस्य स्पष्टत्वेऽपि तत्त्वार्थसूत्रकारैर्लाघवकुशलैरपि 'उत्पादव्यय ध्रौव्ययुक्तं सत्' इत्येव लक्षणं प्रान्नायि। ततश्च द्रव्यस्यैककरणलक्षणापेक्षया ध्रौव्यलक्षण - लक्षणमेव प्रधानतया सम्मतमिति निश्चीयत एव । तस्मिंश्च ध्रौव्यांशे सङ्ग्रहनयापेक्षया नैगम एव बलवानिति तूक्तमेवेति द्रव्यार्थिकेषु स प्रथमः । इ वा वगेरे. 21 वा योनी मा उत्तरोथी 59 ॥ यी 4 वस्तुमओ संस्स् 14 छ. 5ओष नथी...' मेटज् 4 नहीं, 752थी साध535 gu9॥ 59 ॥ मा 24सो छ, 7 ॥ 29 ॥ OM उप्पन्नेइ वा वगैरे 19 वा योनी 042यामे एकं वा-अनेकं वा सेवा जे पायो ज अथवा सामान्य वा विशेषो वा एवा बे वाक्यो ज बोलवाना रहे छे. तेम छतां, prabhue 3Du vI vagere त्रण वाक्यो ज कह्या छे. वळी, कोई एक तीर्थकर ज नहीं, बधा ज तीर्थंकरदेवो आ ज मातृकाग त्रिपदीने कहे छे. श्रीमानुं शात्याचार्य श्री उत्तराध्ययननी बृहद्रवृत्तिमां कह्युं छे के-ते बधा ज तीर्थंकरदेवो तीर्थस्थापनाना अवसरे उत्पत्ति-व्यय-अने ध्रौव्यने जणावनार मातृकानामे त्रिपदीने कहे छे. 30-पा ए ज शत 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' मे सक्षनी अपेक्षा एकानेकं सत् भे : 'सामान्यविशेषात्मकं सत्' से स पनामै luq. डो स्पष्ट होवा छतै चाधव 42वामां दुशण सेवा तत्त्वार्थसूत्र.2 श्रीमास्वातिमा24 उत्पाद-व्यय-ध्रौव्ययुक्तं सत् एवुं ज लक्षण बनाव्युं छे. एटले द्रव्यना एककरणरूप लक्षण करतां ध्रौव्यरूप लक्षण ज प्रधान तरीके ज्ञानीओने संमत छे एम निश्चित थाय छे ज. अने आ ध्रौव्यांशमां तो संग्रहनयनी अपेक्षाए नैगमनय ज बळवानुं छे ए वात कहेवाई गयेली छे. माटे द्रव्यार्थिकनयोमां e prathama che. Page #218 -------------------------------------------------------------------------- ________________ ध्रौव्यांशे सङ्ग्रहापेक्षया नैगम एव बलवान् न च ध्रौव्यांशेऽपि सङ्ग्रहनयो न निर्बल, सदद्वैतवादिपरसङ्ग्रहनयविषयस्यानादिनिधनत्वसिद्धिसम्भवात्, 'सत्त्वेन न किञ्चिदपि कदाचिदप्युत्पद्यते विनश्यति वेतीति वाच्यं, तद्विषयस्यानादिनिधनत्वसिद्धावपि त्वन्मनोरथस्यासिद्धेः । तदसिद्धावेतौ द्वौ हेतू ज्ञेयौ । तथाहि - (1) घट - प्रस्थक- नमस्कारादेः सर्वस्य सत्त्वेन व्यवहारस्य क्वचिदेव कदाचिदेव केनचिदेव तथाविधातिप्रविरलप्रयोजने सति क्रियमाणत्वाद् घटादेर्घट-प्रस्थक- नमस्कारत्वेन व्यवहरतोऽपरसङ्ग्रहस्यैव सङ्ग्रहनये प्रधानत्वम् । अत एव सम्पन्नो व्रीहिः, तदेवौषधं मया गृहीतं... इत्यादयोऽपरसङ्ग्रहनयानुसारिणो व्यवहारा यथा लोके भूयो दृश्यन्ते न तथा 'अयं सन्' इति परसङ्ग्रहनयानुसारी व्यवहारः । अपरसङ्ग्रहसम्मतस्य घटादेर्यावानवस्थानकालस्ततो नैगमसम्मतस्य घटादेरवस्थानकालः सुतरां दीर्घ एव, पिण्डादिकालस्यापि तत्रान्तर्भावादिति नैगम एव ध्रौव्यांशे प्रबलः । (2) सत्त्वेन स्वविषयमनादिनिधनं मन्यमानस्यापि परसङ्ग्रहनयस्य बलं विशेषाणामेककरण एव, विशेषान् सङ्गृह्णातीति सङ्ग्रह इति व्युत्पत्तेः, पूर्वपक्ष ध्रौव्यांशमां पण संग्रहनय निर्बळ नथी. कारण के सद्वैतवादी परसंग्रहनयनो विषय अनादिनिधन होवो सिद्ध थई शके छे, ते पण एटला माटे के सत् तरीके कोईपण वस्तु क्यारेय पण नथी उत्पन्न थती के नथी नाश पामती. उत्तरपक्ष - एनो विषय अनादिनिधन होवो सिद्ध थवा छतां तमारो मनोरथ असिद्ध ज रहे छे. ते असिद्ध रहेवामां नीचेना हेतु जाणवा. (1) घट-प्रस्थकनमस्कारादि बधानो सत् तरीके व्यवहार क्यारेक ज क्यांक ज कोईक ज एवुं atipravirala prayojana hoya to kare che. एटले घटादिनो घट-प्रस्थक-नमस्कारादिरूपे व्यवहार करनार अपर संग्रह ज वधु उपयोगमां आवतो होवाथी संग्रहनयमां प्रधान छे. एटले ज सम्पनो प्रीत्ति: (दाणो तैयार थई गयो) 'में पण ते ज औषध लीधुं che' vagere अपरसंग्रहनयने अनुसरनारा व्यवहारो लोकमां जे रीते घणीवार जोवा मळे छे ए रीते यं सन्ञयं सन् एम बधी वस्तुओनो परसंग्रहनयने अनुसरीने थतो सत् तरीकेनो व्यवहार जोवा मळतो नथी. आ apa2संग्रहने घडो घडा तरीके संमत छे, नहीं के सत् तरीके. अने धडा तरीके तो अपरसंग्रहने जेटलो अवस्थानकाळ मान्य छे एना करतां नैगमनयने मान्य अवस्थानकाळ निर्विवाद अधिक होय छे, कारण के एमां पिंडादिनो काळ पण समाविष्ट छे. माटे ध्रौव्यांशमां नैगम ज प्रबळ छे. (2) पोताना विषयने सत् तरीके अनादिनिधन माननार परसंग्रहनयनुं जोर पण विशेषोना एककरणमां ज होय छे, कारण के विशेषोनो संग्रह करे ते संग्रहनय एवी व्युत्पत्ति छे. तथा - 205 Page #219 -------------------------------------------------------------------------- ________________ 206 नयविंशिका-14 तत्र तत्र सर्वत्र सङ्ग्रहनयविषयप्रतिपक्षतया बहूनां विशेषाणामेव प्रतिपादनाच्च, न हि क्वचिदेकस्मिन्नप्यधिकारे प्रतिपक्षतया क्षणिकानामर्थानां प्रतिपादनं, सङ्ग्रहनयेन कृतं क्षणिकत्वनिरसनं वोप्ल्भ्य्ते। अत एव श्रीमद्वादिदेवसूरिविरचिते प्रमाणनयतत्त्वालोकालङ्कारे तस्य स्याद्वादरत्नाकराख्यायां स्वोपज्ञव्याख्यायां चैवमधिकार :- उदाहरन्ति-विश्वमेकं सदविशेषादिति यथा ॥ 7-16 ॥ अस्मिन्नुक्ते हि सदितिज्ञानाभिधानानुवृत्तिलिङ्गानुमितसत्ताकत्वेनैकत्वमशेषार्थानां संगृह्यते ॥ 16 ॥ इति । अत्र मूलसूत्रं विश्वमेकं... इति प्रणीतं, न तु विश्वं नित्यं, सदविशेषादिति... इति । वृत्तावपि 'एकत्वमशेषार्थानां सङ्गृह्यते' इत्युक्तं, न तु 'नित्यत्वमशेषार्थानां सगृह्यते' इति । ततश्च सङ्ग्रहनयाभिप्राय एककरणांश एव न तु ध्रौव्यांश इति niHshngkm। ततश्च ध्रौव्यांशग्राहिणो नैगमस्यैव प्रबलतरद्रव्यार्थिकत्वम् । अत एव न्यायावतारवृत्तावद्वैतवादिनो वेदान्तिनो न शुद्धद्रव्यास्तिकत्वमुक्तं, किन्तु शास्त्रोमां ते ते स्थळे संग्रहनयना विषयना प्रतिपक्षी विषय तरीके अनेक विशेषोनुं ज प्रतिपादन मळे छे, कोई एकाद अधिकारमां पण एना प्रतिपक्षरूपे क्षणिक पदार्थोनुं प्रतिपादन जोवा मळतुं नथी, के संग्रहाये क्षणिकत्वनुं खंडन कर्युं होय एवुं जोवा मळतुं नथी. एटले ज श्रीमद् वादिदेवसूरि महाराजे रचेला प्रमाणनयतत्तालोकालंकार ग्रन्थमां अने तेनी स्याद्वादरत्नाकर नामनी स्वोपज्ञ व्याख्यामां नीचे मुजबनो अधिकार मळे छे. "उदाहरण आपे छे-जेम के आखुं विश्व एक छे, कारण के सतुथी अलग कशुं नथी. 7-16/?" तथा आनी वृत्तिमां "A="स" एवुं कहेतांनी साथे ज अशेष पदार्थोनो एक तरीके संग्रह थई जाय छे, कारण के "स" एवुं ज्ञान के "स" एवुं अभिधान.. आ बन्नेनी सर्व पदार्थोमां अनुवृत्ति होय छे. एटले आ अनुवृत्ति लिंग बनीने ए सर्व पदार्थोमां सत्तानी अनुमिति करावे छे अने आम बधामां सत्ता जणावाथी बधा पदार्थो 'सत्' तरीके एकरूपे संगृहीत थई जाय che. /16/ Ane vicArIe to jaNAya che ke मूळ सूत्र विश्वमेवं... वगेरे रूपे कह्युं छे, पण "विश्व नित्य छे, कारण के सत्थी अलग नथी....' आवुं सूत्र प्रणयन कर्युं नथी. तथा वृत्तिमां पण "अशेष पदार्थोनुं एकत्व संगृहीत थाय छे" एम कह्युं छे पण 'अशेष पदार्थोनुं नित्यत्व संगृहीत थाय छे." एम नथी कह्युं. एटले संग्रहायनुं जोर एककरण अंशमां छे पण ध्रौव्यांशमां नथी ए वात निश्चित छे. तेथी ध्रौव्यांशग्राही नैगमनय ज प्रबळतर द्रव्यार्थिक छे. एटले ज न्यायावतारनी वृत्तिमां अद्वैतवादी वेदान्तीने शुद्धद्रव्यास्तिक नथी कह्यो, Page #220 -------------------------------------------------------------------------- ________________ धौव्यांशग्राहिणो नैगमस्यैव प्रबलतरद्रव्यार्थिकत्वम् 207 ध्रौव्यवादिनः साङ्ख्यस्यैव तदुक्तम् । तथाहि तत्र कापिलं शुद्धद्रव्यास्तिकं, बौद्धं शुद्धपर्यायास्तिकं, शेषदर्शनानि शुद्धाशुद्धानीति । तत्र साङ्ख्यो ध्रौव्यमेव प्रतिपन्नवान्, न विधिविगमौ । तस्य हि न किञ्चिदुत्पद्यते नापि विनश्यति । इति ( 56 कारिकावृत्तौ ) / इत्थञ्च ध्रौव्यवादिनः साङ्ख्यस्य शुद्धद्रव्यास्तिकत्वे तत्प्रकृतिभूतस्य ध्रौव्यांशग्राहिणो नैगमस्यैव प्रबलतरद्रव्यार्थिकत्वेन प्राथम्यं निःशङ्कमेव । अत एव दिक्पटेन देवसेनाचार्येण द्रव्यार्थिकानां नयानां दशप्रकारनिरूपणावसर आदौ तत्र द्रव्यार्थिको दशधा, आद्यः कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः, यथा संसारिजीवः सिद्धसदृशशुद्धात्मा ॥ 1 ॥ द्वितीय उत्पाद - व्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिकः, यथा द्रव्यं नित्यम् ॥ 2 ॥ इत्येवं नैगमनय एवोक्तः । नन्वत्रानयोर्द्वयोर्नैगमानुसारित्वं कथं सिध्येद् ? इत्थं - काष्ठं प्रस्थकतया पश्यन्नभिप्रायो नैगमनय एवेति भवतोऽपि संमतं, ततश्च संसारिणं जीवं सिद्धतया पश्यतोऽभिप्रायस्य नैगमत्वे का शङ्का ? तथा द्वितीयेऽपि सत्ताया ध्रौव्यस्येत्यर्थस्तेन तद्ग्राहकस्य नैगमत्वं निशङ्कमेवेति । पण ध्रौव्यवादी सांख्यने ज कह्यो छे. ते आ रीते - एमां कापिल (=सांख्य) दर्शन शुद्धद्रव्यास्तिक छे, . बौद्ध शुद्धपर्यायास्तिक छे. बाकीना दर्शनो शुद्ध-अशुद्ध छे. एमां सांख्यदर्शन ध्रौव्य ज माने छे, विधि-विगम नहीं. एना मते कशुं नथी उत्पन्न थतुं के नथी नाश पामतुं. (56मी कारिकानी वृत्तिमां आ प्रमाणे ध्रौव्यने जणावनार सांख्यदर्शन शुद्धद्रव्यार्थिक होवाथी तेनी मूळप्रकृतिरूप ध्रौव्यांशग्राही नैगमनय ज प्रबळतर द्रव्यार्थिक होवाथी प्रथम होवो निःशंक छे. एटले ज दिगंबराचार्य देवसेने द्रव्यार्थिकनयोना दस प्रकारोनुं निरूपण करवाना अवसरे पहेलां नैगमनय ज कह्यो छे. ते आ रीते - एमां द्रव्यार्थिक दश प्रकारे छे. पहेलो-कर्मोपाधिनिरपेक्ष शुद्धद्रव्यार्थिक, जेमके संसारीजीव सिद्ध जेवो शुद्धात्मा छे. 1 बीजो-उत्पाद-व्ययने गौण करीने सत्तानो ग्राहक शुद्धद्रव्यार्थिक, जेमके द्रव्य नित्य छे. घर ॥ = अहीं आ प्रथम बन्ने नयो नैगमनय छे एम शी रीते साबित करशो ? प्रश्न उत्तर आ रीते. काष्ठने प्रस्थकरूपे जोनारो अभिप्राय naigamanaya ja che e to tamane पण मान्य छे. एटले संसारीजीवने सिद्धरूपे जोनार अभिप्राय नैगम होवामां शुं शंका ? तथा बीजा प्रकारमां पण सत्तानो-अर्थात् ध्रौव्यनो ग्राहक अभिप्राय होवाथी ए नैगमरूप होवामां कोई शंका नथी. - - Page #221 -------------------------------------------------------------------------- ________________ 208 नयविंशिका-14 ननु येन केनापि प्रकारेण नैगमस्य प्राथम्यं साधनीयमिति भवता पूर्वमेव निर्णीतमिति मां प्रतिभाति, अत एव चैषः सर्वोऽपि तर्काडम्बरो भवता प्रपञ्चित इति चेत् ? सत्यमेव, कः किमाह? मा व्याकुलीभव, त्यज रोषं, न हि रोषेण तत्त्वनिर्णयो कदाचिदपि भवति । ननु किमर्थं वादात्पूर्वमेव भवता तथा निर्णीतमिति चेत् ? शृणु-सिद्धस्य गतिश्चिन्तनीयेति न्यायो भवतोऽपि प्रसिद्ध एव । प्रस्तुते प्रथमो नैगमः, तदनन्तरं सङ्ग्रहः, तदनन्तरं व्यवहारः... इत्यादि नयोपन्यासक्रमः शास्त्रसिद्ध एव, अत्र तत्र सर्वत्रानेनैव क्रमेण नयानां निरूपणस्य दृश्यमानत्वादित्येष क्रमः केनाप्युपायेन सङ्गमनीय इति मया पूर्वं निर्णीतमेव, तदर्थं चैतावान् तर्कविस्तरस्तथापि यदि तत्र कोऽपि कुतर्कस्तदा तं प्रकाशयतु भवान्, न हि तर्कप्रचुरे वादे तर्कशून्यस्य मिथ्याऽऽरोपस्य कोऽप्यवकाशः । ___यद्वा तुष्यतु भवान् । भवदभिप्रायतुल्येनैव केनचिदभिप्रायेण श्रीमताऽकलंकदेवेन लघीयस्त्रये पूर्वं (द्वात्रिंशत्तमगाथातोऽष्टात्रिंशत्तमगाथां यावत्) सङ्ग्रहनयो निरूपितः, तदनन्तरं च नैगमनयः (एकोनचत्वारिंशत्तमगाथात एकचत्वारिंशत्तमगाथां यावत्) / शंका - कोईपण रीते नैगमने प्रथम साबित करवो एवो पहेलेथी तमे निर्णय करी लीधो छे एवुं मने लागे छे, ने तेथी आ बधो तर्क आडंबर तमे विस्तार्यो छे. समाधान - बिलकुल साची वात. आमां मारे कशुं कहेवापणुं छे ज नहीं. एटले तुं व्याकुळ न था... रोषने तिलांजलि आप. कारण के रोषथी क्यारेय पण तत्त्वनिर्णय थतो नथी. शंका - पण विचार - विमर्श कर्या पूर्वे ज आवो निर्णय करी लेवानी शी जरूर? समाधान - सिद्धस्थ निश्चित्नीया न्यायने तुं पण जाणे ज छे. प्रस्तुतमां प्रथम नगमनय, बीजो संग्रहनय... ए पछी व्यवहारनय... वगेरे नयोनो उपन्यासक्रम शास्त्रसिद्ध ज छे, कारण के शास्त्रोमां Thera Thera - lagabhaga badhe ja A ja krame नयोनुं निरूपण जोवा मळे छे. एटले आ क्रम कोईपण उपाये संगत ठेरववो एवो में पहेलेथी निर्णय karelo che ne mATe A तर्कविस्तार छे. तेम छतां आमां कोई कुतर्क होय तो जणाव, कारण के तर्कप्रधानवादमां तर्कशून्य मिथ्या आरोपने कोई स्थान होतुं नथी. अथवा तो भले तुं पण खुश था. तारा जेवा ज कोईक अभिप्रायथी श्रीमानुं अकलंकदेवे लघीयस्त्रयग्रन्थमां पहेलां 3रमी गाथाथी 30मी गाथा सुधी संग्रहायनुं निरूपण कर्युं छे, अने ते पछी 39मी गाथाथी 41मी गाथा सुधी निगमनयनुं निरूपण कर्युं che. Page #222 -------------------------------------------------------------------------- ________________ 'उत्पाद - व्यय - ध्रौव्ययुक्तं सत्' इति लक्षण एवं लाघवम् 209 ननु सप्रसङ्गमत्रैकः prshnH। 'उत्पाद-व्यय- ध्रौव्ययुक्तं सत्' इति सूत्रप्रणेतॄणां श्रीमतामुमास्वातिवाचकवर्याणां भवता 'लाघवकुशलैः' इति विशेषणमुपात्तं, परन्त्वत्रैव सूत्रे लाघवं तु गुरूभूतमेव दश्यते, 'नित्यानित्यं सत्' कृति सूत्रप्रायने भाषवात्, 'उत्पा-व्यय-ध्रौव्य' इति त्रयाणां पदानां स्थाने 'नित्य - अनित्य' इति द्वयोरेव पदयोरुच्चार्यत्वादिति चेत् ? न, तत्रैव लाघवस्य गुरूभूतत्वात् । तथाहि उत्पादादय आबाल - गोपालप्रसिद्धाः, पुनः पुनर्लोकव्यवहारे प्रयुज्यमानत्वात् । 'नित्यत्वं' तु न तथा, यस्य साक्षात् परम्परया वाऽल्पोऽपि शास्त्रपरिचयस्तेनैव क्वचित् कदाचित् सति प्रयोजने नित्यत्वस्य प्रतिपाद्यमानत्वात् । अत v 'तद्धावाव्ययं नित्युं' (तत्त्वा. /rU0) वृत्ति नित्यलक्षळ कृतद्धिर्वानवय्: 'प्राणभावाप्र्तियोगित्वे सति ध्वंसाप्रतियोगित्वं' इत्यादिरूपं नित्यलक्षणं कृतवद्भिश्चान्यैरपि न कुत्राप्युत्पादलक्षणं कृतं dRshyte। ततश्च नित्यत्वकथनानन्तरं तल्लक्षणमपि कथनीयमेव स्यात्, तथा तत्कथनानन्तरं किं लक्षणं निर्दोषम् ? किं वा सदोषम् ? इत्यपि विचारणीयं स्यादेव, विविधानां नित्यलक्षणानां प्राप्यमाणत्वादिति दूरे लाघवस्य वार्ता, गौरवमेवापतितं स्यादिति । शंका अहीं सप्रसंग एक प्रश्न छे. उत्पा-व्यय-ध्रौव्ययुक्त सत् ए सूत्रना प्रणेता श्रीमान् उमास्वातिवाचकवरनुं तमे लाघवकुशळ एवुं विशेषण वापर्युं छे. परंतु आ सूत्रमां लाघव तो गौरव बनी गयेलुं जणाय छे, कारण के नित्यानित्यं सत् एवुं सूत्र बनाववामां ज लाघव छे. ते पण एटला माटे के एमां उत्पादादि त्रण पदना स्थाने 'nitya' ane 'anitya' ema be ja pada कहेवाना रहे छे. . समाधान : तमारी शंका अस्थाने छे. कारण के खरेखर तो तमे कहो छो एवा सूत्रमां ज लाधव गौरवरूप बनी रहे छे. ते आ रीते-लोकव्यवहारमां वारंवार बोलाता होवाथी उत्पाद vagere to आबाळगोपाळ प्रसिद्ध छे. पण नित्यत्व एवुं नथी, कारण के जेने साक्षात् के परंपराए अल्पपण शास्त्रपरिचय होय तेवी ज व्यक्ति वडे क्यांक क्यारेक एवा प्रयोजने नित्यत्वनो उल्लेख थाय छे. आ ज कारण छे के नित्यनुं तद्धावाव्ययं नित्यं एवुं लक्षण कहेनार वाचकवर श्रीउमास्वाति महाराजे, के प्रागभावनो जे अप्रतियोगी होय अने साथे ध्वंसनो पण अप्रतियोगी होय ते नित्य... आवुं लक्षण कहेनार अन्य दर्शनीओए क्यांय उत्पादनुं लक्षण कह्युं होय एवुं जोवा मळतुं नथी. आम नित्यनुं लक्षण जरूरी छे, उत्पादनुं जरूरी नथी... ए जणावे छे के उत्पाद सामान्य लोकने पण परिचित छे ने तेथी एमां उपस्थितिकृत लाघव छे. बाकी तो नित्यत्व जो कह्युं होय तो ए कह्या बाद एनुं लक्षण पण कहेवुं ज पडे, ने ए कह्या पछी कयुं लक्षण निर्दोष छे ? कयुं सदोष छे ? ए पण विचारवुं ज पडे, कारण के एना to Page #223 -------------------------------------------------------------------------- ________________ नयविंशिका - 14 इत्थञ्च द्रव्यार्थिकेषु ध्रौव्यांशग्राही नैगम एव यतो बलिष्ठः, अतः स एवादावुपन्यस्तः । तदनन्तरं चैककरणशीलः सङ्ग्रहो यतो व्यवहारापेक्षया बलीयान्, अतः स उपन्यस्तः, यद्वा सामान्यग्राहित्वसादृश्यान्नैगमानन्तरं स उपन्यस्तः । ननु व्यवहारापेक्षया सङ्ग्रहस्य बलीयस्त्वं कुतो हेतोः सिद्धम् ? एककरणशीलाद्धेतोरिति जानीहि । सङ्ग्रहनयो हि सर्वान् घटानेकघटतयैव गृह्णाति । व्यवहारस्तु तत्तद्घटं घटविशेषतयैव प्रतिजानीते, विशेषेष्वेवार्थक्रियाकारित्वस्य सम्मतत्वाल्लोकव्यवहारस्य विशेषेषु विश्रान्तत्वात् । विशेषाणां बहुत्वं तु प्रसिद्धमेवेति न व्यवहारनय एककरणरूपं द्रव्यलक्षणं वर्तते, सङ्ग्रहनये तु तद्वर्तत एवेति व्यवहारापेक्षया द्रव्यार्थिकत्वे सङ्ग्रहनयस्य बलीयस्त्वं सिद्धम् । एवञ्च द्रव्यार्थिकेषु प्रथमो नैगमः, द्वितीयः संग्रह:, तृतीयस्तु व्यवहार इति क्रमो न्यायोपपन्नः ॥ 14 ॥ अथ यदि व्यवहारनये एककरणरूपं द्रव्यलक्षणं नास्ति, तदा तत्रानेकरणमेव प्रसक्तम् । अनेककरणं च गुणपर्यायलक्षणं, न तु द्रव्यलक्षणम् । अत एव विशेषावश्यकभाष्यवृत्त्यादौ सामान्यं द्रव्यं, 210 विविध लक्षणो जोवा मळे छे. एटले लाघव तो दूर... मोटुं गौरव ज आवी पडे. माटे वाचकवरे करेलुं लक्षण ज लाघव धरावे छे ने तेथी तेओश्रीनुं 'लाघवकुशळ' विशेषण पण समुचित छे. आम, द्रव्यार्थिक नयोमां ध्रौव्यांशग्राही नैगम ज द्रव्यार्थतानी दृष्टिए सौथी बलिष्ठ छे ने तेथी ए प्रथम कहेवायो छे. ए पछी एककरणशील संग्रहनय व्यवहारनयनी अपेक्षाए बलीयस् छे, माटे ए कहेवायो छे. अथवा सामान्यग्राहित्वरूप सादृश्यना कारणे नैगमनय पछी ए कहेवायेलो छे. प्रश्न व्यवहारनयनी अपेक्षाए संग्रहनय द्रव्यार्थतामां अधिक बळवान् छे एवुं कया हेतुथी सिद्ध करशो ? उत्तर - एककरणशील हेतुथी ए सिद्ध थाय छे. संग्रहनय बधा ज घडाओने एक घडारूपे जुए छे. ज्यारे व्यवहारनय ते ते घडाने घटविशेषरूपे ज जुए छे, कारण के विशेषमां ज अर्थक्रियाकारित संमत होवाना कारणे लोकव्यवहार विशेषोनो ज थाय छे. अने विशेष तो घणा होवा प्रसिद्ध छे ज, माटे व्यवहारनयमां एककरणात्मक द्रव्यलक्षण रह्युं नथी, संग्रहनयमां तो ते रह्युं ज छे. एटले द्रव्यार्थतामां व्यवहारनी अपेक्षाए संग्रहनय बळवान् सिद्ध थाय छे. आम द्रव्यार्थिकनयोमां प्रथम नैगम, बीजो संग्रह अने त्रीजो व्यवहारनय ए क्रम संगत थई गयो. ॥ 14 ॥ शंका - जो व्यवहारनयमां एककरणात्मक द्रव्यलक्षण नथी, तो तेमां अनेकक2ण ज आवी पडशे अने अनेककरण . Page #224 -------------------------------------------------------------------------- ________________ 211 नैगमादीनां द्रव्यार्थिकत्वादिविभागः विशेषाश्च पर्याया इति विवृतमप्युपलभ्यत एव । तथाहि-(गाथा 2193वृत्तौ) नन्वेवं सति यत् सामान्यं तद्रव्यं, विशेषास्तु पर्यायाः, ततो द्रव्य-पर्यायास्तिकनयद्वयमतावलम्बित्वात् सम्यग्दृष्टिरेवायं नैगमनयः, जैन्साधुव्त्। इति। यद्यप्ययं पूर्वपक्षग्रन्थस्तथापि तयोर्द्रव्यपर्यायत्वं वृत्तिकारैर्यतो न निराकृतमतस्तेषामपि संमतमिति ज्ञायत एव । ततश्च व्यवहारनयस्य पर्यायार्थिकत्वमेव स्यादिति शङ्कामपनेतुं नयानां द्र्व्यार्थिक्-pryaayaarthikvibhaagmupdrshytyaadimeti| यद्वा, ननु द्रव्यार्थिकेषु नैगम-सङग्रह-व्यवहाराणां क्रमोपन्यास उपपादितः, ऋजुसूत्रस्य किमिति नोपपादितः? तस्यापि द्रव्यार्थिकत्वात् । भाष्यसुधाम्भोनिधयः श्रीजिनभद्रगणिक्षमाश्रमणास्तस्य द्रव्यार्थिकत्वमुक्तवन्त इति तु प्रसिद्धमेव । एवं सत्यपि तदनुपादाने भवतां किं तत्रास्वरसोद्भावनमेव प्रयोजनम् ? इत्याक्षेपमसहमानो नैगमादीनां द्रव्यार्थिकत्वादिविभागं स्पष्टीकुर्वन्नाह - आदिमचरमाणां हि द्रव्यपर्यायता मता । त्रयाणामृजुसूत्रस्योभयत्वमिति मे मतिः ॥ 15 ॥ तो गुण-पर्यायनुं लक्षण छे, नहीं के द्रव्यनुं. एटले ज विशेषावश्यकभाष्यनी वृत्ति वगेरेमां सामान्य ए द्रव्य छे अने विशेष ए पर्याय छे एवुं विवरण जोवा पण मळे ज छे. ते आ रीते - (गाथा 2193 नी वृत्तिमां) शंका - आ रीते तो जे सामान्य छे ते द्रव्य छे अने विशेषो ए पर्याय छे. तेथी द्रव्यास्तिक-पर्यायास्तिक बने नयने जोनार होवाथी आ निगमनय जैनसाधुनी जेम सम्यगुदृष्टि ज बनी जशे. जो के आ पूर्वपक्षग्रन्थ छे, छतां सामान्य-विशेषनी द्रव्य-पर्यायताने उत्तरपक्षग्रन्थमां नकारी नथी, माटे ए संमत होवी जणाय छे. एटले व्यवहारनय पर्यायार्थिक ज बनी जशे. आवी शंकाने दूर करवा माटे नयोना द्रव्यार्थिक-पर्यायार्थिक विभागने दर्शावे छे - अथवा, द्रव्यार्थिकनयामां नगम-संग्रह-व्यवहारनयनो क्रम संगत ठेरव्यो, तो ऋजुसूत्रनो केम संगत करी न देखाड्यो ? ए पण द्रव्यार्थिक छे ज. भाष्यसुधाझ्मोनिधि जिनभद्रगणिक्षमाश्रमणे एनुं द्रव्यार्थिकत्व कहेलुं che e to prasiddha ja che. tema छतां तमे एनो उल्लेख नथी करतां तो एमां अस्वरस दर्शाववानुं ज शुं तमारुं प्रयोजन छे? आवा आक्षेपने सही न शकनार ग्रन्थकार नैगमादिनयनो द्रव्यार्थिकत्व वगेरे विभाग स्पष्ट करतां कहे छे - गाथार्थ : प्रथम अने चरम त्रण-त्रण नयोनी द्रव्यर्थता अने पर्यायार्थता मान्य छे. ऋजुसूत्रनयनी उभयता मान्य छे, आवी मारी mati che. Page #225 -------------------------------------------------------------------------- ________________ 212 नयविंशिका-15 आदिमचरमाणां त्रयाणां हि द्रव्यपर्यायता मता, ऋजुसूत्रस्योभयत्वं(मतं) इति मे मतिः (=इति मदभिप्राय इत्यर्थः) इत्य्त्रान्व्य्ः। आदिमाश्च चरमाश्च आदिमचरमाः, द्रव्यं च पर्यायश्च द्रव्यपर्यायौ, तयोर्भावः द्रव्यपर्यायतेत्यत्र समासविग्रहः, भीमो भीमसेन इति न्यायाद् द्रव्यता-द्रव्यार्थिकता, पर्यायता-पर्यायार्थिकता इत्यर्थो ज्ञेयः, हिरेवकारार्थे । ततश्च आदिमानां त्रयाणां नैगम-सङ्ग्रह-व्यवहाराणां नयानां द्रव्यार्थिकत्वमेव ज्ञेयम्, चरमाणां त्रयाणां= शब्द-समभिरूढ-एवंभूतानां नयानां पर्यायार्थिकत्वमेव ज्ञेयम् । ऋजुसूत्रस्योभयत्वमेव = द्रव्यार्थिकत्वं पर्यायार्थिकत्वमेव च ज्ञेयमिति मे मतिः-मदभिप्राय इत्य्र्थ्ः। ननु 'मे mati'riti कोऽर्थः ? अयमर्थः श्रीमतां जिनभद्रगणिक्षमाश्रमणप्रमुखानां सिद्धान्तिनामृजुसूत्रो द्रव्यार्थिक एव, श्रीमतां सिद्धसेनदिवाकरसूरिमुख्यानां तार्किकाणां स पर्यायार्थिक एव । न च तयोरेकोऽप्यस्माकमनाप्त इति ऋजुसूत्रस्योभयत्वमस्माकं संमतमिति संक्षेपार्थः । विस्तरार्थस्त्वेवं-द्रव्यस्य trayoM'zAH क्थिताः। 'उत्पाद-व्यय-ध्रौव्ययुक्तं sadi'tyatrotpAdavyayau वस्तुनः पर्यायांशं ख्यापयतः, ध्रौव्यं च द्रव्यांशम् । एतद् ध्रौव्यमेवोर्ध्वतासामान्य विवेचन : अहीं "आदिम 'चरम" शब्दनो तथा "द्रव्य-पर्याय' शब्दनो इतरेतरवुं समास छे. वळी भीनो भीमसेनः न्याये द्रव्यता द्रव्यार्थिकता अने पर्यायता=पर्यायार्थिकता अर्थ लेवानो छे. 'हि जकार अर्थमां छे. एटले, प्रथम त्रण=नैगम-संग्रह-व्यवहारनयो द्रव्यार्थिक ज छे. चरम त्रण शब्द-समभिरूढ अने एवभूतनो पर्यायार्थिक ज छे. ऋजुसूत्रनय उभय छे = व्यार्थिक पण छे ने पर्यायार्थिक पण छे ज... आवो मारो अभिप्राय छे. प्रश्न : "मारो अभिप्राय छे' एटले शुं ? उत्तर : श्रीमानुं जिनभद्रगणिक्षमाश्रमण वगेरे सैद्धात्तिक विद्वान ऋजुसूत्रने द्रव्यार्थिक ज कहे छे. श्रीमान् सिद्धसेनदिवाकरसूरि वगेरे तार्किक विद्वानो अने पर्यायार्थिक ज कहे छे. आ बन्नेमांथी कोई ज आपणने अनाप्त नथी. माटे ऋजुसूत्र द्रव्यार्थिकपर्यायार्थिक उभय छे एवुं अमने मान्य छे. आ संक्षेपार्थ छे. विस्तरार्थ आवो जाणवो - द्रव्यना त्रण अंशो कहेला छे. उत्पाद-व्यय-ध्रौव्ययुक्त सत्.... आमां उत्पाद अने व्यय वस्तुना पर्यायांशने जणावे छे. ज्यारे ध्रौव्य ए द्रव्यांशने जणावे छे. आ ध्रौव्य ज ऊर्ध्वतासामान्यने पण सूचवे छे, कारण के पिंडशिवक वगेरे विशेषमां ऊर्ध्वता सामान्य ज ध्रुव होय छे. एटले ऊर्ध्वतासामान्य ए एक द्रव्यांश che. Page #226 -------------------------------------------------------------------------- ________________ dravyasya trayoM'zAH 213 सूचयति, पिण्ड-शिवकादिविशेषेषचंतासामान्यस्य ध्रुव्त्वात्। ततश्चोध्वांसामान्यमेको drvyaaNshH। __'सामान्य-विशेषात्मकं सद्' इत्यत्र सामान्यस्य द्रव्यत्वाद् विशेषाणां च पर्यायत्वात् सामान्यं द्वितीयो द्रव्यांश इति प्राप्यते । किञ्चात्र विशेषतया तत्तद्व्यक्तिविशेषाणामभिप्रेतत्वात् सामान्यतया तिर्यक्सामान्यं प्राप्यते, तत्तद्घटविशेषेषु तिर्य्क्सामान्य्स्यैवान्व्यित्वादिति। यद्वोर्ध्वतासामान्यस्य प्रथमद्रव्यांशतयाऽवशिष्टं तिर्यक्सामान्यमत्र द्वितीयद्रव्यांशतया प्राप्यते । तस्मात् तिर्यक्सामान्यं द्वितीयो द्रव्यांशः । 'एकानेकं सद्' इत्यत्रैकं द्रव्यं भवति, अनेके च गुण-पर्यायाः । तत्रापि 'गुणपर्यायवद् द्रव्यम्' इति सूत्रेण द्रव्यमाधारतया गुण-पर्यायाश्चाधेयतया प्राप्यन्ते । भवन्ति ह्येकस्मिन् घटादिलक्षण आधारे वर्ण-गन्ध-रसादयोऽनेक आधेयाः । ततश्च आधारस्तृतीयद्रव्यांशतया प्राप्यते । एतेभ्यस्त्रिभ्योऽशेभ्य एकैकस्यांशस्य ग्राहक एकैको नयः । तत्रोतासामान्यलक्षणस्य प्रथमद्रव्यांशस्य ग्राहको नैगमनयः । तिर्यक्सामान्यलक्षणस्य द्वितीयस्य द्रव्यांशस्य ग्राहकः सङ्ग्रहनयः । आधारलक्षणस्य तृतीयस्य द्रव्यांशस्य ग्राहको व्यवहारनयः । एते त्रयोऽपि यतो द्रव्यांशमेव गृह्णन्ति ततो द्रव्यार्थिका एवेति स्पष्टम् । अथावतरणिकायामाशङ्कितं व्यवहारनयस्य पर्यायार्थिकत्वं निराकरणीयम् । तच्चैवं सामान्य-विशेषात्मक सत्.... आमां सामान्य ए द्रव्य छे अने विशेष पर्याय छे. माटे सामान्य ए बीजा द्रव्यांश तरीके मळे छे. वळी अहीं विशेष तरीके ते ते विशेष व्यक्ति अभिप्रेत होवाथी सामान्य तरीके तिर्यसामान्य मळे छे, कारण के ते ते घट व्यक्तिमां तिर्यसामान्य ज अन्वयी होय छे. अथवा ऊर्ध्वतासामान्य प्रथमद्रव्यांश तरीके आवी गयेल छे, माटे अहीं तिर्यसामान्य आ बीजा द्रव्यांश तरीके मळे छे. एकानेक स. अहीं एक द्रव्य होय छे अने अनेक गुण-पर्याय होय छे. तेमां 55गुण-पर्यायवद् द्रव्यम् सेवा सूत्रथी द्रव्य साधा23पे सने गु-पर्यायो माय3पे मळे छे. घटादिरूप एक आधारमां वर्ण-गंध-रस वगेरे अनेक आधेयो होय छे ज. एटले आधार ए त्रीजा द्रव्यांश तरीके मळे छे. आ त्रणे अंशमांथी एक-एक अंशनो ग्राहक एक-एक नय छे. एमां ऊर्ध्वतासामान्यरूप प्रथमद्रव्यांशनो ग्राहक नैगमनाय छे. तिर्यसामान्यरूप बीजा द्रव्यांशनो ग्राहक संग्रहनय छे अने आधारात्मक त्रीजा द्रव्यांशनो ग्राहक व्यवहारनय छे. आम आ त्रणे नयो द्रव्यांशनुं ज ग्रहण kare che, mATe A traNe naya dravyArthika ja che. 15 Page #227 -------------------------------------------------------------------------- ________________ 214 नयविंशिका-15 नैगमनयो घटादिकमूर्ध्वतासामान्यरूपेण गृह्णाति । तत्र घट एवोर्खतासामान्यम् । अर्थान्नैगमनयस्य घट ऊर्ध्वतासामान्यरूप एव । तच्चोर्ध्वतासामान्यं यथा घटे वर्तते तथैव पिण्डादिष्वपि वर्तत एव । अतो नैगमस्य पिण्डादयोऽपि घट एव । सङ्ग्रहनयो घटादिकं तिर्यक्सामान्यरूपेण गृह्णाति । तत्र घट एव तिर्यक्सामान्यम् । अर्थात् सङ्ग्रहनयस्य घटस्तिर्यक्सामान्यरूप एव । तच्च तिर्यक्सामान्यं यथैकस्मिन् घटे वर्तते तथैव सर्वेषु घटेषु वर्तत एव । अतः सङ्ग्रहस्य सर्वेऽपि घटा घट एव । व्यवहारनयो घटादिकं विशेषरूपेण गृह्णाति । तत्र विषयभूतो घट एवोर्ध्वतासामान्यप्रतिपक्षिविशेषरूपः स एव च तिर्यक्सामान्यप्रतिपक्षिविशेषरूपश्च । अर्थात् व्यवहारनयस्य घटः पिण्डशिवकाद्यन्यघटादिभिन्नविशेषरूप एव । ततश्च नैगमनयो यान् पिण्ड-शिवकादिविशेषान् घटतयैककरोति तान् व्यवहारनयः पिण्ड-शिवक-घटादितया पृथक्करोति । एवमेव सङ्ग्रहनयो यान् घटविशेषान् घटतयैककरोति तान् व्यवहारनयस्तत्तद्घटतया पृथक्करोति । एतदेव तस्यानेककरणमिति कुतस्तस्य पर्यायार्थिकनयत्वगंधोऽपि ? हवे, व्यवहारनय पर्यायार्थिक छे एवी आशंका अवतरणिकामां जे करेली हती तेनुं निराकरण करवानुं छे. ते आ रीते-नैगमनय घटादिने ऊर्ध्वतासामान्यरूपे जुए छे. ए घट ए ज ऊर्ध्वता सामान्य छे. एटले के नैगममते घडो ऊर्ध्वता सामान्यरूप ज छे अने ए ऊर्ध्वता सामान्य जेम घडामां छे एम पिंडादिमां पण छे ज. माटे नैगमनने पिंडादि पण घडो ज छे. संग्रहनय घटादिने तिर्यसामान्यरूपे जुए छे. एमां घडो ज तिर्यसामान्य छे. एटले के संग्रहनो घडो तिर्यसामान्यरूप ज छे. अने ए तिर्यस्सामान्य जेम एक घडामां रह्युं होय छे एम बधा घडामां रह्युं ज होय छे. माटे संग्रहनयने बधा ज घडा घडो' ज छे. व्यवहारनय घटादिने विशेषरूपे जुए छे. एमां, विषयभूत घडो ज ऊर्ध्वता सामान्यना प्रतिपक्षीविशेषरूप छे अने ए ज तिर्यसामान्यना प्रतिपक्षी विशेष रूप छे. अर्थात् व्यवहारनये घडो पिंड-शिवकादिथी के अन्य घटादिथी भिन्न विशेषरूप ज छे. एटले नैगमनय जे पिंड-शिवकादिविशेषोने घडारूपे एक करे छे तेने व्यवहारनय पिंड-शिवकघटादिरूपे अलग पाडे छे. ए ज रीते संग्रहनय जे विशेष घडाओने घडारूपे एक करे छे तेने व्यवहारनय ते ते घडारूपे alaga kare che. A ja enuM अनेककरण छे, पछी ए पर्यायार्थिकनय बनी जाय एवी गंध पण क्यां ? Azaya A che ke - eka ja Page #228 -------------------------------------------------------------------------- ________________ व्यवहारस्यानेककरणं किंरूपम् ? 215 अयम्भावः एकस्यैव घटस्य रूपघट : ( = रूपात्मको घटः) रसघटो, गन्धघट: स्पर्शघट इत्यादिरूपेण यदनेककरणं तदेव गुण- पर्यायलक्षणम् । न हि व्यवहारनये तानेककरणं वर्ततें । स तु पिण्ड-शिवकादिविशेषाननेकान् नैगमेनैककृतान् पृथक्पृथग् गृहीत्वाऽनेकान् करोति, एवं तत्तद्घटविशेषाननेकान् सङ्ग्रहेणैककृतान् पृथक्पृथग् गृहीत्वाऽनेकान् करोतीति । ततश्च घटमेव गृह्णानौ नैगमसङ्ग्रहनयौ यथा द्रव्यार्थिको तथैव घटमेव विशेषतया गृह्णन् व्यवहारनयोऽपि द्रव्यार्थिक एव, द्रव्यस्यैव ग्राहकत्वाद् । यद्यपि रूप - रसादिविशेषा अपि घटं विशेषयत्येवेति नीलघटाद्रक्तघटो भिन्न एव, तथापि व्यवहारनयो यतस्तेषां रूप- रसादीनामाधारं घटमेव नीलघटादितया गृह्णात्यतः स द्रव्यार्थिक एव । अत एव नीलवर्णाद्रक्तवर्णस्य भिन्नत्वेऽपि व्यवहारनयो नीलघटाद्रक्तघटं भिन्नं न मन्यते, नीलघटो रक्तीभूत इति व्यवहरति च । अथ पूर्वं नैगम - सङ्ग्रहनययोर्यदेककरणं द्रव्यलक्षणतयोक्तं तत्पिण्डशिवकादीनामेव तत्तद्घटादीनामेव वेति तेषामनेककरणमपि पर्यायलक्षणतया प्राप्यत एवेति चेद् ? एवमपि पिण्ड - शिवकादिरूपास्तत्तद्वटादिरूपा वा ये घडानुं रूपघट (=रूपात्मक घट), रसघट, गंधघट, स्पर्शघट वगेरे रूप जे अनेककरण छे ते ज गुण-पर्यायनुं लक्षण छे. व्यवहारनयमां कांई आवुं अनेककरण नथी. ए तो पिंडशिवकादि अनेकविशेषो के जेने नैगमनये एक करी नाख्या छे, तेने पृथक् पृथक् जाणीने अनेक करे छे. एटले घडाने ज जोनार नैगम-संग्रहनय जेम द्रव्यार्थिक छे तेम घडाने ज विशेषरूपे जोनार व्यवहारनय पण द्रव्यार्थिक ज छे, कारण के छेवटे द्रव्यनो ज ग्राहक छे. जो के रूप-2सादिविशेषो पण घटने विशेषित करे ज छे, ने तेथी नीलघट करतां रक्तघट judo ja che. tema छतां व्यवहारनय ते रूप-रसादिना आधाररूप घडाने ज नीलघट वगेरे रूपे जुए छे ने माटे ए द्रव्यार्थिक ज छे. एटले ज, नीलवर्णथी रक्तवर्ण भिन्न होवा छतां व्यवहारनय नीलघटथी रक्तघटने जुदो मानतो नथी, अने 'नीलघट (पाक आपवाथी) रक्तघट बनी गयो' एवो व्यवहार करे छे. शंका - पहेला नैगम-संग्रहनयनुं जे एककरण द्रव्यना लक्षण तरीके कहेलुं ते पिंड-शिवकादिनुं एककरण ज, के ते ते घटादनुं एककरण ज. एटले तेओनुं अनेककरण पर्यायना लक्षण तरीके मळे ज. तो व्यवहारनय पर्यायार्थिक केम नहीं ? समाधान तो पण पिंड-शिवकादिरूप के ते ते घटादरूप जे आदिष्टद्रव्यात्मक पर्यायो तेनुं ज ग्रहण करनारो होवाथी व्यवहारनय द्रव्यार्थिक छे. कहेवानो भाव आ - Page #229 -------------------------------------------------------------------------- ________________ 216 नयविंशिका-15 आदिष्टद्रव्यात्मका पर्यायास्तेषामेव ग्राहकत्वाद् व्यवहारनयो द्रव्यार्थिक एव । अयम्भावः - पिण्ड-शिवकादयस्तद्धटादयो वा रूपादिगुणानामाधार एव, न तु रूपादिवदाधेय इत्याधारांशद्रव्यग्राहितया व्यवहारो द्र्व्यार्थिक्ः। अत एव व्यवहारनयस्तृषाशमनस्य कारणतया नैर्मल्य-माधुर्यादेराधारभूतं जलमेव वक्ति, न तु नैर्मल्य-माधुर्यादिगुणरूपमाधेयम् । किञ्चोपचारबहुलतयाऽपि व्यवहारो द्रव्यार्थिकः । न हि पर्यायार्थिका उपचारं मन्यन्ते, अत एव च ते शुद्धा उच्य्न्ते। तथाऽत एव द्रव्यार्थिकानां गुणा गौणा एव्। किञ्च ते द्रव्येण सहाभेदाद् मिथोऽप्यभिन्ना एव्। रूपं घटाभिन्नं, रसोऽपि घ्त्ताभिन्न्ः। ततश्च रसो रूपाभिन्नः, रूपाभिन्नघटाभिन्नत्वादिति सिद्धं रूपरसयोरेकत्वम् । एवमेव गन्धादीनां ज्ञेयम् । ततश्च यथा नैगम-सङ्ग्रहौ रूप-रसादीन् एकं कुरुतस्तथैव व्यवहारोऽपि करोत्येवेति सोऽप्येककरणलक्षणाद् द्रव्यार्थिक एव । ननु यद्येवं व्यवहारनयो रूप-रसादीनेकरोति, तर्हि तस्यापि 'रूप-रसादीन् सगृह्णातीति सङ्ग्रहः' इति व्युत्पत्त्या 'सङ्ग्रहः' इत्येव नाम कर्तव्यमिति चेत् ? न, नामादिशब्दप्रयोगे प्रवृत्तिनिमित्तस्योपयोगित्वात् । अन्यथा पङ्के जातानां कीटकादीनामपि 'paGkaja'saMjJAkaraNApattiH / छे के - पिंड-शिवकादि के ते ते घटादि रूपादिगुणोना आधार ज छे, नहीं के रूपादिनी जेम आधेय. एटले आधारांश द्रव्यनो ग्राहक होवाथी व्यवहारनय द्रव्यार्थिक छे. एटले ज व्यवहारनय तृषाशमनना कारण तरीके निर्मळता, मधुरता वगेरे गुणरूप आधेयने नथी कहेतो, पण ए गुणोना आधाररूप जळने ज कहे छे. तथा उपचारबहुल होवाना कारणे पण व्यवहारनय द्रव्यार्थिक होवो जणाय छे. पर्यायार्थिकनयो कांई उपचारने मानता नथी अने तेथी ज तेओ शुद्ध कहेवाय छे. वळी एटले ज द्रव्यार्थिकनयोने गुणो गौण ज होय छे. तथा गुणोनो द्रव्यनी साथे अभेद होवाथी परस्पर पण अभेद ज होय छे. रूप घटथी अभिन्न छे, रस पण अभिन्न छे. तेथी रस रूपथी अभिन्न होय छे, कारण के रूपथी अभिन्न एवा घडाथी ए अभिन्न छे. आवा अनुमानथी रूप अने रसनो अभेद सिद्ध थाय छे. ए ज रीते गंधादिनो अभेद पण जाणवो. एटले जेम नैगमसंग्रहनय रूप-रसादिने एक करे छे तेम व्यवहारनय पण करे ज छे. माटे ते पण एककरणलक्षणथी द्रव्यार्थिक ज छे. शंका : जो आ रीते व्यवहारनय रूप-रसादिने eka kare che to तेनुं पण "रूपरसादिनो संग्रह करे ते संग्रहनय' एवी व्युत्पत्तिथी "संग्रहनय' नाम राखवुं जोईए. समाधान : नामादिनो प्रयोग करवामां प्रवृत्तिनिमित्त जोवातुं होवाथी तमारी Page #230 -------------------------------------------------------------------------- ________________ एककरणेन व्यवहारस्य द्रव्यार्थिकत्वमेव, न तु सङ्ग्रहत्वम् 217 किञ्च व्यवहारनयस्य द्रव्यार्थिकतया रूप-रसादयो न मुख्यतया विषय इति गौणीभूतानां तेषां सङ्ग्रहोऽपि न मुख्य्ः। किञ्च यान् रूपरसादीन् स सगृह्णाति, ते न कदाचिदपि पृथगुपलभ्यन्तेऽर्थात्ते मिथः कथञ्चिदभिन्ना एवेत्यतोऽपि तेषां सङ्ग्रहो न मुख्यः । नन्वपूर्वोऽयं न्यायो यदेकीकृतानां रूपादीनां गौणविषयतया नये समत्वं न संमतं, द्रव्यार्थिकत्वं तु संमतमेवेति चेत् ? न, न्याय्स्यापूर्व्त्वाभावात्। अयमाशयः-गुणनमनेककरणमिति यद्गुणपर्यायलक्षणं तत्रैकस्यैव घटस्य रूपघटो रसघट इत्यादिलक्षणमनेककरणं यतोऽभिप्रेतमतो द्रव्यलक्षणतयाऽपि तेषामेवैककरणं प्राप्य्ते। अतो गौणविषयाणामपि रूपादीनामेककरणेन नयस्य द्रव्यार्थिकत्वं संमतम्, परन्तु संग्रहत्वं त्वनेकेषां घटव्यक्तीनामेककरणादेव यतः संमतमतो रूपादीनामेककरणेऽपि न व्यवहारस्य संग्रहनयत्वं संमतमिति । ___ अथ नैगमः स्वविषयतया मुख्यानामेव पिण्डादीनां सङ्ग्रहं करोतीति तस्य 'सङ्ग्रहः' इति नाम कर्तव्यमेवेति चेत् ? न, प्रवृत्तिनिमित्ताभावात् । किञ्च परः सङ्ग्रहो यथा शंका बराबर नथी. नहींतर तो कादवमां थता कीडाने पण पंकज कहेवा पडे. वळी, व्यवहारनय द्रव्यार्थिक होवाथी रूप-रसादि एना मुख्य विषय नथी. एटले गौणविषय एवा रूपादिनो संग्रह पण मुख्य नथी. जे रूप-रसादिनो ए संग्रह करे छे ते क्यारेय पण जुदा होवा मळता ज नथी, एटले के ते परस्पर कथंचित् अभिन्न होय ज छे, माटे पण तेओनो संग्रह मुख्य नथी. शंका - तमारो आ अपूर्व न्याय छे के एक करायेला रूपादि गौण विषय होवाथी नय संग्रहनय तरीके संमत नथी, ने छतां ए द्रव्यार्थिक तरीके to saMmata che ja. समाधान - आ कोई अपूर्व न्याय नथी. आशय ए छे के गुणन = अनेककरण.... आवुं गुण-पर्यायनुं जे लक्षण छे एमां एक ज घडाने रूपघट-रस घट वगेरे रूपे अनेक करवो ए अभिप्रेत होवाथी द्रव्यना लक्षण तरीके जे एककरण अभिप्रेत छे ते पण रूपादिनुं ज. तेथी गौणविषयरूप एवा पण रूपादिना एककरणथी नय द्रव्यार्थिक बनी शके छे. पण संग्रहनय तो ए ज बनी शके छे जे अनेक घटव्यक्तिओने घडारूपे एक करनारो होय. ज्यारे प्रस्तुतमां व्यवहारनय तो रूपादिने एक करे छे, घटव्यक्तिओने नहीं, पछी ए संग्रहायरूपे शी रीते बनी शके ? शंका - नैगमनय पोताना विषय तरीके मुख्य एवा ज पिंड वगेरेनो संग्रह kare che. to enuM nAma to "संग्रहनय' राखवुं जोईए ने ? समाधान - ना, कारण के प्रवृत्तिनिमित्त छे नहीं. वळी, पर संग्रहनय जेम Page #231 -------------------------------------------------------------------------- ________________ नयविंशिका - 15 218 सर्वान् सत्त्वेन सङ्गृह्णाति, न तथाऽऽदिनैगमोऽपि, एकजीवसन्ताने सम्भवानां देव-मनुष्यादीनां सर्वेषां विशेषाणां सङ्ग्रहेऽपि पुद्गलादिसन्तानेऽन्यजीवसन्ताने च सम्भवानां विशेषाणां तेनासङ्ग्रहणात् । एकसन्तानसम्भविनो यान् पिण्डादिविशेषान् स एककरोति तेऽपि भिन्नकालीना एव, न तु समानकालीनाः । समानकालीनानां सङ्ग्रह उच्यमानः शोभते । न हि प्रतिमासं रूप्यकसहस्रमुपार्जयित्वा व्ययं कुर्वाणस्य मासशतकान्ते लक्षाधिपतितया क्रियमाणो व्यवहारः शोभते । अत एवावलिकादीनां समयसमूहरूपत्वेऽपि कालोऽस्तिकायो नोच्यते । तथा यान् पिण्डादिविशेषान् स ऊर्ध्वतासामान्येन सङ्गृह्णाति तेऽपि मिथ: कथञ्चिदभिन्ना एव, मिथोऽभिन्नानां कः सङ्ग्रह : ? इति । ननु तथापि तेषां मिथः कथञ्चिद्भेदोऽपि वर्तत एवेति चेत् ? सत्यं, अत एव नैगमनयस्योत्तरभेदयोः सर्वसङ्ग्राही देशसङ्ग्राहीति संज्ञे गीयेते एव । इत्थञ्च व्यवहारनयस्य द्रव्यार्थिकत्वे सिद्धे त्रयाणामपि द्रव्यांशानामेकैकस्य ग्राहक एकैको नयः प्राप्तः । ततश्च त्रयो द्रव्यांशास्त्रयश्च द्रव्यार्थिका नया इति सिद्धम् । सर्ववस्तुओनो 'सत्' तरीके संग्रह करे छे ए रीते आदिनैगम पण संग्रह करतो नथी, कारण के एक जीवनी परंपरामां संभवता देव-मनुष्यादि सर्व विशेषोनो संग्रह करतो होवा छतां पुद्गलादिनी के अन्य जीवनी परंपरामां संभवता विशेषोनो ए संग्रह करतो नथी. एक संतानमां संभवता पिंड वगेरे जे विशेषोने ते एक करे छे ते पण भिन्नकालीन विशेषोने ज, नहीं के समकालीन विशेषोने. संग्रह तो एनो कहेवो शोभे जे समानकालीन होय. जे महिने महिने हजार रूपिया कमाईने खर्ची नाखतो होय एवा मानवीने सो महिनाना अंते लक्षाधिपति कहेवो कांई उचित नथी. एटले ज आवलिका वगेरे समयना समूहरूप होवा छतां काळने अस्तिकाय कहेवातो नथी. तथा, जे पिंडादि विशेषोनो नैगमनय ऊर्ध्वतासामान्यरूपे संग्रह करे छे ते विशेषो कथंचिद् अभिन्न ज होय छे. परस्पर अभिन्न वस्तुओनो संग्रह शुं छे ? माटे नैगमनय संग्रहनय कहेवातो नथी. शंका - छतां ए पिंडादिनो कथंचिद् भेद पण होय ज छे ने ! समाधान हा. एटले ज भैगमनयना जे बे पेटा भेद छे एमना सर्वसंग्रह अने देशसंग्रह एवा बे नाम कहेवायेला छे ज. आम, व्यवहारनय संग्रहनय तरीके सिद्ध थतो नथी, पण द्रव्यार्थिकनय तरीके तो सिद्ध थाय ज छे अने ए सिद्ध थयुं एटले ए पण सिद्ध थयुं के द्रव्यना त्रण Page #232 -------------------------------------------------------------------------- ________________ पर्यायस्यैक एवांशः, न trayoM'zAH 219 परंतु द्रव्यस्य यथा trayoM'zA न तथा पर्यायस्य trayoM'zAH, तस्य तु 'गुणपर्यायवद् dravya'mitisUtraprApta एक एवाधेयांशः । न च सहभाविनो गुणाः क्रमभाविनश्च पर्याया इत्येवं पर्यायाणामपि द्विविधत्वं प्रसिद्धमेवेति वाच्यं, क्रमभाविनां पिण्ड-शिवकादीनां मनुष्यदेवादीनां चादिष्टद्रव्यतया वस्तुतो द्रव्यात्मकत्वमेव, अन्यथा रूप-ज्ञानादीनामाधारत्वानुपपत्तेः, तदन्येषां तु गुण-पर्यायाणां पर्यायत्वमेव, गुणानामपि वस्तुतः पर्यायत्वात्, विवक्षावशत एव तेषां पृथगुपन्यासाद्, अन्यथा वस्तुतोऽपि तेषां पर्यायभिन्नत्वे पर्यायार्थिकनयवत् स्वतन्त्रो गुणार्थिकनयोऽपि शास्त्रेषु प्रोक्त उपलभ्येत । न चोपलभ्यतेऽतो गुणा अपि पर्याया एवेति पर्यायाणामेकविधत्वमेव । ततश्च तद्ग्राहकः पर्यायार्थिको नयोऽप्येक एव । अत एव त्रयो द्रव्यार्थिका एक ऋजुसूत्र एकश्च पर्यायार्थिक इत्येवं 'नैगम-सङ्ग्रह-व्यवहारर्जुसूत्रशब्दा नयाः ॥ 1-34 ॥ ' इति सूत्रेण तत्त्वार्थाधिगमसूत्रे पञ्च नयाः प्रोक्ताः । तथापि द्रव्यार्थिका अंशोमांथी एक-एक अंशनो ग्राहक एक-एक नय छे. एटले त्रण द्रव्यांश छे ने माटे त्रण द्रव्यार्थिकनयो छे ए निश्चित थयुं. पण द्रव्यनी जेम पर्यायना त्रण अंशो छे नहीं. तेनो तो गुण-पर्यायवद्रव्य.... एवा सूत्रथी प्राप्त थतो एक ज आधेयांश छे. "सहभावी गुणो अने क्रमभावी पर्याय...." एम पर्यायो पण बे प्रकारना प्रसिद्ध छे ज एवी शंका न करवी, कारण के क्रमभावी जे पिंड-शिवक वगेरे के मनुष्य-देव वगेरे पर्यायो, ते तो आदिष्टद्रव्यरूप होवाथी वस्तुतः द्रव्यात्मक ज छे, नहीं तो ए बधा रूप-ज्ञान वगेरेना आधार न बनी शके. आ सिवायना गुणपर्यायो तो पर्याय ज छे, कारण के गुणो पण छेवटे पर्याय ज छे, मात्र एवी विवक्षाना कारणे ज एमने अलग कहेवामां आवे छे. नहींतर तो = वस्तुतः पण जो तेओ पर्यायथी भिन्न होय तो पर्यायार्थिकनयनी जेम स्वतंत्र एवो गुणार्थिकनय पण शास्त्रोमां कहेलो जोवा मळत. पण मळतो नथी. माटे गुणो पण पर्याय ज छे, ने तेथी पर्यायो एक प्रकारना ज छे अने एटले पर्यायोनो ग्राहक नय पण एक प्रकारनो ज छे. एटले त्रण द्रव्यार्थिकनयो, एक ऋजुसूत्र अने एक पर्यायार्थिकनय. आम तत्त्वार्थसूत्रमां नगम-संग्रह-व्यवहार-ऋजुसूत्र अने शब्दनय... एम कुल पांच नयो कहेल छे. तथा हिन्दु सळया"(सू. 148) आवा सूत्रधारा अनुयोगद्वारमां पण शब्द-समभिरूढ अने एवंभूतनयने "शब्दन' तरीके सूचित करेल छे ज, ने ए रीते पांच नयोना निरूपणमां पोतानी संमति pradarzita karela che. Page #233 -------------------------------------------------------------------------- ________________ 220 नयविंशिका-15 यदि त्रयो नयास्तदा पर्यायार्थिका अपि त्रयो भवन्तु येन द्वयोस्तुल्यता स्यादित्येवं समानताऽऽपादनार्थं पयायार्थिकानामपि साम्प्रत-समभिरूद्वैवम्भूत-लक्षणास्त्रयो भेदाः शास्त्रेषु कथिताः । अत्र यः साम्प्रतनयः स एव शब्दनयत्वेनाप्युच्यते । अतो नैगम-सङ्ग्रह-व्यवहारास्त्रयो द्रव्यार्थिका एक ऋजुसूत्रः शब्द-समभिरूढ-एवम्भूताश्च त्रयः पर्यायार्थिका इत्येवं सप्त नया: प्रसिद्धः । न ' द्र-व्यय-ध्रौव्ययुक्त सत्' रूट्यूटोत्पटूइ-व्यथी पर्यायमथतः । अत: पर्यायस्यापि द्वावंशौ प्राप्तौ, एक उत्पादांशो द्वितीयश्च व्ययांश इति द्रव्यार्थिकवत् पर्यायार्थिकस्यापि विषयभेदेन द्वैविध्यप्राप्तिसम्भव इति वाच्यम्, उत्पादस्यैव व्ययत्वात् । अयम्भावः -यः पूर्वपर्यायस्य व्ययः स एवोत्तरपर्यायस्योत्पादो भवति । एतदर्थविस्तरार्थं दृष्टव्यो महोपाध्यायविरचितो 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थः । ननु यस्य पर्यायस्योत्पादस्तस्यैव व्ययोऽत्राभिप्रेतः, तौ चोत्पादव्ययौ भिन्नावेवेति चेत्? न, जगतः shuunytvprsnggaat| तथाहि तेम छतां द्रव्यार्थिक जो त्रण nayo che to पर्यायार्थिक पण त्रण नयो होवा जोईए. जेथी बन्नेनी समानता थाय. आवी कल्पनाथी पर्यायार्थिकनयोना पण सांप्रतसमभिरूढ अने एवंभूत एम त्रण भेदो शास्त्रोमां कहेला छे. आमां जे सांप्रतनय छे ए शब्दनय तरीके पण कहेवाय छे. एटले नैगम-संग्रह-व्यवहार आ त्रण द्रव्यार्थिक नयो, एक ऋजुसूत्रनय अने शब्द-समभिरूढ - एवंभूत.... आ त्रण पर्यायार्थिक नयो. आम कुल सात नो प्रसिद्ध थयेला छे. शंका - डायध्रौव्ययुक्त सत् आमां उत्पाद अने व्यय पर्यायने जणावे छे. एटले पर्यायना पण बे अंश मळे ज छे, एक उत्पादांश अने बीजो व्ययांश. एटले द्रव्यार्थिकनयनी जेम पर्यायार्थिकनयना पण विषयभेदे बे भेद मळवा संभव छे ज. समाधान - उत्पाद पोते ज व्ययरूप होवाथी बे भेद मळवा संभवित नथी. आशय ए छे के जे पूर्वपर्यायनो व्यय छे ए ज उत्तरपर्यायनो उत्पाद छे. आ वातना विस्तार माटे महोपाध्यायजीनो 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थ जोवो. शंका - जे पर्यायनो उत्पाद ए ज पर्यायनो व्यय अहीं abhipreta che, ne e to bhinna ja hoya che, पछी विषयभेदे नयभेद शा माटे नहीं ? समाधान - आवुं मानशो तो जगत शून्य ज थई जशे. ते आ रीते - जेनो उत्पाद एनो ज व्यय आवुं मानवानुं होय तो ज्यारे उत्पाद हशे त्यारे व्यय नहीं Page #234 -------------------------------------------------------------------------- ________________ 221 पर्यायार्थिकानां त्रयः प्रकारा न विषयभेदेन, अपि तु दृष्टेः सूक्ष्मत्वादिभेदेनैव यदोत्पादस्तदा न व्ययः, यदा व्ययस्तदा नोत्पाद इति न कदाचिदपि कस्यचिदपि वस्तुन उत्पाद-व्यय-ध्रौव्ययुक्तत्वसम्भवः । ततश्च सर्वस्य सतोऽभावध्रौव्यात्सर्वं शून्यमापद्येतेति न किञ्चिदेतत् । अत एव पर्यायार्थिकनयानां कृतेष्वपि त्रिषु भेदेष्वेक उत्पादांशग्राही, अन्यो व्ययांशग्राहीत्यादिरूपेण विषयभेदेन प्रकारा नैव प्राप्यन्ते, अपि तु दृष्टे: सूक्ष्मत्वादिभेदेनैव त्रयः प्रकारा प्राप्यन्ते । अर्थाद् विषयस्त्वेक एव, यस्तं सूक्ष्मदृष्ट्या गृह्णाति स शब्दनयः, यः सूक्ष्मतरदृष्ट्या स समभिरूढः यस्तु सूक्ष्मतमदृष्ट्या स एवम्भूतो नय इति । एवञ्च विषयभेदेन द्रव्यार्थिकानां त्रयः प्रकाराः, पर्यायार्थिकस्यैक एव प्रकार:, एक ऋजुसूत्र इति सर्वे पञ्चैव नयाः । परंतु विषयस्य भेदाभावेऽपि दृष्टेः सूक्ष्मत्वादिभेदेन नयभेदं विवक्षयित्वा द्रव्यार्थिकसमानत्वसम्पादनार्थं पर्यायार्थिकानामपि त्रयः प्रकारा यदि मन्येरंस्तदा सप्त नया इति स्थितम् । अथैषु सप्तसु नयेष्वाद्यास्त्रयो द्रव्यार्थिका अग्रिमाश्च त्रयः पर्यायार्थिका इति भवतोक्तं, ऋजुसूत्रस्तु पृथगेवोक्तस्तदधुना स द्रव्यार्थिकः पर्यायार्थिको वेति स्पष्टमुच्यतामिति । शृणु होय... ज्यारे व्यय हशे त्यारे उत्पाद नहीं होय... एटले क्यारेय पण कोईपण वस्तु उत्पाद-व्यय अने ध्रौव्य आ त्रणेथी युक्त होवी न संभववाथी बधा ज सत् पदार्थोनो अभाव निश्चिंत बनी जवाना कारणे सर्व शून्य थई जशे. माटे तमारी वात तुच्छ छे. एटले ज (अर्थात् जे उत्पाद छे ते ज व्ययरूप होवाथी बन्ने अलग-अलग न होवाना कारणे ज), पर्यायार्थिक नयोना त्रण विभाग कर्या होवा छतां एक उत्पादांशग्राही छे, बीजो व्ययांशग्राही che vagere रूपे विषयभेदे नयभेद मळता नथी, पण दृष्टिनी सूक्ष्मता वगेरे कारणे ज नयभेद मळे छे. एटले के, विषय to eka ja che, je ene सूक्ष्मदृष्टिथी जुए छे ते शब्दनय, जे सूक्ष्मतरदृष्टिथी जुए छे ते समभिरूढ छे अने जे सूक्ष्मतमद्रष्टिथी जुए छे ते एवंभूतनय छे. आम, विषयभेदे द्रव्यार्थिकना त्रण भेद, पर्यायार्थिकनयनो एक ज भेद अने एक ऋजुसूत्र... आम कुल पांच नय छे. पण विषयनो भेद न होवा छतां दृष्टिना सूक्ष्मतादिभेदे नयभेदनी विवक्षा करीने, द्रव्यार्थिकनी समानता लाववा माटे पर्यायार्थिकना पण जो त्रण प्रकार मनाय तो कुल सात नय छे ए निश्चित थयुं. प्रश्न : आ सात नयोमां पहेला त्रण द्रव्यार्थिक छे अने छेल्ला त्रण पर्यायार्थिक छे, ए तमे जणाव्युं. पण ऋजुसूत्रने to alaga kahyo che. to e द्रव्यार्थिक छे के पर्यायार्थिक ए हवे स्पष्ट करो. Page #235 -------------------------------------------------------------------------- ________________ 222 नयविंशिका-15 अत्र विषये श्रीमतां हरिभद्रसूरीश्वराणां शास्त्रवार्तासमुच्चयग्रन्थस्य स्याद्वादकल्पलताव्याख्यायां श्रीमद्भिर्यशोविजयवाचकैरेवमुक्तम्-ऋजुसूत्रो द्रव्यमपि नाभ्युपैति, अत एवाद्यास्त्रयो नया द्रव्यार्थिकभेदाः, अग्रिमाश्च चत्वारः पर्यायार्थिकभेदाः इति वादी सिद्धसेनः । अस्मिन्नभ्युपगमे 'उज्जुसुअस्स एगे अणुवउत्ते एगं दव्वावस्सयं पुहुत्तं णेच्छइ' [अनु. द्वार सू. 15] इतिसूत्रविरोधः स्यादिति सिद्धान्तवृद्धाः । अतीतानागतपरकीयभेदपृथक्त्वपरित्यागाद् ऋजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमानवस्तुन एवोपगमाद् नास्य तुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमः । अत एव नास्याऽसद्घटितभूत-भाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि, उक्तसूत्रं त्वनुपयोगांशमादाय वर्तमानावश्यकपर्याये द्रव्यपदोपचारात् समाधेयम्, पर्यायार्थिकेन उत्तर : आ बाबतमां श्रीमद् हरिभद्रसूरि महाराजना शास्त्रवार्तासमुच्चय ग्रन्थनी स्याद्वाद-कल्पलता नामनी व्याख्यामां श्रीमद् यशोविजयजी वाचके आ प्रमाणे कह्युं छे - "ऋजुसूत्र नय द्रव्यने पण मानतो नथी. एटले ज पहेला त्रण नयो द्रव्यार्थिक नयना प्रकारो छे अने आगळना चार पर्यायार्थिकनयना प्रकारो छे." आ प्रमाणे वादीसिद्धसेननुं कहेवुं छे. आवुं मानवामां 'ऋजुसूत्रमते एक अनुपयुक्त आत्मा एक द्रव्यावश्यक छे, ए पृथकत्व मानतो नथी." एवुं जणावनार अनुयोगद्वारसूत्रनो विरोध थाय छे" ए प्रमाणे सिद्धान्तवादी वृद्ध पुरूषो कहे छे. आ अंगे सिद्धसेनसूरि महाराजना मतानुयायीओ आ प्रमाणे कहे छे के-ऋजुसूत्र स्वकार्यसाधक होवाथी मात्र स्वकीय वर्तमान वस्तुने ज स्वीकारे छे. अतीत वस्तु, अनागत वस्तु के परकीय वस्तु कांई पोतानुं काम करी आपती नथी. माटे पोताने माटे ए वस्तु छे ज नहीं. आम ज्यारे एक स्वकीय वस्तु ज छे, तेथी तुल्यांश(सादेश्यकतिर्थक्सामान्य) रूप द्रव्यने ए मानतो नथी. तथा अतीत अनागत वस्तु न होवाथी ध्रुवांश=ऊर्ध्वतासामान्यरूप द्रव्यने पण ए मानतो नथी. वळी छुवाश नथी मानवानो... एटले भूत-भावी पर्याय एना mate asat che ane e asat che एटले भूत-भावीना कारण तरीके जे द्रव्य" कहेवाय छे एने पण ए स्वीकारतो नथी. अनुयोगद्वारनुं द्रव्यनिक्षेपसंमति जणावनार उक्तसूत्रनुं समाधान "अनुपयोगो द्रव्यम्' न्याये अनुपयोगशने नजरमां राखीने करवुं. एटले के उपयोगशुन्य एवो जे वर्तमान आवश्यक पर्याय... एमां dravya'padano उपचार करीने एने द्रव्यनिक्षेप कहेवो. पर्यायार्थिकनय 'द्रव्यनो जे निषेध करे छे ते मुख्य (=अनुपचरित) द्रव्यनो ज निषेध करे छे, उपचरित द्रव्यनो नहीं. (एटले ऋजुसूत्र पर्यायार्थिक होवा छतां ए आवा उपचरित द्रव्यरूप द्रव्यनिक्षेपने स्वीकारे एमां एनुं पर्यायार्थिकपणुं बाधित थई जतुं Page #236 -------------------------------------------------------------------------- ________________ ऋजुसूत्रो द्रव्यार्थिकोऽपि, पर्यायार्थिकोऽपि मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपात् । अध्रुवधर्माधारांशद्रव्यमपि नास्य विषयः, शब्दनयेष्वतिप्रसंगात् इति केचन सिद्धसेनमतानुसारिणः । ' नैतत् कमनीयम्, नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य । न चेदेवम्, शब्दादिष्वपि कथञ्चिदुपचारेण द्रव्यनिक्षेपप्रसङ्गात्, पृथक्त्वनिषेधेऽपृथक्त्वेन द्रव्यविधेरावश्यकत्वात्, एकविशेषनिषेधस्य तदितरविशेषविधिपर्यवसायित्वात्' इत्यादिस्तु जिनभद्रमुखारविन्दनिर्गलद्वचनमकरन्दसंदर्भोपजीविनां ध्वनिः । एतदर्थविस्तरवती चर्चा निक्षेपविंशिकायां निभालनीया । अत्र विषये मत्परिशीलनं प्रदर्श्यते - ऋजुसूत्रनयो द्रव्यार्थिकोऽपि श्रीमद्भिर्जिनभद्रगणिक्षमाश्रमणैर्द्रव्यार्थिकतया कथितत्वात् । तथा पर्यायार्थिकोऽपि, श्रीमद्भिः सिद्धसेनदिवाकरसूरिभिस्तथातया कथितत्वादिति । नन्वेक एव ऋजुसूत्रनयः कथं द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपि ? विरोधादिति चेत् ? न, विरोधाभावात् । तथाहि ऋजुसूत्रो वर्तमानक्षणमात्रग्राहीति तु 223 नथी.) तथा धर्मना अध्रुव-आधारांशरूप द्रव्य पण आ ऋजुसूत्रनयनो विषय नथी, कारण के तो पछी शब्दनयोमां अतिप्रसंग थई जाय. '"श्री सिद्धसेनसूरिना अनुयायीओनुं आवुं कथन रुचिकर नथी, कारण के नामनिक्षेप वगेरेनी जेम अनुयोगद्वारमां ए सूत्र पण अनुपचरितद्रव्यनिक्षेपने जणाववाना तात्पर्यवाळुं ज छे. जो आवुं न होय तो शब्दादिनयोने पण कोईक रीते उपचार द्वारा द्रव्यनिक्षेप मानवानो प्रसंग आवे. ते आ रीते - पृथनो निषेध होवाथी अपृथक् तरीके द्रव्यनुं विधान आवश्यक बनी रहे छे, कारण के एक विशेषनो निषेध तेनाथी अन्य विशेषना विधानमां पर्यवसित थतो होय छे. आशय ए छे के अनेककरणत्व ए पण पर्यायनुं लक्षण छे, एककरणत्व ए द्रव्यनुं... तेथी पृथ अनेकत्वनो निषेध एकत्वनुं विधान करे ज छे अने तेथी, शब्दादिनयोने पण द्रव्यनिक्षेप मान्य छे एवुं मानवुं ज पडे...'' आवुं बधुं श्रीजिनभद्रगणिक्षमाक्षमणना मुखकमलमांथी नीकळता वचनमकरंदना संदर्भने अनुसरनारा महात्माओनुं कहेवुं छे...'' आ अंगेनी विस्तृत चर्चा निक्षेपविंशिकामां जोवी. हवे, आ विषयमां मारुं रिशीलन देखाडाय छे ऋजुसूत्रनय द्रव्यार्थिक पण छे, कारण के श्रीजिनभद्रगणिक्षमाश्रमणे एने द्रव्यार्थिक कह्यो छे. वळी ए पर्यायार्थिक पण छे, कारण के श्रीसिद्धसेनदिवाकरसूरिए एने एवो कह्यो छे. शंका-एकनो एक ऋजुसूत्रनय द्रव्यार्थिक पण छे ने पर्यायार्थिक पण छे ए शी रीते ? कारण के एमां to virodha che. Page #237 -------------------------------------------------------------------------- ________________ 224 नयविंशिका-15 प्रसिद्धमेव ततश्चोत्पाद-व्यय-ध्रौव्येभ्यः स उत्पादव्ययौ गृह्णातीति स्थितम् । तौ तु पर्यायलक्षणमेव, ध्रौव्यस्यैव द्रव्यलक्षणत्वादिति तस्य पर्यायात्विं सिद्धम् । किञ्च ध्रौव्यांशलक्षणं द्रव्यमगृह्णन्नपि स आधारांशद्रव्यं तु गृह्णात्येवेति तस्य द्रव्यार्थिकत्वमपि सिद्धमेव । ततश नो विरोध: ? न च भवतु तत्र विरोधाभावः, परन्तु यदि ऋजुसूत्रो द्रव्यमपि गृह्णाति, पर्यायमपि च, तदा स प्रमाणमेव स्यादिति। अथोलूको द्रव्यं पर्यायांश्च मन्यते, तथापि यतस्तावन्योन्यनिरपेक्षौ मन्यतेऽतः स न प्रमाणमपि तु मिथ्या नय एव, तदुक्तं विशेषावश्यकभाष्ये - दोहिं वि नएहिं नीयं सत्थमुलूएण तह वि मिच्छ्त्त्ण्। जं सविसयपहाणत्तणेण अन्नोन्ननिरवेक्ख ॥2195॥त्ति। तद्व्याख्या - "द्वाभ्यामपि-द्रव्य-पर्यायास्तिकनयाभ्यां सर्वमपि निजं शास्त्रं नीतं समर्थितमुलूकेन तथापि तद् मिथ्यात्वमेव, यद्-यस्मात् स्वस्वविषयप्राधान्याभ्युपगमेनोलूकाभिमतौ द्रव्य-पर्यायास्तिकनयावन्योन्यनिरपेक्षौ, जैनाभ्युपगतौ पुनस्तौ परस्परसापेक्षौ, स्याच्छब्दलाञ्छितत्वादिति ॥ " एवमेव प्रस्तुते ऋजुसूत्रेऽपि द्वयोर्दाहकत्वेऽपि प्रमाणत्वाभावो समाधान - ना, एमां विरोध नथी. ते आ रीते - ऋजुसूत्रनय वर्तमानक्षणमात्रने ja jue che, A vAta to prasiddha che. एटले उत्पाद-व्यय-ध्रौव्यमांथी ए उत्पाद-व्ययनुं ज ग्रहण करे छे ए नक्की che ane e to पर्यायनुं लक्षण छे, कारण के द्रव्यनुं तो ध्रौव्य ए लक्षण छे. माटे ऋजुसूत्र पर्यायार्थिक छे ए सिद्ध थयुं. वळी, ध्रौव्यांशरूप द्रव्यनुं ए ग्रहण करनारो न होवा छतां आधारांश द्रव्यनुं ग्रहण to e kare ja che. mATe e द्रव्यार्थिक होवो पण सिद्ध थाय ज छे. पछी शुं विरोध ? पूर्वपक्ष : एमां भले विरोध न होय. पण जो ए द्रव्य अने पर्याय bannene jue che, to e प्रमाण ज बनी जशे. शंका-ऊलूक द्रव्य अने पर्याय बन्नेने माने छे. छतां ए बन्नेने अन्योन्य निरपेक्ष माने छे, ने तेथी ए प्रमाण नथी, पण मिथ्या नय ज छे. श्री विशेषावश्यकभाष्यमां कह्युं ज छे के - ऊल्के पोतानुं शास्त्र बने नयोने अनुसरीने रच्युं छे, छतां ए मिथ्या ज छे, कारण के स्वविषयने प्रधान करीने अन्योन्य निरपेक्ष रहेनारा छे. एनी व्याख्या आ प्रमाणे छे-ऊलुके पोताना शास्त्रनुं द्रव्यास्तिक-पर्यायास्तिक ए बन्ने नय वडे समर्थन कर्युं che, to पण ए मिथ्या ज छे, कारण के पोतपोताना विषयनी प्रधानता मानी होवाथी एने अभिमत द्रव्य-पर्यायास्तिकनो अन्योन्य निरपेक्ष छे, ज्यारे जैनोने मान्य ए बे नयो परस्पर सापेक्ष होय छे, कारण के 'चात्' पदथी लांछित hoya che. A Page #238 -------------------------------------------------------------------------- ________________ 225 ऋजुसूत्रगृहीतयोर्द्रव्यपर्याययोर्मिथः सापेक्षत्वमेव नयत्वञ्च सम्भवेदिति चेत् ? न दृष्टान्त-दान्तिकयोर्वैषम्यात् । तथाहि - उलूकेन सामान्यलक्षणाद् द्रव्याद् विशेषलक्षणा: पर्यायाः सर्वथा निरपेक्षा: पृथग्भूताः कल्पिताः, अतः सामान्यग्राहिणो द्रव्यास्तिकाद्विशेषग्राही पर्यायास्तिको निरपेक्ष एव । परन्तु प्रस्तुते ऋजुसूत्रे नये न तथा रूपादिगुणानामाधारतया गृहीतस्य घटादेरेव क्षणिकतया ग्रहणाद् । ततश्च यदाधारांशद्रव्यं तस्यैव क्षणिकतया पर्यायत्वादृजुसूत्रगृहीतौ द्रव्यपर्यायौ न मिथो निरपेक्षौ, अपि तु मिथोऽनुविद्धत्वात्परस्परसापेक्षावेवेति जैनसाधोर्बोधवदृजुसूत्रः प्रमाणमेव स्याद्, न तु नय इति वाच्यं क्षणिकतया पर्यायग्राहिणो बोधस्य ध्रौव्यांशद्रव्यग्राहित्व एव प्रमाणत्वसिद्धेः, ध्रौव्यस्यैव क्षणिकत्वप्रतिपन्थिधर्मरूपत्वात् । अयम्भावः कस्य बोधस्य नयत्वमिति नियमनार्थं 'मिथः प्रतिपन्थिनो yeM'zAstebhya एकस्यांशस्य ग्राहको यो बोधः स नयः' इति पूर्वं (पृ. 9) उक्तम् । ततश्च 'मिथः प्रतिपन्थिनां सर्वेषामंशानां ग्राहको यो बोधः स प्रमाणमित्यपि नियमः प्राप्यत एव्। ऋजुसूत्रो यमुत्पादव्ययांशं गृह्णाति तस्य ज रीते प्रस्तुतमां ऋजुसूत्रमां पण बन्नेने ग्रहण करवापणुं होवा छतां प्रमाणत्वनो अभाव अने नयपणुं संभवे छे. समाधान (पूर्वपक्ष)-आवी शंका बराबर नथी, कारण के दृष्टान्त अने दार्दान्तिकमां विषमता छे. ते आ रीते ऊलूके सामान्यात्मक द्रव्यथी विशेषात्मक पर्यायोने सर्वथा निरपेक्ष पृथभूत कल्पेला छे. एटले सामान्यग्राही द्रव्यास्तिक करतां विशेषग्राही पर्यायास्तिकनय बिलकुल निरपेक्ष ज छे. परंतु प्रस्तुतमां ऋजुसूत्रमां आवुं नथी, कारण के रूपादिगुणोना आधाररूपे गृहीत घटादिने ज ते क्षणिक तरीके ग्रहण करे छे. एटले जे आधारांश द्रव्य छे ते ज क्षणिक होवाथी पर्यायरूप होवाना कारणे आ बे द्रव्यपर्याय परस्पर निरपेक्ष नथी, पण परस्पर संकळायेला होवाथी परस्पर सापेक्ष ज छे. माटे जैन साधुना बोधनी जेम ऋजुसूत्रनय पण प्रमाण ज बनशे, नहीं के नय. उत्तरपक्ष - आवो पूर्वपक्ष करवो नहीं, कारण के क्षणिकताना कारणे जे बोध पर्यायने जुए छे ए जो ध्रौव्यांशद्रव्यने जोनार होय तो ज प्रमाणरूपे सिद्ध थई शके छे. कारण के ध्रौव्य ज क्षणिकताना प्रतिपत्थी धर्मरूप छे. भाव ए छे के कयो बोध नयरूप बने ? एनुं नियमन करवा माटे पूर्वे (पृ. 9) कह्युं छे के - "परस्पर प्रतिपंथी अंशोमांथी एक अंशनुं ग्रहण करनारो बोध ए नय." एटले ज "परस्पर प्रतिपंथी होय एवा बधा अंशोनुं ग्रहण करनारो बोध ए प्रमाण' एवो नियम पण मळे ज छे. ऋजुसूत्र जे उत्पाद-व्यय अंशनुं ग्रहण करे छे तेना प्रतिपंथी एवा ध्रौव्य अंशनुं 1 - - Page #239 -------------------------------------------------------------------------- ________________ 226 नयविंशिका-15 प्रतिपन्थिनं ध्रौव्यांशमपि यदि गृह्णीयात्तदा प्रमाणं स्यादेव, परंतु तं तु स नैव गृह्णातीति कथं प्रमाणम् ? प्रत्युत 'मिथः प्रतिपन्थिनो य उत्पाद-व्यय-ध्रौव्यांशास्तेभ्य एकस्योत्पादव्ययांशस्य (=क्षणिकत्वांशस्य) एव ग्राहकत्वात्तस्य नयत्वमेव सिध्यति । एवञ्चर्जुसूत्रो नय एव, आधारांशग्राहित्वात् स द्रव्यार्थिकः, क्षणिकत्वांशग्राहित्वाच्च स पर्यायार्थिक इति सिद्धम् । अथर्जुसूत्रः क्षणिकत्वांशं गृह्णातीति तु सिद्धमेव, आधारांशमपि गृह्णातीति कुतः सिद्धं येन तस्य द्रव्यार्थिकत्वमपि सिध्येदिति चेत् ? न, घटादिग्राहकस्य तस्याधारांशग्रहणस्य सिद्धत्वात्, घटादे रूपादिगुणानामाधारत्वात् । ननु स घटादेआहक इति कुतः सिद्धम् ? नैकैः शास्त्रवचनैः सिद्धमिति गृहान्न्। तद्यथा-विशेषावश्यकभाष्य( 2225) वृत्तावेवमुक्तं - हे व्यवहारनयवादिन् ! यदि तव व्यवहारानुपयोगादनुपलम्भाच्च सामान्यं न मतं सङ्ग्रहस्य संमतमपि नेष्टमित्यर्थः, ननु तथा = तेनैव प्रकारेण व्यवहारानुपयोगादनुपलम्भाच्च गतं = अतिक्रान्तं एष्यच्च = अनागतं वस्तु माऽभ्युपगमस्त्वं, युक्तेः समानत्वात् । तथा पराक्यमपि वस्तु मैषीः, स्वप्रयोजनासाधकत्वेन निष्फलत्वात्, परधनवदिति ॥ 2225 ॥ इति । पण जो ग्रहण करतो होय तो ए प्रमाण बने ज. परंतु एनुं तो ए ग्रहण करतो नथी ज, पछी शी रीते प्रमाण ? ऊलटुं, परस्पर प्रतिपंथी एवा जे उत्पाद-व्ययध्रौव्य अंशो, तेमांथी एक उत्पाद-व्ययांशनो ज (क्षणिकत्वांशनो ज) ग्राहक होवाथी ए नयरूपे ज सिद्ध थाय छे. आम ऋजुसूत्र ए नय छे, वळी ए आधारांशनो ग्राहक होवाथी द्रव्यार्थिक छे अने क्षणिकत्वांशनो ग्राहक होवाथी पर्यायार्थिक छे, ए सिद्ध थयुं. पूर्वपक्ष - ऋजुसूत्र क्षणिकत्वांशनो ग्राहक che e to siddha ja che. आधारांशनो पण ए ग्राहक छे एवुं क्यां सिद्ध छे के जेथी ए द्रव्यार्थिक तरीके पण सिद्ध थाय? उत्तरपक्ष - घटादिनो ग्राहक एवो ते आधारांशनो ग्राहक होवा रूपे सिद्ध थाय ज छे, कारण के घटादि रूपादिगुणना आधारभूत छे. शंका - ए घटादि आधारनो ग्राहक छे एवुं पण क्यां सिद्ध छे ? समाधान - अनेक शास्त्रवचनोथी ए सिद्ध छे. जेमके विशेषावश्यकभाष्यनी वृत्तिमां आ प्रमाणे कह्युं छे - हे व्यवहारनयवादिन ! व्यवहारमां अनुपयोगी होवाथी अने देखातुं न होवाथी, संग्रहनयने मान्य एवुं पण सामान्य जो तने मान्य नथी तो ए रीते ज व्यवहारमां अनुपयोगी होवाथी अने अनुपलंभ होवाथी अतीत अने अनागत वस्तु पण तारे न मानवी जोईए. कारण के युक्ति बधे समान रीते लागु Page #240 -------------------------------------------------------------------------- ________________ ऋजुसूत्रस्याधारांशद्रव्यग्राहकत्वसिद्धौ प्रश्रः 227 अधिकारेणानेनैतत्तु स्पष्टमेव यद् व्यवहारस्य वर्तमानं स्वकीयं यद्वस्तु संमतं तत्तु ऋजुसूत्रस्यापि संमतमेवेति । ततश्च रूपादीनामाधारभूतस्य घटादिद्रव्यरूपस्य वर्तमानस्य वस्तुनो व्यवहारस्य संमतत्वादृजुसूत्रस्यापि संमतत्वं ज्ञायत एव । तथा तत्र वृत्तावग्रे (2228 गाथावृत्तौ) 'अतश्चतुरोऽपि नामादिघटानिच्छत ऋजुसूत्राद्...' इत्यादि यदुक्तं तेनापि तस्य द्रव्यात्मका नामघटादयः संमता इति ज्ञायते । इत्थञ्च यत ऋजुसूत्रो घटादेआहकोऽत आधारांशस्य ग्राहक इति सिध्यत्येव । / अथैतावता तस्य घटादिग्राहकत्वमेव सिद्धं, न त्वाधारांशद्रव्यग्राहकत्वमपि, 'शास्त्रवचनेन यत्र यत्र घटादिग्राहकत्वं सिध्यति तत्र तत्राधारांशद्रव्यग्राहकत्वं सिध्यतीति व्याप्तेरभावाद्, अन्यथा शब्दादिनयानामपि द्रव्यार्थिकत्वापत्तेः । अयम्भाव:-विशेषावश्यकभाष्य ( 2228) वृत्तौ शब्दनयनिरूपण एवमुक्तं-'यद्-यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसाविति । तथा समभिरूढनयनिरूपणे तत्र(2236) पडती होय छे. तथा परकीय वस्तुने पण मानवी न जोईए, कारण के पराया धननी जेम ए स्वप्रयोजननी असाधक होवाथी निष्फळ होय छे. /र 22प// आ अधिकारथी आटलुं तो स्पष्ट छे के व्यवहारनयने वर्तमान स्वकीय जे वस्तु संमत छे ते तो ऋजुसूत्रने पण संमत छे ज. एटले रूपादिना आधारभूत घटादिद्रव्यरूप वर्तमानवस्तु व्यवहारनयने मान्य होवाथी ऋजुसूत्रने पण मान्य होवी जणाय ज छे. तथा ए ज ग्रन्थवृत्तिमां आगळ (2228 गाथानी वृत्तिमां) "एटले नामघट वगेरे चारे घडाने ईच्छता ऋजुसूत्र करतां..." वगेरे जे कह्युं छे तेनाथी पण तेने द्रव्यात्मक नामघट वगेरे संमत होवा जणाय छे ज. आम ऋजुसूत्र नय घटादिनो ग्राहक होवाथी आधारांशनो ग्राहक होवो सिद्ध थाय छे ज. पूर्वपक्ष - आ शास्त्रपाठोथी तो ऋजुसूत्रनय घटादिनो ग्राहक होवो ज सिद्ध थाय छे, आधारांशनो ग्राहक होवो कांई सिद्ध थतो नथी, कारण के शास्त्रपाठ द्वारा जे जे नयमां घटादिग्राहकत्व सिद्ध थाय ते ते नयमां आधारांशद्रव्यग्राहकत्व पण सिद्ध थई ज जाय एवी व्याप्ति नथी. नहींतर तो शब्दादिनयो पण द्रव्यार्थिक बनी जशे. आशय ए छे के विशेषावश्यकभाष्य(2228)नी वृत्तिमां शब्दनयना निरूपणमां आवुं कह्युं che"A शब्दनय पृथुबुनोदरादिआकारवाळा, मृत्मय, जळाहरणादिक्रियामां समर्थ एवा प्रसिद्ध घटस्वरूप भावघटने ज माने छे." तथा समभिरूढनयना निरूपणमां ए वृत्तिमां (2236मी गाथानी वृत्तिमां) आ प्रमाणे कह्युं छे के "जे घटशब्दवाच्य artha che tene Page #241 -------------------------------------------------------------------------- ________________ नयविंशिका - 15 वृत्तावेवमुक्तं- 'यो घटशब्दवाच्योऽर्थस्तं कुट-कुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थ इति' इति । तथैवम्भूतनयनिरूपणेऽपि तत्र ( 2251) वृत्तावेवमुक्तं- 'अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव = चेष्टमानमेव घटं मन्यते, न तु गृहकोणादिव्यवस्थितम्' इति । अत्र हि शब्दादीनां त्रयाणामपि घटः सम्मततयोक्तः, न चैतावतैव स द्रव्यतया संमत' इति निश्चेतुमुचितः शब्दादिनयानां द्रव्यार्थिकत्वापत्तेः । एवमेव ऋजुसूत्रेऽपि ज्ञेयम् । शास्त्रवचनेभ्यस्तस्य घटः सम्मत इत्येव निश्चेतुं योग्यं तत्संमतो घटो द्रव्यरूपो वा पर्यायरूपो वेति तु नैव निश्चेयम् । ततश्च ऋजुसूत्रगृहीतो घट: क्षणिकतया यदि पर्यायरूपो निश्चीयते, तदा तस्याधारांशद्रव्यत्वकल्पनं कथं शास्त्रानुसारि स्याद् ? न कथञ्चिदित्यर्थः । ततश्चर्जुसूत्र आधारंशग्राहितया द्रव्यार्थिक इति नैव सिद्धमिति चेत् ? अत्र कश्चित् ऋजुसूत्रस्य द्रव्यार्थिकत्वसिद्धौ किमनेन वृथाऽऽयासेन ? यावदनुयोगद्वार - 228 आ समभिरूढनय कुट-कुंभ वगेरे घटशब्दना पर्यायवाची शब्दोना वाच्य तरीके स्वीकारतो नथी.'' वळी एवंभूतनयना निरूपणवेळा पण त्यां (2251मी गाथानी) वृत्तिमां आम कह्युं छे के "A एवंभूतनय तो स्त्रीना मस्तके चढीने जळाहरणादि क्रियामां व्याधृत घडाने ज घट तरीके माने छे, नहीं के घरना खूणा वगेरेमां पडेला घडाने..." आमां शब्दादि त्रणे नयोने घडो मान्य छे ए जणावेलुं छे. पण एटला मात्रथी 'ए द्रव्यरूपे मान्य छे' एम मानी लेवुं ए उचित नथी. कारण के तो पछी शब्दादिनयो पण द्रव्यार्थिक ज बनी जाय. आवुं ज ऋजुसूत्रनय अंगे पण जाणवुं जोईए. शास्त्रवचनो परथी तेने ऋजुसूत्रनयने घडो मान्य छे एटलो ज निश्चय करवो जोईए, पण ए घडो द्रव्यरूप छे के पर्यायरूप ? ए नहीं. एटले ऋजुसूत्रनय द्वारा गृहीत घट क्षणिक होवाथी जो पर्यायरूपे निश्चित थाय che, to e आधारांश द्रव्यरूप छे एवी कल्पना शी रीते शास्त्रानुसारी होई शके ? कोईपण रीते नहीं. एटले ऋजुसूत्र आधारांशनो ग्राहक होवाथी द्रव्यार्थिक छे ए वात सिद्ध थती नथी ज. (अहीं कोईक अन्य आ पूर्वपक्षनो जवाब आपवा माटे कहे छे) शंका - ऋजुसूत्रनयने द्रव्यार्थिक सिद्ध करवा माटेना आ फोगट प्रयासथी सर्युं, कारण के अनुयोगद्वारना सूत्रद्वारा ज ए सिद्ध थई गयेल छे. ते आ रीते "ऋजुसूत्रनयने एक अनुपयुक्त आत्मा ए एक द्रव्यावश्यक तरीके मान्य छे. पृथने = बहुत्वने = Page #242 -------------------------------------------------------------------------- ________________ द्रव्यनिक्षेपसंमतिमात्रेण न द्रव्यार्थिकत्वसिद्धिः 229 गतेन सूत्रेणैव तस्य सिद्धत्वात् । तथाहि उज्जुसुअस एगे अणुवउत्ते एगं दव्वावस्सयं पुहुत्तं णेच्छइ (सू. 14) त्तिसूत्रमृजुसूत्रस्यैकं द्रव्यावश्यकं सम्मतमिति स्पष्टमुपदर्शितम् । ततश्च द्रव्यनिक्षेपसंमतौ द्रव्यसंमतिस्त्वनायाससिद्धैवेति । तत्तुच्छं, आपातमात्ररमणीयत्वात्, अनया रीत्या द्रव्यसंमतेर्द्रव्यार्थिकत्वसिद्धेश्चासम्भवात्, द्रव्यनिक्षेपसम्बन्धि' द्रव्य 'शब्दस्य द्रव्यार्थिकनयसम्बन्धि' द्रव्य 'शब्दस्य समानार्थकत्वाभावेन पृथक्त्वात् । तथाहि - ' द्रव्यार्थिकनय 'इतिनामगतं 'द्रव्य 'पदमूर्ध्वतासामान्यलक्षणेऽर्थे यद्वा तिर्यक्सामान्यलक्षणेऽर्थे यद्वा गुणपर्यायाधारलक्षणेऽर्थे इत्येवं त्रिष्वर्थेषु प्रयुज्यते । 'द्रव्यनिक्षेप 'इतिनामगतं 'द्रव्य 'पदं भूतभाविभावकारणलक्षणेऽर्थे यद्वाऽनुपयोगलक्षणेऽर्थे प्रयुज्यते । ततश्च द्रव्यार्थिकनयसंलग्न' द्रव्य 'शब्दप्रयोगे योऽभिप्रायस्तस्माद् द्रव्यनिक्षेपसंलग्न' द्रव्य 'शब्दप्रयोगे योऽभिप्रायः स भिन्न एवेति स्थितम् । अत एव 'अणुवओगो दव्वं' इति वचनाद् द्रव्यनिक्षेपत्वेन प्राप्तस्यानुपयोगस्य पर्यायत्वेऽपि न दोषः । यथोपयोग आत्मनः पर्यायो न त्वात्मद्रव्यं तथैवानुपयोगोऽप्यात्मनः ए स्वीकारतो नथी." आ सूत्र ऋजुसूत्रने एक द्रव्यावश्यक मान्य छे एवुं स्पष्ट जणावे ज छे. आम द्रव्यनिक्षेप जो मान्य che to dravya मान्य होवुं तो वगर प्रयासे सिद्ध थई ज जाय छे ने ! समाधान (पूर्वपक्ष) - आ वात तुच्छ छे, कारण के मात्र उपरछल्ली दृष्टिए ज सारी छे, अने आ रीते द्रव्यनी मान्यता अने द्रव्यार्थिकत्वनी सिद्धि पण संभवती नथी. ते पण एटला माटे के द्रव्यनिक्षेपसंबंधी 'dravya'zabda, द्रव्यार्थिकनयसंबंधी 'dravya'zabdane समानार्थक न होवाथी judo che. te A रीते-'द्रव्यार्थिकनय' आवा नाममां रहेल 'dravya'zabda ऊर्ध्वतासामान्यरूप अर्थने जणाववा माटे, के तिर्यक्सामान्यस्वरूप अर्थने जणाववा माटे के गुण-पर्यायना आधारात्मक अर्थने जणाववा माटे... आम त्रण प्रकारना अर्थने जणाववा वपराय छे. ज्यारे 'द्रव्यनिक्षेप' एवा नाममां रहेल द्रव्यशब्द भूत के भावी भावना कारणरूप अर्थने जणाववा माटे अथवा अनुपयोगात्मक अर्थने जणाववा माटे वपराय छे. तेथी द्रव्यार्थिकनयसंलग्न 'dravya'zabda वापरवामां रहेला अभिप्राय करतां dravyanikSepasaMlagna'dravya'zabda वापरवामां 2हेलो अभिप्राय अलग ज होय छे ए वात निश्चित थाय छे. एटले ज, अनुवञोनो वर्जा एवा वचनथी द्रव्यनिक्षेपरूपे मळतो अनुपयोग पर्याय होवामां पण कोई वांधो नथी. जेम उपयोग ए आत्मानो पर्याय छे, नहीं के 16 Page #243 -------------------------------------------------------------------------- ________________ नयविंशिका - 15 230 पर्याय एव न तु द्रव्यमिति स्पष्टम् । ततश्च यदाऽनुपयुक्त आत्मा द्रव्यनिक्षेपतयोच्यते तदा स द्रव्यार्थिकस्य विषयः, यदा चात्मनोऽनुपयोग एव द्रव्यनिक्षेपत्वेन कथ्यते तदा स पर्यायार्थिकस्य विषयः । न चैवमनुपयोगस्य द्रव्यनिक्षेपतया ग्राहकत्वमात्रेण तस्य पर्यायार्थिकत्वहानिर्द्रव्यार्थिकत्वापत्तिर्वा अनुपयोगलक्षणस्य पर्यायस्यैव ग्राहकत्वाद् । ततश्चर्जुसूत्रोऽपि यद्यनुपयोगलक्षणं द्रव्यनिक्षेपं स्वीकुर्याद् न चैतावतैव तस्य द्रव्यार्थिकत्वसिद्धिः कथ्यमानौचितिं भ्जेत्। एवं यदा मृद्द्रव्यं द्रव्यघटतया, आगामिनि भव इन्द्रतयोत्पित्सुर्जीवो वा द्रव्येन्द्रतयोच्यते तदा मृद्- जीवद्रव्यस्यैव द्रव्यनिक्षेपतया द्रव्यार्थिकनयग्राह्यत्वेऽपि यदा मृत्पिण्डो द्रव्यघटतया, एकभविकादिसाधुर्वा द्रव्येन्द्रतयोच्यते तदा पर्यायस्यैव द्रव्यनिक्षेपत्वं घटापेक्षया मृत्पिण्डस्य, इन्द्रापेक्षया वैकभविकादिसाधोः पर्यायत्वात् । न हि मृत्पिण्डो घटापेक्षया द्रव्यं, किन्तर्हि ? मृल्लक्षणस्य द्रव्यस्य पूर्वकालीनः पर्याय एव । एवं न हि एकभविकादिसाधुरिन्द्रापेक्षया द्रव्यं, किन्तु जीवलक्षणस्य द्रव्यस्य पूर्वभवीयः पर्याय एव । आत्मद्रव्य, एम अनुपयोग ए पण आत्मानो पर्याय ज छे, नहीं के द्रव्य... आ वात निःशंक छे. एटले, ज्यारे अनुपयुक्त आत्माने द्रव्यनिक्षेप तरीके कहेवाय छे त्यारे ए द्रव्यार्थिकनयनो विषय छे अने ज्यारे आत्माना अनुपयोगने, उपयोगशून्यवक्तृत्वने के उपयोगशून्यक्रियाने द्रव्यनिक्षेप तरीके कहेवाय छे त्यारे ए पर्यायार्थिकनयनो विषय छे. पण आ रीते अनुपयोगादिने द्रव्यनिक्षेपरूपे ग्रहण करवा मात्रथी ए नयनुं पर्यायार्थिकत्व हणाई जतुं नथी के द्रव्यार्थिकत्व आवी पडतुं नथी, कारण के छेवटे अनुपयोगात्मक पर्यायनुं ज ग्रहण थई रह्युं छे. एटले ऋजुसूत्र पण जो अनुपयोगात्मक द्रव्यनिक्षेपने स्वीकारे तो एटला मात्रथी एने द्रव्यार्थिक कही देवो ए उचित नथी. एम ज्यारे माटीद्रव्य ज द्रव्यघटरूपे के आगामी भवमां इन्द्र तरीके उत्पन्न थनार जीव ज द्रव्येन्द्र तरीके कहेवाता होय त्यारे माटी के जीवद्रव्य ज द्रव्यनिक्षेपरूप होवाथी द्रव्यार्थिकनयना विषय बने छे. तेम छतां जो माटीनो पिंडो द्रव्यनिक्षेपरूपे के एकभविकादिसाधु द्रव्येन्द्ररूपे कहेवाता होय त्यारे पर्याय ज द्रव्यनिक्षेपरूपे मळे छे. कारण के घटनी अपेक्षाए पिंडो के इन्द्रनी अपेक्षाए एकभविकादि साधु ए पर्याय ज छे. पिंड कांई घडानी अपेक्षाए द्रव्य नथी, तो शुं छे ? माटीरूप द्रव्यनो पूर्वकालीन अवस्थारूप पर्याय ज छे. एम एकभविकादिसाधु कांई इन्द्रनी अपेक्षाए द्रव्य नथी, परंतु जीवात्मक द्रव्यनो (पूर्वकालीन) पूर्वभवीय अवस्थारूप पर्याय ja che. Page #244 -------------------------------------------------------------------------- ________________ शब्दादीनामभिमुखनामगोत्रो द्रव्यनिक्षेपः संमतः 231 ननु मृद्द्रव्यापेक्षया पर्यायरूपस्यापि पिण्डस्य स्वगुण पर्यायापेक्षया स्वकीया याः पूर्वोत्तरा अवस्थास्तदपेक्षया च द्रव्यत्वमेव, अत एव तस्यादिष्टद्रव्यत्वमुच्यते शास्त्रेषु । एवमेवैकभविकादिसाधोरप्यादिष्टद्रव्यत्वं ज्ञेयम् । ततश्च तद्ग्राहिणो नया द्रव्यार्थिका एव न तु पर्यायार्थिका इति चेत् ? सत्यं, अत एव 'गुणप्रतिपन्नो जीवः सामायिकं' इति द्रव्यार्थिकानामेव संमततयोक्तं, अन्यथा तस्यापि जीवद्रव्यस्यावस्थाविशेषरूपतया पर्यायत्वेन पर्यायार्थिकानामपि संमतत्वं स्यादेव । तथापि यदि पिण्डगत एकभविकादिसाधुगतो वा कश्चिद्गुणविशेष एव द्रव्यनिक्षेपतया कथ्येत तदा स तु पर्याय एव । नन्वेवं त्वनुयोगद्वारसूत्रविरोधः, तत्र शङ्खद्रव्यनिक्षेपतयैकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेत्येवं कथितेभ्यस्त्रिभ्यः प्रकारेभ्यो नैगमादीनां त्रयाणां नयानामेते त्रयोऽपि निक्षेपाः संमताः, ऋजुसूत्रस्य प्रथमवर्णौ द्वौ संमतौ, शब्दादीनां तु चरमोऽभिमुखनामगोत्र एव संमत इत्युक्तम् । भवता त्वेकभविकादिप्रकार : पर्यायरूपतयाऽपि कथितः । अतः पर्यायरूपस्य तस्य द्रव्यार्थिकाविषयतया पर्यायार्थिकानां शब्दादीनामेव विषयतया मन्तव्यत्वेन कथं न सूत्र - } शंका - माटीद्रव्यनी अपेक्षाए पिंडो भले द्रव्यरूप हो, पण पोताना गुण-पर्यायनी अपेक्षाए के पोतानी पूर्वोत्तरकालीन अवांतर अवस्थाओनी अपेक्षाए to e dravya ja che. एटले ज शास्त्रोमां एने आदिष्टद्रव्य कहेवाय छे. एम, एकभविकादि साधु पण आदिष्टद्रव्य ज होवा जाणवा. माटे एने जोनारा नयो द्रव्यार्थिक ज बनी रहेशे, नहीं के पर्यायार्थिक. समाधान (पूर्वपक्ष) - साची वात. एटले ज 'गुणवान् जीव ए सामायिक छे' आ वात द्रव्यार्थिकनयोने ज संमत होवी कहेवायेली छे. नहींतर तो ए पण जीवद्रव्यनी एक चोक्कस अवस्थारूप होवाथी पर्यायरूप बनवाना कारणे पर्यायार्थिकनयोनो विषय कही शकात. तेम छतां, जो पिंडामां रहेल कोईक चोक्कसगुण के एकभविकादि साधुमां रहेल कोईक चोक्कस गुण (योग्यता) ज जो द्रव्यनिक्षेपरूपे कहेवाय to e to पर्याय ज छे. शंका - आम कहेवामां तो अनुयोगद्वा2सूत्रनो विरोध थशे. कारण के एमां तो शंखना द्रव्यनिक्षेप तरीके एकभविक, बद्घायुष्क अने अभिमुखनामगोत्र एवा जे त्रण प्रकारो कहेला छे तेमांथी नैगमादि त्रण नयोने आ त्रणे प्रकार मान्य छे, ऋजुसूत्रने बद्घायुष्क अने अभिमुखनामगोत्र ema be प्रकारो मान्य छे, ज्यारे शब्दादिनयोने मात्र चरम अभिमुखनामगोत्र ज मान्य che ema jaNAvela che. tame to एकभविकादि प्रकारने Page #245 -------------------------------------------------------------------------- ________________ 232 नयविंशिका-15 विरोध इति चेत् ? सत्यं, तथाप्येकभविकस्य प्रथमप्रकारतयैव तदपेक्ष्य पर्यायरूपत्वं साधितं, वस्तुतस्त्वभिमुखनामगोत्रापेक्षयैव पर्यायरूपत्वं ज्ञेयम् । अर्थादभिमुखनामगोत्रो जीव एव यदा द्रव्यनिक्षेपतृतीयप्रकारतया कथ्यते तदा स द्रव्यार्थिकानामेव द्रव्यनिक्षेपतया संमतः । परन्तु तस्य जीवस्यैतदभिमुखत्वलक्षणः पर्याय एव यदा द्रव्यनिक्षेपतया कथ्यते, तदा स पर्यायार्थिकानां शब्दादीनामेव संमत इत्यर्थः । ___ अथ भवता पूर्वं यदुक्तं तदनुसारेणैकभविकजीवगतस्य गुणविशेषस्य द्रव्यनिक्षेपत्वमबाधमेव, तस्य च पर्यायतया शब्दादिनयविषयत्वमेवेति शब्दादीनामभिमुखनामगोत्र एव केवलः संमत इत्येतत्कथम् ? शृणु-शब्दादिनया एकभविकं बद्धायुष्कं च (तत्तद्गतगुणविशेष च) द्रव्यनिक्षेपतयैव न स्वीकुर्व्न्ति। इदमत्र रहस्यं-इन्द्रपदवाच्यस्यैवेन्द्रनिक्षेपत्वमिति तु भवतामपि स्ण्म्त्मेव्। एकभविकादिसाधोर्वस्तुत इन्द्रत्वाभावेऽपि कारणे कार्यमुपचर्येन्द्रपदवाच्य पर्यायरूपे पण कहो छो, ने तेथी ज ए द्रव्यार्थिक एवा नैगमादिनो विषय न रहेवाथी पर्यायार्थिक एवा शब्दादिनो विषय छे एम पण सूचितार्थरूपे जणावो छो, तो अनुयोगद्वारसूत्रमां कहेली आ वातनो विरोध केम नहीं ? समाधान (पूर्वपक्ष) - बिलकुल साची वात. आ तो एकभविक ए प्रथम प्रकार छे, माटे एनी अपेक्षाए वात करी छे. बाकी अभिमुखनामगोत्रनी अपेक्षाए ज आ वात जणावी. अर्थात् अभिमुखनामगोत्र एवो जीव ज जो आ त्रीजा प्रकारना द्रव्यनिक्षेप तरीके कहेवातो होय तो ए द्रव्यार्थिकनयोने द्रव्यनिक्षेप तरीके मान्य छे अने आ अभिमुखपणुं ए ज जो द्रनिक्षेप तरीके कहेवातुं होय तो ए पर्यायार्थिकनयोने द्रव्यनिक्षेप तरीके मान्य छे, एम अर्थ जाणवो. शंका - पण तमे पूर्वे कह्युं ए मुजब एकभविकमां रहेल चोक्कस गुण ए द्रव्यनिक्षेप छे ज, ने ए पर्यायात्मक होवाथी शब्दादिनयोनो ज विषय che. to पछी शब्दादिनयोने मात्र अभिमुखनामगोत्र ज मान्य छे, एवुं शा माटे कह्युं ? समाधान (पूर्वपक्ष) : एटला माटे के शब्दादिनो एकभविक अने बद्धायुष्कने (एटले के एमां रहेला गुणविशेषने) द्रव्यनिक्षेप तरीके स्वीकारता ज नथी. आशय ए छे के जे इन्द्रपदवा होय (एटले के "इन्द्र तरीके कहेवातो होय) ए ज इन्द्रनो निक्षेप बनी शके छे. एकभविकादि साधु कांई वास्तविक इन्द्र नथी, छतां एना कारणभूत होवाथी कारणमां कार्यनो उपचार करीने इन्द्र' कहेवाय छे ने तेथी ईन्द्रना Page #246 -------------------------------------------------------------------------- ________________ एकभविकादिद्रव्यनिक्षेपेषु नयविचारणा 233 त्वमिन्द्रस्य द्रव्यनिक्षेपत्वञ्च प्राप्यते । तत्र नैगमादयस्त्रयो नया एकभविकादिष त्रिष्वप्युपचारं यतः स्वीकुर्वन्ति, अतस्तेषां ते त्रयोऽपि द्रव्यनिक्षेपतया संमताः । तत्र ऋजुसूत्रो वक्तिएकभविकस्यातिव्यवहितकारणतया न तत्रेन्द्रोपचार उचितः, अन्यथा भवशतात्पूर्वस्मिन्नपि भवे स किमिति न कर्तव्यः? ततश्च द्विभविकस्त्रिभिविक इत्यादीनामपि प्रकाराणां व्क्त्व्य्त्वाप्त्तिः। तस्माद् बद्धायुष्काभिमुखनामगोत्रयोर्द्वयोरेवोपचारः कर्तव्यो द्रव्यनिक्षेपत्वञ्च म्न्त्व्य्मिति। अतः शब्दादिनया ऋजुसूत्रं शिक्षन्ते-व्यवहितकारण एकभविके यधुपचारोऽनुचितस्तर्हि बद्धायुष्केऽप्येवमेव, तस्यापि व्यवहितकारणत्वादेव । अत उत्कृष्टतोऽपि यस्यान्तर्मुहूर्तमेवान्तरं तस्मिन्नभिमुखनामगोत्र एवोपचारः कर्तव्यो द्रव्यनिक्षेपत्वं च मन्तव्यम् । ततश्चायमत्र सारो लभ्यते - एकभविकसाधुर्यदा द्रव्यरूपो विवक्षितस्तदा स नैगमादीनां द्रव्यनिक्षेपतया संमतः । तद्गतगुणविशेषात्मकपर्यायरूपो यदा विवक्षितस्तदा नैगमादीनां त्वविषय एव, शब्दादीनां विषयत्वेऽपि तत्रोपचारस्यासंमतत्वादेव नेन्द्रपदवाच्यत्वं द्रव्यनिक्षेपत्वं वा। यदा तु वर्तमानक्षणिकद्रव्यरूपो विवक्षितस्तदा तत्रर्जुसूत्रविषयत्वेऽप्युपचारस्यासंमत द्रव्यनिक्षेप तरीके मळी शके छे. एमां नैगमादि त्रण नयो एकलविकादि त्रणेमां उपचार स्वीकारता होवाथी द्रव्यनिक्षेप तरीके मान्य करे छे. ऋजुसूत्रनय एम कहे छे के एकभविक तो बहु दूरनुं कारण छे, माटे एमां "ईन्द्रनो उपचार करी न शकाय... नहींतर तो सो भव पूर्वना भवमां पण उपचार करवो पडे ने तेथी द्विभावक, त्रिभविक वगेरे सेंकडो प्रकार मानवा पडे. माटे बद्धायुष्क अने अभिमुखनामगोत्र ए बेमां ज उपचार करवो ने ए बेने ज द्रव्यनिक्षेप तरीके स्वीकारवा. एटले शब्दादि नयो ऋजुसूत्रने कहे छे के दूरनुं कारण होवाथी जो एकभविकमां उपचार न करी शकाय, तो बद्धायुष्क पण दूरनुं ज कारण छे, एमां पण उपचार न ज करी शकाय. माटे एक समयथी अंतर्मुहूर्त सुधीना ज अंतरवाळुं - नजीकनुं कारण एवा अभिमुखनामगोत्रमां ज उपचार करी शकाय. एटले ए ज "ईन्द्रपद वाच्य छे ने ए ज ईन्द्रना निक्षेप तरीके अमने मान्य छे. एटले सार आ मळे छे के - एकभविक साधु ज्यारे द्रव्यरूपे कहेवाय त्यारे द्रव्यनिक्षेप तरीके नैगमादिनयोने मान्य छे. एमां रहेला गुणविशेषात्मक पर्यायरूपे कहेवाय त्यारे ए नैगमादिनयोनो तो विषय ज नथी, शब्दादिनयोनो ए विषय छे, पण ए नयोने एमां उपचार मान्य न होवाथी ए ईन्द्र' ज नथी, ने तेथी ईन्द्रना द्रव्यनिक्षेपरूप पण नथी ज. एकभविकसाधु तरीके वर्तमानक्षणिक द्रव्यने लेवाय to Page #247 -------------------------------------------------------------------------- ________________ 234 नयविंशिका-15 त्वान्नेन्द्रपदवाच्यत्वं द्रव्यनिक्षेपत्वं वा ऋजुसूत्रस्य सम्मतम् । इत्थञ्चाजन्मेन्द्रभवायुर्बन्धं यावदक्षणिकं जीवद्रव्यं नैगमादिनयानां द्रव्येन्द्रः । तद्गतो गुणविशेषो वर्तमानक्षणिकतथाभूतजीवद्रव्यं वा न कस्यापि नयस्य द्रव्येन्द्रः । / एवं बद्धायुष्कं जीवद्रव्यं नैगमादीनां द्रव्येन्द्रः, वर्तमानक्षणिकतथाभूतजीवद्रव्यं ऋजुसूत्रस्य द्रव्येन्द्रः, तद्गतो गुणविशेषश्च न कस्यापि द्रव्येन्द्रः । / तथाऽभिमुखनामगोत्रं जीवद्रव्यं नैगमादीनां द्रव्येन्द्रः, वर्तमानक्षणिकतथाभूतजीवद्रव्यं ऋजुसूत्रस्य द्रव्येन्द्रः, अभिमुखनामगोत्रगतो गुणविशेषः शब्दादीनां द्रव्येन्द्र इति । ननु 'भावं चिय सद्दणया' (vi.A.bhA. 2847) इति वचनात् 'शब्दनया भावनिक्षेपमेवेच्छन्तीति ज्ञायते, तदत्र कथं 'तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति' त्ति कथितम् ? अभिमुखनामगोत्रस्य द्रव्यशङ्खत्वादिति चेत् ? सत्यं, तथापि 'सिद्धस्य गतिश्चिन्तनीये ऽतिन्यायात् सूत्रसिद्धस्यास्य सङ्गतिश्चिन्तनीयैव । सा चैवं प्रतिभाति-यथा ऋजुसूत्रनो विषय छे, पण एने ए "ईन्द्र तरीके उपचारथी पण मान्य न होवाथी द्रव्यनिक्षेप तरीके पण मान्य नथी. आम जन्मथी लईने आगामी इन्द्रभवनुं आयुष्य न बांधे त्यां सुधीनुं अक्षणिक एवुं जीवद्रव्य ए नैगमादि त्रण नये द्रव्येन्द्र छे. वर्तमान क्षणिकद्रव्य के एमां रहेल गुणविशेष ए कोई ज नयना मते ईन्द्रनी द्रनिक्षेप नथी. एम बद्धायुष्क जीवद्रव्य ज्यारे द्रव्यनिक्षेपरूपे कहेवाय त्यारे ए नैगमादि त्रण नयोने मान्य छे. पण वर्तमान क्षणिकद्रव्य जो कहेवाय तो ए ऋजुसूत्रने द्रव्यनिक्षेप तरीके मान्य छे. परंतु एमां रहेल गुणविशेष तो कोई ज नयने द्रव्यनिक्षेप तरीके मान्य नथी. तथा, अभिमुखनामगोत्र एवुं जीवद्रव्य ज्यारे द्रव्यनिक्षेपरूपे कहेवाय त्यारे निंगमादित्रणनयोने मान्य छे. वर्तमान क्षणिकद्रव्य जो कहेवाय तो ऋजुसूत्रने मान्य छे अने एमां रहेल चोक्कस गुण जो द्रव्यनिक्षेपरूपे कहेवाय तो ए शब्दादिनयोने मान्य छे. शंका- मावं विय सगया एवा विशेषावश्यकभाष्य वगेरेना वचनथी जणाय छे के शब्दनो भावनिक्षेपने ज माने che. to अनुयोगद्वारना आ अधिकारमां त्रण शब्दनो अभिमुखनाम गोत्र शंखने माने छे एवुं केम कह्युं ? कारण के ए तो द्रव्यशंख छे. समाधान - साची वात छे. छतां "जे सिद्ध होय तेनी संगति विचारवी जोईए एवा न्यायने अनुसरीने सूत्रसिद्ध एवी आ वातनी पण संगति विचारवी जोईए. ए Page #248 -------------------------------------------------------------------------- ________________ नयनिक्षेपसंलग्नानां द्रव्य-भाव- पर्यायशब्दानामेकार्थकत्वाभावः 235 सङ्ग्रहनयस्य सामान्यग्राहित्वेऽपि क्वचिदशुद्धसङ्ग्रहः कञ्चिद्विशेषमप्यभ्युपगच्छति, एवं शुद्धानां शब्दादीनां भावनिक्षेपमात्रग्राहित्वेऽप्यशुद्धानां तेषां क्वचिद् द्रव्यनिक्षेपग्राहित्वमपि नासम्भवि । यद्वा नैगम-सङ्ग्रह - व्यवहाराणां स्थूलदृष्टितया त्रिविधद्रव्यशङ्खाभ्युपगन्तृत्वमुक्तं, ऋजुसूत्रस्य विशुद्धतया द्विविधद्रव्यशङ्खाभ्युपगन्तृत्वमुक्तम् । अतो ऽविशुद्धतरतयैकविधमेव द्रव्यशङ्खमभ्युपगच्छन् नयः कः ?' इति जिज्ञासायां ऋजुसूत्रापेक्षया शब्दादीनामेव विशुद्धतर -- त्वात्तेषां तदभ्युपगन्तृत्वमत्रोक्तमिति मन्तव्यम् । एतद्विषये किञ्चिदग्रेऽपि (पृ. 294) वक्ष्यते । इत्थञ्चानुपयोगलक्षणो द्रव्यनिक्षेपो भूत- भाविभावकारणलक्षणश्च द्रव्यनिक्षेप एतयोर्द्वयोरपि द्रव्यरूपत्वमपि कथनार्हं पर्यायरूपत्वमपि । तत्र तौ द्रव्यरूपौ यो गृह्णाति स द्रव्यार्थिकनयः, यस्तु तौ पर्यायरूपौ गृह्णाति स पर्यायार्थिकनय इति ऋजुसूत्रस्य द्रव्यनिक्षेपसंमतिमात्रेण द्रव्यार्थिकत्वापादनमनुचितमेव । किञ्च यथा नय - निक्षेपसंलग्नौ ' द्रव्य 'शब्दौ नैकार्थकौ, तथैव भाव- पर्यायशब्दावपि नैकार्थकौ । 'भवनं-विवक्षितक्रियानुभवनं भावः' इति तु निक्षेपसंलग्नभावशब्दस्य व्युत्पत्तिः, आवी होवी लागे छे जेम संग्रहनय सामान्यग्राही होवा छतां क्यांक अशुद्धसंग्रहनय कशाक विशेषने पण स्वीकारे छे एम शुद्ध शब्दनयो भावनिक्षेपने ज मानता होवा छतां तेमना अशुद्ध भेदो क्यांक द्रव्यनिक्षेपने पण मानता होय ए असंभवित नथी. अथवा नैगम-संग्रह-व्यवहारनय स्थूलटष्टिवाळा होवाथी त्रिविध द्रव्यशंखने माननारा छे एम कह्युं. ऋजुसूत्र विशुद्ध होवाथी बे प्रकारना द्रव्यशंखने माननारो कह्यो. एटले एनाथी पण विशुद्धतर होवाथी एक प्रकारना द्रव्यशंखने ज जे मानतो होय एवो नय कयो ? एवा प्रश्नना उत्तरमां ऋजुसूत्रनी अपेक्षाए शब्दादिनयो ज विशुद्धतर होवाथी तेओ एने माने छे एम अहीं (अनुन्द्वारमां) कह्युं छे. आ अंगे थोडी स्पष्टता आगळ (पृ. 294) पण थशे. आम, अनुपयोगरूप द्रव्यनिक्षेप अने भूतकालीन-भविष्यकालीनभावना कारणरूप द्रव्यनिक्षेप... आ बन्नेने द्रव्यरूप होवा पण कही शकाय छे अने पर्यायरूप होवा पण कही शकाय छे. एमांथी जे नय ए बेने द्रव्यरूप जुए छे ते द्रव्यार्थिकनय छे अने जे नय ते बेने पर्यायरूप जुए छे ए पर्यार्थिकनय छे. एटले द्रव्यनिक्षेपने मानतो होवामात्रना कारणे ऋजुसूत्रनयने द्रव्यार्थिक कही देवो ए उचित नथी. वळी, जेम नय अने निक्षेप संबंधी 'द्रव्य' शब्दो एकार्थक नथी एम भाव अने पर्याय शब्दो पण एकार्थक नथी. 'भवन विवक्षितक्रियानो अनुभव ए भाव che' - = Page #249 -------------------------------------------------------------------------- ________________ 236 नयविंशिका - 15 'परितो गमनं सर्वतो व्याप्तिः पर्यायः' इति तु नयसंलग्नपर्यायशब्दस्येति व्युत्पत्तिभेदेनार्थभेदात् । अत एव क्वचिद्द्रव्यमपि भावनिक्षेपतयोच्यत एव । शास्त्रेषु भावेन्द्रतया प्रसिद्धः शक्रपुरंदरादिपर्यायवचनाभिधेय इन्दनादिक्रियानुभूतियुक्तः शचीपतिर्द्रव्यमेव, इन्दनाद्याधारत्वात् । अत एव भावनिक्षेपलक्षणे भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियानुभवात् ॥ इत्येवं क्रियानुभूतियुक्तत्वमुक्तमेव । ननु शब्दादिनयानामपि भावनिक्षेपसहत्वं शास्त्रेषु कथितमेवेति विवक्षितक्रियानुभूतियुक्तं द्रव्यं भावनिक्षेपतया गृह्णानानां तेषां द्रव्यनिक्षेपत्वं प्रसज्येदिति चेत् ? न तादृग्द्रव्यस्य य ऐश्वर्यादिपर्यायस्तस्यैव तैर्भावनिक्षेपतया ग्रहणात् । एवमेव यो नय इन्द्रे उपयुक्तमात्मानं भावेन्द्रतया गृह्णाति तस्य द्रव्यार्थिकनयत्वमेव, भावेन्द्रतया जीवद्रव्यस्यैव ग्रहणात्, यश्चेन्द्रोपयोगमेवागमतो भावेन्द्रतया गृह्णाति तस्य पर्यायार्थिकनयत्वमेव, इन्द्रोपयोगस्य पर्यायत्वात् । अत एव नैगमादिनयानां भावनिक्षेपसहत्वमात्रेण यद् द्रव्यार्थिकत्वहानिप्रसञ्जनं, पर्यायार्थिकत्वापत्तिप्रसञ्जनं च तत्तुच्छमेव ज्ञेयं, भावनिक्षेपतया द्रव्यस्यैव ग्राहकाणां तेषां द्रव्यार्थिकनयत्वस्य आवी निक्षेपसंबंधी 'भाव' शब्दनी व्युत्पत्ति छे. 'परितः चारे बाजुथी व्याप्ति ए पर्याय छे' आवी नयसंबंधी 'पर्याय' शब्दनी व्युत्पत्ति छे. एटले व्युत्पत्तिभेद होवाथी आ बन्ने शब्दोना अर्थनो भेद छे. एटले ज क्यारेक द्रव्य पण भावनिक्षेपरूपे कहेवाय ज छे. शास्त्रोमां भावेन्द्ररूपे प्रसिद्ध, शक्र-पुरंदर वगेरे पर्यायवाची शब्दोथी वाच्य, इन्दनादिक्रियानी अनुभूतिथी युक्त एवो शचीपति द्रव्य ज छे, कारण के इन्दनादिनो आधार छे. एटला माटे ज भावनिक्षेपना लक्षणमां 'भाव ए सर्वज्ञो वडे विवक्षितक्रियानी अनुभूतिथी युक्त कहेवायेलो छे. जेमके इन्दनक्रियानो अनुभव होवाथी इन्द्र ए भावैन्द्र छे' आ प्रमाणे क्रियानुभूतियुक्तपणुं कहेल छे. शंका - 'शब्दादिनयो पण भावनिक्षेपने माने छे' एवुं शास्त्रोमां कह्युं ज छे. एटले विवक्षितक्रियानुभूतियुक्त द्रव्यने भावनिक्षेप तरीके ग्रहण करता तेओ द्रव्यार्थिकनय ज बनी जशे. समाधान (पूर्वपक्ष) - नहीं बने. कारण के तेवा द्रव्यना ऐश्वर्यादिपर्यायने ज तेओ भावनिक्षेप तरीके जोशे. ए ज रीते जे नय इन्द्रना उपयोगवाळा आत्माने ज भावेन्द्र तरीके जुए छे ते द्रव्यार्थिकनय ज छे, कारण के भावेन्द्र तरीके जीवद्रव्यने जुए छे. पण जे नय इन्द्रना उपयोगने ज आगमथी भावेन्द्र तरीके jue che te to पर्यायार्थिक ज छे, कारण के इन्द्रोपयोग पर्याय छे. एटले ज नैगमादिनयोमां भावनिक्षेप M Page #250 -------------------------------------------------------------------------- ________________ द्रव्य-पर्यायार्थिकसंमतानां द्रव्य-भावनिक्षेपाणां स्वरूपम् 237 वज्रलेपायितत्वादिति । अत एवावश्यकनिर्युक्तेः 'जीवो गुणपडिवन्नो णयस्स दव्ववियस्स सामइयं । सो चेव पज्जवणयट्ठियस्स जीवस्स एस गुणो ॥ 792 ॥ त्ति गाथायां किं सामायिकम् ? इति प्रश्ने द्रव्यार्थिकस्य गुणप्रतिपन्नो जीवः सामायिकमिति यदुक्तं तत्र गुणप्रतिपन्नस्य जीवद्रव्यस्य सामायिकत्वकथनेऽपि न तद् द्रव्यसामायिकं, अपि तु भावसामायिकमेव । तथैतद्भावसामायिकमभ्युपगच्छतोऽति नैगमस्य न तदभ्युपगममात्रेण द्रव्यार्थिकत्वव्याहतिः पर्यायार्थिकत्वापत्तिश्च, भावसामायिकतया जीवद्रव्यस्यैवाभ्युपगतत्वात् । तथा, यथाऽत्र गुणप्रतिपन्नो जीवोऽपि भावसामायिकतया प्रोक्तो जीवस्य गुणोऽपि तथा प्रोक्त एवमेव सर्वत्र ज्ञेयम् । अत आत्मनोऽनुपयोगो यथा द्रव्यनिक्षेपस्तथैवानुपयुक्त आत्माऽपि द्रव्यनिक्षेपः । समुचितशक्ति( =योग्यता)शाली पिण्डो यथा द्रव्यघटस्तथैव तस्य पिण्डस्य समुचितयोग्यताऽपि द्रव्यघटः । तथोपयुक्त आत्मा यथा भावनिक्षेपस्तथैवात्मन उपयोगोऽपि भावनिक्षेपः । इन्दनादियुक्तः शचीपतिर्यथा भावेन्द्रस्तथैव शचीपतेरिन्दनादिकमपि भावेन्द्रः । अत्र यो यो निक्षेपो द्रव्यरूपः स द्रव्यनिक्षेपो भवतु भावनिक्षेपो वा, तद्ग्राहको स्वीकारवा मात्रना कारणे पर्यायार्थिक बनी जवानी आपत्ति देखाडवी ए तुच्छ छे, कारण के भावनिक्षेप तरीके द्रव्यने ज जोनारा तेओ द्रव्यार्थिकनय होवानी वात वजलेप जेवी दढ छे. एटले ज आवश्यकनियुक्तिनी नीवो गुणपडिवनो.. I762 / मी गाथामां सामायिक शुं छे ? ए प्रश्नना उत्तर तरीके द्रव्यार्थिकनयोने "गुणप्रतिपन्नजीव ए सामायिक छे' एम मान्य छे एवुं जे कह्युं छे तेमां गुणयुक्त जीवद्रव्यने सामायिक तरीके कहेवा छतां ए द्रव्यसामायिक नथी, पण भावसामायिक ज छे तथा आ भावसामायिकने स्वीकारवा मात्रथी नैगमनय द्रव्यार्थिक मटी जतो नथी के पर्यायार्थिक बनी जतो नथी, कारण के भावसामायिक रूपे जीवद्रव्यने ज मानेलुं छे. तथा, जेम अहीं गुणयुक्तजीव पण सामायिक तरीके कहेवायेलो छे अने जीवनो गुण पण सामायिक तरीके कहेवायेलो छे, ए ज रीते सर्वत्र जाणवुं. एटले अनुपयुक्त आत्मा जेम द्रव्यनिक्षेप छे एम आत्मानो अनुपयोग पण द्रव्यनिक्षेप छे ज. समुचितशक्ति (= योग्यता)वाळो पिंड जेम द्रव्यघट छे एम ए पिंडनी समुचित शक्ति पण द्रव्यघट छे ज. तथा, उपयुक्त आत्मा जेम भावनिक्षेप छे एम आत्मानो उपयोग पण आगमथी भावनिक्षेप छे ज. इन्दनादियुक्त शचीपति जेम भावे छे तेम शचीपतिना इन्दनादि पण भावेन्द्र छे ज. आमां जे जे निक्षेप द्रव्यात्मक छे ते द्रव्यनिक्षेप होय के भावनिक्षेप.. तेने ग्रहण करनारो नय द्रव्यार्थिक ज छे, कारण के द्रव्यनुं ज ग्रहण Page #251 -------------------------------------------------------------------------- ________________ 238 नयविंशिका-15 नयो द्रव्यार्थिक एव, द्रव्यस्यैव ग्रहणात् । यो यो पर्यायरूपः सोऽपि द्रव्यनिक्षेपो भवतु, भावनिक्षेपो वा तद्ग्राहको नयः पर्यायार्थिक एव, पर्यायस्यैव ग्रहणात् । ततश्च द्रव्यभावनिक्षेपत्वे न द्रव्य-पर्यायार्थिकनयत्वयोर्नियामके इति स्थितम् । अर्थात् नयव्यवस्था ज्ञानापेक्षयैव कर्तव्या, तद्यथा - यद्यन्याविशेषणत्वरूपप्राधान्येन पर्यायो गृह्यते यथा 'जीवगुणः सामायिकं' इत्यत्र, तदा पर्यायार्थिकत्वं, यदि च तथाप्राधान्येन द्रव्यं गृह्यते, यथा 'गुणयुक्तजीवः सामायिक मित्यत्र, तदा द्रव्यार्थिकत्वमेव । निक्षेपव्यवस्था तु वस्त्वपेक्षयैव कर्तव्या । विवक्षितक्रियानुभूतियुक्तं चेद्वस्तु तदा भावनिक्षेप एव, तच्छून्यं कारणीभूतं चेद्वस्तु तदा द्रव्यनिक्षेप एवेति । तथाऽऽगमतो द्रव्य-भावनिक्षेपार्थमस्ति चेदुपयोगो भावनिक्षेप एव, नास्ति चेद्, द्रव्यनिक्षेप एवेति । विस्तरार्थिनाऽवगाहनीया निक्षेपविंशिका । ____ इत्थञ्च द्रव्यनिक्षेपसंमतिमात्रेण ऋजुसूत्रनयस्य द्रव्यार्थिकत्वसिद्धिमनोरथो व्यर्थ एवेति स्थितम् । ___अथैवं सति 'ऋजुसूत्र आधारांशग्राहितया द्रव्यार्थिक इति नैव सिद्धमिति चेत् ?' करे छे. जे जे निक्षेप पर्यायात्मक छे ते पण द्रव्यनिक्षेप होय के भावनिक्षेप, एनो ग्राहकन, पर्यायार्थिक ज छे, कारण के पर्यायनुं ज ग्रहण करे छे. एटले द्रव्यभावनिक्षेपपणुं द्रव्यार्थिक-पर्यायार्थिकपणाना नियामक नथी ए निश्चित थाय छे. एटले के नयव्यवस्था ज्ञाननी अपेक्षाए ज करवी जोईए. ते आ रीते-जो अन्यना अविशेषणरूप प्रधानताथी पर्याय जोवातो होय, जेमके "जीवगुण सामायिक छे' आवो बोध, तो नय पर्यायार्थिक ज छे अने जो एवी प्रधानताथी द्रव्य जोवातुं होय, जेमके "गुणयुक्त जीव सामायिक छे" आवो बोध, तो नय द्रव्यार्थिक ज छे. पण निक्षेपनी व्यवस्था तो वस्तुनी अपेक्षाए ज करवी जोईए. वस्तु जो विवणित क्रियानी अनुभूतिथी yukta che, to भावनिक्षेप ज छे अने जो एनाथी रहित छे-पण कारणभूत che, to द्रव्यनिक्षेप ज छे. तथा आगमथी द्रव्य-भावनिक्षेप माटे upayoga jo che, to भावनिक्षेप ज, जो नथी, तो द्रव्यनिक्षेप ज. आना विस्तार माटे निक्षेपविंशिका जोवी. आम, द्रव्यनिक्षेपना स्वीकारमात्रथी ऋजुसूत्रनयने द्रव्यार्थिक सिद्ध करी देवानो मनोरथ व्यर्थ छे, ए नक्की थयुं. अहीं पूर्वपक्षनी सामे वच्चे कोईके करेली शंका अने पूर्वपक्षीए करेलुं एनुं समाधान पूर्ण थयुं. एटले पूर्वपक्ष कहे छे.) आम, "ऋजुसूत्र आधारांशनो ग्राहक होवाथी द्रव्यार्थिक छे ए वात सिद्ध थती नथी ज' आवा अधिकार द्वारा अमे पूर्वे (पृ. 228) जे शंका देखाडेली ते तो ऊभी ज रहेली che. Page #252 -------------------------------------------------------------------------- ________________ jA जयमाणस्स0 गाथार्थे नयविचारणा 239 इत्यन्तेनाधिकारेण (पृ. 228) पूर्वमस्माभिरुद्भाविता शङ्काऽनुद्धृतैवेति चेत् ? सत्यमिष्टं च, न ह्यनुचितेन पथा शङ्काऽपनयनं विदुषामिष्टं भवितुमर्हति । तच्छङ्कोद्धारस्योचितः पन्थाऽयम् । जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ णिज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ o.ni. 759 ॥ त्ति आगमवचनेन विराधनायां कर्मनिर्जराहेतुत्वं यदुक्तं तद्विषयिणी चर्चा महोपाध्यायैर्यशोविजयवाचकैर्धर्मपरीक्षाग्रन्थे कृता । तथा च तत्राधिकारः -न चेयमनाभोगजन्या वर्जनाभिप्रायवती वा, किन्तु ज्ञानपूर्वकत्वेनर्जुसूत्रमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणकारणसहकृता सती बन्धहेतुरपि निर्जराहेतुः घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे । ' इति । अत्रर्जुसूत्रेण विराधना विलक्षणतया प्रोक्ता । अर्थाद् विराधनायां विराधनात्वधर्मस्त्वस्त्येव, तत्र ज्ञानपूर्वकत्वधर्मप्रवेशात्सा विलक्षणा भवतीत्युक्तं, द्वयोधर्मयोरेकत्र समावेशस्तु उत्तरपक्ष - तमारी वात साची छे ने इष्ट पण छे, कारण के अनुचित रीते शंकाने दूर करवी ए विद्वानोने ईष्ट न ज होई शके. ते शंकाने दूर करवानी योग्य रीत आ छे - सूत्रविधिथी संपूर्ण-जयणाशील अने अध्यात्मविशुद्धिथी युक्त एवा साधुथी जे विराधना थाय छे ते निर्जराफलक होय छे." (o.ni. 759, पिं.नि. 760) एवा आगमवचन द्वारा विराधनामां कर्मनिर्जरानी कारणता जे कहेली छे ते अंगेनी चर्चा महोपाध्याय श्री यशोविजयजी वाचके धर्मपरीक्षाग्रन्थमां करेली छे. ए अधिकार आवो छे - आ विराधना अनाभोगजन्य के वर्जनाभिप्रायवाळी (हुं आ विराधनाने वजुं एवा अभिप्रायवाळी) होती नथी. परंतु ज्ञानपूर्वकनी होवाथी ऋजुसूत्रमते विलक्षण ज होय छे अने व्यवहारनयमते विलक्षण कारणथी सहकृत होवाथी कर्मबंधना बदले कर्मनिर्जरानुं कारण बने छे. जेमके घडानुं कारण एवो पण दंड जो घडो भांगवाना अभिप्रायथी वपराय तो घटभंगनुं कारण बने छे. (आशय ए छे के विराधना तो कर्मबंधनुं कारण छे पण जो ए ज्ञानपूर्वक थाय che, to e कर्मनिर्जरानुं कारण बने छे. आ अंगे ऋजुसूत्रनय एम कहे छे के ज्ञानपूर्वकनी विराधना ए विलक्षण ज छे = मूळ विराधना करतां साव अलग ज वस्तु छे ने तेथी निर्जरानुं कारण बने छे. व्यवहारनय एम कहे छे के विराधना to e ja che पण सहकारी कारण बदलावाथी कार्य बदलाई जाय छे. एटले ज्ञानपूर्वकत्वरूप सहकारीकारण मळवा पर एनाथी निर्जरा थाय छे.) आ अधिकारमां ऋजुसूत्रनये विराधना विलक्षण बनी जाय che e jaNAvyuM che. Page #253 -------------------------------------------------------------------------- ________________ 240 नयविंशिका-15 द्रव्य एव सम्भवति, न तु पर्याये, पर्यायाणां सर्वेषां पृथक्त्वात्, एकस्मिन् पर्यायेऽन्यपर्यायसमावेशासम्भवात्, अन्यथा 'द्रव्याश्रिता निष्पर्यायाः पर्यायाः' इति नियमभङ्गापत्तेरिति ऋजुसूत्रसंमताया विराधनाया द्रव्यात्मकत्वं मन्तव्यमेव । एवमेव दण्डे दण्डत्वं तु वर्तत एव, तत्र समुचितसम्बन्धेन घटभङ्गाभिप्रायस्य समावेश ऋजुसूत्रस्य सम्मतः, अतो धर्मद्वयसमावेशाद् दण्डोऽपि द्रव्यतया तस्याभिप्रेत इति सिध्यत्येव । नन्वत्र 'विलक्षणाऽशब्दो यो वर्तते तेनैतदपि सम्भाव्यत एव यदृजुसूत्रसंमता विराधना पर्यायरूपैव, ज्ञानपूर्वकत्वप्रवेशात् संपन्नो यो विलक्षणः क्षणस्तदवस्थारूप: पर्यायोऽत्रर्जुसूत्रस्य निर्जराहेतुतया संमत इत्यस्य वक्तुं शक्यत्वादिति चेत् ? न, ऋजुसूत्रेणोभयधर्मपरिणतविलक्षणक्षणस्य विषयतया स्वीकृत्त्वात्। इदमुक्तं भवति-न्यायविशारदश्रीमद्यशोविजयैः सन्दृब्धस्याध्यात्ममतपरीक्षाग्रन्थस्य वृत्तौ मोक्षस्य किं कारणम् ? ज्ञानं वा चारित्रं वा? इति अर्थात् विराधनामां विराधना- dharma to che ja, have ज्ञानपूर्वकत्व धर्म प्रवेशवाथी ए विलवण बनी जाय che, ema jaNAvyuM che. have, be dharmo eka ja स्थानमां रहेवा ए तो द्रव्यमां ज संभवे छे, नहीं के पर्यायमां पण, कारण के पर्यायो बधा पृथक् होय छे. ते पण एटला माटे के एक पर्यायमां बीजा पर्यायनो समावेश संभवतो नथी. नहींतर तो "पर्यायशून्य पर्यायो द्रव्याश्रित होय छे आवो नियम ज भांगी जाय. तेथी ऋजुसूत्र संमत विराधनाने द्रव्यात्मक ज मानवी पडे छे. ए ज रीते दंडमां दंडत्व to che ja. एमां योग्य संबंध द्वारा घटबंगाभिप्रायनो समावेश ऋजुसूत्रने मान्य che. Ama be dharmono समावेश होवाथी दंड पण द्रव्यरूपे ज एने मान्य छे ए वात सिद्ध थाय ज छे. शंका - अहीं विस्तक्षना शब्द जे छे तेनाथी ए संभावना पण थई शके छे के - ऋजुसूत्रने मान्य विराधना पर्यायरूप ज छे, कारण के "ज्ञानपूर्वकत्व उमेरावाथी जे विलक्षण क्षण संपन्न थाय छे ते अवस्थारूप पर्याय ऋजुसूत्रनयने निर्जराना कारण तरीके अभिप्रेत छे" आवुं कही शकाय छे. समाधान-A वात बराबर नथी, कारण के ऋजुसूत्रनये, बन्ने धर्मोथी परिणत थयेल एक विलक्षण क्षणने पोताना विषय तरीके स्वीकारेल छे. आशय ए छे केन्यायविशारद श्रीमद् यशोविजयजी महाराजे रचेल अध्यात्ममतपरीक्षाग्रन्थनी वृत्तिमां, मोक्षनुं कारण शुं ? ज्ञान के चारित्र ? ए विचारणा दरम्यान आवो अधिकार आवे छे- "वळी, ऋजुसूत्रनयमते पण केवलज्ञान पण क्षणपरंपरामां पर्यवसित थनारुं ja che. Page #254 -------------------------------------------------------------------------- ________________ 241 ऋजुसूत्रसंमतक्षणस्य द्रव्यत्वसिद्धिः विचारणायामेवमधिकारो दृश्यते-"अपि च, ऋजुसूत्रनयमतेऽपि केवलज्ञानमपि क्षणपरम्परापर्यवसन्नमेव, तत्र च शैलेशीचरमक्षणो ज्ञानचारित्रभावेन परस्परमुपश्लिष्टस्वभाव एव मोक्षजनक इति तत्क्षणत्वेन द्वयोर्जनकत्वं तुल्य्मेव्। न च तथाजनकतायामतिप्रसङ्गः, तत्क्षणपरिणतात्मनस्तद्धेतुतया स्याद्वादप्रवेशेनाऽनतिप्रसङ्गात् । न च ज्ञाननिरूपितत्वचारित्रनिरूपितत्वलक्षणविरुद्धधर्माध्यासादेकस्य तत्क्षणस्य भेदप्रसङ्ग इति वाच्यं, एकत्र ज्ञाने नीलपीतादिनानाज्ञेयाकाराणामिवान्यत्रापि युगपन्नानाधर्माणां समावेशस्याविरुद्धत्वादिति दिग्|" इति । एषोऽधिकारः 'ऋजुसूत्रस्य यः क्षणः सम्मतः स द्रव्यरूपः' इति निःशङ्कं सूचयति, स्वयं धर्मरूपे पर्याये धर्मान्तरसमावेशस्य विरुद्धतया यत्र युगपन्नानाधर्माणां समावेशस्तस्य द्रव्यत्वध्रौव्यात् । नवृजुसूत्रान्निर्गततया कथ्यमानस्य सुगतदर्शनस्य पर्याय एव विषयतया संमतः, आत्मनो विज्ञानत्वेन कल्पनात्, तदुक्तं न्यायसिद्धान्तमुक्तावल्यां - 'नन्वस्तु विज्ञानमेवात्मा, तस्य एमां शैलेशीनी चरम क्षण, ज्ञान-चारित्र ए बन्नेनो सद्भाव होवाथी परस्पर उपश्लिष्ट स्वभाववाळी ज छे. अर्थात् ज्ञान अने चारित्रनो उपश्लेष थईने शैलेशी चरमसण संपन्न थयेल छे अने ए मोक्षजनक बने छे. एटले ए चरमक्षणरूपे ए बन्नेनी मोक्षकारणता तुल्य ज छे. "A रीते मोक्षनुं कारण मानवामां तो अतिप्रसंग थशे" एवुं न कहेवुं. कारण के ते क्षणरूपे परिणत आत्मा ज मोक्षनुं कारण होवाथी स्याद्वादनो प्रवेश थवाना कारणे अतिप्रसंग आवतो नथी. आवी शंका पण न करवी के-ज्ञाननिरूपितत्व अने चारित्रनिरूपितत्वरूप बे विरुद्ध धर्मोनो आ चरमसणमां समावेश थयो होवाथी विरुद्धधर्माध्यास थवाथी, अखंड एवी ते क्षण खंडित थई जशे. कारण के जेम तमे एकज्ञानमां शेयना नील-पीतादि अनेक आकारोनो समावेश मान्यो छे एम अन्यत्रकचरमक्षणमां पण एक साथे अनेक धर्मोनो समावेश विरुद्ध नथी." आ अधिकार ऋजुसूत्रनयसंमत क्षण द्रव्यरूप होय छे ए वातनुं निःशंक सूचन करे छे, कारण के स्वयं धर्मरूप पर्यायमां अन्य धर्मनो समावेश विरुद्ध छे. एटले ज्यां एकसाथे अनेक धर्मोनो समावेश मान्य होय ते आधार 'द्रव्य होवो निश्चित छे. शंका - ऋजुसूत्रमांथी सुगदर्शन नीकळ्युं छे एम कहेवाय छे. आ सुगतदर्शनने विषयरूपे. पर्याय ज मान्य छे, कारण के एणे आत्माने विज्ञानरूप मान्युं छे. न्यायसिद्धान्तमुक्तावलीमां कह्युं छे के-(बौद्धदर्शनसंमत आत्मानुं निरूपण चालु थाय छे त्यां) "अरे ! एना करतां आत्माने क्षणिक विज्ञानरूप ज मानो.. ए स्वतः प्रकाशरूप Page #255 -------------------------------------------------------------------------- ________________ 242 नयविंशिका-15 स्वतः prakAzarUpatvAccetanatva'mitIti तद्मूलभूतस्यर्जुसूत्रस्यापि पर्याय एव विषय इति चेत् ? न, तस्य विज्ञानस्य प्रकाशरूपत्व-चेतनत्व-ज्ञानसुखाद्याकाररूपानेकधर्माश्रयत्वेन तेन कल्पितत्वाद् द्रव्यत्वानपायात् । किञ्च परमाणुपुञ्जस्तु तस्यापि संमतः, न हि पर्यायाणां पु: समवति । इत्थञ्च 'ऋजुसूत्रस्य क्षणिकद्रव्यं विषयः' इति सिद्धम् । ततश्च स द्रव्यं यद् गृह्णाति तदर्पयित्वा श्रीजिनभद्रगणिक्षमाश्रमणादयस्तं द्र्व्यार्थिक्माच्क्स्स्ते। तथा स क्षणिकत्वं यद् गृह्णाति तदर्पयित्वा श्रीसिद्धसेनादिवाकरप्रमुखास्तं पर्यायार्थिकमाचक्षते । यदा तूभयमर्प्यते तदा स द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपीति । ___अथ 'kSaNikadravya'kathane ऽमाता मे वन्ध्याऽवद् वदतो व्याघातदोषः । यथा 'माता' इत्यनेन पुत्रजननं सूच्यते, 'वन्ध्या' इत्यनेन च पुत्रजननाभावः, अतो वदतो व्याघातः, एवं 'द्रव्यं' इत्यनेन ध्रुवत्वमुच्यते, 'kSaNika'ityanena ध्रुवत्वाभावः, ततश्च कुतो न वदतो व्याघातदोष इति चेत् ? मैवं, अभिप्रायापरिज्ञानात् । अयमत्राभिप्रायः-वस्तुतो 'dravya'zabdena यत् होवाथी चेतन छे." एटले ए सुगतदर्शनना मूळभूत ऋजुसूत्रनयनो विषय पण पर्याय ज छे. समाधान - आवी शंका बराबर नथी, कारण के ए दर्शन वडे ए विज्ञानने प्रकाशरूप-चेतनत्व-ज्ञानसुखादि अनेक आकाररूप अनेक धर्मना आश्रय तरीके मनायेलुं होवाथी द्रव्यरूप मानवुं आवश्यक छे. वळी परमाणुपुंज to teone saMmata che ja. पर्यायोनो पंज कांई थई शकतो नथी ज. एटले आ बधी वातो परथी ऋजुसूत्रने पण द्रव्य ए विषय छे ए वात सिद्ध थाय ज छे. आम ऋजुसूत्रनो क्षणिकद्रव्य ए विषय छे ए सिद्ध थयुं. एटले ए द्रव्यनुं जे ग्रहण kare che ene mukhya karIne zrIjinabhadragaNakSamAzramaNa vagere ene द्रव्यार्थिक कहे छे अने ए क्षणिकत्वनुं जे ग्रहण kare che ene mukhya karIne zrIsiddhasenadivAkarasUri vagere ene पर्यायार्थिक कहे छे. जो बन्नेने मुख्य करवामां आवे तो ए द्रव्यार्थिक पण छे अने पर्यायार्थिक पण छे. शंका - क्षणिकद्रव्य बोलवामां तो माता मे वंध्या जेवो वदतो व्याघात दोष छे. जेम, "माता" शब्दथी पुत्रजनन सूचित थाय छे अने वांझणी शब्दथी पुत्रजननाभाव सिद्ध थाय छे. तेथी वदतो व्याघात (= बोलवानी साथे ज वचन पूर्वापरविरोध होवाथी Page #256 -------------------------------------------------------------------------- ________________ वदतो व्याघातदोषोद्भावनं तदुद्धारश्च 243 कालत्रयेऽप्यविचलितस्वरूपमनादिनिधनं तज्जीवादिकमेवोच्यते, तथापि परिमितकालीना उत्पादविनाशमन्तो घटादयो व्यवहारनयस्य संमता एव । न च ते पर्यायतया संमताः, व्यवहारनयस्य पर्यायार्थिकत्वापत्तेरिति 'व्यवहारनयस्य परिमितकालीनं द्रव्यं विषयः' इत्येव वक्तव्यं स्यात् । तत्किमत्रापि वदतो व्याघातदोषमुद्भावयिष्यषि ? यतो 'द्रव्यं' इत्यनेन ध्रुवत्वं = उत्पाद-विनाशाभावः कथ्यते 'परिमितकालीनं' इत्यनेनाध्रुवत्वं = उत्पादविनाशमत्त्वं कथ्यत इति । अथ यथा मनुष्यस्य जीवावस्थाविशेषरूपतया पर्यायत्वेऽपि तस्य बालादयो या अवान्तरावस्थास्ता अपेक्ष्य द्रव्यत्वं कथ्यते तथैव घटादेः पुद्गलद्रव्यस्यावस्थाविशेषरूपतया पर्यायत्वेऽपि तस्य नूतनत्व-पुराणत्वादयो या अवान्तरावस्थास्ता अपेक्ष्य द्रव्यत्वं यदि कथ्यते तदा को वदतो व्याघातदोषः ? किञ्च जीवपुद्गलादेरिव सम्पूर्णस्य ध्रुवत्वस्य यतो मनुष्यादौ तूटी पडे छे एवो) दोष छे. ए ज रीते द्रव्य' शब्द ध्रुवताने जणावे छे, ज्यारे क्षणिक शब्द ध्रुवताना अभावने jaNAve che. to vadato व्याघात दोष केम नहीं ? समाधान - आ शंका बराबर नथी, कारण के अभिप्रायने समज्या विना करेली छे. अहीं अभिप्राय आवो छे - वस्तुतः द्रव्यशब्द, जे त्रणे काळमां अविचलित स्वरूपथी युक्त होय, अनादिनिधन होय ते जीवादिने ज जणावे छे. तेम छतां, परिमितकालीन-उत्पादविनाशयुक्त एवा घटादि पण व्यवहारनयने मान्य to che ja. vaLI e kAMI पर्याय तरीके मान्य नथी, नहींतर तो व्यवहारनयने पर्यायास्तिक कहेवो पडे. तेथी 'व्यवहारनयने परिमितकालीन द्रव्य मान्य छे' आम ज कहेवुं पडे. तो शुं तमे आमां पण वदतो व्याघात दोष दर्शावशो ?, कारण के द्रव्य" शब्द ध्रुवत्वने = उत्पाद-विनाशना अभावने जणावे छे अने "परिमितकालीन शब्द अधुवत्वने = उत्पाद-विनाशवाळापणाने जणावे छे. पूर्वपक्ष - जेम मनुष्य ए जीवनी चोक्कस अवस्थारूप होवाथी पर्यायस्वरूप to che ja, छतां एनी बाळपण वगेरे जे पेटाअवस्थाओ छे एनी अपेक्षाए तो ए द्रव्यस्वरूप छे ज. ए ज रीते घटादि पण पुद्गलनी एक चोक्कस अवस्थारूप होवाथी पर्यायरूप होवा छतां पोतानी खुदनी नूतन-पुराणत्व वगेरे जे पेटाअवस्थाओ छे तेनी अपेक्षाए एने द्रव्य कही दे तो एमां वदतो व्याघात दोष शुं छे ? वळी, जीवपुद्गलादिमां जेम केवळ संपूर्ण ध्रुवत्व छे एवुं मनुष्यादिमां के घटादिमां तो नथी ज. एटले ज ए निरपेक्ष शुद्ध द्रव्य नथी कहेवाता, पण आदिष्टद्रव्य ज कहेवाय che. Page #257 -------------------------------------------------------------------------- ________________ 244 नयविंशिका-15 घटादौ चाभावः, अत एव न निरपेक्षं शुद्धं द्रव्यत्वं कथ्यते, अपि त्वादिष्टद्रव्यत्वमेव । न च- यथाऽल्पकालोऽपि घट आदिष्टद्रव्यं, तथा तदपेक्षयाऽल्पतरकालीनमपि किञ्चिदादिष्टद्रव्यं भवत्येव । एवं तदल्पतरकालीनवस्त्वपेक्षयाऽपि यदल्पतरकालीनं तदप्यादिष्टद्रव्यं सम्भवत्येव । एवंक्रमेण यत्सर्वाल्पतमकालीनं क्षणिकं वस्तु तस्याप्यादिष्टद्रव्यत्वे को बाधः ? इति वाच्यं, यतस्तस्य क्षणिकतया काऽवान्तरावस्था यामपेक्ष्यादिष्टद्रव्यत्वं क्थ्येत्। किञ्च तथापि तस्यादिष्टद्रव्यत्वकल्पनायां घटतुल्यत्वमेव स्यादिति तद्ग्राहिणो बोधस्यापि व्यवहारनय एवान्तर्भावादृजुसूत्रस्य निर्विषयत्वापत्तिरिति चेत् ? सत्यं, घटादीनां तु यावानवस्थानकालस्तावत्कालं घटादितयोत्पादविनाशाभावाद् ध्रुवत्वं सम्भवत्यपि, क्षणिकस्य तु क्षणमात्रस्थायित्वाद् न ध्रुवत्वसम्भव इति ध्रौव्यांशलक्षणं द्रव्यं पुरस्कृत्य 'kSaNikadravya'miti कथने वदतो व्याघातदोष आपतेदेव । परन्तु ध्रौव्यांशो नैक एव द्रव्यस्य लक्षणं, आधारांशस्यापि तल्लक्षणत्वादिति गुणानां क्षणिकाधारतया घटादिकं गृह्णत ऋजुसूत्रस्य क्षणिकद्रव्यं विषय इति कथने को वदतो व्याघात:? यतश्च स आदिष्टद्रव्यं न गृह्णाति, अतस्तस्य न व्यवहारेऽन्तर्भावो न वा व्यवहारवद् द्रव्यार्थिकत्वमेव, यतश्च स आधारांशमपि गृह्णाति, अतस्तस्य न शब्दादिष्वन्तर्भावो न वा पर्यायार्थिकत्वमेवेति तस्य स्वतन्त्रनयत्वं द्रव्य शंका - जेम अल्पकालीन एवो पण घट आदिष्टद्रव्य छे एम, एनी अपेक्षाए पण अल्पतरकालीन एवी कोईक वस्तु आदिद्रव्य बनशे ज. वळी ए अल्पतरकालीन वस्तुनी अपेक्षाए पण जे वधारे अल्पतरकालीन वस्तु हशे ए पण आदिष्टद्रव्य होवी तो संभवे ज छे. आ ज क्रमे जे सर्वाल्पतमकालीन क्षणिक वस्तु, ते पण आदिष्टद्रव्य डोपामै । qiuo छ ? समाधान (पूर्वपक्ष) - एमां वांधो ए छे के ए क्षणिक होवाथी एनी कोई अवान्तर अवस्था छे ज नहीं जेनी अपेक्षाए एने आदिष्ट द्रव्य कही शकाय अने छतां एने आदिष्टद्रव्य कहेवामां तो ए घटतुल्य ज बनी जवाथी एनो ग्राहक बोध व्यवहारमां ज अंतर्भाव पामी जवाथी ऋजुसूत्रनो कोई विषय ज नहीं रहे. उत्तरपक्ष - तमारी वात साची छे. घटादिनो तो जेटलो अवस्थानकाळ होय एटलो काळ घटादिरूपे उत्पाद-विनाश न होवाथी धृवत्व संभवे पण छे. क्षणिक तो क्षणमात्र स्थायी होवाथी धृवत्व संभवतुं नथी ज. एटले ध्रौव्यांशरूप द्रव्यने नजरमां राखीने "क्षणिक द्रव्य' कहेवामां वदतो व्याघात दोष छे ज. परंतु द्रव्यनुं ध्रौव्यांश ए ज एक स्वरूप छे, एवुं नथी. आधारांश पण एनुं लक्षण छे ज. एटले गुणोना क्षणिक Page #258 -------------------------------------------------------------------------- ________________ नित्यपर्यायस्यासम्भवादेव तद्ग्राहिणो नयस्याभावः 245 पर्यायार्थिकनययोरन्तराले ( = द्रव्यार्थिकनयानां पश्चात् पर्यायार्थिकनयानां च पूर्वं ) निर्देशश्चेति मेऽभिप्रायः । ननु यथा क्षणिकद्रव्यग्राही स्वतंत्रो नय ऋजुसूत्रतया प्रोक्तस्तथा नित्यपर्यायग्राह्यप्येकः स्वतंत्रो नयः कथनीयः, तस्य च नित्यत्वग्राहितया द्रव्यार्थिकत्वं पर्यायग्राहितया च पर्यायार्थिकत्वमपीति चेत् ? न, वदतो व्याघातदोषापातात्, 'नित्य 'शब्देन नित्यत्वस्य 'paryAya'zabdena च तदभावस्य ख्याप्यमानत्वात् । न च यथा ऋजुसूत्रनयविषये क्षणिकद्रव्ये भवता वदतोव्यघातदोषवारणार्थं ध्रौव्यलक्षणं द्रव्यांशं परित्यज्याधारांशलक्षणो द्रव्यांशो गृहीतस्तथाऽस्माभिरपि क्षणिकत्वलक्षणं पर्यायांशं तद्दोषवारणार्थं परित्यज्यते, आधेयांशलक्षणं पर्यायांशं च गृह्यते, ततश्च को वदतो व्याघातदोष इति वाच्यं, पर्यायाणामंशाभावात् । ननु पर्यायाणामप्यंशाः शास्त्रेषु कथिता एव । तथाहि - ' उत्पाद-व्यय- ध्रौव्ययुक्तं सत्' इत्यत्रोत्पादव्ययौ आधार तरीके घटादिने जोनारा ऋजुसूत्रनो क्षणिकद्रव्य ए विषय छे एवुं कहेवामां शुं वदतो व्याघात छे ? वळी ए आदिष्टद्रव्यने जोनारो नथी, माटे नथी एनो व्यवहा2मां अंतर्भाव के नथी ए व्यवहारनयनी जेम मात्र द्रव्यार्थिक. वळी ए आधारांशने पण जोनारो छे, माटे नथी एनो शब्दादिमां अन्तर्भाव के नथी ए मात्र पर्यायार्थिक. तेथी ए स्वतंत्रनय छे अने एनो द्रव्यार्थिक-पर्यायार्थिकनयनी वचमां (= द्रव्यार्थिकनयोनी पछी अने पर्यायार्थिकनयोनी पहेलां) उल्लेख छे, आवो मारो अभिप्राय छे. शंका-जेम क्षणिद्रव्यग्राही एवो स्वतंत्र ऋजुसूत्रनय कह्यो छे एम नित्यपर्यायग्राही पण एक स्वतंत्रनय कहेवो जोईए अने नित्यग्राही छे, माटे द्रव्यार्थिक छे अने पर्यायग्राही छे माटे पर्यायार्थिक पण छे. समाधान-आवी शंका न करवी, कारण के एमां वदतो व्याघात दोष छे. ते पण एटला माटे के 'नित्य' शब्द नित्यताने जणावे छे ज्यारे 'पर्याय' शब्द एना अभावने जणावे छे. शंका जेम ऋजुसूत्रनयना विषय क्षणिकद्रव्यमां वदतो व्याघातदोष टाळवा ध्रौव्यांशद्रव्यने छोडीने आधारांशद्रव्य लो छो, एम अमे पण ए दोषने वारवा माटे क्षणिकत्व रूप पर्यायने छोडीने आधेयांशरूप पर्यायने लईशुं, पछी शुं वदतो व्याघातदोष ? समाधान आवुं न कहेवुं, कारण के पर्यायना अंशो होता नथी. शंका - अरे ! पर्यायना अंशो पण शास्त्रोमां कहेला ज छे. ते आ रीते उत्पाद-व्यय-ध्रौव्ययुक्त सत्-आमां उत्पाद-व्ययपद पर्यायना क्षणिकत्वांशने jaNAve che. Page #259 -------------------------------------------------------------------------- ________________ 246 nayaviMzikA-15 paryAyasya kSaNikatvaM kthytH| 'गुण-पर्यायवद् द्रव्यम्' इत्यत्र 'गुण-पर्यायवद्' इति पदं गुण-पर्यायाणामाधेयत्वं कथयति । ततश्च पर्यायाणामंशाभावः कथ्यमानः कथं शोभेत? इति चेत् ? न, क्षणिकत्वांश-आधेयत्वांशयोः पृथक्त्वाभावात् । अयम्भावः - यथा द्रव्यार्थिकेषु सामान्यग्राहिणौ द्वौ नयौ नैगम-सङ्ग्रहाख्यौ, द्रव्यांशभूतयोस्तिर्यगूर्ध्वतासामान्ययोः पृथक्त्वात्, परन्तु विशेषग्राही त्वेक एव व्यवहारनयः, विशेषयोः पृथ्क्त्वाभावात्। न च विशेषावपि द्विविधावेव, ऊर्ध्वतासामान्यप्रतिपक्षी विशेषः, तिर्यक्सामान्यप्रतिपक्षी चेति वाच्यं, तयोर्द्वयोरपि पृथक्त्वाभावात् । अत्र द्वाभ्यां हेतुभ्यां तत्पृथक्त्वाभावसिद्धिः prdrshyte। (1) यदि सामान्यवद् विशेषयोरपि पृथक्त्वं स्यात् तदा सामान्यग्राहिणौ यथा द्वौ नयौ स्वतन्त्रावुक्तौ तथैव विशेषग्राहिणावपि द्वौ नयौ कथितावुपलभ्येयाताम् । न चोपलभ्येते । ततश्च व्यवहारनयो यं विशेषं गृह्णाति तदन्येन विशेषेण किमपराद्धं येनाकालं कदाचिदपि क्वचिदपि केनचिदपि स नैव गृह्यते । गृह्यते चेत्तद्ग्राहिणा नयेन भवितव्यमेव । न च स्वतन्त्रः कोऽपि नयः गुणपर्यायवद् द्रव्य आमां "गुण-पर्यायव एवुं पद गुण-पर्यायना आधत्वांशने जणावे छे. पछी, पर्यायोना अंश होता नथी एवुं कहेवुं शी रीते शोभे ? समाधान - क्षणिकत्वांश अने आधेयत्वांश ए अलग-अलग न होवाथी आवी शंका बराबर नथी. कहेवानो भाव ए छे के - द्रव्यांशरूप तिर्यस्सामान्य अने ऊर्ध्वता सामान्य अलग-अलग होवाथी द्रव्यार्थिकनयोमां सामान्यग्राही nayo be che - naigama ane संग्रह. पण विशेषग्राही तो व्यवहारनय एक ज छे, कारण के बे विशेषो अलग-अलग नथी. शंका - विशषो पण बे प्रकारना अलग-अलग छे ज ने ! ऊर्ध्वतासामान्यनो प्रतिपक्षी विशेष अने तिर्यसामान्यनो प्रतिपक्षी विशेष. समाधान - ए बे अलग-अलग न होवाथी तमारी शंका बराबर नथी. ए बे अलग-अलग न होवामां बे हेतु दर्शावीए छीए. (1) जो सामान्यनी जेम विशेष पण स्वतंत्र बे प्रकारना होत तो सामान्यग्राही जेम बे स्वतंत्र नय कह्या छे तेम विशेषग्राही बे स्वतंत्र नय पण कहेला जोवा मळत, पण मळता नथी. एटले व्यवहारनय जे विशेषनुं ग्रहण करे छे ते सिवायना अन्य विशेषे शुं अपराध कर्यो छे के जेथी त्रणे काळमां क्यारेय पण क्यांय पण कोईपण एनुं ग्रहण करतुं नथी ? जो कोई ग्रहण करतुं होय तो एनो ग्राहकनय पण होवो ज जोईए. पण एवो स्वतंत्र कोई नय शास्त्रोमां कह्यो नथी. एटले व्यवहारनय ज एक ज बोध वडे ए बन्नेनुं ग्रहण करे Page #260 -------------------------------------------------------------------------- ________________ 247 सामान्यस्य द्विविधत्वेऽपि विशेषस्यैकविधत्वमेव कथित इति व्यवहारनय एवैकेन बोधेन तौ द्वावपि गृह्णातीत्यनिच्छतापि मन्तव्यमेव । अतो ग्रहणापेक्षया तौ न पृथगिति सिध्यत्येव । (2) कम्बुग्रीवादिमन्तं पुर:स्थितमर्थमुद्दिश्य प्रादुर्भूतं व्यवहारनयानुसारि 'अयं घटः' इति ज्ञानं पिण्ड-शिवकादिष्वन्वयि घटलक्षणमूर्ध्वतासामान्यं यथा व्यच्छिनत्ति तथैव तत्तद्घटव्यक्तिषु स्थितं घटलक्षणं तिर्यक्सामान्यमपि व्यवच्छिनत्त्येव, न तद्व्यवच्छेदार्थमन्यज्ज्ञानमपेक्षणीयमिति सामान्यद्वयव्यच्छेदकज्ञानविषयतयापि तौ न पृथगिति सिध्यत्येव । एवमेव पर्यायस्य kssnniktvaadheytvyordvyorNshyorjeym| नयानां पञ्चविधत्वकल्पनायां पर्यायाथिकनयस्त्वेकः शब्दनय एव्। स यमंशं गृह्णाति तदन्येन पर्यायांशेन किमपराद्धं येन न कश्चिदपि कदाचिदपि क्वचिदपि तं गृह्णाति? न च नयानां सप्तविधत्वकल्पनायां पर्यायार्थिकनयानां त्रिकत्वात्तेभ्य एको नयस्तं गृह्णात्विति वाच्यं, shbd-स्म्भिरूद्वैव्म्भूत्न्यानामेव्ण्विध्विस्स्य्भेदाभावात्। अत एव प्रस्थक-वसति-नमस्कारोत्पत्त्यादिकेषु बहुषु दृष्टान्तेषु छे, एम अनिच्छाए पण मानवुं पडे छे. एटले ग्रहणनी अपेक्षाए ए बन्ने अलग नथी - एम सिद्ध थाय छे ज. (2) आगळ रहेला कबुग्रीवादिमान् पदार्थने जोईने व्यवहारनयानुसारी थयेलुं पर: ज्ञान, पिंड-शिवकादिमां अन्वयी घटात्मक ऊर्ध्वतासामान्यनो जेम व्यवच्छेद करे छे एम ते ते घटव्यक्तिमां रहेल घटात्मक तिर्यसामान्यनो पण vyavaccheda kare ja che. eno vyavaccheda करवा माटे कांई कोई बीजा ज्ञाननी जरूर पडती नथी. mATe be प्रकारना सामान्यनो व्यवच्छेद करनार ज्ञानना विषयरूपे पण ते बे अलग नथी ए सिद्ध थाय ज छे. आवुं ज पर्यायना क्षणिकत्वांश अने आधत्वाश अंगे जाणवुं जोईए. नयना पांच प्रकार मानवानी कल्पनामां पर्यायार्थिकनय तो एक शब्दनय ज छे. ते जे अंशनुं ग्रहण करे छे, ए सिवायना अन्य अंशे शुं अपराध कर्यो छे के जेथी त्रणे काळमां क्यारेय पण क्यांय पण कोईपण एनुं ग्रहण करतुं नथी ? शंका - पण नयो तो सात पण छे ने. एमां पर्यायार्थिक नयी त्रण छे. ए त्रणमांनो कोईपण एक नय एनुं ग्रहण करो ने ! समाधान - शब्द-समभिरूढ-एवंभूतनयोमां आवो विषयभेद न होवाथी तमारे आवुं कहेवुं न जोईए. एटले ज प्रथक-वसति-नमस्कारनी उत्पत्ति वगेरे घणा दृष्टान्तोमां शब्दादि त्रणे नयोनुं लगभग समान प्रतिपादन ज जोवा मळे छे. अथवा तो पछी तमे ज कहो Page #261 -------------------------------------------------------------------------- ________________ 248 नयविंशिका-15 शब्दादीनां त्रयाणां नयानां समानमेव प्रतिपादनमुपलभ्यते । अथवा भवानेव कथयतु को नयः क्षणिकत्वांशं गृह्णाति, कश्चाधेयत्वांशं, कं चांशमवशिष्टो नय इति। किञ्च घटनपर्यायग्राहिणा पर्यायार्थिकनयानुसारिणा 'अयं घटः' इति ज्ञानेन यथा ध्रुवत्वांशस्य व्यवच्छेदो भवति तथैवाधारत्वांशस्य व्यवच्छेदोऽपि भवत्येव, न तदर्थमन्यज्ज्ञानमपेक्षणीयं भ्व्ति। ततश्च पर्यायस्य क्षणिकाधेयत्वांशौ न ग्रहणापेक्षया पृथग् न वा ध्रुवत्वाधारत्वलक्षणद्रव्यांशद्वयव्यवच्छेदकज्ञानविषयतया पृथगिति पर्यायाणां पृथगंशाभावः कथ्यमानः कथं न शोभेत? शोभेतैवेत्यर्थः । ननु क्षणिकद्रव्यकथनं शोभते नित्यपर्यायकथनं तु नेत्येतत् कथम् ? शृणु-यस्य दीर्घोऽवस्थानकालस्तस्य कयाचिदपेक्षयाऽल्पकालावस्थानं कथ्यमानं सम्भवति, परन्तु यः स्वत एव क्षणिकस्तस्य कयाचिदप्यपेक्षया दीर्घकालावस्थानं नैव सम्भवति । अयम्भाव: -यो रूप्यकदशकं धारयति, कयाचिदपेक्षया 'स एकं रूप्यकं धारयति' इति कथनं सम्भवति, परन्तु यः स्वत एवैकमेव रूप्यकं धारयति तमुद्दिश्य 'स रूप्यकदशकं धारयति' इति कथनं कयाचिदप्यपेक्षया नैव सम्भवति । एवमेव प्रस्तुतेऽपि ज्ञेयम् । / ननु परिमितकालोऽपि घट आदिनैगमेन यथाऽनादिनिधनोऽनुत्पन्नो मन्यते तथा के कयो नय क्षणिकत्वांशने जुए छे अने कयो नय आधेयत्वांशने जुए छे अने कया अंशने अवशिष्टनय ग्रहण करे छे ? वळी, पर्यायार्थिकनयानुसारी घटनपर्यायग्राही अर्थ पट: एवुं ज्ञान जेम ध्रुवतांशनो व्यवच्छेद करे छे एम आधारांशनो व्यवच्छेद पण kare ja che, enA mATe kAMI कोई अन्य ज्ञान जरूरी होतुं नथी. एटले पर्यायना क्षणिकत्व अने आधत्व आ बे अंशो नथी ग्रहणनी अपेक्षाए पृथगू के नथी धृवत्वआधारत्व रूप बे द्रव्यांशना व्यवच्छेदक ज्ञानना विषयरूपे पृथगु. पछी, पर्यायोना पृथक अंश होता नथी एवुं कहेवुं शा माटे न शोभे ? अर्थात् शोभे ज. प्रश्न - क्षणिकद्रव्य कही शकाय अने नित्य पर्याय न कही शकाय, आवुं शा माटे ? उत्तर - जेनो दीर्धावस्थानकाळ होय एनुं कोईक अपेक्षाए अल्पकाळावस्थान कही शकाय छे. पण जे स्वतः ज क्षणिक छे तेनुं कोईपण अपेक्षाए दीर्घकाळ अवस्थान कहेवुं न ज संभवे ने. आशय ए छे के जेनी पासे 10 रूपिया होय एनो कोईक अपेक्षाए 'एक रूपियावाळो छे' एवो उल्लेख थई शके. पण जे स्वतः ज एक ज रूपियो धरावे छे एनो "e दश रूपियावाळो छे' एवो उल्लेख कोईपण अपेक्षाए न ज थई शके ने ! आवुं ज प्रस्तुतमां जाणवुं. शंका - जेम परिमितकाळवाळो एवो पण घडो आदिनैगमनय वडे अनादिनिधन Page #262 -------------------------------------------------------------------------- ________________ मेर्वादीनां प्रवाहत एवानादिनित्यपर्यायत्वम् 249 क्षणिकोऽपि पर्यायः केनचिन्नयेन ध्रुवो मन्यतां, को दोषः ? तस्य नयस्य द्रव्यार्थिकत्वस्यावश्यंभावान्नैगम एवान्तर्भावेन तव स्वतन्त्रनयसाधनमनोरथस्य भूसाद्भवनमेव दोष इति जानीहि । अयम्भावः - व्यवहारनयेन यदा घटाभावः कथ्यते तदा पिण्डादिकाले नैगमनयो योग्यतामेव घटतया जानाति वक्ति च । इयं योग्यतैवौघशक्तिः समुचितशक्तिर्वोच्यते । सा तु द्रव्यमेवेति नैगमवत्पूर्वकालेऽप्यस्तित्वं स्वीकुंवतो नयस्य द्रव्यार्थिकत्वमेव । ततश्च स नैगम एव, न स्वतन्त्रः कश्चिन्नयः । ___इत्थञ्च नित्यपर्यायस्य वस्तुतोऽसम्भवाद् ज्ञानविषयतयाऽपि चासम्भवान्न तद्ग्राही कोऽपि नयः सम्भवतीति स्थितम् । अत एव द्रव्यार्थिकनयदशप्रकाराणां निरूपणानन्तरं दिक्पटदेवसेनाचार्येण नयचक्रग्रन्थे पर्यायार्थिकषड्भेदनिरूपणावसरे प्रथमोऽनादिनित्यपर्यायार्थिकनयो यो निरूपितस्तस्य दृष्टान्ततया पुद्गलपर्यायरूपमेरुप्रमुखो यः कथितस्तत्सङ्गतिर्महोपाध्यायैः 'द्रव्य-गुण-पर्यायनो रास' ग्रन्थे प्रवाहत एव कृता । पुद्गलपर्यायास्तु क्षणिका अने अनुत्पन्न मनाय छे तेम क्षणिक एवो पण पर्याय कोईक नय वडे ध्रुव मनाय तो शुं वांधो छे ? समाधान - ए नय अवश्य द्रव्यार्थिक बनी जवाथी नैगममां ज अंतर्भाव पामी जवाना कारणे तारो स्वतंत्रनय सिद्ध करवानो मनोरथ जमीनदोस्त थई जवो ए ज वांधो छे. आशय ए छे के व्यवहारनये ज्यारे घडानो अभाव छे त्यारे = पिंडादिकाळे निगमनय योग्यताने ज घडा तरीके जुए छे अने कहे छे. आ योग्यता ज ओघ शक्ति के समुचित शक्ति कहेवाय che. e to dravya ja che, एटले नैगमनी जेम पूर्वकाळमां पण अस्तित्व जोनार नय द्रव्यार्थिक ja hoya zake ane to pachI to e naigamanaya ja che, नहीं के कोई स्वतंत्र नय.' आम, नित्यपर्याय वस्तुतः असंभवित होवाथी ज्ञानना विषय तरीके पण असंभवित ज होवाना कारणे तेनो ग्राहक कोई नय होवो संभवतो नथी, ए निश्चित थयुं. एटले ज द्रव्यार्थिकनयना दस प्रकारोनुं निरूपण कर्या पछी दिगंबराचार्य देवसेने नयचक्र ग्रन्थमां पर्यायार्थिकना छ भेदोनुं निरूपण करवाना अवसरे प्रथम अनादिनित्यपर्यायार्थिकनय जे कह्यो छे, ने एना दृष्टान्त तरीके पुद्गलपर्यायरूप मेरु वगेरे जे कह्या छे तेनी संगति महोपाध्यायश्रीयशोविजयजीए "द्रव्य-गुण-पर्यायनो रास' ग्रन्थमां प्रवाहथी ज करी छे. पुद्गलपर्यायो तो क्षणिक ज छे, परंतु प्रवाहथी अनादिकाळथी ते पर्यायो ए रीते प्रादुर्भाव पामे छे के जेथी मेरुनां स्थान-संस्थान-परिमाण वगेरे जेवा पूर्वे Page #263 -------------------------------------------------------------------------- ________________ 250 नयविंशिका-15 एव, परन्तु प्रवाहतोऽनादिकालात् ते तथा प्रादुर्भवन्ति यथा मेरोः स्थान-संस्थान-परिमाणादयो यथा पूर्वं छद्मस्थैदृष्टास्तथैवाद्यापि दृश्यन्ते, अनन्तकालानन्तरमपि तथैव प्रेक्ष्यन्तेऽतस्तेषामनादिनित्य-पर्यायतया व्यपदेशः, वस्तुतस्तु ते न तथा । पुद्गलानां चयापचयौ भवत एव, तत्साकं पर्यायाणां परिवर्तनमपि भवत्येव । अत एव महोपाध्यायैस्तस्मिन्नेव ग्रन्थ एतेषां दशषट्प्रकाराणां यथायोग्यं सङ्ग्रह-व्यवहार-ऋजुसूत्रादिषु नयेष्वन्तर्भावः कथितः । न तु स्वतन्त्रो कश्चिन्नय उक्तः । इत्थञ्च नित्यपर्यायग्राही न कोऽपि नय इति स्थितम् । ननु द्रव्य-पर्यायात्मकस्य वस्तुनो द्रव्यांशस्य त्रैविध्यादेकं द्रव्यांशमेकं च पर्यायांशमादाय यथर्जुसूत्रो नयः प्रवृत्तस्तथा सामान्य-विशेषात्मकस्य वस्तुनः सामान्यांशस्य द्वैविध्यादेकं सामान्यांशमेकं च विशेषांशमादाय कश्चित्स्वतन्त्रो नयः प्रवर्तन्तामिति चेत् ? न, स्व्त्न्त्र्न्य्स्यास्म्भ्वाद्। इदमुक्तं भवति-ऊर्ध्वतासामान्येन सह तत्प्रतिपक्षिविशेष एव यदा संयुज्यते तदा प्रवर्तमानस्य नयस्याविशुद्धनैगमतया नैगमे एवान्त्र्भाव्ः। यथा-पिण्डादारभ्य कपालपर्यन्तमेव घटं स्वीकुर्वाणो नयः, अनादिनिधनघटसामान्यापेक्षयाऽस्य घटस्य विशेषरूपत्वात् । तथोर्ध्वतासामान्येन सह तिर्यक्सामान्यप्रतिपक्षिविशेषो यदा संयुज्यते तदापि नैगम एव छबस्थोए जोयेला एवा ज आजे पण देखाय छे अने अनंतकाळ पछी पण देखाशे. माटे एमनो अनादिनित्यपर्यायरूपे उल्लेख छे, वस्तुतः कांई तेओ तेवा नथी. पुद्गलोनो चय-अपचय थाय ज छे, एनी साथे पर्यायोनुं परिवर्तन पण थाय ज छे. माटे ज महोपाध्यायजीए ए ज ग्रन्थमां आ 10 अने छ प्रकारनो अन्तर्भाव यथायोग्य संग्रह-व्यवहार-ऋजुसूत्रादिमां जणावेलो छे, पण स्वतंत्र कोई नय कहेलो नथी. आम, नित्यपर्यायग्राही कोई नय छे नहीं ए सिद्ध थयुं. शंका - जेम द्रव्य-पर्यायात्मक वस्तुनो द्रव्यांश त्रिविध होवाथी एक द्रव्यांश अने एक पर्यायांशने जोनारो ऋजुसूत्रनय प्रवृत्त thayelo che. to tema, सामान्य-विशेषात्मक वस्तुनो सामान्यांश द्विविध होवाथी एक सामान्यांश अने एक विशेषांशने जोनारो पण एक स्वतंत्र नय प्रवृत्त थवो जोईए ने ! समाधान - ना, 129 ॥ ? स्वतंत्र नय संभवतो नथी. डेवू मे छ : - ऊर्ध्वतासामान्यनी साथे एनो ज प्रतिपक्षी विशेष पण ज्यारे ज्ञानमां जोडाय छे त्यारे प्रवृत्त थनार नय अविशुद्धनगम होवाथी नैगममां ज समाविष्ट छे. जेमके पिंडथी कपाल सुधी ज घडाने जोनारो नय. अहीं अनादिनिधन घटसामान्यनी अपेक्षाए आ Page #264 -------------------------------------------------------------------------- ________________ नयान्तरासम्भवः 251 नयः, नैगमनयविषयाणां सर्वेषां घटानां तत्तद्घटरूपतया तिर्यक्सामान्यप्रतिपक्षिविशेषरूपत्वात् । एक घटसन्तानेऽन्यघटसमावेशस्यासम्भवात्तद्विषयभूतानां घटानां तत्तद्घटरूपत्वं ज्ञेयम् । एवमेव तिर्यक्सामान्येऽपि ज्ञ्येय्म्। तत्प्रतिपक्षिविशेषो यदा संयुज्यते तदाऽपरसंग्रहो ज्ञ्येय्ः। ऊर्ध्वता-सामान्यप्रतिपक्षिविशेषसंयोगेऽपि स एव । तद्यथा-पिण्डतया सर्वान् पिण्डान् घटतया च सर्वान् घटान् सङ्ग्रह्णतः सङ्ग्रहनयस्य विषयभूताः पिण्ड-घटादयो यथा तिर्यक्सामान्यरूपास्त-थैवोर्ध्वतासामान्यप्रतिपक्षिविशेषरूपा अपीति । परसङ्ग्रहविषये तु नैकस्यापि विशेषस्य सम्भवः, सन्मात्रग्राहित्वात्तस्य । तथा नित्यानित्यात्मकं सत्, आधाराधेयात्मकं सत्...इत्यादौ नित्य-अनित्याद्येकैकविषयस्य नयस्यैतेषु नैगमादिष्वेवान्तर्भावः, संयोगप्राप्तस्य तु नित्य-अनित्य-आधार-आधेयादीनामनेकांशाभावादेव नैकस्यापि स्वतन्त्रनयस्य सम्भव इति पञ्चैव मूलनया विवक्षावशात् सप्तैव वा मूलनयाः प्राप्यन्ते न न्यूना न वाऽधिकाः, न्यूनाधिकविषयाभावादिति ज्ञेयम् । यदैकैकस्य घडो विशेषरूप छे ज. एम ऊर्ध्वता सामान्यनी साथे तिर्यसामान्यनो प्रतिपक्षी विशेष ज्यारे जोडाय छे त्यारे पण नैगमनय ज बने छे, कारण के नैगमनना विषय बननारा बधा घडाओ ते ते घटरूप होवाथी तिर्यसामान्य प्रतिपक्षीविशेषरूप छे. घडाना एक संतानमां अन्य घडो क्यारेय अवतरतो नथी, माटे नैगमनयना विषयभूत घडाओ ते ते घटरूपे घटविशेष छे ए जाणवुं. जेम ऊर्ध्वतासामान्यनी वात करी एम तिर्यसामान्य अंगे पण जाणवुं. एनी साथे ज्यारे पोतानो ज प्रतिपक्षी विशेष जोडाय छे त्यारे नय अपरसंग्रह बने छे अने ज्यारे ऊर्ध्वतासामान्यनो प्रतिपक्षी विशेष जोडाय छे त्यारे पण नय अपरसंग्रह ज होय छे. ते आ रीत-पिंडरूपे बधा पिंडोनो अने घटरूपे बधा घडाओनो संग्रह करता संग्रहनयना विषयभूत पिंड-घट वगेरे जेम तिर्यसामान्यरूप छे एम ऊर्ध्वतासामान्यना प्रतिपक्षीविशेषरूप पण छे ज. परसंग्रहनयना विषयमां तो एकपण विशेषनो संभव नथी, कारण के ए नय "सत्' मात्रनो ग्राहक छे. तथा नित्यनित्यात्मवं सत् धाराधेयात्मवं सत् वगेरेमां नित्य के अनित्य वगेरे एक-एक विषयने ज ग्रहण करनार नयनो आ नैगमादिनयोमां ज अन्तर्भाव छे. संयोग प्राप्त विषयनो ग्राहक कोईपण स्वतंत्र नय संभवतो नथी, कारण के नित्यानित्य-आधार-आधेयादिना अनेक अंश होता नथी. एटले मूळ नो पांच छे, अथवा विवफावशात् सात छे, नहीं न्यून के नहीं अधिक, कारण के न्यून के अधिक विषय संभवता नथी. वळी ज्यारे आ एक-एक मूळ नयना 100-100 उत्तरभेद करवामां Page #265 -------------------------------------------------------------------------- ________________ 252 नयविंशिका-15 मूलनयस्य शतं शतमुत्तरभेदाः क्रियन्ते तदा नयानां पञ्चशती सप्तशती वा ज्ञेया । तदुक्तं विशेषावश्यकभाष्ये-इकिक्को य सयविहो सत्तनयसया हवंति एमेव्। अन्नो वि य आएसो पंचेव सया नयाणं तु ॥ 2264 ॥ एतेषामपि यावन्तः सम्भवन्ति तावदुत्तरभेदकरणे यत्प्राप्यते तदपि तत्रैव प्रोक्तम् । तद्यथा- जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ । ते चेव परसमया सम्मत्तं समुदिया सव्वे ॥ 2265 ॥ त्ति । इत्थञ्च ऋजुसूत्रो द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपीति स्थित्म्। अत एव द्रव्यार्थिकनयकथनानन्तरं तत्कथनम् । तत्कथनानन्तरञ्च पर्यायार्थिकत्वसाधात् पर्यायार्थिकानां कथनम् । तत्र च पर्यायाणां क्षणिकत्वमनेककरणञ्च लक्षणम् । ततश्च क्षणिकत्वमनेककरणं च यथा यथा वर्धते तथा तथा पर्यायार्थिकानां नयानां शुद्धिः, यथा यथा च ध्रुवत्वमेककरणं च वर्धते तथा तथा द्रव्यांशस्य वृद्धेः पर्यायार्थिकानामशुद्धिः । अतः शब्दनयापेक्षया समभिरूढः शुद्धः, एवम्भूतस्तु सर्वविशुद्धः पर्यायार्थिकः । तच्च कथमित्यधुना विचार्यते - __ऋजुसूत्रस्य स्वकीयो वर्तमानघटो विषयः । अतीतानागतपरकीयघटास्तु स्वकार्याकरणाद् आवे छे त्यारे 500 नय के 700 नय मळे छे. विशेषावश्यकभाष्यमां कह्युं छे के - "एकेक मूळनाय 100 प्रकारनो छे, तेथी ए रीते 900 नय थाय छे. अथवा बीजो पण eka Adeza che ke 500 no che." A 500 ke 700 जेटला संभवता होय ए बधा ज भेद करवामां आवे तो जे मळे ते पण ए ज ग्रन्थमां आ रीते कहेल छे के- "अथवा तो जेटला वचनमार्ग छे एटला नयो छे एवुं वि(वि) शब्दथी जणाय छे. आ बधा नयो परसमय छे, अने जो बधा समुदित थाय तो सम्यकत्व छे." //र 265 आम, ऋजुसूत्रनय व्यार्थिक पण छे ने पर्यायार्थिक पण ए सिद्ध थयुं. एटले ज द्रव्यार्थिक नयोने कह्या पछी एने कह्यो छे अने एने कह्या पछी पर्यायार्थित्व साधर्मने लईने पर्यायार्थिकनयो कह्या छे. एमां पर्यायोनुं क्षणिकत्व अने अनेककरण ए लक्षण छे. एटले आ क्षणिकत्व के अनेककरण जेम जेम वधे छे तेम तेम पर्यायार्थिकनयो शुद्ध थाय छे अने जेम जेम ध्रुवत्व-एककरण वधे छे तेम तेम द्रव्यशनी वृद्धि थवाथी पर्यायार्थिकनो अशुद्ध थाय छे. माटे शब्दनयनी अपेक्षाए समभिरूढ अने एनी अपेक्षाए एवंभूतनय ए सर्वविशुद्धपर्यायनय बने छे. ते शी रीते ? आ रीते - ऋजुसूत्रनयनो स्वकीय वर्तमानघट ए विषय छे. अतीत-अनागत अने परकीय घट स्वकार्य करनारा न होवाथी घट नथी. आमां वर्तमानकाळ तरीके जे नयप्रकार Page #266 -------------------------------------------------------------------------- ________________ शब्दादीनां विषयः 253 न घटः । तत्र वर्तमानकालतया वर्तमानक्षणमात्रं यो मन्यते स सूक्ष्मऋजुसूत्रः । यस्तु वर्तमानावलिका-मुहूर्त-दिनादीनपि वर्तमानकालतया स्वीकृत्य तत्तदावलिका-मुहूर्तादिकालभाविनं घटं स्वीकुरुते स स्थूलऋजुसूत्रः । यतोऽयं 'ghaTa'padavAcyatayA द्रव्यं स्वीकरोत्यतस्तस्य चत्वारोऽपि निक्षेपाः संमताः, नामघटादिष्वपि 'ghaTa'padavAcyatAyAH सत्त्वात् । / शब्दादयस्तु त्रयोऽपि नयाः पर्यायार्थिकत्वात् 'ghaTa'padavAcyatayA घटनपर्यायं मन्यन्ते, न तु द्रव्यम् । नाम-स्थापना-द्रव्यघटेषु घटनपर्यायस्तु नास्त्येवेति तेषु घटपदवाच्यताया अभावात् पटादिष्विव न घटनिक्षेपत्वम् । ततश्च ते भावनिक्षेपमेव मन्यन्त इति स्थितम् । एवम्भूतनयो वर्तमानकाले यत्र घटनपर्यायो दृश्यते तमेव घटतया स्वीकुरुते। अर्थाद् यो योषिन्मस्तकारूढो भूत्वा जलाहरणं karoti sa eva tasya ghttH| अत्रापि यत्र घटनपर्याय इत्यादि यदुक्तं तद्व्यवहारनयानुसारेण, अन्यथैवम्भूतनयस्य घटनपर्याय एव घटः, तदाधारभूतं द्रव्यं किञ्चिदपि नास्त्येवेति 'ytr'aadishbdpryogstsyaanuppnnH| कम्बुग्रीवादिमानपि यो वर्तमानकाले जलाहरणादिषु न व्यापृतः स घटनपर्यायाभावान्न घटः । वर्तमान क्षणमात्रने जुए छे ते सूक्ष्म ऋजुसूत्र छे अने जे नयप्रकार वर्तमान आवलिका-मुहूर्त-दिन वगेरेने पण वर्तमानकाळ तरीके स्वीकारीने ते ते आवलिका-मुहूर्त वगेरे काळमां रहेनार घटने स्वीकारे छे ते स्थूलऋजुसूत्र छे. वळी आ नय "ghaTa'padanA वाच्यार्थ तरीके द्रव्यने स्वीकारे che, mATe ene चारे निक्षेप मान्य छे, कारण के नामघट वगेरेमां पण घटपदनी वाच्यता रहेली छे. ' शब्द वगेरे त्रणे नयो पर्यायार्थिक होवाथी घटपदना वाच्यार्थ तरीके घटनपर्यायने कहे छे, नहीं के घटद्रव्यने. नाम-स्थापना-द्रव्यघटमां घटनपर्याय तो होतो नथी ज, माटे ए बधामां ghaTa'padavANyatAno अभाव होवाथी पटादिनी जेम ए बधा पण घटना निक्षेप नथी. एटले आ नवो मात्र भावनिक्षेपने ज माने छे ए निश्चित थयुं. एवंभूतनय वर्तमानकाळे ज्यां घटनपर्याय जोवा मळे एने ज घडा तरीके स्वीकारे छे. एटले के जे स्त्रीने मस्तारूढ थई जळाहरण करे ए एना मते घट छे. आमां पण ज्यां घटनपर्याय... वगेरे जे कह्युं छे ते व्यवहारनयानुसारे जाणवुं, नहींतर एवंभूतनयने तो घटनपर्याय ए ज घट होवाथी एना आधारभूत कशुं न होवाना कारणे "ज्यां' वगेरे शब्दप्रयोगो असंगत छे. तथा कंबुग्रीवादियुक्त एवो पण जे घडो वर्तमानमां जळाहरणादि नथी करी रह्यो ते आ नयना मते, घटनपर्यायनो अभाव होवाथी "घट' नथी. Page #267 -------------------------------------------------------------------------- ________________ नयविंशिका - 15 समभिरूढस्तु वर्तमानकाले जलाहरणादिकुर्वन्तं तु घटं मन्यत एव, परन्तु यः कम्बुग्रीवादिमान् वर्तमानकाले तन्न करोति तमपि घटं मन्यते । ननु समभिरूढोऽपि पर्यायार्थिक एवेति तस्यापि वर्तमानघटनपर्याय एव घटः । ततश्च तत्पर्यायाभावात् कथं स तस्य घटः ? सत्यं, तथापि यदि कश्चिदिच्छेत् तदा विनापि कञ्चित् प्रक्रियाविशेषं स कम्बुग्रीवादिमान् जलाहरणं कर्तुमर्हत्येव । घटनपर्यायस्यातिसमुचितैषा योग्यताऽपि समभिरूढस्य घटतया संमतेति सोऽपि तस्य घटः । अथ योग्यता द्रव्यमुच्यते, न तु पर्यायः । तदुक्तं सम्पतौएगदविअम्मि जे अत्थपज्जवा वयणपज्जवा वावि । तीयाणागयभूया, तावैयं तं हवै दव्वं ॥ न हि द्रव्ये सर्वेऽपि पर्याया युगपत्कदापि सम्भवन्ति । परन्तु तद्योग्यताः सम्भवन्ति । अतः सर्वासां योग्यतानां समूहः संपूर्णं द्रव्यं तत्तद्योग्यता तु द्रव्यांशः, तत्तद्योग्यताया अभिव्यक्तिस्तत्तत्पर्यायः । ततश्च पर्यायार्थिकः समभिरूढो घटनयोग्यतां द्रव्यांशरूपां घटतया कथं स्वीकुर्यादिति चेत् ? सत्यं, तथापि यतः स नैवंभूतवत् सर्वविशुद्धोऽतस्तं घटं मन्यते । 254 समभिरूढनय वर्तमानकाळमां जळाहरण करी रहेला घटने तो घट माने ज छे, पण जे कम्बुग्रीवादिमान् पदार्थ वर्तमानमां ए न करतो होय एने पण 'घट' तरीके स्वीकारे ज छे. शंका समभिरूढ पण पर्यायार्थिक नय ज छे. एटले एने पण वर्तमान घटनपर्याय ए ज घट' che. to e पर्याय हाल न होवाथी ए शी रीते एना मते घट' बनशे ? समाधान साची वात. तो पण, जो कोईक इच्छे तो कोईपण विशेष प्रक्रिया (घडानो आकार आपवो वगेरे रूप क्रिया) विना ज ए कंबुग्रीवादमान् जळाहरण करी ज शके छे. घटनपर्यायनी आ अत्यंत समुचित योग्यता पण समभिरूढने घट तरीके संमत छे. माटे एना मते ए पण घट छे. - शंका - योग्यता to 'dravya' che, नहीं के पर्याय. सम्मतिमां कह्युं छे के ''एक द्रव्यमां जे कोई अतीत-वर्तमान-अनागत अर्थपर्याय के व्यंजनपर्याय होय छे, ए बधाना सरवाळारूप ए द्रव्य होय छे.'' आ बधा पर्यायो एक साथे तो क्यारेय संभवता नथी. पण एनी योग्यताओ संभवे छे. माटे आ बधी योग्यताओनो समूह ए संपूर्णद्रव्य छे अने ते ते योग्यता ए द्रव्यांश छे. ते ते योग्यतानी अभिव्यक्ति ए ते ते पर्याय छे. एटले पर्यायार्थिक एवो समभिरूढनय द्रव्यांशरूप घटनयोग्यताने घडारूपे शी रीते जुए ? - Page #268 -------------------------------------------------------------------------- ________________ एवम्भूतापेक्षया समभिरूढस्याशुद्धिः 255 स्वविषय एतावद्द्रव्यांशमिश्रणमेव तस्याशुद्धिः । एवम्भूतस्तु लेशतोऽपि द्रव्यांशमिश्रणं न स्वीकुरुतेऽतः स सर्वविशुद्धः । अन्यथाऽप्येतत्प्रदर्श्यते - समभिरूढः कुम्भादेः घटं पृथक्करोति, परंतु जलाहरणमकुर्वतो घटान्न करोति । अर्थाद् जलाहरणे व्यापृताव्यापृतौ घटावेकीकरोति । एतदेककरणं समभिरूढस्याशुद्धिः । एवम्भूतस्तु जलाहरणेऽव्यापृतमघटमुक्त्वा घटात्पृथक्करोत्येवेति तस्यैककरणलक्षणाशुद्ध्यभावात् सर्वविशुद्धता । अथवैवम्भूतो यावत्कालं जलाहरणे व्यापृतस्तावत्कालमेव तं घटं मन्यतेऽतस्तत्र न ध्रौव्यांशस्य मिश्रणम्, परन्तु समभिरूढः पूर्वं पश्चादपि वा तं घटतया स्वीकुरुते, एतावद्ध्रौव्यांशस्य मिश्रणं तस्याशुद्धिः । एवम्भूते तन्मिश्रणाभावात् सर्वविशुद्धिः । ननु पर्यायार्थिकनयाः शुद्धाः कथ्यन्त इति पर्यायार्थिकस्य समभिरूढस्य कथमशुद्धिसम्भवः ? उच्यते- पर्यायार्थिकाः शब्दादयो नया यतो नामादींस्त्रीन् निक्षेपान् न स्वीकुर्वन्ते, केवलं भावनिक्षेपमेव स्वीकुर्वन्तेऽतः शुद्धा उच्यन्ते । तथा यतस्ते उपचारमपि न मन्यन्तेऽतः शुद्धाः कथ्यन्ते । न चैतावतैव तेषां मिथोऽपि शुद्धाशुद्धभावाभावः । तेषां पर्यायार्थिकनयतया समाधान साची वात. तो पण ए एवंभूतनय जेवो सर्वविशुद्ध न होवाथी एने पण 'घट' तरीके स्वीकारे छे. पोताना विषयमां आटला द्रव्यांशनुं मिश्रण ए ज एनी अशुद्धि छे. एवंभूत तो अंशमात्र पण द्रव्यांशनुं मिश्रण चलावतो नथी, माटे ए सर्वविशुद्ध छे. आ ज वातने बीजी रीते जोईए - समभिरूढ नय 'कुंभ' विगेरेथी घडाने judo kare che, पण जळाहरण न करनार घडाथी ene judo पाडतो नथी. अर्थात् जळाहरणमां व्यावृत के अव्यावृत... बन्ने घडाने 'घडा' तरीके एक करे छे. आ एककरण ए समभिरूढनी अशुद्धि छे ज्यारे एवंभूत तो जळाहरणमां अव्यावृत घटने 'अघट' कहीने व्यावृतघडाथी अलग पाडी ज दे छे. एटले एनामां एककरणरूप अशुद्धि न होवाथी सर्वविशुद्धता होय छे. अथवा एवंभूतनय घडो ज्यां सुधी जळाहरणमां व्यावृत होय त्यां त्यां सुधी ज (ते ते क्षणे) एने घडो माने छे, माटे एमां ध्रौव्यांशनुं मिश्रण न होवाथी ए शुद्ध छे. परंतु समभिरूढ तो आगळ-पाछळ पण एने 'घट' माने छे. माटे एटला ध्रौव्यांशनुं मिश्रण थतुं होवाथी ए एनी अशुद्धि छे. प्रश्न पर्यायार्थिकनयो तो शुद्ध कहेवाय छे. पछी समभिरूढनयमां अशुद्धि शी रीते संभवे ? उत्तर - पर्यायार्थिक एवा शब्दादिनयो नामादि त्रण निक्षेपाओने मानता नथी, मात्र भावनिक्षेपने ज माने छे, माटे शुद्ध कहेवाय छे. तथा, तेओ उपचार मानता - - Page #269 -------------------------------------------------------------------------- ________________ नयविंशिका - 15 गृह्यमाणविषये द्रव्यांशमिश्रणमशुद्धिमापादयत्येवेति यस्य विषयो द्रव्यांशेन सर्वथा मुक्तः स एवम्भूतः सर्वविशुद्धः, यस्य विषयो द्रव्यांशेनानल्पप्रमाणेनोपलिप्तः स शब्दनयः पर्यायार्थिकेषु सर्वाविशुद्धः, समभिरूढस्तु द्रव्यांशेनाल्पप्रमाणेनोपलिप्तविषयतया द्वयोः शुद्धाशुद्धयोर्मध्यस्थितो ज्ञेयः । 256 किञ्च पर्यायार्थिकनयानामिन्दनपर्याय एव 'इन्द्र: ' ( = इन्द्रपदवाच्यार्थ :), शकनपर्याय एव 'शक्रः', पूर्दारणपर्याय एव पुरंदरः । ननु शब्दादिपर्यायार्थिकनयानां भावनिक्षेप eva smmtH। tasya चैवं लक्षणमनुयोगद्वारवृत्त्यादावुपलभ्यते - " भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनाक्रियाऽनुभवात् ॥ 13 ॥ वृत्तिकारकृता तद्व्याख्या - वक्तुर्विवक्षितक्रियाया: - विवक्षितपरिणामस्य इन्दनादेरनुभवनं = अनुभूतिस्तया युक्तो योऽर्थः स भावतद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः । निदर्शनमाह- इन्द्रादिवदित्यादि । यथेन्दनादिक्रियानुभवात्=पारमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादिर्भाव उच्यते इत्यर्थः, इत्यार्यार्थः । " इति । अत्र पारमैश्वर्यादिपरिणामेन यो परिणतः स भावेन्द्रतयोक्तः, न तु स परिणाम एवेति नथी, माटे पण शुद्ध कहेवाय छे. पण आटलामात्रथी तेओमां परस्पर पण शुद्धत्वाशुद्धत्व न ज होय एवुं नथी. तेओ पर्यायार्थिक नय छे. एटले गृह्यमाण विषयमां द्रव्यांशनुं मिश्रण अशुद्धि लावे ज छे. तेथी जेनो विषय द्रव्यांशथी सर्वथा मुक्त छे ते एवंभूतनय सर्वविशुद्ध छे. जेनो विषय अनल्पप्रमाण द्रव्यांशथी लेपायेलो छे ते शब्दनय, पर्यायार्थिकनयोमां सर्वाविशुद्ध छे. समभिरूढनय तो अल्पप्रमाणना उपलिप्तविषयना कारणे शुद्ध अने अशुद्धनी वचमां जाणवो. वळी, पर्यायार्थिकनयोने तो इन्दनपर्याय ए ज इन्द्र छे, अर्थात् 'इन्द्र' पदवाच्य छे, शकनपर्याय ए ज शक्र छे अने पूर्धारण पर्याय ए ज पुरंदर छे. शंका शब्दादि पर्यायार्थिकनयोने भावनिक्षेप ज मान्य छे. अनुयोगद्वारनी वृत्तिमां एनुं आवुं लक्षण कहेलुं छे - सर्वज्ञो वडे, विवक्षित क्रियानुभूतियुक्त भाव ए ज भावनिक्षेप छे. जेमके इन्द्र. कारण के अहीं इन्दनक्रियानो अनुभव छे. वृत्तिकारे करेली एनी व्याख्या - "वक्ताने विवक्षित क्रियारूप इन्दनादिना अनुभवथी युक्त जे पदार्थ, ते ज भाव अने भाववाना अभेदौपचारथी भावनिक्षेप तरीके सर्वज्ञो वडे कहेवायेल छे. (अर्थात् अनुभूति ए भाव छे. अहीं एवा भावथी युक्त इन्द्रने भाव (निक्षेप) कहेवो छे, तेथी अभेदौपचार जणाव्यो छे.) जेमके इन्दनादि क्रियाना - Page #270 -------------------------------------------------------------------------- ________________ शचीपतेर्भावेन्द्रत्वं व्यवहारेणैव, न त्वेवम्भूतेनापि 257 नेन्दनादिपर्यायः, अपि तु तत्पर्यायवद्र्व्यमेव भाव्निक्स्सेप्ः। ततश्च शब्दादिनयानामपि द्रव्यरूपो भावेन्द्रः संमत इति चेत् ? न, एतस्य लक्षणस्य चतुरोऽपि निक्षेपान् मन्वानस्य व्यवहारनयस्य मतेनोक्तत्वाद् । अत एव तत्र भाव-तद्वतोरभेदोपचारोऽपि कथितः । / न च दुर्वादिगजाङ्कशैः श्रीमद्भिर्वादिदेवसूरिभिर्विरचिते प्रमाणनयतत्त्वालोकालङ्कारे एवम्भूतनयोदाहरणार्थमेवं सूत्र प्रणीतं - यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यत इति ॥ 7. 41 / / अत्र ह्येवम्भूतनयोदाहरणाधिकारस्तथापीन्दनादिकमनुभवद् द्रव्यमेवेन्द्रादितया कथितं, न विन्वनादिपर्याय इति वाच्यं, व्यवहारनयानुसारित्वात् त्त्क्थ्न्स्य्। ननु सुन्दरोऽयं तव न्यायो यत्सर्वत्र नये व्यवहारनयः - व्यवहारनय इति रटणमिति चेत् ? शान्तो भव, अलं रोषेण, श्रुतादान-प्रदान-धर्मवादादिकः सर्वोऽयं यतो व्यवहारः, अतः सर्वत्र व्यवहारनयेन विना न निस्तार्ः। अत एव परसङ्ग्रहनयो अनुभवना कारणे = परमैश्वर्यना परिणामथी परिणत होवाथी ईन्द्रादि भावनिक्षेप कहेवाय छे, एवो गाथानो अर्थ जाणवो." अहीं पाराइश्वर्यादि परिणामथी जे परिणत छे एने भावेन्द्ररूपे कहेल छे, नहीं के ए परिणामने ज. एटले इन्दनादि पर्याय नहीं, पण ए पर्यायवाळुं द्रव्य ज भावनिक्षेप छे. तेथी शब्दादि नयोने पण द्रव्यरूप भावेन्द्र मान्य छे. समाधान - आवी शंका बराबर नथी, कारण के भावनिक्षेपनुं आ लक्षण तो चारे निक्षेपाओने माननार व्यवहारनयना मते कहेल छे. माटे ज एमां भाव अने भाववानूनो उपचार पण कहेलो छे. (शब्दादि नयोने तो उपचार मान्य नथी.) शंका - दुर्वादीरूपी गज माटे अंकुश समान श्रीमानुं वादिदेवसूरिविरचित प्रमाणनयतत्तालोकालंकारमां एवंभूतनयना उदाहरणने जणाववा माटे आवुं सूत्र छे -जेमके इन्दनने अनुभवतो ईन्द्र, शकनक्रिया परिणत शक, पुरनुं कारण करवामां प्रवृत्त पुरंदर कहेवाय छे. ॥7-41॥ आमां एवंभूतनयनो अधिकार छे अने छतां इन्दनादिनो अनुभव करतां द्रव्यने ज इन्द्रादिरूपे कहेल छे, नहीं के इन्दनादि पर्यायने ज. समाधान - आ कथन व्यवहारनयानुसारी होवाथी तमारे कहेवा योग्य नथी. शंका - तमे आ बहु सारो रस्तो शोधी काढ्यो छे.. कांई पण शंका उठावीए एटले ए तो व्यवहारनयानुसारी छे.. व्यवहारनयानुसारी छे एम जवाब आपी देवो. समाधान-शान्त थाओ.. रोपथी सर्युं... श्रुतनां आदान-प्रदान के धर्मवाद.. वगेरे आ बधुं व्यवहार होवाथी व्यवहारनय विना निस्तार नथी. एटले ज परसंग्रहनयना Page #271 -------------------------------------------------------------------------- ________________ 258 नयविंशिका-15 दाहरणार्थप्रणीते सूत्रेऽपि vyvhaarnyprveshH| तद्यथा-विश्वमेकं सदविशेषादिति यथा ॥ 716 ॥ इति। अत्र परसङ्ग्रह यतः सदद्वैतवाद्यतः 'sad'ityanena विना घटपटादिकं किञ्चिदपि यथा तस्य न संमतं तथैव विश्वमपि नैव स्ण्म्त्म्। तथापि सूत्रे तद्यत् श्रूयते तद्व्यवहारनयेनेत्य-निच्छताऽपि स्वीकर्तव्यमेवेति सङ्ग्रहनयसूत्रेऽपि यथा व्यवहारनयस्य प्रवेशः, तेन विना प्रतिपिपादिषितार्थप्रतिपादनासम्भवात्, तथैव प्रस्तुतेऽपि ज्ञेयम् । नन्वेष भवत्तर्कोऽस्माकमुचितो न भातीति चेत् ? तर्हि 'एवम्भूतो व्यवहारेऽन्तर्भूतः' इति स्वीकार एव युष्माकं गतिरवशिष्येत, इन्दनाद्यनुभवद्रव्यविषयकतया नियमेन द्रव्यार्थिकस्य तस्य सामान्यद्वयाविषयतया व्यवहारनय-त्वावश्यंभावादिति, चेन्नेष्टेयं गतिस्तदा 'एवम्भूतस्येन्दनपर्याय एवेन्द्रः' इति स्वीकार एव युष्मच्छरणं भवितुमर्हति । इत्थञ्चैश्वर्यशालित्वलक्षणेन्दनपर्याय एवेन्द्रः, सामर्थ्यलक्षणशकनपर्याय एव शक्रः, असुरपुरदारणलक्षणः पूर्दारणपर्याय एव पुरंदर इति स्थिते इन्द्र-शक्र-पुरंदरा भिन्ना एव, न उदाहरण माटे प्रणीत सूत्रमां व्यवहारनयनो प्रवेश छे ज. ते आ रीते-जेमके विश्व एक छे, कारण के सतुथी अलग नथी. 7-16/l अहीं, परसंग्रह सदैतवादी होवाथी एना मते "सत्र सिवाय घट-पट वगेरे कशुं छे नहीं, एम विश्व' जेवी पण कोई चीज छे ज नहीं. छतां सूत्रमां ए जे संभळाय छे ते व्यवहारनवे ज छे एवुं अनिच्छाए पण मानवुं ज पडे छे. एटले संग्रहनयना सूत्रमां पण जेम व्यवहारनयनो प्रवेश छे, कारण के ए विना जेनुं प्रतिपादन करवानी ईच्छा छे एनुं प्रतिपादन संभवित नथी, एम प्रस्तुतमां पण जाणवुं. शंका - तमारो आ तर्क अमने उचित लागतो नथी. समाधान - तो पछी "एवंभूतनय व्यवहारनयमां अन्तभूत छे." आवो स्वीकार ज तमारा माटे गति = शरणभूत बनशे, कारण के इन्दनादिने अनुभवता द्रव्यने जोनार होवाथी जे अवश्य द्रव्यार्थिक che, ne vaLI be सामान्यमांथी एकपण सामान्यने जोनार नथी, माटे ए नय व्यवहारनय होवो जरूरी छे. जो आ गति तमने ईष्ट नथी, तो "एवंभूतनयने इन्दनपर्याय ज ईन्द्र छे' आवो स्वीकार ज तमारा माटे शरणभूत बनी रहे छे. आम ऐश्वर्यशाळीपणांरूप ईन्दनपर्याय ज इन्द्र छे, सामर्थ्यरूप शकनपर्याय ज शके छे, पुर नामना दानवना कारणरूप पूर्धारणपर्याय ज पुरंदर छे... आम निश्चित थये ईन्द्र-शुक्र-पुरंदर vagere judA judA ja che, abhinna नथी ए स्पष्ट छे. तेथी एवंभूत Page #272 -------------------------------------------------------------------------- ________________ समभिरूढस्य प्रसमुचिता योग्यताऽपि घटः 259 त्वभिन्ना इति स्पष्टमेव । अत एवम्भूत समभिरूढनयौ इन्द्रादीन् भिन्नानेव स्वीकुरुत: / एवमेव, योषिन्मस्तकारूढस्य जलाहरणलक्षणं घटनमेव ( = ईदृग्घटनपर्याय एव) घटः, कुम्भनपर्याय एव कुम्भः, कुटनपर्याय एव च कुटः । यतश्चैते घटनादयः पर्याया मिथो भिन्ना अत एवम्भूत-समभिरूढनयौ घट- कुम्भादीन् भिन्नानेव मन्येते । तत्राप्येवम्भूतनयो घटनाले एव घटनपर्यायं घटं च मन्यते । समभिरूढस्तु तत्पूर्वं पश्चादपि वा म्न्य्ते। अयं तस्याभिप्रायःशिवकादिक्रमेण कुशूलत्वमापन्नोऽपि पिण्डो जलाहरणं कर्तुं नैव समर्थः । तत्कर्तुं स कुलालकृतं कञ्चित् प्रक्रियाविशेषमपेक्षत एव । तत्प्रक्रियाऽनन्तरं स कम्बुग्रीवादिमान् भवति । अथ च यदेष्येत तदा स जलाहरणं कर्तुं समर्थः, न च कस्यचिदपि प्रक्रियाविशेषस्यापेक्षा । एतादृशीं प्रसमुचितां (= प्रकर्षेण समुचितां ) योग्यतामपि समभिरूढो घटनतया स्वीकुरुते । न हि जलाहरणे व्यापृताव्यापृतयोर्घटयोः स्वकीये स्वरूपे कोऽपि विशेषः प्रतीयते येन तदव्यापृते घटनपर्यायाभावः कथ्यमानः शोभेत । ततश्च घटनकाले स घटः, न त्वघटनकालेऽपीति वक्तुं न युज्यते ! परन्तु योग्यता यतो द्रव्यस्य लक्षणमतः पर्यायार्थिकस्य समभिरूढनयस्य तावतांशेनाशुद्धिर्भवति । एवम्भूतस्तु घटनपर्यायमेव घटं मन्यते, न तु तत्प्रसमुचितां योग्यतामपीति प्रतिपक्षिणो द्रव्यस्यांशतोऽपि मिश्रणाभावात् स सर्वविशुद्धः । अने सभिरूढ नय इन्द्र वगेरेने जुदा जुदा ज माने छे. ए ज रीते स्त्रीने मस्तकारूढ थई जळाहरण करवारूप घटनपर्याय ज घडो छे. कुंभन पर्याय ज कुंभ छे अने कुटनपर्याय ए ज फुट छे. आ घटनादि पर्यायो परस्पर भिन्न होवाथी तद्व्राहक एवा बे नयो घट-कुंभ वगेरेने जुदा ज माने छे. एमां पण एवंभूतनय घटनकाळे ज घटनपर्याय अने घट माने छे. समभिरूढ एनी आगळ-पाछळ पण माने छे. एमां एनो आ अभिप्राय छे के - शिवकादिक्रमे कुशूलरूपे बनी गयेलो पिंड पण जळाहरण ka2वा समर्थ नथी. हजु कुलाल द्वारा कंईक प्रक्रिया थाय एनी अपेक्षा छे. ए प्रक्रिया थया बाद ए कंबुग्रीवादिमान् बने छे. हवे ज्यारे इच्छा थाय त्यारे ए जळाहरण ka2वा समर्थ छे, कोईपण विशेष प्रक्रियानी अपेक्षा नथी. आवी अत्यंत समुचित योग्यताने समभिरूढनय 'घटन' रूपे स्वीकारे छे. एनी दलील ए छे के घडो जळाहरणमां व्यावृत होय के न होय, एना पोताना स्वरूपमां कोई तफावत जणातो नथी के जेथी अव्यावृत घटमां 'घटन' पर्यायनो अभाव कहेवो दिलने जचे. माटे 'घटनकाळे ज ए घट छे, नहीं के अघटनकाळे पण' आवुं कहेवुं योग्य नथी. पण योग्यता तो द्रव्यनुं लक्षण छे. माटे पर्यायार्थिक एवो समभिरूढनय एटला अंशे अशुद्ध बने छे. एवंभूत Page #273 -------------------------------------------------------------------------- ________________ 260 नयविंशिका-15 किञ्च पर्यायार्थिका नया यथा पर्यायान् मन्यन्ते, तथैव भेदमपि । अत एवेन्दनपर्यायाच्छकनपर्यायस्य सर्वथा पृथक्तयेन्द्राच्छक्रः पृथगेवेति स्म्भिरूद्वैव्म्भूतौ। परन्त्वेवम्भूतापेक्षया समभिरूढोऽशुद्धः, तदपेक्षया च shbdnyH। द्रव्यार्थिकनयविषयस्याभेदस्यांशतो मिश्रणं शब्दनयस्य स्म्म्त्मित्य्र्थ्ः। अतः काल-लिङ्गादिभेदप्राप्तानां पर्यायाणां मिथो भेदमाचक्षाणोऽपि शब्दनय इन्दन-शकनादिपर्यायाणामभेदं मत्वेन्द्रशक्रादेरभेदं स्वीकुरुते । यद्वैवम्भूतो लोकव्यवहारं नैव ग्न्न्ति। समभिरूढस्तदपेक्षया तं किन्य्चिन्म्न्य्ते। अतोऽघटनकालेऽपि घटं स्वीकरोति । शब्दनयस्तु समभिरूढनयापेक्षया लोकव्यवहारमीषदधिकं मन्यते । अतो यत्रेन्दनयोग्यता तत्रैव शकनादियोग्यता अपि स्वीकरोतीति तस्येन्द्र-शक्रादयो न भिन्नाः । स समभिरूढं शिक्षते-यथाऽपवरककोणस्थो घटो विनैव कञ्चित्प्रक्रियाविशेषं घटनयोग्यः, अतश्च घटः, तथैव स कुम्भनादियोग्योऽपि भवत्येवेति कथं स न कुम्भः ? रूति । नय तो घटनपर्यायने ज घडो माने छे. प्रसमुचित योग्यताने पण नहीं, एटले प्रतिपक्षी एवा द्रव्यनुं अंशथी पण मिश्रण न होवाथी ए सर्वविशुद्ध छे. वळी, पर्यायार्थिक नयो जेम पर्यायोने माने छे एम भेदने पण माने छे. एटले ज इन्दन पर्याय करतां शकन पर्याय सर्वथा पृथक् होवाथी इन्द्र करतां zakra judo ja che ema समभिरूढ अने एवभूत नय कहे छे. पण एवंभूतनी अपेक्षाए समभिरूढ अशुद्ध छे, अने एनी अपेक्षाए शब्दनय. एटले के द्रव्यार्थिकनयना विषयभूत अभेदनुं आंशिक मिश्रण शब्दनयने मान्य छे. एटले काळ-लिंगादिना भेदना कारणे पर्यायोनो परस्पर भेद माननारो पण शब्दनय इन्दन-शकनादिपर्यायोनो अभेद मानी इन्द्र-शर्क वगेरेनो पण अभेद कहे छे. अथवा, एवंभूतनय लोकव्यवहारने बिलकुल नजरमां लेतो नथी. समभिरूढनय एनी अपेक्षाए तेने कंईक नजरमां ले छे. एटले घटन न होय त्यारे पण घट माने छे. शब्दनय तो समभिरूढनयनी अपेक्षाए लोकव्यवहारने ओर थोडुं वधारे मान आपे छे. एटले ज्यां इन्दनयोग्यता छे त्यां ज शकनादि योग्यताओने पण रहेली स्वीकारे che. mATe enA mate indra-zukra vagere जुदा नथी. ए समभिरूढनयने समजावे छे के - जेम ओरडाना खूणे पडेलो घडो कोईपण विशेष प्रक्रिया विना ज घटनयोग्य होय छे ने माटे घट छे, तेम, ए ज रीते ए कुम्भनादियोग्य पण होय ज छे, पछी ए कुंभ शा माटे नहीं ? Page #274 -------------------------------------------------------------------------- ________________ योग्यतयोः पृथक्करणे सूक्ष्मतरेक्षिकाऽपेक्षिता 261 अथेन्दन-शकनादिपर्यायभेदमपश्यन् शब्दनयः कालादिभेदकृतं पर्यायभेदं द्रष्टुं कथं शक्नोतीति चेत् ? कालादिभेदकृतस्य पर्यायभेदस्य स्थौल्यादिति जानीहि । अयम्भावः अतीतकालालिङ्गिताद् घटनपर्यायाद् वर्तमानकालालिङ्गितं घटनपर्यायं पृथक्कर्तुं या च यावती च सूक्ष्मेक्षिकाऽपेक्षिता तां शब्दनयो दधाति । परन्तु घटनयोग्यतायाः कुम्भनयोग्यतां पृथक्का सा सूक्ष्मेक्षिका न पर्याप्ता, तदर्थं सूक्ष्मतरेक्षिकाया अपेक्षणात् । तां च सूक्ष्मतरेक्षिकां समभिरूढनयो धारयति, न शब्दनयः । अथ घटन-कुम्भनादिभेदमवलोकयितुं सूक्ष्मतरा बुद्धिरपेक्षणीयेत्यत्र किं प्रमाणम् ? एतद्वचनमेव प्रमाणमिति गृहाण । अयम्भाव:'शब्दनयः कालभेदाद्वस्तुभेदं मन्यते, न तु पर्यायध्वनिभेदादर्थभेद 'मिति सर्वज्ञशास्त्रेषु यत्कथितं तेनैतन्निर्णयः किं न सुकरः ? तथा लिङ्गादिभेदं तु स्थूलबुद्धिरपि पश्यत्येवेत्याबालगोपालप्रसिद्धम् । पुर:स्थितमिन्द्रादितयाऽजानानोऽपि जनो 'अयं पुमान्' इत्यादिरूपेण तु जानात्येव । तत्र स्त्यायत्यस्यां गर्भ इति स्त्री, प्रसूते स्वान् पर्यायानिति पुमान्, तदुभयात्यये नपुंसकम् । शंका - इन्दन-शकनादि पर्यायना भेदने नहीं जोई शकनारो शब्दनय काळादिभेदना कारणे थता पर्यायभेदने शी रीते जोई शके छे ? समाधान - ए पर्यायभेद भूल होवाथी एनी नजरमां आवी शके छे. कहेवानो भाव ए छे के - अतीतकाळथी आलिंगित घटनपर्याय करतां वर्तमानकाळथी आलिंगित घटनपर्यायने पृथक् जाणवा माटे जे अने जेटली सूक्ष्मणिका अपेक्षित होय छे एने शब्दनय धरावे छे. पण घटनयोग्यताथी कुंभयोग्यताने अलग पाडवा-जाणवा माटे ए सूक्ष्मणिका पर्याप्त नथी होती. एना माटे तो सूक्ष्मतरेक्षिका अपेक्षित होय छे जेने समभिरूढ नय धरावे छे, पण शब्दनय धरावतो नथी. शंका-घटन-कुंभनादिना भेदने जोवा माटे सूक्ष्मतर बुद्धि जोईए छे एवुं मानवामां शुं प्रमाण छे ? समाधान - आ शास्त्रवचन ज प्रमाण छे. "शब्दनय काळादिभेदे वस्तुभेद माने छे, पण पर्यायवाची शब्दभेदे वस्तुभेद मानतो नथी" आवुं सर्वज्ञना शास्त्रोमां जे कह्युं छे तेनाथी आवो निर्णय शुं शक्य नथी ? तथा लिंगादि भेदने तो स्कूलबुद्धिजीवो पण पकडी शके छे ए आबाळ-गोपाळ प्रसिद्ध छे. सामे रहेली व्यक्तिने इन्द्रादिरूपे न जाणनारो पण "A पुरुष छे' इत्यादि रूपे to jANI ja zake che. एमां, जेमां गर्भ थीजे-स्थिर थाय ए स्त्री, पोताना पर्यायोने जणे ते पुरुष, e banne na hoya to Page #275 -------------------------------------------------------------------------- ________________ 262 नयविंशिका - 15 तदुक्तं . संस्त्यानविवक्षायां स्त्री, प्रसवविवक्षायां पुमान्, उभयविवक्षायां नपुंसकमिति । [ पातं0 महाभाष्य- 4-1-3] एते च लिङ्गजन्याः पर्यायाः स्पष्टं भिन्ना एवेति । एवमेव वचनादिष्वपि ज्ञेयम् । इत्थञ्च शब्दादीनां त्रयाणामपि नयानां 'इन्दना 'दिपर्याया एव 'इन्द्रादितया सम्मता इति स्थित्म्। ततश्च विषयस्यैकत्वान्नयोऽपि यद्येक एव गण्यते तदा पर्यायार्थिको नय एक एव स्यात्, सर्वे च नया पञ्चेति । अत एवेन्दनादिकाले इन्दनमेवेन्द्रतया सर्वेषां समानतया सम्मतम् । इदमुक्तं भवति नैगमनयस्येन्द्रोर्ध्वतासामान्यमिन्द्रः, सङ्ग्रहस्येन्द्रतिर्यक्सामान्यं स व्यवहारनयस्येन्दनाद्याधारो व्यक्तिविशेषः स, ऋजुसूत्रस्य क्षणिको वर्तमान इन्दनाद्याधारः स । ते च चत्वारोऽपि स्वतन्त्रा एव । परन्तु शब्दादीनां न तथा । त्रिभिरपीन्दनस्यैवेन्द्रतया ग्रहणादिति । नवरमेवंभूतस्येन्दनकाल एवेन्दनमिन्द्रश्च सम्मतः, समभिरूढस्य तत्पूर्वं पश्चाद्वापि सम्मतः, शब्दस्य त्विन्दन - शकनादीनामाधारद्वारा कथञ्चिदभेदोऽपि सम्मतः । ततश्च नैगमो द्रव्यार्थिक एव, एवम्भूतः पर्यायार्थिक एव, नैगमादारभ्य यथा यथैवम्भूतं प्रति गम्यते तथा नपुंसक. पातंजलमहाभाष्य (4-1-3) मां कह्युं छे ''संस्याननी विवक्षामां स्त्री, प्रसवनी विवक्षा होय तो पुरुष अने बन्नेनी विवक्षा होय तो नपुंसक..." आवा लिंगजन्य पर्यायो भिन्न होवा स्पष्ट छे ज. ए ज प्रमाणे वचनादिमां पण जाणवुं. आम, शब्दादि त्रणे नयोने इन्दनादिपर्यायो ज इन्द्रादिरूपे मान्य छे ए नक्की थयुं. एटले विषय एक ज होवाथी नय पण जो एक ज गणवामां आवे तो पर्यायार्थिकनय एक ज मळे, अने कुल नयो पांच थाय. एटले ज ज्यारे इन्दन होय त्यारे तो ए इन्दन ज 'indra'tarIke शब्दादि त्रणेने मान्य छे. आशय ए छे नैगमनयमते इन्द्रऊर्ध्वतासामान्य ए इन्द्र छे, संग्रहनयमते इन्द्रतिर्यक्सामान्य इन्द्र छे, व्यवहारनयमते इन्दनादिनो आधार चोक्कस व्यक्ति ए इन्द्र छे, ऋजुसूत्रनयमते क्षणिक वर्तमान इन्दनादिनो आधार ए इन्द्र छे. आ चारेना विषय अलग होवाथी ए चारे स्वतंत्र नयो छे. परंतु शब्दादि त्रण नयोनुं एवुं नथी, ए तो त्रणे नयो इन्दनादिने ज इन्द्र तरीके जुए छे. मात्र, एवंभूतने इन्दनकाळे ज इन्दन अने इन्द्र मान्य छे, समभिरूढने आगळ-पाछळ पण ए मान्य छे, शब्दनयने तो इन्दन-शकनादिनो आधार द्वारा (= आधा2नो अभेद होवाथी आधेयना अभेदरूपे) कथंचिद् अभेद पण मान्य छे. एटले नैगमनय द्रव्यार्थिक ज छे, एवंभूत पर्यायार्थिक ज छे, तथा नैगमथी शरु करीने जेम जेम एवंभूत तरफ जईए तेम तेम द्रव्यार्थिकता घटती जाय छे, पर्यायार्थिकता वधती Page #276 -------------------------------------------------------------------------- ________________ 263 शब्दादीनां क्रमोपन्यासे हेतवः तथा द्रव्यार्थिकत्वं हीयते, पर्यायार्थिकत्वं च वर्धते । शब्दादीनां त्रयाणां मध्ये तु शब्दापेक्षया समभिरूढस्य पर्यायार्थिकत्ववृद्धिः स्पष्टैव । एवमेव समभिरूढापेक्षयैवम्भूतस्य तवृद्धिरपि स्पष्टैवेति शब्दादिषु त्रिषु पूर्वं शब्दनयः, तत्पश्चात् समभिरूढः, तदनन्तरं चैवम्भूतनय उपन्यस्त इति ध्येयम् । तदेवं नैगम-सङ्ग्रहादिक्रमेण नयानामुपन्यासे हेतवश्चिन्तिताः । तत्राद्येन नैगमनयेन सर्वमूर्ध्वतासामान्यमयमेव । यन्नोवंतासामान्यमयं, तन्नास्त्येव, खपुष्पवत् । 'आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा' इति हि नैगमसंमतः प्रधानो न्यायः । ततश्च यदि वर्तमाने =घटकाले घटोऽस्ति, तदा स आदौ-पिण्डादिकाले अन्ते च-कपालादिकाले चास्त्येव, अन्यथा व्र्त्मानास्तित्वानुप्प्त्तेः। एवञ्च पिण्डादिका कपालपर्यन्ताऽखिलाऽपि पिण्ड-शिवकस्थासादिपरम्परा नैगमस्य घट एव । / एवंवादिनं नैगमनयं सङ्ग्रहनयो ब्रूते-येषु पृथुबुध्नोदरादिलक्षणो घटाकारो नैवोपलभते, प्रत्युत तद्भिन्नपिण्डाद्याकार एवोपलभते तानपि पिण्ड-शिवकादीनेकघटतया पश्यंस्त्वं येषु पृथुबुध्नोदरादिलक्षणो घटाकार एव स्पष्टमुपलभते तान् सर्वान् घटान् एकघटतया किं न जाय छे. शब्दादि त्रण नयोमां शब्दनी अपेक्षाए समभिरूढमां पर्यायार्थिकता वधारे होवी स्पष्ट ज छे. एम समभिरूढनी अपेक्षाए एवंभूत वधारे पर्यायार्थिक होवो स्पष्ट ज छे. माटे शब्दादि त्रणमां पहेला शब्दनय, पछी समभिरूढ अने छेल्ले एवंभूतनय कहेलो छे ए जाणवुं. आम, नैगम-संग्रह वगेरे क्रमे नयोने जे उल्लेख छे एना हेतुओ आपणे विचार्या. एमां, आदिनैगमनये बधुं ज ऊर्ध्वतासामान्यमय ज छे. जे ऊर्ध्वता सामान्यमय न होय ते छे ज नहीं, जेमके खपुष्प. "जे पहेलां नथी, पछी नथी. ए वर्तमानमां पण न ज होय" आ नैगमनयमान्य मुख्य सिद्धान्त छे. एटले जो वर्तमानमां घटकाळे घडो che to e Adau=पूर्वकाळे=पिंडादि अवस्थामां तथा अंते कपालादि अवस्थामां पण होय ज, अन्यथा वर्तमानमां एनुं अस्तित्व असंगत थई जाय. एटले पिंडथी लईने कपाल सुधीनी पिंड-शिवक-स्थास-कोश-कुशूल-घट-कपाल. आ आखी परंपरा नगमना मते घट' ज छे. आवुं कहेता नैगमनयने संग्रहनय कहे छे - जेमां पृथुबुब्बोदरादिरूप घटाकार जोवा मळतो नथी, उपरथी एनाथी भिन्न एवो पिंडादि आकार ज जोवा मळे छे तेवा पण पिंड-शिवकादिने एक घडा तरीके जोतो तुं, जेमां पृथबुब्बोदरादिरूप घटाकार Page #277 -------------------------------------------------------------------------- ________________ 264 नयविंशिका-15 स्वीकुरुषे ? अतो यदस्ति तत्सर्वं तिर्यक्सामान्यमयमेव । यद्विशेषादिकं तदतिरिक्ततयोच्यते तन्नास्त्येव, नि:सामान्यत्वात्, ख्पुस्स्प्व्त्। किञ्च जलाहरणार्थिनाऽपि पिण्डादिष्वन्वयि घटोर्ध्वतासामान्यं नोपादीयते, अपि तु सकलघटव्यक्तिष्वन्वयि घटसामान्यलक्षणं तिर्यक्सामान्यमेवेति देवाति । अथ लोकव्यवहारतत्परो व्यवहारनयः सामान्यवादिनौ द्वावपि नयौ शिक्षते-घटाभिलाषुकं कुलालिआदिकं विहाय न कोऽपि पिण्डादिकं घटतया पश्यति व्यवहरति वा । जलाहरणार्थ्यपि पुर:स्थितमपि पिण्डादिकं नैवोपाददाति, घटमेवान्विष्यति । एवमेव स घटसामान्यं नोपाददते, अपि तु घटविशेषमेव । येन जलाहरणादिकं क्रियते, अतश्च यो घटः, स घटविशेष एव, न तु घटोर्ध्वतासामान्यं, न वा घटतिर्यक्सामान्यम् । तस्माद् विशेष एवास्ति, अर्थक्रियाकारित्वात्, घटविशेषवत् । यच्च तदतिरिक्तं सामान्यं, तन्नास्त्येव, निर्विशेषत्वात्, खपुष्पवत् । किञ्च यदि पिण्डादिकालेऽपि घटोऽस्त्येव, तदा कुलालादिभिः किं कर्तव्यम्? न किञ्चिदित्यर्थः, तत्कृतेः पूर्वमेव घटस्य विद्य्मान्त्वात्। अथ विद्यमानोऽपि स क्रियते, तर्हि पुनः पुनः करणप्रसङ्गात् क्रियाऽविरामापत्तिः । अत्र नैगम आह-सदेवोत्पद्यते, असत स्पष्ट जोवा मळे छे ते बधा घडाओने एक घट तरीके zA mATe joto nathI ? mATe je kAMI che te बधुं तिर्यसामान्यमय ज छे, जे विशेषो तेनाथी भिन्न होवारूपे कहेवाय छे ते परमार्थथी छे ज नहीं, कारण के निःसामान्य छे, जेमके खपुष्प. वळी जळाहरणार्थी पण पिंडादिमां अन्वयी एवा घटऊर्ध्वतासामान्यनुं उपादान नथी करतो, पण सकळ घटव्यक्तिमां अन्वयी घटतिर्यसामान्यनुं ja kare che, mATe e ja sat che. have लोकव्यवहारमां तत्पर एवो व्यवहारनय सामान्यवादी एवा बन्ने नयोने शिखामण आपे छे - घटाभिलाषक कुलालादिने छोडीने पिंडादिने घडा तरीके कोई जोतुं नथी, के व्यवहार करतुं नथी. जळाहरणार्थी पण पुर:स्थित पिंडादिने उपाडतो नथी, घडो ज शोधे छे. ए ज रीते ए घटसामान्यनुं उपादान करतो नथी, पण घटविशेषनुं ज करे छे. जेनाथी जळाहरणादि थाय छे, अने एटले ज जे घडो छे, ते घटविशेषरूप ज छे, नहीं के घटऊर्ध्वता सामान्यरूप के घटतिर्यसामान्यरूप. तेथी, विशेष ज सत् छे, कारण के अर्थक्रियाकारी छे, जेमके घटविशेष. जे एनाथी भिन्न सामान्य छे, ते असत् छे, कारण के निर्विशेष छे, जेमके खपुष्प. वळी जो पिंडादिकाळमां पण घडो che ja, to कुलालादिए शुं करवानुं रहे ? कशुं ज नहीं, कारण के एना प्रयत्न पूर्वे पण घडो तो विद्यमान छे ज. विद्यमान एवो Page #278 -------------------------------------------------------------------------- ________________ पिण्डादिषु घटादेः कथञ्चिदस्तित्वसिद्धिः उत्पादायोगात्, अन्यथा खपुष्पस्याप्युत्पादप्रसङ्गात् । किञ्च घटोऽपि यत् पिण्डादिष्वेवोत्पद्यते, न सिकतादिषु तत्र कारणं वाच्यम् । ननु प्रागभाव एव तत्र कारणं, यत्र प्रागभावस्तत्र स उत्पद्यते, यत्र नास्ति प्रागभावस्तत्र प्रयत्नसहस्रेणापि स नोत्पद्यत इति चेत् ? अथ स प्रागभावः सर्वथाऽभावरूपस्तुच्छ एव कथञ्चिद्भावरूपो वा ? न प्रथमविकल्प:, खपुष्पवदकिञ्चित्करत्वापत्तेः । अथ द्वितीयो विकल्पस्तत्र स घटप्रागभावः कथञ्चिद्घटभावरूपो वा तद्भिन्नपटकटाद्यन्यतमभावरूपो वा ? चरमे विनिगमकाभावात्प्रथमस्यैव विकल्पस्य श्रेयस्त्वात् सिद्धं पिण्डादिषु घटादेः कथञ्चिदस्तित्वमिति । एवञ्च नैगमः सत्कार्यवादी, आविर्भावतिरोभावावेव मन्यते, न तूत्पादविनाशौ । व्यवहारस्त्वसत्कार्यवादी, नाविर्भावतिरोभावमात्रं मन्यते, अपि तूत्पाद - विनाशौ मन्यते । एतद्विषयो विस्तरोऽग्रेऽपि (पृ.309) द्रष्टव्यः । पण ते जो कराय che, to pachI ene फरी फरी कर्या ज करो... क्यारेय विराम ज नहीं आवे. अहीं नैगम कहे छे जे सत् होय ए ज उत्पन्न थाय छे, असत्नो उत्पाद थई शकतो नथी, नहींतर तो खपुष्प पण उत्पन्न थवुं जोईए. वळी घडो पण पिंडादिमां ज जे उत्पन्न थाय छे, सिकता(रेतीकणो)आदिमां नहीं, तेनुं कारण विचारवुं जोईए. "अरे ! प्रागभाव ज एनुं कारण छे. ज्यां प्रागभाव होय त्यां उत्पन्न थाय, ज्यां न होय त्यां हजार प्रयत्ने पण न थाय." आवी विचारणा न करवी, कारण के ए प्रागभाव सर्वथा अभावरूप तुच्छ छे के कंईक पण भावरूप छे ? आमां प्रथम विकल्प कही शकातो नथी. कारण के तो पछी ए खपुष्पनी जेम अकिंचित्कर बनी जशे. तेथी जो बीजो विकल्प लेशो तो ए घटप्रागभाव कथंचित् घटभावरूप छे के तद्भिन्न पट-कटादिअन्यतमभावरूप छे? आमां चरमविकल्पमां विनिगमक न रहेवाथी (पटभावरूपके कटभावरूप ? एनो निर्णय करावनार युक्ति न रहेवाथी) प्रथम विकल्प ज उचित छे. (अर्थात् पिंडादिमां रहेल घटप्रागभाव कथंचित् घटभावरूप छे.) एटले पिंडादिमां कथंचित् घटादि रह्या ज छे ए सिद्ध थई गयुं. आम नैगमनय सत्कार्यवादी छे, आविर्भाव-तिरोभाव ज माने छे. (एटले के व्यवहारमां तो ए पण बोले छे के घडो उत्पन्न थयो वगेरे. आनो अर्थ घडो आविर्भाव पाम्यो... वगेरे ज करवो एम ए कहे छे. एटले के आविर्भाव-तिरोभाव कथन पण व्यवहारनयनी वासनानो प्रभाव छे. बाकी एनी स्वतंत्रदृष्टि तो पिंडादिमां पण घटना ज दर्शन करनारी छे, एटले के त्यारे पण घडो तो आविर्भूत ज छे.) उत्पाद-विनाश तो ए मानतो ज नथी. ज्यारे 265 Page #279 -------------------------------------------------------------------------- ________________ 266 नयविंशिका-15 व्यवहारनयः सङ्ग्रहनयमपि ब्रूते-नास्ति सामान्यं, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः, ख्पुस्स्प्व्त्। विशेषास्तु सन्ति, स्वप्रत्यक्षत्वात्, घटादिवत् । किञ्च विशेषा एव सन्ति, तैरेव संव्यवहारस्य क्रियमाणत्वात् । न हि जलाहरण-व्रणपिण्डीप्रदानादिको लोकव्यवहार: सामान्येन क्रियमाणो दृश्यते, किन्तर्हि ? घट-निम्बपत्रादिविशेषैरेव साक्षात् क्रियमाणो दृश्यते, इति विशेषा एव सन्ति । / ___अथैवं स्वाभिप्रायं समर्थितवन्तं व्यवहारनयं युक्तितः स्वपक्षं ग्राहयन् ऋजुसूत्र आहहे व्यवहारनयवादिन् ! सङ्ग्रहस्य संमतमपि सामान्यं यदि व्यवहारानुपयोगित्वादनुपलम्भाच्च तव न संमतं, ननु तेनैव प्रकारेण व्यवहारानुपयोगादनुपलम्भाच्चातीतमनागतं च वस्तु माऽभ्युपगमस्त्वं, युक्तेः समानत्वात् । तथा परकीयमपि वस्तु मैषीः, स्वप्रयोजनासाधकत्वेन निष्फलत्वात्, परधनवदिति । किञ्च 'कुण्डिका श्रवति' इत्यादौ जलश्रवणं तु मन्तव्यमेवेति कुण्डिकाश्रवणकल्पनं व्यर्थं गौरवमेवातः 'कुण्डिका श्रवति' इत्यादय उपचारबहुलाः प्रयोगा अपि नैव मन्तव्याः । व्यवहारनय असत्कार्यवादी छे, आविर्भाव-तिरोभावमात्र नहीं, पण उत्पाद-विनाश माने छे. आ अंगेनी विस्तृत विचारणा आगळ (पृ. 379) पण आवशे. व्यवहारनय संग्रहनयने पण कहे छे - सामान्य (= तिर्यसामान्य नथी, कारण के उपलब्धिनी (= जाणकारीनी) सामग्री हाजर होवा छतां उपलब्ध थतुं नथी, जेमके खपुष्य. ज्यारे विशेषो to che, कारण के आपणने खुदने प्रत्यक्ष छे, जेमके घडो. वळी, विशेषो ज छे, कारण के बधो व्यवहार विशेष वडे ज कराय छे. जळाहरण - घामां दवा लगाडवी... वगेरे rU5 लोकव्यवहार कांई सामान्य वडे करातो जोवामां नथी आवतो, तो ? घट-निम्बपत्र वगेरे रूप विशेषो वडे ज करातो ए साक्षत् देखाय छे, माटे विशेष ज सत् छे. आम पोताना मतनुं समर्थन करनार व्यवहारनयने युक्ति द्वारा पोतानो पक्ष समजावतां ऋजुसूत्रनय कहे छे-संग्रहनयने मान्य एवुं पण सामान्य, हे व्यवहारनयवादी ! जो व्यवहारमां अनुपयोगी होवाथी अने एनो उपलंभ न होवाथी तेने मान्य नथी, तो ए ज रीते व्यवहारमां अनुपयोगी होवाथी अने अनुपलंभ होवाथी अतीत अने अनागत वस्तु पण तारे न मानवी जोईए, कारण के युक्ति बधे समान छे. ए ज रीते परायी वस्तु पण तारे न मानवी जोईए, कारण के स्वप्रयोजननी असाधक होवाथी निष्फळ होय छे. जेमके परायुं धन. वळी "कुंडुं झरे छे' वगेरेमां पाणीनुं झरवुं Page #280 -------------------------------------------------------------------------- ________________ ऋतुसूत्रनयं प्रति शब्दनयस्य शिक्षा 267 ____ अथ शब्दनय ऋजुसूत्रनयशिक्षणार्थं स्वाभिप्रायमाविष्करोति - यदि विगता अनुत्पन्नाश्च तवाहो ! ऋजुसूत्र ! कुम्भा नेष्टाः, प्रयोजनाभावात्, तर्हि नामादयोऽपि कुम्भाः किमितीष्टाः? प्रयोजनाभावस्य समानत्वात् । न खलु तैरपि जलाहरणादिलक्षणं कुम्भप्रयोजनं किमपि विधीयत इति । किञ्च यदर्थक्रियाकारि दृष्टं तदेव सद् मन्तव्यम्, अन्यथा खपुष्पस्यापि सत्त्वकथनप्रसङ्गात् । ततश्च पर्याया एव मन्तव्या न तु द्रव्यम् । तदुक्तं - पर्यायार्थमते द्रव्यं पर्यायार्थेभ्योऽस्ति नो पृथक् । यतैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ॥nyopdesh-16 ॥ अयम्भावः - तृषाशमनं केन भवति ? जलेन जलगतमाधुर्येण वा ? न तावत् जलेन, समुद्रजलेनापि तृषाशमनप्रसङ्गात् । ततश्च माधुर्येण तृषाशमनं भवतीति मन्तव्यमेव । माधुर्यं च पर्याय एवेति पर्याया एव सन्ति, अर्थक्रियाकारित्वात्, न तु द्रव्यं, तदभावात् । नन्वत्र न माधुर्यं तृषां शमयति, किन्तु माधुर्यविशिष्टं जलमेव तत् शमयति, तत्तु द्रव्यमेवेति चेत् ? न, 'सविशेषणे हि विधिनिषेधौ विशेषणमेवोपसङ्क्रामतः, विशेषाबाधे सति' इति न्यायात् तो मानवानुं ज छे, पछी कुंडानुं झरवुं पण मानवुं... ए नाहकनुं गौरव छे. एटले 3fuDA सूवति वगेरे उपचारबहुल प्रयोगो पण न ज मानवा जोईए. हवे शब्दनय, ऋजुसूत्रनयने शिखामण आपवा माटे पोतानो अभिप्राय व्यक्त करे छे - जो अतीत के अनागत घडा हे ऋजुसूत्र ! तने मान्य नथी, कारण के एनाथी प्रयोजन सरतुं नथी, तो पछी नामादि घडा पण केम मान्य छे ? कारण के प्रयोजन तो एनाथी पण सरतुं नथी ज. तेओ पण कांई जळाहरणादि करी शकता नथी ज. वळी जे अर्थक्रियाकारी देखाय, ए ज मानवुं जोईए. नहींतर तो खपुष्पने पण सत् कहेवुं पडे. तेथी पर्यायो ज मानवा जोईए, नहीं के द्रव्य.. नयोपदेशमां कह्युं ज छे के - पर्यायार्थिकनयमते द्रव्यपर्यायोथी पृथ होतुं नथी. कारण के पर्यायोथी ज अर्थक्रिया थती देखाय छे. नित्य एवुं द्रव्य तो क्यां उपयोगी बने छे ? आशय आ छे - तृषाशमन शानाथी थाय छे ? जळथी के जळमां रहेल माधुर्यथी ? "जळथी थाय छे' एम कही शकातुं नथी, कारण ke to to समुद्रजळथी पण तृषाशमन थई शकवुं जोईए. एटले माधुर्यथी ए थाय छे एम मानवुं ज पडे छे अने माधुर्य तो पर्याय ज छे, माटे पर्यायो ज सत् छे, कारण के अर्थक्रियाकारी छे, नहीं के द्रव्य, कारण के अर्थक्रियाकारी नथी. Page #281 -------------------------------------------------------------------------- ________________ 268 नयविंशिका-15 तृषाशमनत्वस्यात्र माधुर्य एव कल्पनौचित्यात् । उक्तमपि हि निशीथभाष्य (गा. 47) चूर्णी - गुणविरियं जं ओसहीण तित्त-कडुक्कसाय-अंबिलमहुरगुणतातो रोगावणयणसामत्थं एतं gunnviriyN। tti / atra hi सविशेषणे0 इति न्यायेन तिक्तादीनां रसानां रोगाप्न्य्न्साम्र्थ्य्मुक्तनिति । अपरञ्चैवं सति यदि पर्याया एव सन्ति, तर्हि पर्यायेषु तु भूतकालीनेभ्यः पर्यायेभ्यो वर्तमानकालीना पर्यायाः सुतरां भिन्ना एव । एवं पुंस्त्वालिङ्गितपर्यायात् स्त्रीत्वालिङ्गितः पर्यायो निर्विवादं भिन्न एव । एवमेव वचनादिष्वपि ज्ञेयम् । ततश्च कालादिभेदाद् वस्तुभेदोऽपि मन्तव्य एव । / तदेवं शब्दनयेन स्वमते साधितेऽधुना समभिरूढनयस्तमाह - हन्त ! शब्दनयवादिन् । यदि लिङ्गवचनभिन्नानां घट-पट-स्तम्भादिशब्दवाच्यानामिवार्थानां ध्वनिभेदाद् भेदस्तवानुमतः, तर्हि घट-कुट-कुम्भ-कलशादिशब्दवाच्यानामर्थानां किमिति भेदो नेष्टः ? ध्वनिभेदस्यात्रापि शंका - अहीं माधुर्य कांई तृषाशमन नथी करतुं, पण तघुक्त जळ ja kare che... ane e jaLa to dravya ja che. समाधान - आ शंका बराबर नथी, कारण के "सविशेषण विशेष्य अंगे करेला विधि-निषेध, जो मात्र विशेष्यमां बाधित होय, तो विशेषणने ज लागु पडी जाय छे" एवा न्याये प्रस्तुतमां विशेषणभूत माधुर्यमां ज ए तृषाशमनकारणत्व मानवुं उचित छे. निशीथभाष्य(गाथा-47)नी चूर्णिमां कह्युं ज छे के - औषधिओनुं तिक्त-कटुकषाय-आस्ल-मधुरगुणना कारणे जे रोगापनयन सामर्थ्य होय छे ते गुणवीर्य छे. अहीं सविशेषणे.' न्याये तिक्त वगेरे रसोमां रोगने दूर करवानुं सामर्थ्य जणावेल छे. वळी आ रीते पर्यायो ja jo sat che, to पर्यायो तो भूतकालीन पर्याय करतां वर्तमानपर्याय निर्विवाद भिन्न ज होय छे. एम पुलिंगथी आलिंगितपर्याय करतां स्त्रीत्वथी आलिंगितपर्याय निर्विवाद भिन्न ज होय छे. ए ज रीते वचनादिमां पण जाणवुं. एटले काळादिभेदे वस्तुभेद पण मानवो ज जोईए. आम शब्दनये पोतानो मत साबित करवा पर समभिरूढनय एने कहे छे - ओ शब्द नयवादी ! जो लिंग-वचनभिन्न अर्थोने तुं घट-पट-खंभादिशब्दवाच्य पदार्थोनी जेम ध्वनिभेदना कारणे भिन्न माने che, to घट-कुट-कुंभ-कलशादिशब्दवाच्य अर्थोनो भेद तुं केम मानतो नथी ? कारण के ध्वनिभेद तो अहीं पण समान रीते छे ज. वळी अर्थभेदमां प्रयोजक कोण ? तो तमारे एम जणाववुं पडशे के विभिन्न लिंगवचनादि Page #282 -------------------------------------------------------------------------- ________________ 'हरि 'शब्दस्य विविधा व्युत्पत्तयः 269 समानत्वात् । किञ्च विभिन्नलिङ्गवचनादिशब्दवाच्यत्वमर्थभेदे प्रयोजकं त्वयोच्यत इति गौरवं, मया तु विभिन्नशब्दवाच्यत्वमेव तथा वाच्यमिति लाघवम् । न च 'हरि' इतिशब्दाभेदेऽपि तद्वाच्यानां विष्णु-इन्द्राद्यर्थानां नाभेदः, एवं घट - कुटादिशब्दभेदेऽपि तद्वाच्यानां घटकुटाद्यर्थानां भेदो न भविष्यतीत्याशङ्कनीयं यत्र यत्र भिन्नशब्दवाच्यत्वं तत्र तत्रार्थभेद इति व्याप्तेः सत्त्वाद् घट-कुटादीनां भेदस्तु सिद्ध एव । विष्णु - इन्द्राद्यर्थानां नानार्थकैकशब्दवाच्यानां शब्दभेदाद्भेदाभावेऽपि लक्षण - स्वरूपादिभेदाद्भेदो भविष्यति, न ह्यर्थभेदे शब्दभेदलक्षणमेकमेव प्रतिनियतं प्रयोजकम् । वस्तुतस्तु शब्दभेदादर्थभेदो यथाऽस्य संमतस्तथाऽर्थभेदात् शब्दभेदोऽपि संमत एव्। इयमत्र भावना - विष्णुबोधकस्य 'hari'zabdasya 'हरति पापं भक्तानामिति व्युत्पत्त्यनुसारेण भक्तपापहरणं व्युत्पत्तिनिमित्तम् । इन्द्रबोधकस्य 'hari'zabdasya 'हरत्यैश्वर्यमसुराणा' शब्दवाच्यत्व... अर्थात् जे वाच्यार्थ विभिन्न लिंगवाळा शब्दथी वाच्य होय... अथवा विभिन्न वचनवाळा शब्दथी वाच्य होय..., ते वाच्यार्थ भिन्न होय... आवुं मानवामां गौरव स्पष्ट che. ame to je वाच्यार्थ विभिन्न शब्दोथी वाच्य होय ते भिन्न होय आवुं कहीए छीए. एटले आमां लाघव स्पष्ट छे. शंका - 'हिर' एवो शब्द भिन्न न होवा छतां एना वाच्यार्थ विष्णु-इन्द्र वगेरे अर्थोनो अभेद नथी. एम घट-कुट वगेरे शब्द भिन्न होवा छतां एना वाच्यार्थमां भेद न पण होई शके. समाधान आवी शंका न करवी, कारण के ज्यां ज्यां भिन्नशब्दवाच्यत्व होय त्यां त्यां अर्थभेद होय एवी व्याप्ति होवाथी घट-कुट vagereno bheda to siddha ja che. अनेकार्थक(हरि वगेरे)शब्दवाच्य विष्णु-इन्द्र वगेरे अर्थोनो शब्दभेदे भेद न होवा छतां लक्षण स्वरूपादिना भेदना कारणे भेद थई ज शके छे. अर्थभेद होवामां शब्दभेद ए ज एक प्रतिनियत प्रयोजक छे एवो नियम कांई छे नहीं. वस्तुतः तो आ समभिरूढनयने जेम शब्दभेदे अर्थभेद संमत छे एम अर्थभेदे शब्दभेद पण संमत छे ज. कहेवानो भाव ए छे के 'hari'zabda जुदा जुदा अनेक अर्थमां वपराय छे. आ अर्थ जेम बदलाय छे एम एनो वाचक 'hari'zabda पण बदलाय छे. एवुं आ समभिरूढ नय कहे छे. जेमके विष्णुबोधक 'hari'zabda 'भक्तोना पाप हरे ते दिर' आ रीते बन्यो होवाथी भक्तपापहरण ए एनुं व्युत्पत्तिनिमित्त छे. इन्द्रबोधक हरिशब्द असुरोनुं ऐश्वर्य हरे ते हरि' आ रीते बन्यो होवाथी असुरैश्वर्यहरण ए एनुं व्युत्पत्तिनिमित्त छे. सिंहवाचक आ शब्दनुं 'जीवोना प्राण हरे ते हरि' एवी व्युत्पत्ति - Page #283 -------------------------------------------------------------------------- ________________ 270 नयविंशिका-15 मितिव्युत्पत्त्यनुसारेण 'असुरैश्वर्यापहरणं' व्युत्प्त्तिनिमित्त्म्। सिंहवाचकस्य तस्य 'हरति प्राणान् jantUnAmi'tivyutpattyanusAreNa जन्तुप्राणहरणं व्युत्पत्तिनिमित्तं, यद्वा 'हरति-वाहनतया देशान्तरं प्रापयति स्वस्वामिनी चण्डिकामि 'तिव्युत्पत्त्यनुसारेण देशान्तरप्रापणं व्युत्पत्तिनिमित्तम् । इत्येवं व्युत्पत्तिनिमित्तभेदात् सर्वेऽपि 'hari'zabdA मिथो भिन्ना एवेति पदभेदादर्थभेदोऽपि स्फुट एव । __ अथैवं हरिश्च हरिश्च हरी इत्येकशेषविधानस्थले समासविध्यनुपपत्तिः, अर्थसारूप्याभावादिति चेत् ? न, पदसारूप्येणैवैकशेषविधानात्, समानवर्णानुपूर्वीकतया पदसारूप्यस्याक्षतत्वात् । न च घटपदादिव कुटपदादपि घटत्वेनैवार्थबोध इति घट-कुटपदयोः पर्यायत्वमेव युक्तमिति शङ्कनीयं, व्युत्पत्तिनिमित्तभूतघटन-कुटनादिविभिन्नक्रियापुरस्कारेणैव घटकुटादिपदेभ्योऽर्थबोधात् । 'हन्त ! एवं पारिभाषिकशब्दस्यानर्थकत्वमापन्नमिति चेत् ? आपन्नमेव, किं 'हन्ते ऽतिपूत्कारेण ? तदुक्तं-तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीतीति । अनुसारे जीवप्राणहरण ए व्युत्पत्तिनिमित्त छे अथवा, पोतानी स्वामिनी चंडिकाने वाहनरूपे देशान्तरमां लई जाय ते हरि आवी व्युत्पत्तिने अनुसरीने देशन्तरप्रापण ए व्युत्पत्तिनिमित्त छे. आम, व्युत्पत्तिनिमित्त अलग-अलग होवाथी बधा "हरि' शब्दो परस्पर पण भिन्न ज छे, ने तेथी पदभेदे अर्थभेद पण स्पष्ट ज छे. शंका - आवुं होय तो, रिश्र हरिश हरी एवो एकशेष समास थई नहीं शके, कारण ke artha to judo che, zabda पण जुदा ज छे. समाधान - समास थई शकशे, कारण के पदसारूप्य होय त्यां एकशेष करवो एवुं विधान छे. प्रस्तुतमां व्युत्पत्तिनिमित्तभेदे पसारूप्य भले नथी, पण समानवर्णानुपूर्वी होवा रूपे to e che ja, पछी समास थवामां शुं वांधो ? शंका - "घट' पदनी जेम "कुट' पदथी पण घडारूपे ज बोध थाय छे. माटे 'घट' कुट' पदोने पर्यायवाची शब्द तरीके मानवा जोईए. समाधान - आवी शंका न करवी, कारण के अमे व्युत्पत्तिनिमित्तभूत घटन-कुटन वगेरे विभिन्न क्रियाने आगळ करीने ज घट-कुट वगेरे पदोथी अर्थबोध मानीए छीए. शंका - तो पछी पारिभाषिक शब्दो के जेनी व्युत्पत्तिनिमित्त कोई क्रिया होती नथी, एनाथी कोई ज अर्थबोध न थई शकवाना कारणे ए बधा हन्त ! अर्थशून्य बनी जशे. Page #284 -------------------------------------------------------------------------- ________________ एवंभूतनयं प्रति समभिरूढस्य वक्तव्यता तथा हस्ति - दन्तिनोरेकार्थत्वे हस्त-दन्तयोरप्येकार्थत्वापत्तिः स्फुटैवेति पदभेदादर्थभेदकल्पनमेव श्रेय इति समभिरूढनयः । अथैव्ण्भूत्न्याव्स्र्ः। स समभिरूढनयं वक्ति - व्युत्पत्तिनिमित्तभूतघटनक्रियापुरस्कारेणैव घटपदाद् घटबोधो भवतीति तु भवतैव कथितम् । ततश्च घटनाव्यापृतो घटः कथं घटः स्यात् ? पटादिष्विव तत्रापि घटनाभावात् । अतो घटनकाल एव घटः, कुटनकाल एव कुट इत्यादिकं बलादपि मन्तव्यमेव । एवमुत्तरोत्तरैर्नयैः पूर्वपूर्वेषु नयेषु शिक्षितेष्वधुना पूर्व: पूर्वो नयः स्वोत्तरनयं कथं शिक्षते तत्प्रदर्शनावसरः । 271 तत्र समभिरूढनय एवम्भूतनयं वक्ति यदा त्वं जलाहरणार्थी, तदा किं करोषि ? 'किं करोमि ? घटमादाय जलाहरणलक्षणं मत्प्रयोजनं साधयामि । ' ननु जलाहरणात् प्राग् को घटः ? तव मतेन घटनकाल एव तस्य घटत्वात् । ततश्च जलाहरणार्थी त्वं समाधान बनी ज जशे, एमां हन्त ! एम चीस पाडवानी शी जरूर छे? तत्त्वार्थभाष्यमां कह्युं ज छे के पारिभाषिकी संज्ञा अर्थतत्त्वने जणावती नथी. वळी हस्ती अने दन्ती... आ बन्ने जो एकार्थक hoya to hasta in danta + OMn... आम थवाथी हस्त अने दंत पण एक ज अर्थरूप बनी जवानी आपत्ति स्पष्ट ज छे. माटे पदभेदे अर्थभेद मानवो ज कल्याणकर छे, एम समभिरूढनय कहे छे. हवे, एवंभूतनयनो अवसर छे-e समभिरूढनयने समजावे छे-व्युत्पत्तिनिमित्तभूत घटनक्रियाने आगळ करीने ज 'घट' शब्दथी घडानो बोध थाय छे, एवुं तो तमे ज कह्युं che. to पछी घटनमां ज्यारे व्यावृत न होय त्यारे एने घडो शी रीते कहेवाय ? कारण के पटादिनी जेम एमां पण घटन नथी ज. तेथी घटनकाळे ज घट, कुटनकाळे ज कुट... वगेरे बळात्कारे पण मानवुं ज पडे छे. आम, उत्तरोत्तर नयो वडे पूर्व-पूर्वना नयोने समजाव्ये छते, हवे पूर्व-पूर्वनो नय पोत-पोतानी वात उत्तर-उत्तरनयने शी रीते समजावे छे ? ते जणाववानो अवसर छे. एमां, समभिरूढनय एवंभूतनयने कहे छे ज्यारे तुं जळाहरणार्थी होय छे त्यारे शुं करे छे ? "शुं करुं छुं ? घडो लईने मारुं जळाहरणरूप प्रयोजन साधु छुं." अरे ! जळाहरण पूर्वे तो कोण घडो छे ? तारा मते तो धटनकाळे ज ए घट छे. एटले जळाहरणार्थी तुं पटाद अघटने जेम लेतो नथी एम घडो पण तारे न ज लेवो जोईए, कारण के एमां पण अघटत्व समान ज छे. अने तेथी जळाहरण + Page #285 -------------------------------------------------------------------------- ________________ 272 नयविंशिका-15 पटादिकमघटं यथा नोपादत्से, तथैव घटोऽपि नैवोपादेयः, अघटत्वाविशेषादिति जलाहरणासम्भवात् सर्वं विश्वं घटशून्यमेव स्यात् । एवमेव तस्य पटादिशून्यतया सर्वशून्यत्वापत्तिः । तस्माद् घटनकालात्पूर्वं पश्चादपि च घटनप्रसमुचितयोग्यतां पुरस्कृत्य स घटो मन्तव्य एवंवादिनं समभिरूढनयं शब्दनय आचष्टे-का नाम सा घटनप्रसमुचितयोग्यता? यां पुरस्कृत्य घटनाव्यापृतोऽपि घटो घटपदाद् बुध्यते । ननु घटत्वमेव सा, 'यत्र यत्र सा योग्यता तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र सा योग्यते ऽति समव्याप्यव्यापकभावप्राप्तेः । किञ्च येन रूपेण यत्पदार्थबोधस्तेनैव रूपेण तत्पदशक्तिः कल्पनीया भवति । भवति च घटपदादिव कुटपदादपि घटत्वेनैवार्थबोध: / घटपदाद् घटत्वेन यत्र घटनपर्यायो बुध्यते तत्रैव कुटपदाद् घटत्वेनैव कुटनपर्यायो बुध्यत इत्यर्थः । ततश्च घटनकुटनाधारतया घट-कुटपदवाच्यार्थयोरेकत्वम् । अत एव यो घटनलक्षणं व्युत्पत्त्यर्थं न असंभवित बनवाथी आखुं विश्व घटशून्य बनी जशे. ए ज रीते विश्व पटादिशून्य बनी जवाथी सर्वशून्य थई जशे. तेथी घटनकाळनी पूर्वे अने पछी पण घटननी प्रसमुचित योग्यताने आगळ करीने एने घडो मानवो ज जोईए. आवुं कहेनार समभिरूढनयने शब्दनय कहे छे - आ तमारी घटननी प्रसमुचित योग्यता शुं छे ? जेने आगळ करीने घटन(= जळाहरण)मां अव्यापृत घट पण ghaTa'padathI जणाय छे. खरेखर तो ए घटवरूप ज छे, कारण के "ज्यां ज्यां ते योग्यता छे त्यां त्यां घटत्व छे, अने ज्यां ज्यां घटत्व छे त्यां त्यां ए योग्यता छे' एवो समव्याप्य-व्यापक भाव मळे छे. वळी जे रूपे जे पदना अर्थनो बोध थाय छे ते रूपे ज ते पदनी शक्ति मानवी जोईए. "ghaTa'padanI जेम "kuTa'padathI पण घटवधर्मने आगळ करीने ज बोध थाय छे. एटले के "ghaTa'padaparathI घटत्वेन ज्यां घटनपर्याय जणाय छे त्यां ज "kuTa'padaparathI घटत्वेन ज कुटन पर्याय जणाय छे. (आशय ए छे के घटन अने कुटन अलग होवा छतां घटत्व अने कुटत्व अलग नथी, कारण के ए बन्ने वच्चे समव्याप्यव्यापकभाव छे. वळी ज्यां ज्यां घटननी प्रसमुचित योग्यता छे त्यां त्यां कुटननी पण ए योग्यता छे ज, ए माटे कुंभारे कशुं नवुं करवानी जरूर होती नथी. एटले घटपदपरथी ज्यां घटनपर्याय जणाय छे त्यां ज - ते ज पदार्थमां - 'kuTa'padathI कुटनपर्याय जणाय ज छे.) एटले घटन-कुटनना आधाररूपे घट-कुट पदनो वाच्यार्थ eka ja che. Page #286 -------------------------------------------------------------------------- ________________ 273 शब्दनयं प्रति ऋजुसूत्रस्य शिक्षा जानाति तस्य घटनक्रियापुरस्कारासम्भवेऽपि घटपदाद् घटत्वं पुरस्कृत्य घटो बुध्यत एव । न च तस्यैवं घटबोधेऽपि नार्थव्यवस्थासम्भवः, अन्यथा विपरीतशक्तिग्रहवशात् पटपदाज्जायमानेन घटबोधेनाप्यर्थव्यवस्थाप्रसङ्गादिति वाच्यं, तत्र शक्तिग्रहादौ पश्चाद्भाविना बाधादिज्ञानेन तद्व्यवस्थाप्रतिबन्धसम्भवात् । यत्र त्वविपरीते शक्तिग्रहादौ पश्चादपि न बाधादिज्ञानं तत्र घटत्वं पुरस्कृत्य जायमानेन घटबोधेनार्थव्यवस्था त्विष्व । किञ्च पर्यायशब्दानामभावेऽनुशासनबलाज्जायमानस्य सङ्केतग्रहस्य प्रायोऽसम्भव एव स्यात्, अनुशासनकोशादौ प्रायः पर्यायशब्दैरेव सङ्केतस्य सूचितत्वात् । ततश्च सङ्केतग्रहाभावे व्यवहार एव कथं स्यात् ? अतो घटकुटादिशब्दानामेकार्थकत्वं पर्यायत्वं मन्तव्यमेव । __अथ ऋजुसूत्रः शब्दनयं शिक्षते - यदि विभिन्नवर्णानुपूर्वीकाणामपि घटकुटादिपदानामेकार्थत्वं शब्दनयवादिन् ! तव संमतं, तर्हि तटः-तटी-तटं इत्यादौ लिङ्गभेदादि एटले ज जे घटनात्मक व्युत्पज्यर्थने जाणतो नथी एने घटनक्रिया आगळ थवानो संभव न होवा छतां "ghaTa'padaparathI घटत्वने आगळ करीने घडो जणाय ज छे. शंका - एने घटबोध भले थाओ. पण आवी रीते आ बोधद्वारा अर्थव्यवस्था संभवती नथी. अर्थात् विवक्षित घटारिरूप अर्थ अहीं छे के नहीं ? एनो यथार्थ निश्चय थई शकतो नथी, नहींतर तो कोईने शक्तिनो निश्चय विपरीतपणे थयेलो होय तो "paTa'pada परथी पण घटबोध थाय... ने एनाथी पण अर्थव्यवस्था मानवी पडे. समाधान - नहीं मानवी पडे, कारण के ए शक्तिना निश्चयमां पाछळथी थता बाधादिज्ञान (पट' शब्द परथी घट जाणवो. आवुं शक्तिज्ञान खोटुं छे - पटपदनी शक्ति घटमां रही नथी.. वगेरे रूप बाधादिज्ञान) द्वारा ते व्यवस्थानो प्रतिबंध थई शके छे अने जे शक्तिग्रह यथार्थ ज थयो होवाथी पाछळथी पण बाधादिज्ञान थतुं नथी त्यां घटत्वने आगळ करीने थता घटबोध परथी थती अर्थव्यवस्था to iSTa ja che. वळी पर्यायवाची शब्दो जो होय ज नहीं, तो व्याकरण परथी थता संकेतग्रहनो प्रायः असंभव ज थई जशे, कारण के व्याकरण-कोश वगेरेमां प्रायः पर्यायवाची शब्दो वडे ज संकेतनुं सूचन करेलुं होय छे. एटले पछी संकेतग्रहण ज न होय तो व्यवहार ज शी रीते थाय ? तेथी घट-कुट वगेरे शब्दोने एकर्थिक-पर्यायवाची मानवा ज जोईए. हवे ऋजुसूत्र शब्दनयने सलाह आपे छे-जे शब्दोनी वर्णानुपूर्वी जुदी जुदी छे एवा घट-कुट वगेरे शब्दोने पण ते शब्दनयवादी ! जो तुं एकार्थक माने che to तट: तटी ta8. वगेरेमां लिंगभेद वगेरे मात्रने आगळ करीने अर्थभेद मानवो योग्य नथी. Page #287 -------------------------------------------------------------------------- ________________ 274 नयविंशिका-15 मात्रेणार्थभेदकल्पनं न युक्तम् । न हि कोशानुशासनादावपि लिङ्ग-वचनादिभेदमात्रेणार्थभेदः कथितः । किञ्च तृषाशमनार्थ्यपि न माधुर्यं गवेषते, अपि तु तदाश्रयं जलद्रव्यमेवेत्यर्थक्रियाकारित्वमपि क्षणिके माधुर्याद्याधारभूते जलादिद्रव्य एव मन्तव्यम् । आधारभूतं जलद्रव्यं विमुच्य स्वतन्त्रं माधुर्यं कुत्रोपलभ्यते? न कुत्रचिदित्यर्थ इत्यतोऽप्याधारतयाऽवश्यंकल्पनीये जलद्रव्य एवार्थक्रियाकारित्वकल्पना श्रेयस्करी । तथा, घटनलक्षणं व्युत्पत्त्यर्थं यो न जानाति तस्यापि घटपदाद् घटबोधो भवतीति स्वीकुर्वंस्त्वं नामघटादीन् किं न स्वीकुरुषे ? इदमुक्तं भवति-व्युत्पत्त्यर्थबोधं विनापि जायमानेन घटबोधेनैतत्सूच्यते यद् व्युत्पत्त्यर्थपुरस्कारेणैव घटादिपदाद् घटबोधो भवतीति नास्ति नियम इति । ननु तत्रापि घटत्वं पुरस्कृत्यैव घटबोधो भवति, नामघटादिषु तु घटत्वस्याप्यभाव एवेति कथं ते 'ghaTa'padavAcyA:? इति चेत् ? न, व्युत्पत्तिनिमित्तनियमवत् प्रवृत्तिनिमित्तनियमस्याप्यभावात्, प्रवृत्तिनिमित्तमजानानेनापि सङ्केतज्ञानमात्रप्रभावात् तत्तत्पदात् त्त्त्त्प्दार्थ्बोध्स्यानुभूय्मान्त्वात्। कथमन्यथा पारिभाषिक कोश-अनुशासन वगेरेमां पण कांई लिंग-वचनादि भेदमात्रथी अर्थभेद कहेलो नथी. वळी, तृषाशमननो अर्थ पण मधुरताने शोधवा नथी नीकळतो, पण तेना आश्रयभूत जळद्रव्यने ज शोधे छे. एटले अर्थक्रियाकारित्व पण मधुरतादिना आधारभूत क्षणिक जळादिद्रव्यमां ज मानवुं जोईए. आधारभूत जळद्रव्यने छोडीने माधुर्य स्वतंत्र होवुं क्यां जणाय छे ? कशे ज नहीं. माटे आ कारणे पण आधाररूपे अवश्य कल्पना करवा योग्य जळद्रव्यमां ज अर्थक्रियाकारित्वनी कल्पना करवी ए योग्य छे. तथा घटनात्मक व्युत्पत्तिअर्थने जे नथी जाणतो एने पण "ghaTa'pada परथी घटबोध थवो स्वीकारनार तुं नामघट वगेरेने केम नथी मानतो ? आशय ए छे के व्युत्पत्तिअर्थनो बोध न होवा छतां जे घटबोध थाय छे एनाथी आ सूचन मळे छे के घटादिपदपरथी व्युत्पत्तिअर्थने आगळ करीने ज घटबोध थाय एवो नियम नथी. शंका - छतां, त्यां पण घटत्वने आगळ करीने ज घटबोध थाय छे. नामघटादिमां तो घटत्वनो पण अभाव ज छे, पछी ए शी रीते घटपदवाच्य बनी शके ? समाधान - जेम व्युत्पत्तिनिमित्तनो नियम नथी एम प्रवृत्तिनिमित्तनो नियम पण नथी ज. अर्थात् घटवने आगळ करीने ज "ghaTa'pada परथी घटनो बोध थाय एवो पण नियम नथी ज. कारण के प्रवृत्तिनिमित्तनो अजाण मानवी पण संकेतज्ञानमात्र परथी ते ते पद परथी ते ते पदार्थना बोधनो अनुभव करे छे. जो आवुं न मानवामां आवे तो, पारिभाषिक शब्द परथी अर्थबोधनो अनुभव शी रीते थई शके ? एटले Page #288 -------------------------------------------------------------------------- ________________ ऋजुसूत्रनयं प्रति व्यवहारस्य व्याहृतिः शब्दादर्थबोधानुभूति: ? ततश्च यत्र घटनलक्षणं व्युत्पत्तिनिमित्तं नास्ति, यत्र घटत्वादिलक्षणं प्रवृत्तिनिमित्तं च नास्ति तेषामपि नामघटादीनां यदि 'घट' पदेन संकेतादिवशादुपस्थितिरनुभूयते तदा तेषां कथं न घटपदवाच्यत्वं ? कथं वा न घटनिक्षेपत्वम् ? इति चत्वारोऽपि निक्षेपाः संमन्तव्याः । जलाहरणं तु भावघटेनैव सम्भवतीति त्वन्यदेतत् । अथ व्यवहारनयः स्वाभिमतमृजुसूत्रं ग्राहयन्नाह - ऋजुसूत्र ! जलाहरणादिलक्षणप्रयोजनासम्भवेऽपि नामघटादीनिच्छंस्त्वमतीतमनागतं परकीयं वा घटं किमिति नेच्छसि ? न हि तेऽतीतादयो घटा नामघटादिवद् न घटपदवाच्या इति । न हि वा स्वप्रयोजनसम्भवाभावमात्रेण तेषां घटत्वापवदनं न्याय्यम् । तथा, 'अङ्कुरमकुर्वन्तो बीजप्रथमादिक्षणा न अङ्कुरकारणं, तद्विलक्षणो बीजचरमक्षण एव तत्कारणं, तत्रैव कुर्वद्रूपत्वसत्त्वात्तेनैवाव्यवधानेनाङ्करोत्पादात् । ' इत्यादि यत्त्वं ब्रवीषि तदपि नोचितं, अङ्कुरार्थिनां बीजप्रथमादिक्षणे prvRttidrshnaattessaamngkurkaarnntvklpnsyaavshyktvaat| अन्यथा यदि बीजं नाङ्कुरकारणं तदाऽङ्कुरार्थी किमिति बीज एव प्रवर्तते, न सिकतादिषु ? बीजमपि पूर्वमङ्कुरं यन्नोत्पादयति तत्रापि कारणं न तस्याकारणत्वं, अपि तु सहकारिसमवधानाभाव एव । अन्यथा पूर्वं कुर्वद्रूपत्वानिश्चये प्रवृत्त्यनुपपत्तिरेव 275 ज्यां घटनात्मक व्युत्पत्तिनिमित्त नथी, अने ज्यां घटत्वात्मक प्रवृत्तिनिमित्त नथी, ते पण नामघटादिनो जो 'ghaTa'pada परथी संकेतवशात् बोध थवो अनुभवाय che, to e पण घटपदवाच्य शा माटे नहीं ? ने तेथी ए पण घटनिक्षेप शा माटे नहीं ? माटे चारे निक्षेप मानवा जोईए. जळाहरण तो भावनिक्षेपथी ज संभवे che e vAta alaga che. have व्यवहारनय स्वमान्य वातनो स्वीकार कराववा माटे ऋजुसूत्रनयने कहे छे - हे ऋजुसूत्र ! जळाहरण वगेरे रूप प्रयोजन असंभवित होवा छतां नामघट वगेरेने स्वीकारतो तुं अतीत-अनागत के परकीयघटने शा माटे स्वीकारतो नथी ? ए अतीतघट वगेरे नामघट वगेरेनी जेम ज घटपदवाच्य नथी एवुं तो नथी ज. तेमज स्वप्रयोजननो संभव न होवा मात्रथी एना घटत्वनो अपलाप करवो पण योग्य नथी ज. तथा, "अंकुरने नहीं प्रगटावनार बीज प्रथमादिक्षणो अंकुरनुं कारण नथी, ए बधाथी विलक्षण बीजचरमक्षण ज एनुं कारण छे. कारण के एमां ज कुर्वद्नपत्व होवाथी एनाथी ज विना व्यवधान अंकुरोत्पाद थाय छे." आवुं बधुं हे ऋजुसूत्र ! तुं जे कहे छे ते पण उचित नथी. कारण अंकुरार्थीओनी बीजप्रथमादिक्षणमां ज प्रवृत्ति जोवा मळती होवाथी ए बधी क्षणोने अंकुरकारण तरीके मानवी जरूरी छे. नहींतर तो-बीज Page #289 -------------------------------------------------------------------------- ________________ 276 नयविंशिका-15 स्यात्। किञ्चेदं कुर्वद्रूपत्वमपि सहकारिसम्पत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदाभ्युपगमकष्टेन । ततश्च बीजं तु प्रथमक्षणादारभ्य चरमक्षणं यावत्तदेव, यदेलापवनादिसहकारिसमवधानं तदाङ्करमुत्पादयतीत्यलं क्षणिकवादेन । तथा सहकारिवशाद् घटोत्पादं घटनाशं च कुर्वन् दण्डः स एव, न भिन्नः, सहकारिविशेषवशाद् घटनाशं कुर्वतोऽपि तस्यान्यसहकारिसंप्राप्तौ घटोत्पादकत्वादिति । एवंविधैस्तकः स्वाभिप्रायं ऋजुसूत्रं ग्राहयन्तं व्यवहारनयं सङ्ग्रहनयस्तैरेव तक: शिक्षयन्नाह-मित्रं व्यवहारनयवादिन् ! यथाऽङ्करोत्पत्तेः प्राक् कुर्वद्रूपत्वनिश्चयासम्भवेन प्रवृत्त्यनुपपत्तिस्तथैवाङ्करविशेषोत्पत्तेः प्राक् बीजविशेषस्य कारणत्वनिश्चयासम्भवेन प्रवृत्त्यनुपपत्तिरेवेति न बीजविशेषस्य कारणत्वं कल्पनीयं, किन्त्वङ्करसामान्यं प्रति बीजसामान्यस्यैव जो अंकुरनुं कारण नथी तो अंकुरार्थी शा माटे बीज अंगे ज प्रवृत्ति करे छे ? नहीं के रेतीकणो अंगे ? बीज, पहेलां अंकुरोत्पाद जे नथी करतुं तेमां पण ए अकारण छे ए कारण नथी, पण सहकारीओनुं समवधान न होवुं ए ज कारण छे. नहींतर तो पहेलां कुर्वकूपत्वनो निश्चय न होवाथी प्रवृत्ति थई ज नहीं शके. (आशय ए छे के बीज तो कारण नथी अने कुर्वकूपत्व कांई प्रत्यक्षादिथी पहेलां जणाई शकतुं नथी. पछी अंकुरार्थी शानुं उपादान करे ?) वळी तमे जे कुर्वकूपत्व कहो छो ते पण सहकारी कारणो भेगा थवा पर ज संपन्न थाय छे, नहीं के ए विना. तो पछी बीज वगेरे रूप अवस्थित कारण + सहकारी चक्र.... आटलाथी ज कार्य थई जाय che to पछी कुर्वकूपत्न-अकुर्वकूपत्र वगेरे भेद मानवाथी सर्युं. (एटले के जे बीजने सहकारी मळी जाय एनाथी अंकुरोत्पाद थाय.. जेने ए न मळे, एनाथी न थाय.. वात आटलेथी पती जाय छे, पछी कुर्घद्रुपत वगेरे कल्पनानी शी जरूर छे ?) तेथी बीज तो प्रथमथी चरमक्षण सुधी ए ज छे, ज्यारे ईला-पवन वगेरे सहकारी मळे छे त्यारे अंकुरोत्पाद करे छे. माटे क्षणिकवादथी सर्युं! एम, घटोत्पाद के घटनाश करनारो दंड to e ja che, bhinna नथी, कारण के अमुक सहकारी मळे घटनाश करनारो ए ज बीजा प्रकारना सहकारीओ मळवा पर घटोत्पाद करी शके छे. आवा तर्को वडे पोतानो अभिप्राय ऋजुसूत्रनयने समजावता व्यवहारनयने हवे संग्रहनय ए ज तर्को वडे पोतानी वात शिखवाडे छे - हे मित्र व्यवहारनयवादी ! जेम, Page #290 -------------------------------------------------------------------------- ________________ व्यवहारनयं प्रति सङ्ग्रहस्य तर्काः 277 कारणत्वं कल्पनीयम् । इत्थञ्च सामान्यस्यैवार्थक्रियाकारित्वात् सामान्यमेवास्ति, न विशेषाः । ननु यदि सामान्यमेवार्थक्रियाकारि तदा रोगोपशमनार्थं यत्किमप्यौषधं प्रयोक्तव्यं, न tvaussdhvishessH| न चैवं कोऽपि वैद्यः करोति, एकस्य रोगस्योपशमकस्याप्यौषधस्य तदन्यस्य रोगस्योत्तेजकत्वसम्भवादिति चेद् ? अहो विस्मरणशीलताऽऽयुष्मतो यत्स्वयं दत्तमपि तर्क विस्म्र्सि। यथा घटध्वंसं प्रति घटोऽपि कारणं तथा रोगोपशमनं प्रति रोगोऽपि कारणम् । ततश्च रोगोऽप्यौषधस्य सहकारिकारणम् । 'घटोत्पादकाद् दण्डाद् घटनाशको दण्डो विलक्षण एव, अन्यथा कार्यवैलक्षण्यानुपपत्ते ऽरिति वदन्तमृजुसूत्रं भवता यस्तों दत्तः स एवात्र किमिति न स्मरसि ? कः स तर्कः ? अयं- दण्डेन घटोत्पादो भवतु घटनाशो वा, दण्डस्तु स एव, न तत्र कोऽपि विशेषः, केवलं सहकारिविशेषसन्निधाने तेन घटोत्पादः, तदन्यसन्निधाने च घटनाशः । प्रस्तुतेऽप्यौषधं तु तदेव, न तत्र कोऽपि विशेषः, केवलमेकस्य रोगविशेषस्य अंकुरोआदनी पहेलां कुर्घद्रपत्वनो निश्चय असंभवित होवाथी तदर्थोनी प्रवृत्ति थई शकती नथी, ए ज रीते अंकुरविशेषना उत्पाद पूर्वे बीजविशेषनी कारणतानो निश्चय असंभवित होवाथी प्रवृत्ति थई ज नहीं शके. (आशय ए छे के अंकुरविशेष प्रत्ये बीजविशेष कारण छे के अंकुरसामान्य प्रत्ये बीजसामान्य? आमां प्रथमकारणनो तो एकर उत्पन्न थाय ए पछी ज निर्णय थई शके छे के आ अंकुरा प्रत्ये आ बीज कारण बन्युं, ए पहेलां नहीं, एटले प्रवृत्ति शी रीते थाय ?) एटले बीजविशेषने कारण कल्पी शकातुं नथी. माटे अंकुर सामान्य प्रत्ये बीज सामान्यने ज कारण मानवुं उचित छे. एटले सामान्य ज अर्थक्रियाकारी होवाथी ए ज सत् छे, नहीं के विशेषो. शंका - जो सामान्य ज अर्थक्रियाकारी होय तो रोग मटाडवा औषधरूपे कोईपण औषध वापरवुं जोईए, नहीं के कोई चोक्कस औषध ज. पण आवुं कोईपण वैद करतो नथी. कारण के एक रोगनुं उपशमन करनार औषध पण अन्य रोगनुं उत्तेजक बनी शके छे. समाधान - अहो तमारी विस्मरणशीलता ! जे खुद आपेला तर्कने भूली जाओ छो. जेम घटध्वस प्रत्ये घडो पण कारण छे एम रोगोपशमन प्रत्ये रोग पण कारण छे. तेथी रोग पण औषधनुं सहकारी कारण छे. "घटोत्पादक दंड करतां घटनाशक दंड विलक्षण ज छे, नहींतर कार्यमां विलक्षणता संभवे नहीं." आवुं कहेनार ऋजुसूत्रनयने तमे जे तर्क आपो छो ए तर्कने प्रस्तुतमां केम याद करतां नथी ? ए कयो तर्क छे? A-दंडथी घटोत्पाद थाय के घटनाश, दंड to e ja che, एमां कोई फेरफार नथी, मात्र Page #291 -------------------------------------------------------------------------- ________________ 278 नयविंशिका-15 सन्निधाने तेन रोगोपशमनं, अन्यस्य सन्निधाने च रोगोत्तेजनमिति । तथा वैद्योपदिष्टं विस्स्म्प्यउस्स्धाय्ते। तत्र सामान्यतया मृत्युप्रयोजकं भवद् विषत्वं वैद्यकृतप्रक्रियाविशेषण सुषुप्तं भवति, तद्गतमौषधत्वं यत्सामान्यतया सुषुप्तमवतिष्ठते तद् जागृतं भवति, ततश्चौषधत्वसामान्येन रोगोपशमनं भ्व्ति। विषे विषत्वं धर्मविशेषः, औषधत्वं औषधसामान्यधर्मः, तत्र विषं न विषत्वलक्षणेन धर्मविशेषेण रोगमुपशमयति, तेन तु तस्य मृत्युकारणतया प्रसिद्धत्वात्, किन्त्वौषधत्वलक्षणेनौषधसामान्येनैव, तदन्यस्य धर्मस्य कल्पनागौरवग्रस्तत्वात् । ततश्च यथा विषमौषधसामान्यतया रोगमुपशमयति तथैव घृतादयोऽपि न घृतत्वादिना, किन्त्वौषधत्वेनैव रोगमुपशमयतीति मन्तव्यमिति सिद्धं सामान्यमेवार्थक्रियाकारि । किञ्च व्यवहारनयवादिन् ! 'औषधेन रोगः शाम्यती ति तु लोके यतः प्रसिद्धमतो रोगसामान्यशमनं प्रत्यौषधसामान्यस्य कारणता तु स्वीकरणीयैव, ततश्चौषधविशेषस्यापि कारणतायाः स्वीकारलक्षणं गौरवं किमर्थम् ? भवदनुयायिनां हि - कल्पनागौरवं यत्र तं पक्षं न सहामहे, कल्पनालाघवं अमुक सहकारी मळे तो एनाथी घटोत्पाद थाय छे, अन्य सहकारी मळे तो एनाथी घटनाश थाय छे. प्रस्तुतमां पण औषध to e ja che, एमां कोई फेरफार नथी. मात्र अमुक रोगनुं निधान होय तो तेनाथी रोग शमे छे, अन्य रोगनुं संनिधान hoya to vadhe che. तथा वैदे कहेल विष पण औषध बनी जाय छे एमां सामान्य रीते मृत्युनुं प्रयोजक बनतुं विषत्व वैदे करेली प्रक्रियाना कारणे सुषुप्त बनी जाय छे, अने एमां रहेल औषधत्व के जे सामान्यथी सुषुप्त रहेतुं होय छे, ते जागृत बने छे अने पछी ए औषधत्वसामान्यथी रोगोपशमन थाय छे. विश्वमां विषत्व ए विशेष धर्म छे, औषधत्व ए सामान्य धर्म. एमां विष, विषत्वधर्मरूपे रोग शमावतुं नथी, कारण के ए रूपे तो ए मोतनुं कारण होवुं प्रसिद्ध छे, पण औषधत्वरूप औषधसामान्यधर्मथी ज ए रोगने शमावे छे. ए सिवायना धर्मनी कल्पना करवामां गौरव छे. तेथी जेम विष औषधसामान्यरूपे रोग शमावे छे, एम घी वगेरे पण वृतत्वादिविशेष धर्मरूपे नहीं, पण औषधसामान्यरूपे ज रोग शमावे छे एम मानवुं पडे छे. वळी ते व्यवहारनयवादी ! तुं तो लोकने अनुसरनारो छे अने लोकमां तो ऽदवाथी रोग मटे आ वात एकदम प्रसिद्ध छे. एटले कोईपण रोगशमन प्रत्ये औषध सामान्यने तो कारण मानवानुं ज छे. पछी औषधविशेषरूपे पण कारणता मानवानुं गौरव शा माटे? कारण के आ पण तारा ज अनुयायीओनो प्रलाप che ke Page #292 -------------------------------------------------------------------------- ________________ सङ्ग्रह-व्यवहारं प्रति नैगमस्योक्तयः 279 यत्र तं पक्षं तु सहामहे ॥ इति प्रलापः ॥ तदेवौषधं.. इत्यादयः प्रसिद्धव्यवहारा अपि सामान्यस्यैवार्थक्रियाकारित्वं सूचयतीति । अथ चरमो नैगमनयः स्वाभिप्रायमाह - सङ्ग्रहनयवादिन् ! येषां मिथः कथञ्चिदपि तादात्म्यं नास्ति तानपि सर्वान् घटादीनेकघटतया सगृह्णानस्त्वं येषां मिथः कथञ्चित्तादात्म्यं संमतं तान् पिण्ड-शिवकादीन् घटतया किमिति न सगृह्णासि ? अत्र व्यवहारनयो नैगमं पृच्छति-पिण्डाद्यवस्थायां जलाहरणादिलक्षणाया अर्थक्रियाया अभावात् कथं घटत्वमुच्यमानं शोभेत ? नैगमः प्रत्युत्तरयति - नन्वेवं त्वपवरककोणस्थेऽधोमुखे घटेऽप्यर्थक्रियाया अभाव एवेति किं सोऽपि न घटः ? अथ कालान्तरे तेन जलाहरणादिकं क्रियत एवेति चेत् ? ननु कालान्तरे तु पिण्डेनापि तत् क्रियत एवेति समानम् । अव्यवधानेन तत्करणमेव संमतमिति त्वेवम्भूतस्यैवाभिप्रायः, न तु व्यवहारस्य न वा नैगमस्येति । अथ पिण्डः पृथुबुनोदरादिलक्षणं - जेमां कल्पना-गौरव होय एवी वात अमे स्वीकारता नथी, जेमां कल्पनानुं लाइव होय एवी वात अमे स्वीकारीए छीए. एटले सामान्य ज अर्थक्रियाकारी छे ए सिद्ध थाय छे. में पण ए ज औषध लीधुं वगेरे व्यवहारो पण एनुं ज सूचन करे छे. (कारण के जे औषधविशेष अर्जे लीधुं छे ए औषधविशेष पोते लेवुं शक्य नथी ज.) हवे चरम नैगमनय पोतानो अभिप्राय जणावे छे - हे संग्रहनयवादी ! जेओमां परस्पर बिलकुल तादात्म नथी एवा पण बधा घडाओनो एकघडारूपे संग्रह करतो तुं जेओनुं परस्पर कंईक पण तादात्म संमत छे ते पिंड-शिवक वगेरेनो घडा तरीके संग्रह केम करतो नथी ? अहीं व्यवहारनय नैगमनने पूछे छे - पिंडादिअवस्थामां जळाहरणादिरूप अर्थक्रियानो अभाव होवाथी "घडो' कहेवो शी रीते शोभे ? नगमनयनो जवाब - एम तो ओरडाना खूणामां ऊंधा पडेला घडामां पण अर्थक्रियानो तो अभाव ja che. to zuM ene पण घडो नहीं कहो ? शंका - काळान्तरे ए घट पण अर्थक्रिया करे ज छे ने ! समाधान - काळान्तरे तो पिंड पण एवी अर्थक्रिया करे छे, माटे ए वात समान छे. "अव्यवधानथी कार्यकरण ज अमने संमत छे' एवो तो एवभूतनयनो ज अभिप्राय छे. नहीं के व्यवहारनयनो के नैगमनयनो... पूर्वपक्ष - पिंडो, पृथुबुद्धोदरादि आकार रूप रूपान्तरने पामीने पछी ज जळाहरणादि करे छे, ज्यारे घडो तो स्वरूपे ज ए करे छे, माटे बेमां घणो pharaka che. Page #293 -------------------------------------------------------------------------- ________________ 280 नयविंशिका-15 रूपान्तरमासाद्यैव जलाहरणादिकं करोति, घटस्तु स्वरूपेणैवेति महदन्तरमिति चेत् ? न, पिण्डेऽपि पृथुबुध्नोदरादिलक्षणस्य तस्य स्वरूपस्य विद्यमानत्वात्, केवलं तद्दर्शनार्थं नैगमनयदृष्टिरपेक्षिता । ___ किञ्च बीजप्रथमक्षणस्वरूपाद् बीजचरमक्षणस्वरूपं सर्वथा समानमेव भवतीषद्भिन्नं वेत्यालोच्यमाने ईषद्भिन्नं भवतीत्येव निश्चीयते, अन्यथेलापवनादिसहकारिचक्रस्याकिञ्चित्करत्वापत्तेः । अयम्भावः - सहकारिचक्रं बीजे कस्यचिद् विशेषस्याधानं करोति न वा ? पश्चिमे विकल्पे तच्चक्रस्याकिञ्चित्करत्वं स्पष्टमेव । अथ प्रथमो विकल्पस्तर्हि सिद्धो बीजप्रथमक्षणाद् बीजचरमक्षणे तद्विशेषलक्षणो विशेषः । दृश्यतेऽपि चावयवशिथिलीभवनादिलक्षणो विशेषो बीजचरमक्षणे । अत एव ऋजुसूत्रनयो बीजचरमक्षणं विलक्षणमेव मन्यते, अङ्करकारणतयाऽपि तमेव स्वीकुरुते बीजचरमक्षणं, न तु बीजप्रथमादिक्षणम् । तथापि व्यवहारनयवादिन् ! प्रथमक्षणाच्चरमक्षणं यावद् बीजं तदेव, न तत्र किञ्चिदपि वैलक्षण्यं, बीजचरमक्षणवद् बीजप्रथमक्षणोऽप्यविशेषेणाङ्करकारणमित्यादिकं यद्भवता कथ्यते तेनैतत्स्पष्टमेव समाधान- ना, फरक नथी. पिंडमां पण ए पृथुबुब्बोदरादिरूप आकार रहेलो ज छे, मात्र एने जोवा माटे नैगमनयनी दृष्टि जोईए. वळी बीजनुं प्रथम क्षणे जे स्वरूप होय छे तेनाथी एनुं चमक्षणनुं स्वरूप सर्वथा समान होय के कंईक पण जुदुं होय? आ विचारतां जणाय छे के कंईक पण जुदुं होय छे. जो एमां जरा पण फेरफार थयो न होय तो ईला-पवनादि सहकारी कारणो अकिंचित्कर बनी जाय. आशय ए छे के सहकारी कारणो बीजमां कोई विशषता ऊभी करे छे के नहीं ? जो न करतां होय तो तेओ अकिंचित्कर che e spaSTa che. have jo kare che ema prathama vikalpa कहीए तो प्रथमबीजक्षण करतां चरमबीजक्षणमां ए विशेषतारूप फेरफार सिद्ध थई ज जशे. वळी अवयवो शिथिल बनी जवा (पोचा पडी जवा) वगेरे रूप फेरफार बीजचरमक्षणमां जोवा मळतो ज होय छे. एटले ज ऋजुसूत्रनय बीजचरमणने विलक्षण ज माने छे, अने अंकुरना कारण तरीके पण एने ज माने छे, नहीं के बीजप्रथमादिक्षणने. छतां पण ते व्यवहारनयवादी ! "प्रथमक्षणथी चरमक्षण सुधी बीज ए ज छे, एमां कोई ज विलक्षणता होती नथी अने तेथी बीजचमक्षणनी जेम बीजप्रथमक्षण पण समान रीते अंकुरनुं कारण che" vagere तुं जे कहे छे तेनाथी आ वात स्पष्ट ज छे के बीजप्रथमक्षणमां व्यक्त रूपे नहीं देखातुं अने अंकुरनुं कारण बनतुं एवुं बीजनुं चमक्षणीय चोक्कस स्वरूप तुं चरमणनी जेम प्रथमक्षणमां पण समान rIte jue ja che ne kahe ja che, Page #294 -------------------------------------------------------------------------- ________________ पूर्वः पूर्वोऽपि नयस्तर्कसह एव 281 यद् बीजप्रथमक्षणे व्यक्तरूपेणादृश्यमानोऽप्यङ्करकारणीभवंश्चरमक्षणीयस्वरूपविशेषो चरमक्षण इवाविशेषेण वर्तमानः स्वीक्रियते भवतेति, अन्यथा ऋजुसूत्रनयवद् बीजप्रथमादिक्षणस्याकारणत्वकथनप्रसङ्गात् । एवमेव च पिण्डादौ व्यक्तरूपेणादृश्यमानोऽपि जलाहरणादौ कारणीभवन् पृथुबुध्नोदराद्याकारोपलक्षितः स्वरूपविशेषो घट इवाविशेषेण वर्तमानः किमिति न स्वीकरणीयः ? स्वीकरणीय एवेति सिद्धं पिण्डोऽपि घट एव । इति व्यवहारनयं प्रति नैगमनयस्य वक्तव्यता । नन्वेवं तु पूर्वः पूर्वोऽपि नयस्तर्कसह इति प्रतीयत इति चेत् ? प्रतीयत एवेति किमत्र प्रष्टव्यम् ? नयानां सर्वेषां शिष्टपुरुषज्ञानरूपत्वात् शिष्टपुरुषप्रयुक्तवचनरूपत्वाद्वा । न हि कश्चिदपि नयो मूर्खप्रलापरूपः । शिष्टाश्च न कदाचिदपि तर्कातीतं किञ्चिज्जानन्ति वदन्ति वेति । नन्वन्यत्र (नयोपदेशे) 'ये सूक्ष्मार्थास्ते शुद्धा:, ये च स्थूलार्थास्तेऽशुद्धाः ! तत्र सूक्ष्मतर्कसहत्वं सूक्ष्मार्थत्वं, तदसहत्वं च स्थूलार्थत्वमिति निश्चयनया एवैतेषु शुद्धाः, व्यवहारनयाश्चाशुद्धाः' इत्यर्थकं यदुक्तं तेन सहास्य विरोध इति चेत् ? न, उपलभ्यमानेषु ग्रन्थेषु सामान्यतया नहींतर तो ऋजुसूत्रनी जेम तारे पण बीजप्रथमादिक्षणने अंकुरनुं अकारण कहेवुं पडे. बस ए ज रीते पिंडादिमां व्यक्तरूपे (तने) न देखानार, जळाहरणमां कारणीभूत अने पृथुबुघ्नोदरादिआकारथी उपलक्षित एवुं जे चोक्कस स्वरूप छे ए घडानी जेम पिंडमां पण समान रीते रहेलुं केम न स्वीकारवुं ? स्वीकारवुं ज जोईए. ने तेथी पिंड पण घडो छे ज ए साबित थाय छे. आ प्रमाणे व्यवहारनय प्रत्ये नैगमनयनी वक्तव्यता जाणवी. शंका तमारी आ वातो परथी तो एवुं जणाय छे के पूर्व-पूर्वनो नय पण तर्कसह (= तर्कपूर्ण) छे. समाधान - छे ज. एमां पूछवा जेवुं शुं छे ? कारण के बधा ज नयो शिष्टपुरुषोने थता ज्ञानरूप के तेमना वचनप्रयोगरूप छे. कोई ज नय मूर्खाओना बकवासरूप नथी. अने शिष्टो तो क्यारेय पण तर्कविरुद्ध कशुं जाणता नथी के बोलता नथी. शंका - पण तो पछी अन्यत्र (नयोपदेश वगेरेमां) जे कह्युं छे तेनो विरोध थशे. त्यां कह्युं छे के - जे नयो सूक्ष्मार्थवाळा छे ते शुद्ध छे, जे स्थूलार्थवाळा छे ते अशुद्ध छे. एमां सूक्ष्मतर्कनी सामे पण जे टकी रहे ते सूक्ष्मतर्कसह नयो सूक्ष्मार्थवाळा छे, जे न टकी शके ते सूक्ष्मतर्कासह नयो स्थूलार्थवाळा छे. माटे निश्चयनयो शुद्ध छे अने व्यवहारनयो अशुद्ध छे. समाधान ना विरोध नथी. कारण के वर्तमानमां मळतां ग्रन्थोमां सामान्य रीते बधे पूर्वपूर्व नयोनी अपेक्षाए उत्तरोत्तर नय तर्कसह होवो जे जणाव्यो che enI - = Page #295 -------------------------------------------------------------------------- ________________ 282 नयविंशिका-15 सर्वत्र पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्य तर्कसहत्वनिरूपणमेव यदृश्यते तदपेक्षया तस्य क्थित्त्वात्। अन्यथाऽत्रोक्तानुसारेण यदा पूर्वपूर्वनयस्य तर्कसहत्वं विचार्यते तदा 'व्यवहारनया एवैतेषु शुद्धाः, निश्चयनयाश्चाशुद्धाः' इति ज्ञायत एव । एतच्चैवं मन्तव्यमेव, अन्यथा नैगमेऽपि प्रथमो य आदिनैगमस्तस्य नमस्कारनियुक्तौ कथितस्य सर्वविशुद्धत्वस्यानुपपत्तिप्रसङ्गात् । अत एव 'ववहारो वि हु बलवं' इत्यादिना व्यवहारनयस्यापि निश्चयतुल्यबलत्वं तत्र तत्र कथितमिति । यदि व्यवहारनया अशुद्धा एव, निश्चयनयाश्च शुद्धा एव, तदा व्यवहारस्य निश्चयतुल्यबलत्वं नैव सम्भवेदिति । अत एव च 'नियनियवयणिज्जसच्चा नया परवियालणे मोहत्तिसम्मतिवचनेन निश्चयनयानामिव व्यवहारनयानामप्यविशेषेणैव निजनिजवाच्येऽर्थे सत्यत्वं-तर्कसहत्वमुक्तं, अन्यनयवाच्ये चार्थे व्यवहारनयानामिव निश्चयनयानामपि मोहत्वं मूढत्वं बोधसामर्थ्यशून्यत्वमिति यावत्कथितमेव । तथा नयोपदेशेऽपि क्रियाक्रियाफलौचित्यं... इत्यादिश्लोकैर्व्यवहारस्य शुद्धत्वं निश्चयस्य चाशुद्धत्वं कथितमिति । ॥ 15 ॥ तदेवं सप्तनयास्तदुपन्यासक्रमहेतवश्च चिन्तिताः। अथ तान् नयान् निक्षेपेषु योजयितुकाम अपेक्षाए ज नोपदेश वगेरेमां आवी वातो कहेली छे. बाकी अहीं उपर कह्या मुजब ज्यारे पूर्व-पूर्व नयनुं तर्कसहत्व विचारवामां आवे छे त्यारे व्यवहारनयो शुद्ध छे अने निश्चयनयो अशुद्ध छे ए जणाय ज छे. आ मानवुं जरूरी छे ज, नहींतर निगमनामां पण जे प्रथम आदिनैगम छे तेने नमस्कार निर्युक्तिमां सर्वविशुद्ध जे कहेल छे ते असंगत बनी जाय. वळी एटले ज ववहारो वि टु वनवुं वगेरे वचनो द्वारा व्यवहारनयने पण निश्चयतुल्य बळवाळो जे ते ते ग्रन्थोमां कहेल छे ते संगत थाय. बाकी तो जो व्यवहारनयो अशुद्ध ज होय, अने निश्चयनयो जो शुद्ध ज होय तो व्यवहारनयमां निश्चयतुल्य बळ संभवे ज नहीं. एटले ज निनियवझिसत्त. एवी सम्मतिनी गाथामां "नयो पोतपोतानी वक्तव्यतामां साचा छे, बीजानी विचारणामां मूढ छे'' एवुं कहेवा द्वारा निश्चयनयोनी जेम व्यवहारनयोने पण समान रीते पोतपोताना वाच्य अर्थमां सत्य = तर्कसह होवा कह्या छे अने अन्यनय वाच्य अर्थमां व्यवहारनयनी जेम निश्चयनयोने पण मोह = मूढ = बोध करवाना सामर्थ्यथी शून्य कह्या छे. तथा नयोपदेशमां पण शियायित्नविचूं.. वगेरे श्लोको द्वारा व्यवहारनयने शुद्ध अने निश्चयनयने अशुद्ध कहेल छे. I1पी आम साते नयो अने एना क्रमना हेतुओ विचार्या. हवे आ नयोने निक्षेपाओमां जोडवानी इच्छाथी kahe che - Page #296 -------------------------------------------------------------------------- ________________ 283 naya-निक्षेपयोजना के नया: कांश्च निक्षेपान् मन्यन्ते कृपया वद । चत्वारश्चतुरः शेषाः शुद्धा इत्यन्तिमं जगुः ॥ 16 ॥ के नयाः कान् निक्षेपान् मन्यन्ते ? इति कृपया वद । तत्रोत्तरं-चत्वारः नैगमादय आद्याश्चत्वारो नयाश्चतुरः नामादींश्चतुरोऽपि निक्षेपान् मन्यन्ते । शेषाः-शब्दादयो(यतः) शुद्धा इतिहेतौ, अतोऽन्तिममेव निक्षेपं ते जगुरिति गाथार्थः । विस्तरार्थस्त्वेवं - नामादिषु मध्ये नाम-स्थापना-द्रव्यनिक्षेपत्रयं पर्यायास्तिकनयस्य नाभिमतं, विवक्षितभावशून्यत्वात्, पर्यायास्तिकस्य भावग्राहित्वादिति । शब्दादयस्तु पर्यायास्तिका एव, अतस्ते भावनिक्षेपमेवेच्छन्ति । नैगमादयस्तु सर्वान् निक्षपानिच्छन्ति । तदुक्तं... भावं विय संया फुच्छति सव्यविवेवेति (वि.मा. मा. 287) अथ नैगमेन नामादिचतुष्टयाभ्युपगमे तस्य द्रव्यार्थिकत्वव्याहतिः स्याद्, द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् । तथा, श्रीजिनभद्रगणिक्षमाश्रमणादीनां मते ऋजुसूत्रस्य द्रव्यार्थिकतया द्रव्यनिक्षेपसंमतौ न कोऽपि prshnH। परन्तु श्रीसिद्धसेनदिवाकरसूर्यादीनां मतेऽतीतानागतपर्याय गाथार्थ - कया नयो कया निक्षेपाओने माने छे ते कृपा करीने कहो. (प्रथम नैगमादि) चार नयो नामादि चारे निक्षेपाओने स्वीकारे छे. बाकीना नयो शुद्ध होवाथी मात्र अन्तिम-भाव निक्षेपने ज माने छे. (गाथार्थ सुगम छे). विस्तरार्थ आवो जाणवो - नामादि चार निक्षेपाओमां नाम-स्थापना अने द्रव्य.. आ त्रण निक्षेपाओ पर्यायार्थिकनयने मान्य नथी, कारण के विवक्षितभावथी शून्य छे अने पर्यायास्तिकनय तो भावनो ज ग्राहक होय छे. शब्दादिनयो तो पर्यायास्तिक ज छे. माटे तेओ भावनिक्षेपने ज माने छे. नैगम वगेरे नयो तो बधा निक्षेपाओने माने छे. कह्युं ज छे के - शब्दनयो भावनिक्षेपने ज ईच्छे छे, शेषनयो बधा निक्षेपाओने.. (vi.A.bhA. 284). - नैगमनय जो नामादि चारे निक्षेप मानतो होय तो एनुं द्रव्यार्थिकपणुं घवाई जशे, कारण के द्रव्यार्थिकनय तो मात्र द्रव्यने ज माननारो छे. तथा श्री जिनभद्रगणि क्षमाश्रमणना मते ऋजुसूत्र द्रव्यार्थिक होवाथी द्रव्यनिक्षेप माने एमां कोई प्रश्न नथी. पण श्री सिद्धसेनदिवाकरसूरि महाराज वगेरेना मते, अतीत-अनागत पर्यायने नकारनार ऋजुसूत्र शुद्ध अर्थपर्यायने माननारो होवाथी द्रव्यार्थिक नथी. एमनो कहेवानो भाव आ छे-वर्तमान स्वकीय वस्तु ज खरेखर एक वस्तु छे, कारण के स्वकार्यसाधक छे. ते सिवाय Page #297 -------------------------------------------------------------------------- ________________ 284 नयविंशिका-16 प्रतिक्षेपी ऋजुसूत्रः शुद्धमर्थपर्यायं मन्यमानो नैव द्रव्यार्थिकः । अयम्भावः-स्वकार्यसाधकत्वेन स्वकीयस्यैव वस्तुन उपगमादस्य मतेन स्वकीयमेकमेव वस्तु सत् । तदन्यानि परकीयाणि सर्वाणि वस्तूनि यतोऽस्य मतेऽसन्त्येवातः पृथक्त्वस्यासम्भवान्नास्य tiryksaamaanylkssnndrvyaaNshaabhyupgmH| तथा स्वकार्यसाधकत्वेन वर्तमानस्यैव वस्तुन उपगमादस्य मतेन वर्तमानमेव वस्तु स्त्। तद्भिन्नान्यतीतानागतानि सर्वाणि वस्तूनि यतोऽस्य मतेऽसन्त्येवातो नास्योर्ध्वतासामान्यलक्षणद्रव्यांशाभ्युपगमः । अत एव नास्याऽसद्घटितभूतभाविपर्यायकारणत्वरूपद्रव्यत्वाभ्युपगमोऽपि, तथा च भूतस्य भाविनो वा भावस्य यत्कारणं तद् द्रव्यमिति व्याख्याप्राप्तस्य द्रव्यनिक्षेपस्याप्यस्य मतेऽसम्भव एव्। अनुयोगद्वारसूत्रं त्वनुपयोगद्रव्यांशमादाय वर्तमानोपयोगशून्यावश्यकपर्याये द्रव्यपदमुपचर्य समाधेयमिति श्रीसिद्धसेनदिवाकरसूर्यादीनां मते ऋजुसूत्रनयस्य द्रव्यनिक्षेपो वस्तुतोऽसम्मत एवेति। किञ्च नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तस्यानुयोगद्वारसूत्रस्य द्रव्यपदोच्चारेणोपपत्तिरनुपपन्नैवेति चेत् ? मैवं, नैगमनयस्य भावनिक्षेपसहत्वेऽपि द्रव्यार्थिकत्वव्याहतेरभावस्य नैकैः स्माधान्परायी बधी चीजो आना मते असतुं होवाथी पृथकत्व = बहुत्व संभवतुं न होवाना कारणे तिर्यसामान्य नामनो द्रव्यांश छे नहीं. वळी, स्वकार्यसाधक तरीके वर्तमान वस्तु ज मानवानी होवाथी अतीत-अनागत बधी वस्तुओ आना mate asat ja che. mATe ऊर्ध्वतासामान्यरूप द्रव्यांश पण आ नयने मान्य नथी. एटले ज एना माटे भूतभावी पर्याय असत् होवाथी एना कारणरूप द्रव्यांश पण एने मान्य नथी. एटले ज भूतभावी भावोनुं जे कारण ते द्रव्य एवी व्याख्याथी मळतो द्रव्यनिक्षेप पण आने मान्य नथी. अनुयोगद्वारसूत्रमां ऋजुसूत्रने द्रव्यनिक्षेप मान्य होवानुं जे कह्युं छे ते अनुपयोगद्रव्यांशने नजरमां राखीने संगत करवुं. अर्थात् मधुवकोनो बुं व्याख्याने अनुसार वर्तमानमां जे उपयोगशून्य एवो आवश्यकपर्याय एमां द्रव्यनो उपचार करीने एने द्रव्यनिक्षेप कहेवो... अने ए रीते अनुपयोगसूत्रना ए सूत्रोनुं समाधान करवुं. आ प्रमाणे श्री सिद्धसेनदिवाकरसूरि महाराज वगेरेना मते ऋजुसूत्रने वस्तुतः तो द्रव्य निक्षेप असंमत ज छे. वळी नामादिनिक्षेपाओनी जेम उक्तसूत्र तो अनुपचरित द्रव्यनिक्षेपने जणाववाना तात्पर्यमां ज छे. माटे द्रव्यपदना उपचारथी समाधान करवुं ए उचित नथी. उत्तरपक्ष - आवो पूर्वपक्ष बराबर नथी, कारण के नैगमन भावनिक्षेप माने तो पण द्रव्यार्थिक मटी जतो नथी. आ वातनी संगति अनेक प्रकारना समाधान द्वारा नयरहस्य वगेरे ग्रन्थोमां दर्शावेली छे अथवा आवो पण अन्य एक समाधानप्रकार Page #298 -------------------------------------------------------------------------- ________________ भावनिक्षेपसंमतिमात्रेण न पर्यायार्थिकत्वम् 285 प्रकारैर्नयरहस्यादावुपपादितत्वात् । यद्वाऽन्यस्याप्येवम्प्रकारस्य समाधानान्तरस्यात्र सम्भवात् । तच्चैवं - निक्षेपसंलग्नौ द्रव्य-भावशब्दौ यदभिप्रायको, न नयसंलग्नौ द्रव्य-पर्यायशब्दावपि तदभिप्रायकावेव, अपि तु भिन्नाभिप्रायको-भिन्नार्थकावेवेति यावत् । एतत्तु पूर्व विचारितमेव । ततश्च यदि कश्चिन्नयो द्रव्यनिक्षेपमिच्छति, न चैतावतैव तस्य द्रव्यार्थिकत्वमेव पर्यायार्थिकत्वहानिश्चेति वक्तुं पार्यते । एवमेव यदि कश्चिन्नयो भावनिक्षेपमिच्छति, न चैतावतैव तस्य पर्यायार्थिकत्वमेव द्रव्यार्थिकत्वहानिश्चेत्यपि शक्यते वक्तुम् । अत एवावश्यकनियुक्तेः 'जीवो गुणपडिवन्नो' (792) त्ति गाथायां 'किं सामायिकम् ?' इति प्रश्ने द्रव्यार्थिकस्य गुणप्रतिपन्नो जीवः सामायिकमिति यदुक्तं तत्र गुणप्रतिपन्नस्य जीवद्रव्यस्य सामायिकत्वकथनेऽपि न तद् द्रव्यसामायिकं, अपि तु भावसामायिकमेव । तथैतद् भावसामायिकमभ्युपगच्छतोऽपि नैगमस्य न तदभ्युपगममात्रेण द्रव्यार्थिकत्वव्याहतिः पर्यायार्थिकत्वापत्तिश्च, भावसामायिकतया जीवद्रव्यस्यैवाभ्युपगतत्वात् । तथा ऋजुसूत्रनयो यदि द्रव्यनिक्षेपं स्वीकुर्याद्, नैतावतैव तस्य पर्यायार्थिकत्वहानिः, द्रव्यार्थिकत्वापत्तिर्वाऽऽपादयितुं शक्या, द्रव्यनिक्षेपतया वर्तमानक्षणमात्रस्थायिनः पर्यायस्य आ बाबतमां संभवे छे - जे द्रव्य अने भावशब्दो निक्षेपसंलग्न छे तेनो अभिप्राय अने जे द्रव्य-पर्यायशब्दो नयसंलग्न छे एनो अभिप्राय. आ बन्ने एक अभिप्रायवाळा नथी, पण जुदा-जुदा अभिप्रायवाळा छे. भिन्न-भिन्न अर्थमां वपराय छे. आ वात आगळ (पृ. 229) करी गया छीए. एटले कोईक नय द्रनिलेप माने एटला मात्रथी ए द्रव्यार्थिक ज बनी जाय, एनुं पर्यायार्थिकपणुं हणाई ज जाय एवुं कही शकातुं नथी. ए ज रीते जो कोईक नय भावनिक्षेपने माने छे एटला मात्रथी ए पर्यायार्थिक ज बनी जाय, द्रव्यार्थिकरूपे मटी ज जाय... एवुं पण कही शकातुं नथी. माटे ज आवश्यकनिर्युक्तिनी नीव गुडिवनो.. गाथामां सामायिक शुं छे ? एवा प्रश्नना उत्तरमां 'द्रव्यार्थिकनयने गुणप्रतिपन्न जीव ए सामायिक छे एवुं जे कह्युं छे तेमां जीवद्रव्यने सामायिकरूपे कहेल होवा छतां ए द्रव्यसामायिक नथी, पण भावसामायिक ज छे. तथा आवा भावसामायिकने इच्छवा छतां नैगमनयनुं द्रव्यार्थिकत्व मटी जतुं नथी के पर्यायार्थित्व आवी जतुं नथी, कारण के छेवटे भावसामायिकरूपे जीवद्रव्यने ज मानेल छे. - तथा, ऋजुसूत्रनय जो द्रव्यनिक्षेपने स्वीकारे, तो पण एटला मात्रथी ए पर्यायार्थिक मटी जतो नथी, के द्रव्यार्थिक बनी जतो नथी, कारण के द्रव्यनिक्षेपरूपे वर्तमान Page #299 -------------------------------------------------------------------------- ________________ 286 नयविंशिका-16 ग्रहणसम्भवात् । ततश्च सम्मतितर्कप्रकरणकाराणां श्रीमतां सिद्धसेनदिवाकरसूरिप्रमुखाणां मते ऋजुसूत्रनयस्य पर्यायार्थिकत्वेऽपि द्रव्यनिक्षेपसहत्वे न कोऽपि दोषः, न वाऽनुयोग्द्वार्सूत्र्विरोधः । ततश्चानुयोगद्वारसूत्रस्यैवम्प्रकारा द्विविधा व्याख्या ज्ञेया-विशेषावश्यकभाष्यकाराणां भगवतां जिनभद्रगणिक्षमाश्रमणानां मते-उपयोगशून्य आवश्यकस्य वक्ता जीव आगमतो द्रव्यावश्यकम् । श्रीमतां सिद्धसेनदिवाकराणां मते-आवश्यकवक्तुर्जीवस्योपयोगशून्यावस्थालक्षणः पर्याय आगमतो द्रव्यावश्यकमिति । ननु यथाऽनुपयोगद्रव्यांशमादाय मतद्वयेऽपि द्रव्यनिक्षेपः संमतः, तथा कारणद्रव्यांशमादाय स संमतो न वेति ? संमत एवेति मे मतिः, विवक्षितक्षणाव्यवहितपूर्ववर्तिक्षणस्योपादानकारणत्वसम्भवात् । तत्र यस्य मते ऋजुसूत्रस्तं क्षणं द्रव्यरूपं गृह्णीयात्तस्य मते ऋजुसूत्रस्य द्रव्यार्थिकत्वं, यस्य च मते तं पर्यायरूपं गृह्णीयात्, तस्य मते तस्य पर्यायार्थिकत्वम् । न च वर्तमानक्षणग्राहिण ऋजुसूत्रस्य मतेऽतीतक्षणस्य खपुष्पवदसत्त्वात्कारणत्वस्य द्रव्यनिक्षेप क्षणमात्रस्थायी पर्यायनुं ग्रहण संभवे छे. एटले सम्मतितर्क प्रकरणकार श्रीमान् सिद्धसेनदिवाकरसूरि वगेरेना मते ऋजुसूत्रनय पर्यायार्थिक होवा छतां द्रनिलेप माने एमां कशो दोष नथी के अनुयोगद्वारसूत्रनो विरोध नथी. एटले अनुयोगद्वारसूत्रनी आवी बे प्रकारे व्याख्या जाणवी-विशेषावश्यकभाष्यकार भगवान श्री जिनभद्रगणि क्षमाश्रमणाना मते - आवश्यकनो वक्ता उपयोगशून्य जीव ए आगमथी द्रव्य आवश्यक छे. श्रीमान् सिद्धसेनदिवाकरसूरिजी म.ना मते - आवश्यकना वक्ता जीवनो उपयोगशून्य अवस्थारूप पर्याय ए आगमथी द्रव्य आवश्यक छे. शंका - जेम अनुपयोगद्रव्यांशने आगळ करीने बन्नेने द्रव्यनिक्षेप मान्य छे, एम कारणद्रव्यांशने नजरमां राखीने ए मान्य छे के नहीं ? समाधान - ए मान्य छे ज एवो मारो अभिप्राय छे. कारण के विवक्षितक्षणनी अव्यवहित पूर्वेक्षण उपादानकारण तरीके मळी शके छे. एमां जेमना मते ऋजुसूत्रनय ते क्षणने द्रव्यरूपे जोशे तेमना मते ए द्रव्यार्थिक बनशे अने जेमना मते ए तेने पर्यायरूपे जोशे एमना मते ए पर्यायार्थिक बनशे. शंका - वर्तमानक्षणग्राही ऋजुसूत्रना मते अतीतक्षण खपुष्पनी जेम असत् होवाथी कारणरूप बनवानो के द्रव्यनिक्षेपरूप बनवानो संभव ज क्यां छे ? समाधान - आवी शंका न करवी, कारण के वर्तमानमां ए असत् होवा छतां Page #300 -------------------------------------------------------------------------- ________________ नय-निक्षेपयोर्व्यवस्था 287 त्वस्य चासम्भव इति वाच्यं, वर्तमाने तस्यासत्त्वेऽप्यव्यवहितपूर्वक्षणे तस्य स्त्त्वात्ख्पुस्स्प्तुल्य्त्वाभावात्। यदा च सत्त्वं तदा कारणत्वस्य द्रव्यनिक्षेपत्वस्य च सम्भवे दोषाभावात् । अन्यथा व्यवहारनयमतेऽपि साधोर्द्रव्यदेवत्वाभावप्रसङ्गात्, देवावस्थायां साधोरभावात् । अत एव जैनतर्कभाषायां ऋजुसूत्रविषयं स्थापनानिक्षेपास्वीकारमतं निराकुर्वद्भिर्महोपाध्यायः सुवर्णादिद्रव्यस्य कुंडलादिपर्यायरूपभावकारणत्वाभ्युपगमः कथितः । अत एव च ऋजुसूत्रान्निर्गतस्य सुगतदर्शनस्य ग्रन्थेषु यथा विनाशस्य निर्हेतुकत्वसिद्ध्यर्थो महाप्रयासो दृश्यते, न तथोत्पादस्य निर्हेतुकत्वसिद्ध्यर्थः । उत्पादविषये तु तत्रापि पूर्वापरक्षणयोरुपादानोपादेयभावकथनद्वारा सहेतुकत्वसिद्धिरेव साधिता । ततश्च कारणरूपो द्रव्यनिक्षेपोऽपि तस्य संमत इति सिध्यत्येव । इत्थञ्च नयव्यवस्था ज्ञानापेक्षयैव क्र्त्व्या। तद्यथा-'जीवगुणः सामायिकं' इत्यादाविव यद्यन्याविशेषणत्वरूपप्राधान्येन पर्यायो गृह्यते तदा पर्यायार्थिकत्वं, यदि च 'गुणयुक्तजीव: सामायिकं' इत्यादाविव तथाप्राधान्येन द्रव्यं गृह्यते, तदा द्रव्यार्थिकत्वमेवेति । निक्षेपव्यवस्था तु वस्त्वपेक्षयैव कर्तव्या । विवक्षितक्रियानुभूतियुक्तं चेद्वस्तु तदा भावनिक्षेप एव, तत्शून्यं कारणीभूतं चेद्वस्तु तदा द्रव्यनिक्षेप एवेति । अव्यवहित पूर्वेक्षणे to e sat hatI ja, mATe एमां खपुष्पतुल्यत्व नथी. ज्यारे सत्त्व होय त्यारे कारणता अने द्रव्यनिक्षेपता होवामां शुं वांधो छे ? नहींतर तो व्यवहारनय मते पण साधु द्रव्यदेव बनी नहीं शके, कारण के देवावस्थामां साधु होता नथी. एटले ज जैनतर्कभाषामां "ऋजुसूत्रनय स्थापनानिलेप स्वीकारतो नथी" एवा मतनुं निराकरण करती वेळा महोपाध्याय श्री यशोविजयजी महाराजे सुवर्णादिद्रव्यमां कुंडलादिरूप पर्यायात्मक भावनी कारणतानो स्वीकार जणाव्यो छे. वळी, एटले ज ऋजुसूत्रमांथी नीकळेला बौद्धदर्शनना ग्रन्थोमां जेम विनाशने निर्देतुक सिद्ध करवा माटे घणी मथामण करेली देखाय छे एवी उत्पादने निहेतुक सिद्ध करवा माटेनी जोवा मळती नथी. उत्पादनी बाबतमां तो त्यां पण पूर्वापरक्षणनो उपादान-उपादेयभाव कहेवा द्वारा सहेतुकत्वनी सिद्धि ज करी छे. एटले कारणरूप द्रव्यनिक्षेप पण ऋजुसूत्रने मान्य होवो सिद्ध थाय ज छे. एटले नयनी व्यवस्था जे प्रमाणे ज्ञान थाय एने अनुसरीने ज करवी जोईए. ते आ रीते - "जीवगुण सामायिक छे' इत्यादिनी जेम जो अन्यना विशेषण तरीके न जणाववारूप प्राधान्यथी पर्याय जणातो होय तो पर्यायार्थिकनय अने "गुणयुक्त जीव ए सामायिक वगेरेनी जेम एवा प्राधान्यथी जो द्रव्य जणातुं होय तो द्रव्यार्थिक नय. Page #301 -------------------------------------------------------------------------- ________________ 288 नयविंशिका-16 ततश्च द्रव्यार्थिकस्य नैगमस्य 'इन्द्राऽदिशब्दवाच्यतया चतुर्णामपि संमततया नामस्थापना-द्रव्य-भावा इत्येवं चत्वारोऽपि निक्षेपाः संमता इति स्थितम् । नन्वेवं सति 'नामाइतियं दव्वट्ठियस्स भावो च पज्जवनयस्स' त्तिभाष्यवचनस्य(75) का गतिः? न काचिदपि, द्रव्यार्थिकस्य नामादित्रिकं भावश्चेत्येवं चत्वारोऽपि निक्षेपाः संमताः, पर्यायनयस्य भाव एव संमतः' इति व्याख्यानात्। एतद्विषयो सर्वविस्तरो निक्षेपविंशिकाग्रन्थतोऽवसेयः । न च सिद्धसेनदिवाकरसरिप्रमखाणां पर्यायार्थिकतया सम्मतस्यापि ऋजुसूत्रनयस्य यथा द्रव्यनिक्षेपः संमतस्तथैव शब्दादीनामपि स संमतः स्यादिति वाच्यं, आगमतो नोआगमतश्चेति द्वयोरपि द्रव्यनिक्षेपयोरसम्भवात् । तथाहि-ज्ञाताऽनुपयुक्त इत्यस्य शब्दादीनां मतेऽवस्तुत्वादेवागमतो द्र्व्य्निक्स्सेप्स्यास्म्भ्व्ः। तदुक्तमनुयोगद्वारसूत्रवृत्त्योः - तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थु, कम्हा ? जै जाणए अणुवउत्ते न भवति, जै अणुवउत्ते जाणए ण भवति, तम्हा णत्थि आगमओ दव्वावस्सयं' ति (सू. 15) / तद्वृत्तिलेशश्च - इदमत्र पण निक्षेपनी व्यवस्था वस्तुनी अपेक्षाए करवी. विवक्षितक्रियानी अनुभूतिवाळी जो वस्तु होय तो भावनिक्षेप, नहींतर द्रव्यनिक्षेप. एटले द्रव्यार्थिक एवा नैगमन ने "इन्द्र वगेरे शब्दना वाच्यार्थ तरीके चारे संमत होवाथी नाम-स्थापना-द्रव्य अने भाव.... ए चारे निक्षेपाओ संमत छे ए नक्की थयुं. शंका - तो पछी नाति.. वगेरे भाष्यगाथा (75)मां जे कह्युं छे के द्रव्यार्थिक नयोने नामादित्रिक अने पर्यायार्थिकनयोने भाव संमत छे तेनुं शुं करशो ? समाधान - कशुं नहीं, कारण के द्रव्यार्थिकनयने नामादित्रिक अने भाव एम चारे निपाओ मान्य छे, पर्यायार्थिक नयने मात्र भाव ज संमत छे, एवी व्याख्या अमे करीशुं. आ अंगेनो बधो विस्तार निक्षेपविंशिकाग्रन्थमांथी जोवो. शंका - श्री सिद्धसेनदिवाकरसूरि महाराज वगेरेने पर्यायार्थिक रूपे मान्य एवा पण ऋजुसूत्रने जो द्रव्यनिक्षेप संमत che to e rIte to e शब्दादिने पण मान्य थई जशे. समाधान - आवी शंका न करवी, कारण के आगमथी अने नोआगमथी. बन्ने प्रकारना द्रव्यनिक्षेप संमत बनी शकता नथी. ते आ रीते - ज्ञाता-अनुपयुक्त.. ए शब्दादिना मते अवस्तु होवाथी ज आगमथी द्रव्यनिक्षेपनो संभव नथी. अनुयोगद्वारसूत्र अने तेनी वृत्तिमां कह्युं छे-त्रण शब्दनयोने ज्ञाता-अनुपयुक्त ए अवस्तु छे. शा माटे ? एटला माटे के जो ज्ञाता che, to anupayukta na saMbhavI zake, jo anupayukta che, to ज्ञाता न संभवी शके. माटे आगमथी द्रव्यावश्यक छे नहीं. एनी वृत्तिनो अंश Avo che - Page #302 -------------------------------------------------------------------------- ________________ शब्दादीनामनुपयुक्तो ज्ञाता वस्त्वेव 289 हृदयं आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतं, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति, कथमनुपयुक्तः ? अनुपयुक्तश्चेत् कथं जानाति ? ज्ञानस्योपयोगरूपत्वात् । यदप्यागमकारणत्वादात्मदेहादिकमागमत्वेनोक्तं, तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात् तस्मादेतन्मते द्रव्यावश्यकस्यासम्भव इति । ननु द्रव्यार्थिकानां ज्ञाताऽनुपयुक्तो यदि वस्तु, तर्हि पर्यायार्थिकानां कथमवस्तु ? इति चेत् ? तेषां पर्यायग्राहित्वादिति गृहाण । अयम्भावः शब्दादिनया यतः पर्यायार्थिका अतस्ते ज्ञानमेव ज्ञातृत्वेन गृह्णन्ति, न तु ज्ञातारं जीवं, तस्य द्रव्यत्वात् । एवं त उपयोगमेवोपयुक्तत्वेन, अनुपयोगमेव चानुपयुक्तत्वेन गृह्णन्ति । ततश्च 'ज्ञाताऽनुपयुक्त:' इत्यस्य तेषां मते 'ज्ञानमनुपयोगः' इत्यर्थकतया ज्ञानस्य चोपयोगरूपतयानुपयुक्तस्य ज्ञातुरवस्तुत्वं वन्ध्यापुत्रस्येव स्पष्टमेव । नन्वेवं तु ऋजुसूत्रस्यापि द्रव्यनिक्षेपाभावप्रसङ्गः । श्रीसिद्धसेनदिवाकरसूरिमतेन - आवश्यकशास्त्रनो जाणकार एमां अनुपयुक्त होय तो आगमथी द्रव्यावश्यक छे एवो पहेलां निर्णय थयेलो छे पण शब्दादिनयो आ वात स्वीकारता नथी. एमनी दलील एवी छे के जो आवश्यकशास्त्रने जाणे che to anupayukta zI rIte ? ane jo anupayukta che to jANe che ema zI रीते कहेवाय ? कारण के ज्ञान उपयोगरूप होय छे. वळी, आगमनुं कारण होवाथी आत्म-देहादि जे आगम तरीके कहेवायेला छे ते पण औपचारिक होवाथी आ नयो स्वीकारता नथी, कारण के शुद्धनयरूप होवाथी मौलिक वस्तुना स्वीकारमां ज तत्पर होय छे. माटे आ नयोना मते द्रव्यावश्यकनो अभाव ज छे. शंका - द्रव्यार्थिकनयोने शाता anupayukta e vastu che, to पर्यायार्थिकोने ए शा माटे अवस्तु छे ? समाधान - तेओ पर्यायग्राही होवाथी. आशय आ छे के - शब्दादिनयो पर्यायार्थिक होवाथी ज्ञानने ज ज्ञाता तरीके जुए छे. नहीं के ज्ञाता जीवने, कारण के ए तो द्रव्यात्मक छे. एम तेओ उपयोगने ज उपयुक्त तरीके अने अनुपयोगने ज अनुपयुक्त तरीके जुए छे. एटले तेओना मते ज्ञाताऽनुपयुक्त = ज्ञान अनुपयोग एवो अर्थ थतो होवाथी अने ज्ञान तो उपयोगरूप होवाथी अनुपयुक्तज्ञाता ए वंध्यापुत्रनी जेम अवस्तु बनी जाय छे. शंका - आम तो ऋजुसूत्रने पण द्रव्यनिक्षेपनो अभाव थई जशे, कारण के श्री सिद्धसेनदिवाकरसूरिना मते पर्यायना ग्राहक एवा तेना मते ज्ञाताऽनुपयुक्तनो ज्ञानानुपयोग एवो ज अर्थ थशे. Page #303 -------------------------------------------------------------------------- ________________ 290 नयविंशिका-16 पर्यायग्राहिणस्तस्यापि 'ज्ञाताऽनुपयुक्तः' इत्यस्य 'ज्ञानमनुपयोगः' इत्यर्थकत्वादिति चेत् ? सत्यं, अत एव 'ऋजुसूत्रो न ज्ञानलक्षणं पर्यायं गृह्णाति, अपि तु 'क्षणिकत्वलक्षणं पर्यायं गृह्णाति' इति कल्पना श्रेयस्करी प्रतिभाति । अयम्भावः - ज्ञातुर्जीवद्रव्यस्य सहभावी ज्ञानगुणो यथा पर्यायस्तथा क्रमभाविनी क्षणिकाऽवस्थाऽपि पर्यायः । तत्र पर्यायार्थिकत्वेनाभिप्रेत ऋजुसूत्रनयो ज्ञातृत्वेन यदि ज्ञानगुणमेव गृह्णीयात्, तदा शब्दादीनामिव तस्यापि द्रव्यनिक्षेपोऽसंमत एव स्यादिति स्पष्टोऽनुयोगद्वारसूत्रविरोधः । यदि च स क्षणिकावस्थालक्षणं क्रमभाविनं पर्यायं गृह्णीयात् क्षणिकं ज्ञातारं गृह्णीयादित्यर्थः, तदा द्रव्यार्थिकानामिव तस्यापि द्रव्यनिक्षेपः संमतः स्यादेव, ज्ञानस्यानुपयोगत्वासम्भवेऽपि ज्ञातुरनुपयुक्तत्वस्य सम्भवात्, अन्यथा द्रव्यार्थिकानामपि द्रव्यनिक्षेपासम्भवापत्तेः । अथ ज्ञातुर्ज्ञानाश्रयतया द्रव्यत्वेन तद्ग्राही ऋजुसूत्रो द्रव्यार्थिक एव स्याद्, न तु पर्यायार्थिक इति चेत् ? सत्यं, तथापि क्षणिकत्वस्य पर्यायलक्षणत्वमेव, न हि क्षणिक आदिष्टद्रव्यत्वस्यापि सम्भवः, पूर्वोत्तरकालभाविनीनामवस्थान्तराणामभावात् । इत्थञ्च ऋजुसूत्रनयो यतोऽनुपयुक्तस्य ज्ञातुर्ग्राहकः, अतो द्रव्यार्थिकः, यतश्च क्षणिकत्वस्य ग्राहकः, अतः पर्यायार्थिकोऽपि । अत एव क्षणिकद्रव्यग्राही ऋजुसूत्रो द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपीति मया पूर्वं निरूपितम् । एवञ्च शब्दादीनामागमतो द्रव्यनिक्षेपासम्भवेऽपि न ऋजुसूत्रस्य तदसम्भव इति स्थितम् । / समाधान - साची वात. एटले ज ऋजुसूत्रनय ज्ञानात्मक पर्यायनो ग्राहक नथी, पण क्षणिकत्वरूप पर्यायनो ग्राहक छे एवी कल्पना श्रेयस्कर लागे छे. आशय आ छे के - ज्ञाता जीवद्रव्यनो सहभावी ज्ञानगुण जेम पर्याय छे तेम क्रमभावी क्षणिक अवस्था पण पर्याय छे. आमांथी पर्यायार्थिक मनातो ऋजुसूत्र ज्ञाता तरीके जो ज्ञानगुणनुं ज ग्रहण करे तो शब्दादिनी जेम तेने पण द्रव्यनिक्षेप असंमत न थई जाय. ने तो पछी अनुयोगद्वारनो विरोध थाय ज. पण जो ए क्षणिकावस्थारूप क्रमभावी पर्यायने ग्रहण करे, अर्थात् क्षणिकज्ञाताने ग्रहण करे, तो द्रव्यार्थिकनयोनी जेम एने पण द्रव्यनिक्षेप संमत बने ज. कारण के ज्ञान अनुपयोगात्मक संभवतुं न होवा छतां ज्ञाता अनुपयुक्त होवो संभवे ज छे. नहींतर तो द्रव्यार्थिक नयोने पण द्रव्यनिक्षेप असंमत बनी जाय. शंका - ज्ञाता तो ज्ञानाश्रय होवाथी द्रव्य छे. माटे एनो ग्राहक ऋजुसूत्रनय द्रव्यार्थिक ज बनी जशे, नहीं के पर्यायार्थिक. समाधान - साची वात. तेम छतां क्षणिकत्व ए पर्यायनुं ज लक्षण छे, क्षणिक वस्तुमां आदिष्टद्रव्यत्व पण संभवतुं नथी ज, कारण के पूर्व-उत्तर कालीन पेटा अवस्थाओ Page #304 -------------------------------------------------------------------------- ________________ 291 द्रव्यनिक्षेपासंमतौ शब्दादीनामाशयः अथ नोआगमतो द्रव्यनिक्षेपः शब्दादीनां यथाऽसंमतस्तथा चिन्त्यते । 'भूतस्य भाविनो वा भावस्य यत्कारणं तद्र्व्यम्' इति वचनात्प्राप्यमाणो निक्षेपो नोआगमतो द्रव्यनिक्षेप उच्य्ते। यथैकभविकादिसाधुर्द्रव्येन्द्रः । ननु द्रव्यार्थिकानां द्रव्यात्मकः साधुरिन्द्रकारणतया यथा द्रव्येन्द्रस्तथा पर्यायार्थिकानामिन्दनादिपर्यायलक्षणस्य भावेन्द्रस्य कारणभूतः साधोः पर्यायविशेषो द्रव्येन्द्रो भ्वितुम्र्ह्ति। ततश्च कथं शब्दादिनयानां द्रव्यनिक्षेपाभाव इति चेत् ? न, तस्य पर्यायविशेषस्येन्द्रपदवाच्यत्वाभावादिन्द्रनिक्षेपत्वाभावात् । अयम्भावः - द्रव्यार्थिका नया उपचारमपि स्वीकुर्वन्ते । अतः कारणे कार्यमुपचर्य साधुमपीन्द्रपदवाच्यं मन्यन्ते । ततश्च साधोरिन्द्रनिक्षेपत्वसम्भवाद् द्रव्येन्द्रत्वम् । परन्तु पर्यायार्थिका नयाः शुद्धत्वादुपचारं यतो न स्वीकुर्वन्ति, अतस्तेषां तस्य पर्यायविशेषस्येन्द्रपदवाच्यत्वस्यैवाभावात् कुत इन्द्रनिक्षेपत्वं येन द्रव्येन्द्रत्वं स्यात्? नन्वेवं तु ऋजुसूत्रस्यापि द्रव्येन्द्रत्वाभावः प्रसज्येत, तेनाप्युपचारस्यास्वीकृतत्वादिति चेत् ? न, असिद्ध्त्वात्। न चोपचारास्वीकारलक्षणो हेतु सिद्धः, व्य्व्हार्न्य्संभवती नथी. आम, ऋजुसूत्र अनुपयुक्त ज्ञातानो ग्राहक छे माटे द्रव्यार्थिक छे, अने क्षणिकत्वनो ग्राहक छे माटे पर्यायार्थिक पण छे. एटले ज क्षणिकद्रव्यग्राही ऋजुसूत्र द्रव्यार्थिक पण छे ने पर्यायार्थिक पण छे एवुं में पूर्वे निरूपण करेलुं छे. हवे नोआगमथी द्रव्यनिक्षेप शब्दादिनयोने असंमत छे ए विचारीए - भूत के भावी भावनुं छे कारण ते द्रव्य.. आवी व्याख्याथी मळतो निक्षेप नोआगमथी द्रव्य निक्षेप कहेवाय. जेमके एकभविकादिसाधु ए द्रव्येन्द्र छे. शंका - जेम द्रव्यार्थिकनयोने द्रव्यात्मक साधु इन्द्रना कारणरूप होवाथी द्रव्येन्द्र छे एम पर्यायार्थिक नयोने इन्दनादिपर्यायात्मक भावेन्द्रना कारणभूत एवा साधुनो पर्यायविशेष द्रव्येन्द्र बनी zake che to द्रनिक्षेपनो अभाव शा माटे ? समाधान - एटला माटे के ए पर्यायविशेष इन्द्रपदवाच्य न होवाथी इन्द्रनो निक्षेप ज नथी. आशय ए छे के द्रव्यार्थिक नो उपचार पण स्वीकारे छे. एटले कारणमां कार्यनो उपचार करीने साधुने पण इन्द्र तरीके माने छे. तेथी साधु पण इन्द्रना निक्षेप रूप बनवाथी द्रव्य इन्द्र बनी शके छे. पण पर्यायार्थिकनो शुद्ध होवाथी उपचार स्वीकारता नथी. एटले तेओना मते, ए पर्यायविशेष इन्द्रपदवाच्य ज बनी शकतो न होवाथी इन्द्रनो निक्षेप ज नथी, पछी द्रव्येन्द्र पण शी रीते होय ? शंका - to to पछी ऋजुसूत्रने पण द्रव्येन्द्रनो अभाव थई जशे, कारण के ए पण उपचारने स्वीकारतो नथी. Page #305 -------------------------------------------------------------------------- ________________ 292 नयविंशिका-16 संमतानां 'कुण्डिका स्रवति' 'अध्वा गच्छति' 'गिरिदहति' इत्याधुपचारप्रयोगानामृजुसूत्रेण कृतस्य निषेधस्य नयोपदेशादौ श्रूयमाणत्वादिति वाच्यं, तस्य निषेधस्य व्य्व्हार्स्ण्म्तोप्चार्भुल्त्व्मात्र्निस्सेध्प्र्त्वात्। अत एव तत्रोपादानकारणे कृतस्य कार्योपचारस्य निषेधको न कोऽपि दृष्टान्तः shruuyte। एतच्च मन्तव्यमेव, अन्यथा (1) अनुयोगद्वारसूत्रविशेषावश्यकभाष्यादौ श्रूयमाणायाश्चतुर्णामपि निक्षेपाणामृजुसूत्रसंमतेरनुपपत्त्यापत्तिः, कारणे कार्योपचारमन्तरेण saadhaavindrpdvypdeshytvaasmbhvenendrniksseptvsyaapysmbhvaat| (2) द्रव्यनिक्षेप सङ्ग्रहसंमतेरप्यनुपपत्त्यापत्तिः, उपचारा विशेषाश्च नैगमव्यवहारयोः । इष्टा ह्यनेन नेष्यन्ते शुद्धार्थपक्षपातिना ॥ 24 ॥ इतिवचनेन नयोपदेशे सङ्ग्रहनयेन कृतस्य व्यवहारसंमतोपचाराणां निषेधस्य प्र्तिपादित्त्वात्। ततश्च यधुपचारमात्रस्य निषेधोऽत्र ग्राह्यस्तदोपादानकारणे कार्योपचारस्यापि निषिद्धत्वात्पूर्ववत् साधोर्द्रव्येन्द्रत्वाभाव एव । न च प्रस्थकदृष्टान्ते ऽसङ्ग्रहस्तु विशुद्धत्वात् कारणे कार्योपचारं कार्याकरणकाले च प्रस्थकं नाङ्गीकुरुते' इति नयरहस्यवचनेन सङ्ग्रहस्य समाधान - तमे आपेल उपचारनो अस्वीकार हेतु असिद्ध छे. शंका - ना, ए असिद्ध नथी, कारण के व्यवहारनयसंमत "कुंडुं jhare che" "rasto jAya che" "parvata baLe che' vagere उपचारप्रयोगोनो ऋजुसूत्र निषेध करे छे. ए वात नयोपदेश वगेरेमां करेली छे. समाधान - पण ए निषेध मात्र व्यवहारसंमत उपचारबहुलत्वनो निषेध करवा mATe ja che. mATe ja त्यां उपादानकारणमां करेला कार्यना उपचारनो निषेध करनार कोई दृष्टान्त जोवा मळतुं नथी. आ वात मानवी ज पडे एम छे, कारण के नहींतर तो (1) श्री अनुयोगद्वारसूत्र-विशेषावश्यकभाष्य वगेरेमां ऋजुसूत्रने चारे निक्षेप संमत छे ए वात जे करेली छे ते असंगत ठरी जशे, कारण के कारणमां कार्यना उपचार विना साधुमां इन्द्रपदवाण्यत्वनो असंभव थवाथी इन्द्रनिक्षेपत्व पण असंभवित बनी जशे. (2) द्रव्यनिक्षेप संग्रहनयने मान्य होवानी वात पण असंगत बनी जशे. कारण के नयोपदेशमां - "नैगम-व्यवहारने मान्य उपचारो अने विशेषो शुद्ध अर्थना पक्षपाती एवा संग्रहनाने मान्य नथी" एम कहीने व्यवहारमान्य उपचारोनो निषेध करेलो छे. एटले जो उपचारमात्रनो निषेध आनाथी समजवानो होय तो कारणमां कार्यनो उपचार पण निषिद्ध बनी जवाथी साधु द्रव्यईन्द्र बनी नहीं ज शके. शंका - प्रस्थक दृष्टान्तमां "संग्रहनय विशुद्ध होवाथी कारणमां कार्योपचार मानतो नथी अने कार्यकिरणकाळे प्रस्थक मानतो नथी" आवुं नयरहस्यमां जे कह्युं छे एनाथी Page #306 -------------------------------------------------------------------------- ________________ ऋजुसूत्रस्याप्युपचारः संमतः 293 कारणे कार्योपचारोऽपि नैव संमत इति ज्ञायत इति वाच्यं, तस्या असंमतेः प्र्स्थ्क्त्व्निस्सेधार्थ्त्वात्। अयम्भावः-तत्र कस्य नयस्य कः प्रस्थकः कश्चाप्रस्थक इत्यस्याधिकारः, न तु प्र्स्थ्क्निक्स्सेपाधिकार्ः। 'कार्याकरणकाले च प्रस्थकं नाङ्गीकुरुते' इति यदुक्तं तेनाप्येतन्निश्चीयत एव, कार्यकरणकाले सङ्ग्रहनयेनाङ्गीक्रियमाणस्य मेयारूढस्य प्रस्थकस्य प्र्स्थ्क्त्वात्। ततश्च नैगमस्य वनगमनप्रयोजनीभूतदादिकं सर्वं मुख्यो प्रस्थक एव, व्यवहारस्य त्वाकुट्टितनामैव प्रस्थकः, सङ्ग्रहस्य तु स न प्रस्थकः, मेयारूढ एव प्रस्थकः इत्यर्थः प्राप्य्ते। परन्तु प्रस्थकनिक्षेपाधिकारेऽपि यदि तस्य दार्वादेः कारणे कार्योपचारेणापि प्रस्थकपदव्यपदेश्यत्वं सङ्ग्रहो नैव मन्येत, तदा तस्य प्रस्थकनिक्षेपत्वाभावाद् द्रव्यप्रस्थकत्वाभावः स्न्ग्ग्र्ह्स्याप्द्येतैव्। (3)ग्रन्थेषु मुख्यतया शब्दादीनां कथितस्य शुद्धत्वविशेषणस्य ऋजुसूत्रस्यापि कथनापत्तिः, उपचारानङ्गीकारस्यैव शुद्धत्वेनाभिप्रेतत्वात् । न च तत्कथितं, तत्राशुद्धत्वस्य कथितत्वात् - तथाहि-सम्मतौ(1-5)व्याख्यायां-अस्य तात्पर्यार्थ:-पर्यायनयस्य प्रकृतिराद्या ऋजुसूत्रः, स त्वशुद्धा शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्ततः शुद्धात्वेवम्भूत इति । जणाय छे के संग्रहनयने कारणमां कार्यनो उपचार पण मान्य नथी. समाधान - ए अमान्यता प्रस्थकत्वना निषेध माटे ज छे. कहेवानो भाव ए छे के - त्यां प्रस्थकना निक्षेपाओनो अधिकार नथी... पण कया नयने शुं प्रस्थक छे ने शुं अप्रस्थक छे ? ए जणाववानो अधिकार छे. "कार्यकिरणकाळे ए प्रस्थकने स्वीकारतो नथी" एवुं जे कह्युं छे तेनाथी पण आ ज वात निश्चित थाय छे. कारण के कार्यकरणकाळे संग्रहाये मानेल मेयारूढ प्रस्थक ए प्रस्थक छे. एटले निगमने वनगमनप्रयोजनीभूत दारु वगेरे बधुं ज मुख्य प्रस्थक छे, व्यवहारनयने नामांकित प्रस्थक ए प्रस्थक छे अने संग्रहनयने ए पण प्रस्थक नथी, मात्र मेयारूढ प्रश्यक ए प्रचक छे एवो अर्थ मळे छे. पण प्रस्थाना निक्षेप करवाना अवसरे पण जो ते काष्ठ वगेरेने कारणमां कार्योपचार द्वारा प्रस्थकपदवाओ मानवाना न होय तो ए प्रस्थकना निक्षेपारूपे ज न मळवाथी संग्रहनयमते द्रव्यनिक्षेपनो अभाव थई ज जाय. (3) ग्रन्थोमां मुख्यतया शब्दादिनयोने ज जे शुद्ध कह्या छे, त्यां ऋजुसूत्रने पण शुद्ध कहेवो पडे, कारण के उपचारनो अस्वीकार शुद्धि तरीके अहीं अभिप्रेत छे. पण ए कहेल नथी, अशुद्ध ज कहेल छे. जेमके सम्मति.(1-5)नी व्याख्यामां - आनो तात्पर्यार्थ आ छे - पर्यायार्थिकनयनी प्रथम प्रकृति ऋजुसूत्र छे, ते अशुद्ध छे, शब्दनय शुद्ध छे, समभिरूढ शुद्धतर छे, एवंभूत अत्यंत zuddha che. 2). Page #307 -------------------------------------------------------------------------- ________________ 294 tatazca ऋजुसूत्रेण कृतस्योपचारनिषेधस्य व्यवहारसंमतोपचारबहुलत्वमात्रनिषेधपरत्व स्थितम् । तस्मादुपादानकारणे कार्योपचार ऋजुसूत्रस्य संमत एवेति द्रव्यनिक्षेपोऽपि संमत एवेति सिद्धम् । शब्दादयस्तु नयाः शुद्धत्वादुपचारमात्रस्य यतो निषेद्धारः, अतः कारणे कार्योपचारमप्यनङ्गीकुर्वतां तेषां द्रव्यनिक्षेपस्याभाव एव । न चात्रैव ग्रन्थे भवतैकभविकादिसाधुगतस्य कस्यचिद्योग्यताविशेषलक्षणस्य पर्यायस्य द्रव्यनिक्षेपत्वमुक्तम् (पृ.231)| एतत्पर्यायस्तु पर्यायार्थिकानामेव विषयः, न तु द्रव्यार्थिकानामिति सिद्धा शब्दादीनामपि द्रव्यनिक्षेपसंमतिरिति वाच्यं, अभिप्रायापरिज्ञानात् । द्रव्यार्थिकनयशब्दगतो द्रव्यशब्दो द्रव्यनिक्षेपगतश्च द्रव्यशब्द इत्येतौ द्वौ द्रव्यशब्दौ भिन्नार्थकौ, तथा पर्यायार्थिकनयशब्दगतो पर्यायशब्दो भावनिक्षेपशब्दगतश्च भावशब्द इत्येतौ द्वौ शब्दावपि भिन्नार्थकावित्येतद्व्युत्पादनाभिप्रायेणैव तस्य पर्यायस्य तत्र द्रव्यनिक्षेपत्वेन कथितत्वान्न दोषः । यद्वाऽनुयोगद्वारग्रन्थे एवमधिकार:- (सू. 491 ) इयाणिं को णओ कं संखं इच्छति तत्थ णेगम-संगह-ववहारा तिविहं संखं इच्छंति, तं जहा -एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं आ बधी आपत्तिओ न आवे ए माटे मानवुं ज पडे छे के - ऋजुसूत्रे जे उपचारनो निषेध करेलो छे ते मात्र व्यवहारमान्य उपचार बहुलतानो निषेध करवाना तात्पर्यमां ज छे. एटले उपादान कारणमां कार्यनो उपचार ऋजुसूत्रने मान्य छे ने तेथी द्रव्यनिक्षेप पण मान्य छे ए निश्चित थाय छे. शब्दादिनयो शुद्ध होवाथी उपचारमात्रनो निषेध करनारा छे: माटे कारणमां कार्योपचारने पण नहीं स्वीकारनारा तेओना मते द्रव्यनिक्षेपनो अभाव ज छे. नयविंशिका - 16 शंका आ ज ग्रन्थमां तमे एकभविक साधुमां रहेल कोईक योग्यताविशेषरूप पर्यायने द्रव्यनिक्षेप तरीके कहेल छे (पृ. 231). आ पर्याय तो पर्यायार्थिकनो ज विषय छे, नहीं के द्रव्यार्थिकनयोनो... माटे शब्दादिनयोने द्रव्यनिक्षेप मान्य छे ए सिद्ध थई गयुं. समाधान अभिप्रायने न जाणी शकवाथी तमे आवी शंका करो छो. आशय ए छे के 'द्रव्यार्थिकनय' आवा शब्दमां रहेल द्रव्यशब्द अने 'द्रव्यनिक्षेप' शब्दमां rahela dravyazabda... A banne dravyazabdo judo-judo artha dharAve che... ema 'पर्यायार्थिकनय' शब्दमां रहेल 'पर्याय' शब्द अने 'भावनिक्षेप' शब्दमां रहेल 'भाव' zabda...A banneno artha judo judo che-A वातने सिद्ध करवाना अभिप्रायथी ज ते पर्यायने त्यां द्रव्यनिक्षेप तरीके कहेल छे, माटे कोई दोष नथी. अथवा, अनुयोगद्वारमां आवो अधिकार छे - हवे, कयो नय कया शंखने माने छे ? (e विचाराय छे) तेमां नैगम-संग्रह-व्यवहार - Page #308 -------------------------------------------------------------------------- ________________ शब्दनयस्यापि कार्योपचार: संमतः 295 च । उज्जुसुओ दुविहं संखं इच्छति, तं जहा बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहनामगोत्तं संखं इच्छंति । अत्राभिमुखनामगोत्रद्रव्येन्द्रतया यः साधुरुक्तस्तद्गतः कश्चिद्योग्यताविशेषलक्षणः पर्याय एव द्रव्यनिक्षेपतया ग्राह्यः, शब्दनयानां पर्यायार्थिकतया पर्यायग्राहित्वात् । तस्मिंश्च पर्याये द्रव्येन्द्रत्वोपपादनार्थं कारणे कार्यमुपचर्येन्द्रपदवाच्यत्वं मन्तव्यमेव । ननु शब्दनया उपचारमात्रं न मन्यन्ते, शुद्धनयत्वादिति चेत् ? सत्यं, तथापि तेषां शतमुत्तरप्रकाराः शास्त्रेषु ये कथितास्तेभ्य आसन्नऋजुसूत्रकाः केचन प्रकाराः कारणे कार्योपचारं स्वीकुर्वन्तेऽपीति मन्तव्यं, अन्यथाऽनु-योगद्वारगतस्यैतस्याधिकारस्य स्पष्टो विरोधः, तस्य योग्यताविशेषलक्षणस्य पर्यायस्ये-न्द्रपदवाच्यत्वाभावेनेन्द्रनिक्षेपत्वासम्भवात् । एतत्पर्यायस्य द्रव्यनिक्षेपत्वं मनसि कृत्वा तत्तत्रोक्तमिति न दोषः । तथाप्येनमुपचारं द्रव्यनिक्षेपं च मन्वानाः शब्दनयोत्तरप्रकारा द्वित्रा पञ्चषा वैव, शेषास्त्वधिकनवास्तत्प्रकारा उपचारं द्रव्यनिक्षेपं च यन्नैव मन्यन्तेऽतः शब्दनयस्य सामान्यतया शुद्धत्वेन भावनिक्षेपमात्रग्राहित्वेन च शास्त्रेषु व्यपदेश इति ध्येयम् । आ त्रण नो एकभविक, बद्धायुष्क अने अभिमुखनामगोत्र. एम त्रणे द्रव्यशंख माने छे. ऋजुसूत्र बद्धायुष्क अने अभिमुखनाम gotra ema be प्रकारना द्रव्यशंखने स्वीकारे छे. त्रणे शब्दनयो मात्र अभिमुखनामंगोत्र द्रव्यशंखने माने छे." आमां अभिमुखनामगोत्र द्रव्येन्द्ररूपे जे साधु कहेल छे तेमां रहेल कोई योग्यता विशेषरूप पर्याय ज द्रव्यनिक्षेपरूपे लेवानो छे, कारण के शब्दनो पर्यायार्थिक होवाथी पर्यायनुं ज ग्रहण करनारा होय छे. ए पर्यायमां dravya~tvanuM संपादन करवा माटे कारणमां कार्यनो उपचार करीने इन्द्रपदवाच्यत्व मानवुं ज पडे. शंका - शब्दनयो तो शुद्धनय होवाथी उपचारमात्रने मानता नथी ने ? समाधान - साची वात. छतां तेओना सो-सो प्रकार शास्त्रोमां जे कह्या छे तेमांना ऋजुसूत्रने नजीकना केटलाक प्रकारो कारणमां कार्योपचार माटे पण छे एवुं मानवुं जरूरी छे, नहींतर अनुयोगद्वारना आ अधिकारनो विरोध स्पष्ट छे, कारण के योग्यताविशेषरूप ते पर्याय उपचार विना इन्द्रपदवा न बनी शकवाना कारणे द्रव्यनिक्षेपरूपे मळी शकतो नथी. आ पर्यायने द्रव्यनिक्षेपरूपे नजरमां राखीने में पूर्वे ए कह्युं छे, माटे कोई दोष नथी. तेम छतां, आ उपचारने अने द्रव्यनिक्षेपने माननारा आवा अवांतर प्रकारो बे-त्रण के पांच-छ ज छे, बाकीना नेवुंथी अधिक प्रकारो तो उपचार के द्रव्यनिक्षेप कशुं मानता ज नथी. माटे शब्दनो सामान्यथी शुद्ध होवाना Page #309 -------------------------------------------------------------------------- ________________ 296 नयविंशिका-16 __ अथ वनगमनप्रयोजनीभूतं काष्ठं नैगमस्य यथोपचारेण विनैव मुख्यः प्रस्थकः, अत एव च भावप्रस्थकस्तथैवैकभविकसाधोरपि तस्योपचारेण विनैव मुख्येन्द्रत्वाद् भावेन्द्रतया न द्रव्येन्द्रत्वमित्युपचारममन्वानस्य विशुद्धस्य नैगमनयस्यापि द्रव्यनिक्षेपोऽसंमत एवेति चेत् ? न, अज्ञानविलसितत्वादेतस्य प्रलापस्य । तथाहि-आदिनैगमस्येन्द्रस्यानुत्पन्नतयाऽऽकालं मुख्यमिन्द्रत्वमेव, न कदाचिदप्युपचरितमिति तस्येन्द्रजीवस्याकालं भावेन्द्रतया द्रव्येन्द्रस्याभाव एव । एतस्यादिनैगमस्य नैकोऽप्युत्तरभेदः । येऽप्यन्ये नैगमभेदास्ते सर्वेऽपि द्वितीयस्य नैग्म्स्यैव्। तत्र यो नैगमभेद एकभविकलक्षणमवस्थाविशेषमारभ्य तं जीवमिन्द्रतया पश्यति तस्य नैगमनयभेदस्यैकभविकः साधुर्भावेन्द्र एव । परन्तु तस्मादप्येकभविकात् पूर्वो योऽवस्थाविशेषस्तत्र तं जीवं स नैगमभेद इन्द्रतया नैव पश्यतीति कारणे कार्योपचारेणैव तस्येन्द्रतया द्रव्येन्द्रत्वमेव । तथा यो नैगमभेदो बद्धायुष्कलक्षणमवस्थाविशेषमारभ्यैव तं जीवमिन्द्रतया गृह्णाति, तस्य नैगमभेदस्यैकभविकस्य साधोरुपचारेणैवेन्द्रत्वाद् द्रव्यनिक्षेपत्वमक्षतमेव । एवमभिमुखनामगोत्रमारभ्यैवेन्द्रग्राहकस्य नैगमभेदस्य बद्धायुष्कोऽपि द्रव्येन्द्र एव । तथेन्द्रभववर्तिनमेवेन्द्रतया स्वीकर्तुर्भेगमभेदस्याभिमुखनामगोत्रोऽप्युपचारेणैव यत इन्द्रस्ततो कारणे मात्र भावनिक्षेपग्राही होवा शास्त्रोमां कहेला छे. शंका - वनगमननुं प्रयोजनरूप काष्ठ नैगमनने जेम उपचार विना ज मुख्य प्रस्थक छे ने माटे भावप्रस्थक छे एम एकभविक साधु पण एना मते उपचार विना मुख्य इन्द्र होवाना कारणे भावेन्द्र ज बनवाथी द्रव्येन्द्र नहीं बने ने तेथी उपचारने नहीं मानता विशुद्ध निगमनयमते द्रव्यनिक्षेप असंमत ज बनशे. समाधान - आवी शंका ए अज्ञाननो विलास छे. ते आ रीते - इन्द्रने अनुत्पन्न कहेनार आदिनैगमने तो ए जीव यावतुकाळ भावेन्द्र ज होवाथी द्रव्येन्द्रनो अभाव थवानो ज छे. आ आदिनैगमनो कोई पेटभेद छे नहीं. आ सिवाय नैगमना जे अन्य भेदो छे ते बधा द्वितीयनैगमना ज छे. एमां जे नैगमभेद एकभविकरूप अवस्थाविशेषथी ज ते जीवने इन्द्र तरीके जुए छे ते नैगमभेदने एकभविकसाधु भावेन्द्र ज छे. पण एनी पण पूर्वना भवमां जे अवस्थाविशेष होय त्यां ते जीवने ते नैगमभेद इन्द्र तरीके जोतो नथी. एटले कारणमां कार्यनो उपचार करीने ज ए इन्द्र बनवाथी द्रव्यन्द्र बनी रहेशे. एम जे नैगमभेद बद्धायुष्कावस्थाथी ज ईन्द्रने जुए छे ते नैगमभेदने एकभविक साधु पण उपचार द्वारा ज ईन्द्र बनवाथी द्रव्यनिक्षेप Page #310 -------------------------------------------------------------------------- ________________ शब्दादीनां नामस्थापने अप्यसंमते 297 द्रव्यनिक्षेप एव । ततश्च नैगमनयस्योपचारासंमतेर्विशुद्धत्वस्य द्रव्यनिक्षेपासंमतेश्च गन्धोऽपि कुतः ? तथाऽनुयोगद्वारादिग्रन्थेषु व्यवहारनयवद् नैगमनयस्याप्युपचारसंमतिर्योक्ता साऽनयैव रीत्या सङ्गमनीया । ___अथर्जुसूत्रस्य द्रव्यनिक्षेपः संमतः शब्दादीनां त्वसंमत इति सिद्धं, परन्तु नाम-स्थापने अपि तेषामसंमते इति तु नैव सिद्धम् । अयं भावः-गोपालदारके पित्रा इन्द्र 'इति नाम्न: सङ्केतितत्वाद् मूर्तेश्चन्द्राभिप्रायेणैव स्थापितत्वाद् indra'iti नाम्नो नामस्थापनयोर्गृहीतसङ्केतत्वमेवेतीन्द्रशब्दश्रवणाच्छब्दादीनामपि नामनिक्षेपस्य स्थापनानिक्षेपस्य चोपस्थितेः शक्यतया कथमसंमतत्वमिति चेत् ? न, तत्रापि गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसानात् । भावातिरिक्तविषयांश उक्तसङ्केतस्याप्रामाण्यग्रहात्, सङ्केतमात्रस्य प्रामाण्ये तथासङ्केतवशात् 'पट 'पदादपि घ्त्तोप्स्थितिप्र्स्न्ग्गात्। ततश्च शब्दादीनां नामस्थापने अप्यसंमते इति सिद्धे तेषां ज बनशे. ए ज रीते अभिमुखनामगोत्रथी ज इन्द्रने जोनार नैगमभेदना मते बद्धायुष्क पण इन्द्रनो द्रव्यनिक्षेप ज बनशे. तथा ईन्द्रभवमां रहेलाने ज इन्द्र तरीके जोनार नगमभेदने तो अभिमुखनामगोत्र पण उपचरित इन्द्र बनवाथी द्रव्यनिक्षेप ज बनशे. एटले नैगमनयने उपचार मान्य नथी, ए विशुद्ध ज होय अने द्रव्यनिक्षेप असंमत ज होय एवी वातनी गंध पण क्यां ? वळी, अनुयोग द्वारादि ग्रन्थोमां व्यवहार नयनी जेम नगमनने पण उपचार मान्य छे एवुं जे कह्युं छे ते आ रीते संगत करवुं. शंका - आ रीते ऋजुसूत्रने द्रव्यनिक्षेप संमत छे, शब्दादिने नथी ए सिद्ध थयुं. पण शब्दादिने नाम-स्थापनानिक्षेप पण संमत नथी ए तो सिद्ध न ज थयुं. कहेवानो भाव ए छे के पिताए गोपाळदारकमां "इन्द्र एवा नामनो संकेत कर्यो होय छे, अने मूर्ति तो ईन्द्रना अभिप्रायथी ज स्थापित होय छे. एटले "ईन्द्र शब्दनो नामस्थापनामां पण संकेत गृहीत होवाथी "शब्द सांभळवा पर नाम के स्थापना निक्षेप पण उपस्थित थवो शक्य होवाना कारणे ए बेने असंमत शी रीते कही शकाय ? समाधान - नाम-स्थापनामां संकेतग्रह कर्यो होवा छतां ए शब्दने आ नयो भावमात्रना बोधक माने छे. कारण के भाव सिवायना विषयमां ए संकेतग्रहने तेओ अप्रमाण माने छे. ते पण एटला माटे के शब्दप्रधान एवा शब्दनयो व्युत्पत्तिव्युत्पन्न अर्थमां ज संकेतने प्रमाण माने छे. संकेतमात्र जो प्रमाणभूत hoya to to तेवा संकेतना प्रभावे "paTa'padathI पण घटनी उपस्थिति थई जाय. एटले शब्दनयोना मते गोपाळदारक के मूर्ति "इन्द्रपदवाच्य ज न रहेवाथी इन्द्रना निक्षेपारूप बनता नथी. तेथी शब्दादिनयोने Page #311 -------------------------------------------------------------------------- ________________ 298 नयविंशिका-16 भावनिक्षेप एव संमतः, नैगमादीनां तु चतुर्णां चत्वारोऽपि निक्षेपाः संमता इति स्थितम् ॥ 16 ॥ उक्ता निक्षेप-नययोजना । अथ दर्शन-नययोजनामाह जातं किं दर्शनं कस्मान्नयान्नैकगमादितः । साङ्ख्य-वेदान्त-तर्काणि सौगतानीति बुध्यताम् ॥ 17 ॥ अत्र नैकगमादित इति नैगमादित इत्यर्थः । ततश्च नैगमादितः कस्मान्नयात् किं दर्शनं जातमिति प्रश्नः । तत्र यथाक्रमं साङ्ख्य-वेदान्त-तर्काणि सौगतानि चेति दर्शनानि जातानीति बुध्य्तामित्युत्त्र्म्। ततश्च चकारोऽत्राध्याहार्यः सौगतानीति बहुवचनं सौग्तोत्त्र्भेद्स्न्ग्ग्र्हार्थ्म्। ततश्च नैगमात्साङ्ख्यदर्शनं जातं, सङ्ग्रहनयाद् वेदान्तदर्शनमुद्भूतं, व्यवहारनयान्नैयायिकदर्शनं समुद्भूतं, नैयायिकोपलक्षणाद् वैशेषिकमपि ज्ञेयं, प्रायः समानविषयत्वात्, ऋजुसूत्रनयादेः सौगतं दर्शनं समुपजातम् । तत्रर्जुसूत्रात् सौत्रान्तिकः, शब्दनयाद् वैभाषिक:, समभिरूढाद्योगाचारः, एवम्भूताच्च माध्यमिकः समुत्पन्नः । ____ यद्यपि पूर्वग्रन्थेषु दर्शन-नययोजनैवम्प्रकारा प्राप्यते-शुद्धाद् द्रव्यार्थिकनयात् सङ्ग्रहलक्षणाद् ब्रह्माद्वैतवादिनां वेदान्तदर्शनं जात्म्। व्यवहाराख्यादशुद्धाद् द्रव्यार्थिकनयात् चेतना मात्र भावनिक्षेप ज मान्य छे, अने नैगमादि चार नयोने चारे निक्षेपाओ मान्य छे ए निश्चित थयुं. ll16आम निक्षेप-नययोजना थई. हवे दर्शन-नययोजनाने जणावे छे - गाथार्थ - प्रश्न - कयुं दर्शन नगमादि कया नयमांथी उद्भव पाम्युं छे ? उत्तर - (यथाक्रम)सांख्य, वेदान्त, तर्क अने सौगदर्शन नीकळ्या छे एम जाणो. वृत्तिअर्थ - नैकगमादिनो अर्थ नैगमादि करवानो छे. "ca'kArano अध्याहार करवानो छे. सौ तानि एम बहुवचन, सौगदर्शनना पेटाभेदोनो संग्रह करवा माटे छे. एटले नैगममांथी सांख्यदर्शन, संग्रहनयमांथी वेदान्तदर्शन, व्यवहारनयमांथी तैयायिक दर्शन अने ऋजुसूत्रनयमांथी बौद्धदर्शन नीकळ्युं छे. एमां पण ऋजुसूत्रमांथी सौत्रान्तिक, शब्दनयथी वैभाषिक, समभिरूढनयथी योगाचार अने एवंभूतनयथी माध्यमिक दर्शन उत्पन्न थयेल छे. नैयायिकदर्शनना उपलक्षणथी वैशेषिकदर्शन पण लई लेवुं, कारण के बन्नेनो विषय लगभग समान छे. एटले वैशेषिकदर्शन पण व्यवहारनयमांथी नीकळ्युं छे. जो के पूर्वग्रन्थोमां दर्शन-नययोजना आवी मळे छे - शुद्धद्रव्यार्थिक एवा संग्रह नयमांथी ब्रह्मातिवादी वेदान्तदर्शन नीकळ्युं छे. अशुद्ध द्रव्यार्थिक एवा व्यवहारनयमांथी चेतन-अचेतन द्रव्योना अनंतपर्यायदर्शक सांख्यदर्शन उत्पन्न थयुं छे. शुद्ध अने अशुद्ध Page #312 -------------------------------------------------------------------------- ________________ शास्त्रेषु विविधा दर्शन - नययोजनाः 299 चेतनद्रव्यानन्तपर्यायदर्शकं साङ्ख्यदर्शनं समुद्भूतम् । शुद्धोऽशुद्धश्च नैगमो न कस्यापि दर्शनस्य हेतुः, सङ्ग्रह-व्यवहारयोरन्तर्भूतत्वात् । यद्वा नैगमस्य सङ्ग्रह - व्यवहाराभ्यां पार्थक्ये स्वतन्त्रद्रव्यपर्यायोभयविषयत्वमेव बीजतया मन्तव्यं, तथा च तत एव कणादमतोत्पत्तिर्वक्तव्या । वैशेषिकदर्शनं सामान्यविशेषग्राहिभ्यां सङ्ग्रहव्यवहारनयाभ्यामुन्नीतं, तथापि परस्परविविक्तद्रव्यपर्यायोभयावगाहित्वात् स्वमताग्रहात् तन्मिथ्या ज्ञेयम् । ऋजुसूत्रादितः सौगतदर्शनं स्मुत्प्न्न्म्। तत्रापि ऋजुसूत्र-शब्द-समभिरूढै - वम्भूतनयेभ्यो यथाक्रमं सौत्रान्तिक- वैभाषिक- योगाचारमाध्यमिकानां समुत्पत्तिर्ज्ञेया । एतद्विषयो विस्तरो नयोपदेशाद् ज्ञेयः । तथा स्याद्वादरत्नाकरे तु दर्शन- नययोजनैवम्प्रकारा प्रदर्शिता - नैगमनयाद् नैयायिक-वैशेषिकदर्शनयोरुत्पत्तिः, सङ्ग्रहनयादद्वैतवादिनां दर्शनानां साङ्ख्यदर्शनस्य च प्रादुर्भावः ऋजुसूत्रनयात्सौगतदर्शनस्य प्रवृत्तिः, शब्दादिनयेभ्यस्तु कस्यापि दर्शनस्य समुद्भावो नोक्त इति । कलिकालसर्वज्ञविरचिताया अन्ययोगव्यवच्छेदद्वात्रिंशिकायाः श्रीमता मल्लिषेणसूरिणा विरचितायां स्याद्वादमञ्जर्यां वृत्तौ तु 'शब्दादिनयावलम्बिनो वैयाकरणादयः' इत्युक्तमिति ध्येयम् । नैगमनय कोईपण दर्शननुं कारण नथी, कारण के ए संग्रह-व्यवहारमां अंतर्भाव पामी जाय छे. अथवा नैगमनयने संग्रह-व्यवहारथी जो अलग गणवामां आवे तो एना विषय तरीके स्वतंत्र द्रव्य-पर्याय मानवाना रहे. अने तेथी कणादमतनी उत्पत्ति एमांथी थई छे एम कहेवुं. वैशेषिकदर्शन सामान्य-विशेषनुं ग्रहण करनार संग्रह-व्यवहारनय द्वारा पेदा थयेल छे. छतां परस्पर भिन्न एवा द्रव्य-पर्यायउभयने माननार होवाथी स्वमताग्रही ए मिथ्या ज जाणवुं. ऋजुसूत्र वगेरेथी सुगतदर्शन नीकळ्युं छे. एमां पण ऋजुसूत्र-शब्द-समभिरूढ-एवंभूतनयमांथी क्रमशः सौत्रान्तिक-वैभाषिक-योगाचार अने माध्यमिकनी समुत्पत्ति जाणवी. आ अंगेनो विस्तार नयोपदेशमांथी जाणी लेवो. तथा स्याद्वादरत्नाकरमां दर्शन-नययोजना आवी दर्शावेली छे नैगमनयमांथी न्याय-वैशेषिक दर्शननी उत्पत्ति थयेली छे, संग्रहनयमांथी अद्वैतवादी दर्शनीओनो तथा सांख्यदर्शननो प्रादुर्भाव थयेल छे. ऋजुसूत्रनयमांथी सुगतदर्शन नीकळ्युं छे. शब्दादि नयोमांथी कोईपण दर्शननो समुद्भव कह्यो नथी. कलिकाळसर्वज्ञरचित अन्ययोगव्यवच्छेदद्वात्रिंशिकानी श्रीमान् मल्लिषणसूरिमहाराजे रचेल वृत्ति स्याद्वादमंजरीमां तो शब्दादिनयोनुं अवलंबन करनारा छे वैयाकरण वगेरे एम कह्युं छे, ए ध्यानमां राखवुं. Page #313 -------------------------------------------------------------------------- ________________ 300 नयविंशिका-17 तथापि मत्प्रदर्शिता दर्शन-नययोजनाऽपि बहुश्रुतैरवश्यं विचारणीया । सा च विचारणैवं ज्ञेया-नैगमनयस्योर्ध्वतासामान्यं विषय इति तु पूर्वं निर्णीतम् । अत एवाद्यस्य नैगमस्य नमस्कारोऽनुत्पन्न ityaavshykniryuktau| तथा तद्भाष्ये उप्पज्जइ नाभूयं त्तिकथनेन नैगमनयस्य सत्कार्यवादित्वं स्पष्टरूपेण क्थित्मेव्। किञ्च तत्रैव मिथ्यादृष्ट्यवस्थायामावरणादेव नमस्काराग्रहणं यदुक्तं, न त्वभावात्, तेनाप्याविर्भाव-तिरोभावमात्राभ्युपगन्तुस्तस्य सत्कार्यवादः संमत इति ज्ञ्याय्ते। अत एव नयोपदेशेऽनुत्पत्तिवादिनः साङ्ख्यस्य नैगमनयोपजीवित्वमाशङ्कितम् । तथाहि-अनुत्पन्नत्वपक्षश्च नियुक्तौ नैगमे श्रुतः । नेति वेदान्तिसाङ्ख्योक्त्योः सङ्ग्रह-व्यवहारता ॥ 114 ॥ तद्वृत्तिः- 'अनुत्पन्न' इत्यादि। अनुत्पन्नत्वपक्षश्च नियुक्तौ = नमस्कारनिर्युक्तौ नैगमे = नैगमनये श्रुतः, 'उप्पन्नाणुप्पन्नो इत्थ णयाऽऽइनिगमस्साणुप्पन्नो । सेसाणं उप्पण्णो' इति वचनात् । तथा चानुत्पत्तिवादी साङ्ख्यो नैगमनयमेवोपजीवेत्, व्यवहारिकोत्पत्तिवादी वेदान्ती च व्यवहारनयमिति भावः, इति हेतोर्वेदान्तिसाङ्ख्योक्त्योः =तदर्शनयोः सङ्ग्रहव्यवहारता-सङ्ग्रह-व्यवहाराख्यशुद्धा-शुद्धद्रव्यार्थिकप्रकृतिकता न भवति । पूर्वाचार्योए आवो अलग-अलग प्रकारनो विभाग दर्शाव्यो छे. तेम छतां में उपर दर्शावेली दर्शन-नययोजना पण बहुश्रुतोए अवश्य विचारवा जेवी छे. ए विचारणा आवी करी शकाय-नैगमनयनो विषय ऊर्ध्वता सामान्य छे ए आपणे पूर्वे निर्मीत करी गया छीए. माटे ज आदिनैगममते नमस्कार अनुत्पन्न होवो नमस्कार निर्युक्तिमां कहेल छे तथा एना भाष्यमां पण "असत् उत्पन्न थतुं नथी' एवा वचन द्वारा नैगमनय सत्कार्यवादी छे एवुं स्पष्ट रूपे कहेल ज छे. वळी, त्यां ज मिथ्याष्टि अवस्थामां नमस्कार जे जणातो नथी तेमां आवरणने ज कारण कहेल छे, नहीं के अभावने. एटले एनाथी पण आविर्भाव-तिरोभाव मात्रने माननार तेने सत्कार्यवाद संमत छे ए जणाय छे. माटे ज नयोपदेशमां अनुत्पत्तिवादी सांख्यदर्शन नैगमनयनो आश्रित छे एवी शंका करी छे. ते आ रीते - "निर्युक्तिमां अनुत्पन्नत्वपक्ष नैगममां संभळाय छे. माटे वेदान्तीसांख्यना कथनो संग्रह-व्यवहारनयानुसारी न होई शके." आनी वृत्तिमां कह्युं छे केनमस्कारनिर्युक्तिमां अनुत्पन्नत्वनी वात नैमगनयमां कही छे. ते वचने आवुं छेनमस्कार उत्पन्न-अनुत्पन्न छे. आमां नो अवतरे छे. आदिनैगमने ए अनुत्पन्न छे, शेष नयोना मते ए उत्पन्न छे. एटले अनुत्पत्तिवादी सांख्य नगमनने ज अनुसरे छे अने व्यावहारिक उत्पत्ति कहेनारो वेदान्ती व्यवहारनयने अनुसरे छे. आ कारणे, वेदान्तदर्शननी मूळ प्रकृति शुद्धद्रव्यार्थिक एवो संग्रहनय छे अने सांख्यदर्शननी मूळप्रकृति Page #314 -------------------------------------------------------------------------- ________________ साङ्ख्यदर्शनं न व्यवहारमूलम् तथा च सम्मतौ तथोक्ते: का गतिः ? इति भावः ॥ 114 ॥ तथैतद्गाथाऽवतरणिकायामप्युक्तं -'किञ्च सत्कार्य्यवादित्वादपि साङ्ख्यस्य न व्यवहारानुरोधित्वं, व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्नसत्कार्यपक्षमेवाश्रयते । न च क्षणिकासत्कार्यानभ्युपगममात्रेणास्य व्यवहारपक्षपाति (त्वं), तदनभ्युपगमेऽप्युक्तत्चनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायं स्पष्टीकरणपूर्वकं निगमयन्नाहे ऽति । एतेन ग्रन्थाधिकारेणैतत्स्पष्टमेव यन्न्यायविशारदानां महोपाध्यायानां मनस्यपि साङ्ख्यदर्शनस्य नैगमानुसारित्वं न तु व्यवहारनयानुसारित्वमित्यप्यस्फुरदेव । नन्वयं तु पूर्वपक्षग्रन्थः, महोपाध्यायैस्तु 'समाधत्ते - तथापीति द्वयेने ऽत्यादिग्रन्थेन तत्समाधानं दत्तमेवेति चेत् ? सत्यं तत्र पूर्वपक्षेण वेदान्तदर्शनस्य सङ्ग्रहनयप्रकृतिता या निषिद्धा सा तैरुत्तरपक्षग्रन्थेन समर्थिता । सा तु ममापीष्टैवेति न कोऽपि प्रश्नः । साङ्ख्यदर्शनस्य व्यवहारनयप्रकृतितासमर्थनार्थं चैवमुक्तं तत्र - 'साङ्ख्या' इति साङ्ख्यशास्त्रे च नानात्मनां अशुद्ध द्रव्यार्थिक एवो व्यवहारनय छे-A वात संभवती नथी. पण सम्मतितर्क प्रकरणमां तो एवुं कह्युं छे, माटे ए कथननुं शुं थशे ? 114॥ वळी आ गाथानी अवतरणिकामां पण कह्युं छे वळी, सत्कार्यवादी होवाथी पण सांख्यदर्शन व्यवहारनयने अनुसरनार नथी. कारण के व्यवहारनय तो कारणना व्यापार पछी ज कार्यनी उत्पत्ति जोनार होवाथी असत्कार्यवादने ज माने छे. सांख्य क्षणिकासत्कार्य नथी मानतो, पण एटला मात्रथी ए व्यवहारनयनो पक्षपाती बनी जतो नथी, कारण के ए न मानवा छतां, उत्पत्ति ज मानतो न होवाथी व्यवहारनयथी अलग पडी जाय छे. आवा अभिप्रायने स्पष्ट करवापूर्वक निगमन करता कहे छे... आ बधा अधिकार परथी A to spaSTa ja che ke न्यायविशारद महोपाध्यायजीना मनमां पण सांख्यदर्शन नैगमानुसारी छे, नहीं के व्यवहारनयानुसारी... आवी वात स्फुरेली ज छे. शंका आ तो पूर्वपक्षग्रन्थ छे अने महोपाध्यायजीए समाधान आपे छे - तथापि...'' वगेरे ग्रन्थ द्वारा एनुं समाधान पण आप्युं ज छे. (एटले के सम्मतिमां कहेल सांख्यनी व्यवहारनयप्रकृतिकता साबित करी ज आपी छे.) समाधान साची वात. एमां पूर्वपक्षे वेदान्तदर्शननी संग्रहनयप्रकृतिकता (= संग्रहनयमांथी उत्पन्न थवापणुं) जे नकारी हती तेनुं निराकरण करीने तेओए उत्तरपक्षग्रन्थथी एनुं समर्थन कर्युं che. e to mane paNa iSTa ja che, mATe कोई प्रश्न नथी. सांख्यदर्शननी व्यवहारनयप्रकृतिकतानुं समर्थन करवा माटे तेओए त्यां आ प्रमाणे - - . 301 Page #315 -------------------------------------------------------------------------- ________________ 302 नयविंशिका-17 व्यवस्था प्रतिनियतजन्ममरणादिव्यवहारकृद्भवति, इत्येतावत्पुरस्कृत्य-तात्पर्यविषयीकृत्यायं विवेकः सम्मतौ, यदुत व्यवहारप्रकृतिकं साङ्ख्यदर्शनं सङ्ग्रहप्रकृतिकं च वेदान्तदर्शनमिति वेदान्तप्रकृतिभूतसङ्ग्रहनयेनैकतया विषयीकृतस्यात्मनो भेदकरणेन सङ्ग्रहविषयभेदकत्वलक्षणसमन्वयाद्व्यवहारप्रकृतिकत्वं साङ्ख्यदर्शनस्य विवक्षितमिति तात्पर्यं, तेन सत्कार्याआशे व्यवहारप्रकृतित्वाभावेऽपि न क्षतिः - इति । सूक्ष्मेक्षिकया विचार्यमाण एतस्मिन् ग्रन्थाधिकारे ज्ञायते यत् - साङ्ख्यसम्मतस्यात्मनानात्वस्योपपादनार्थं सङ्ग्रहनय तात्मविशेषानेकतया सगृह्णाति तेषां वोपपादनार्थमेव श्रीमद्यशोविजयचरणैः साङ्ख्यदर्शनस्य व्यवहारप्रकृतिकत्वं समर्थितमिति । तत्रापि तैः 'विवक्षितं' इति यत्कथितं तेनायं विवक्षाविशेष एवेति ज्ञायते । अत एव तैः सङ्ख्यदर्शनसम्मते सत्कार्याद्यंशे व्यवहारप्रकृतित्वाभावकथनद्वाराऽऽशङ्कितस्य नैगमप्रकृतित्वस्य स्वीकारः सूचित एव । ततश्च यदि साङ्ख्यदर्शनसम्मते आत्मनानात्वांशेऽपि नैगमनयप्रकृतिकत्वं कथमप्युपपद्येत तदा साङ्ख्यदर्शनस्य सर्वांशे नैगमप्रकृतित्वसम्भवात् कहेल छे - "सांख्यदर्शनना ग्रन्थमां अनेक आत्माओनी व्यवस्था जे कहेली छे ते प्रतिनियत जन्म-मरण वगेरे व्यवहारने साबित करनारी छे. आटली वातने नजरमां राखीने = पोताना कहेवानां तात्पर्यनो विषय बनावीने सम्मतिमां आवो विवेक करी देखाड्यो छे के सांख्यदर्शन व्यवहारमकृतिक छे अने वेदांतदर्शन संग्रहप्रकृतिक छे. एटले वेदान्तदर्शननी प्रकृति समान संग्रहनये एकरूपे जोयेला आत्माओने सांख्यदर्शन जुदा पाडे छे, माटे ए व्यवहारनयप्रकृतिक छे एवी विवक्षा करवामां आवेली छे, कारण के संग्रहनयना विषयनो भेद करवो ए व्यवहारनयनुं लक्षण छे. एटले सांख्यदर्शनमां सत्कार्यवाद वगेरे अंशमां व्यवहारनयने अनुसरवापणुं न होय तो पण वांधो नथी." आ ग्रन्थाधिकारने सूक्ष्मक्षिकाथी विचारवामां आवे तो जणाय छे के - सांख्यदर्शनने मान्य आत्मानी अनेकताने संगत करवा माटे, अथवा संग्रहनय जे आत्मविशेषोनो एक आत्मसामान्यरूपे संग्रह करे छे ते अनेक आत्मविशेषोने संगत करवा माटे ज श्रीमद् यशोविजयजी महाराजे सांख्यदर्शन व्यवहारप्रकृतिक छे एवी वातनुं समर्थन कर्युं छे. वळी ए समर्थनमां पण तेओ श्रीमदे "विवक्षित" एम जे कहेल छे एनाथी आ पण जणाय छे के आ एक विवक्षाविशेष ज छे. एटले ज तेओश्रीए सांख्यदर्शनने मान्य सत्कार्यवाद वगेरे अंशमां व्यवहारनयप्रकृतिकत्वनो अभाव कहेवा द्वारा, आशंकित एवी नगमनयप्रकृतिकतानो स्वीकार सूचवी ज दीधो छे. एटले सांख्यने मान्य आत्मनाना-अंशमां पण जो नैगमनयप्रकृतिकत्व कोईपण रीते संगत थई जाय to Page #316 -------------------------------------------------------------------------- ________________ साङ्ख्यदर्शनं नैगममूलमेव 303 तदिच्छनीयमेव स्यात् । सा चोपपत्तिरेवं ज्ञेया नैगमनयः पिण्ड - शिवकादिसन्तान भाविनीः सर्वा अवस्था यद्धतया स्वीकुर्वते, स तत्सन्तानभाव्येव घटः, न त्वन्यसन्तानभाव्यपि, तत्पिण्डादिषु तद्घटस्यैव तादात्म्यात्। ततश्च यावन्ति पिण्ड - शिवकादिसन्तानानि तावन्तो घटास्तस्य संमताः । एवमेव नाना आत्मानोऽपि तस्य संमता एवेति साङ्ख्यदर्शनसम्मत आत्मनानात्वांशेऽपि नैगमप्रकृतिकत्वमुपपन्नमेव । ततश्च साङ्ख्यदर्शनस्य नैगममूलत्वे काऽनुपपत्तिः ? सूक्ष्मधिया विचारणीयमेतद् बहुश्रुतैः । किञ्च वनगमनप्रयोजनीभूतदारुं-छिद्यमानदार्वादीनां नैगमस्य प्रस्थकत्वं यत्संमतं, तदविशेषेणैव यत्, तेन नैगमनयः प्रस्थकयोग्यतामेव प्रस्थकतयाऽभ्युपगच्छतीति निश्चीयते, तासु सर्वास्ववस्थासु योग्यताया एवाविशेषेणावस्थितत्वात् । आदिनैगमस्तु तद्द्रव्यस्याकालभाविनीषु सर्वास्ववस्थासु तां योग्यतामविशेषेणावस्थितां मन्यते । तस्यां च योग्यतायां नैगमनयसंमतो न कोऽपि विशेषः कदाचिदपि सञ्जायते, अविशेषेण प्रस्थकसम्मतेर्व्याघातप्रसङ्गात्, ओघसमुचितयोग्यतालक्षणौ योग्यताविशेषौ तु व्यवहारनयसम्मतावेव । सा योग्यतैव च नैगमनयस्य सांख्यमां सर्वांशे नैगमप्रकृतिकता संभवी शकवाथी ए इच्छनीय ज बनी रहे. ए संगति आ रीते थई शके छे - नैगमनय पिंड-शिवकादिपरंपरामां थती बधी अवस्थाओने घडा तरीके जे जुए छे ते, ते परंपराना घडा तरीके ज, नहीं के अन्य परंपरामां थनारा अन्य घडा तरीके पण, कारण के अन्य परंपराना घडानुं ते पिंडादिमां तादात्म्य होतुं नथी. एटले पिंड-शिवक वगेरेनी जेटली परंपराओ होय एटला घडा एने मान्य छे, ए ज रीते अनेक आत्माओ पण एने मान्य ज छे. एटले सांख्यमान्य आत्मनानात्व अंशमां पण नैगमनयप्रकृतिकत्व संगत ja che. to सांख्यदर्शन नैगममूलक होवामां शुं असंगति छे ? बहुश्रुतोए आ वात सूक्ष्मबुद्धिथी विचारवा योग्य छे. वळी, वनगमननुं प्रयोजन जे काष्ठ, छिद्यमान जे काष्ठ... ए बधा नैगमनयने प्रस्थकरूपे जे मान्य छे ते समान रीते ज, एमां कोई विशेषता नथी. आनाथी स्पष्ट छे के नैगमनय प्रस्थकनी योग्यताने ज प्रस्थक तरीके जुए छे. कारण के ए बधी अवस्थाओमां योग्यता ज समान रीते रही छे. आदिनैगम तो ए द्रव्यनी त्रिकाळभाविनी बधी ज अवस्थाओमां ए योग्यताने अविशेषपणे (सर्वथा समानरूपे) रहेली जुए छे. ए योग्यतामां नैगमनयने मान्य होय एवो कोईपण फेरफार क्यारेय पण थतो नथी, कारण के जो ए थाय तो समान रीते प्रस्थकनुं दर्शन थई न शके. योग्यताना ओघशक्ति अने समुचित शक्ति आवा je be bheda che te to vyavahAranayamAnya ja che. Page #317 -------------------------------------------------------------------------- ________________ 304 नयविंशिका-17 प्र्स्थ्क्ः। अत एवादिनैगमस्य प्रस्थकोऽनुत्पन्नः । इत्थञ्चादिनैगमस्य प्रस्थकः कूत्त्स्थ्नित्य्ः। यथा प्रस्थकस्तथैव तस्यात्माऽऽपि कूटस्थनित्यः पुष्करपलाशवन्निर्लेप इति यावत् । पुरुषस्य पुष्करपलाशवन्निर्लेपत्वं तु साङ्ख्यस्यैवाभिमतम्, न तु षडुलूकस्य । / अपरञ्च नमस्कारनिर्युक्तौ कथितेन नमस्कारानुत्पन्नत्वेनाप्येतत्सूच्यते । यस्य नैगमभेदस्य विवक्षितो जीवो नमस्कारस्तस्य व्यवहारनयसंमतास्वेकेन्द्रियादिमिथ्यादर्शनाद्यवस्थास्वपि स जीवोऽविशेषेण नमस्कार एव, तदा तस्यानमस्कारत्वे pshcaannmskaarsyotpnntvprsnggaat| ततश्च तासु तास्वस्थासु तस्मिन् जीवे न कदाचिदपि कश्चिदपि विशेषः संजात इति बलादपि मन्तव्यमेवेति सिद्धं तस्य कूटस्थनित्यत्वं पुष्करपलाशवन्निर्लेपत्वञ्च । एवमेव यस्याद्यनैगमभेदस्य विवक्षितो जीवः संयमस्तस्याकालभाविनीषु सर्वास्ववस्थासु स संयम एव, न ताः काश्चिदप्यवस्थाः सन्ति यासु स न संयमः, तदनन्तरभाविनीष्ववस्थासु संयमस्योत्पन्नत्वापत्तेरिति सिद्धं तस्य जीवस्य संयमतया कूटस्थनित्यत्वं pusskrplaashvnnirleptvnyc| एवमेव पृथक्पृथगाद्यनैगमभेदानां तस्य विवक्षितस्य जीवस्याप्रमत्त-वीतराग-केवलित्वादिना कूटस्थनित्यत्वादिकं भावनीयम् । इत्थञ्चाद्यनैगमस्य नैकगमत्वमपि सिध्यति । एक समान आ योग्यता ज नैगमनयनो प्रस्थक छे. माटे ज आदिनैगमने ए अनुत्पन्न छे. एटले के आदिनैगममान्य प्रस्थक कूटस्थनित्य छे. जेम प्रस्थक एम आत्मा पण एने कूटस्थ नित्य छे. एटले के पुष्कर पलाशवत् निर्लेप छे. पुरुष पुष्कर पलाशनी जेम निलप होवो सांख्यने ज मान्य छे, नहीं के पडुलूकने. (माटे नैगममांथी सांख्यदर्शन नीकळ्युं छे, षडुलूक नहीं.) बीजुं, नमस्कार नियुक्तिमां नमस्कारने अनुत्पन्न कहेल छे तेना परथी आ सूचित थाय छे के - जे नैगमभेदने विक्षित जीव 'नमस्कार' छे तेने, व्यवहारनयमान्य जे एकेन्द्रियादि-मिथ्यात्वी आदि अवस्थाओ, ते बधीमां ए जीव समान रीते नमस्कार ज छे, कारण के त्यारे जो ए अनमस्कार hoya to pAchaLathI नमस्कार उत्पन्न थवानी आपत्ति आवे. एटले ते ते अवस्थाओमां ए जीवमां क्यारेय पण कोईपण विशेषता पेदा थयेली नथी ए बळात्कारे पण मानवुं ज पडे छे. माटे कूटस्थनित्यत्व अने पुष्कर पलाशवत् निर्लेपत्व सिद्ध थाय छे. ए ज रीते जे आदिनैगमभेद विवक्षित जीवने संयम' तरीके जुए छे तेना मते आकाळभाविनी बधी अवस्थाओमां ए "संयम' ज छे. एवी कोई अवस्था छे नहीं, जेमां ए संयम न होय (असंयम होय), कारण ke to pachI to e पछीनी अवस्थामां संयम उत्पन्न थयेल बनी जाय. माटे ए जीव Page #318 -------------------------------------------------------------------------- ________________ सम्मतिवचनेनापि साङ्ख्यस्य नैगममूलत्वसिद्धिः 305 ततश्च यतः पुष्करपलाशवन्निर्लेपत्वं पुरुषस्य साङ्ख्यदर्शनाभिमतमतः साङ्ख्यदर्शनस्य नैगमनयप्रकृतिकत्वं कथं न सिध्येदिति बहुश्रुतैरवश्यं परामर्शनीयम् । किञ्च, जं काविलं दरिसणं एयं दव्वट्ठियस्स व्त्त्व्व्ण्। सुद्धोअणतणास्स उ परिसुद्धो पज्जवविअप्पो ॥ 3-48 ॥ इति सम्मतौ यदुक्तं तेनापि कापिलदर्शनस्य नैगममूलत्वं सिध्यत्येव । न च द्रव्यार्थिकपदमत्र व्यवहारलक्षणाशुद्धद्रव्यार्थिकपरमेवेति तस्य व्यवहारनयमूलत्वमेव सिध्यतीति वक्तव्यं, तदा कपिलदर्शनस्याप्यशुद्धद्रव्यार्थिकत्वसिद्ध्या न्यायाव्तार्वृत्तिविरोधापरेः । तथहि-तत्र(ऋरिपक्ववृत्त) - ' नैगमसाहव्यवहारर्जुसूत्रशब्दसमभिरूडैवंभूता हि सप्तनयाः । तत्र द्रव्यास्तिकपर्यायास्तिको मूलनयौ । शेषास्तद्भेदाः । तदुक्तम् - व्यकिझो आ पवनो र तेना वियऊ fuM " (सन्मति 2.3) तत्र संयमरूपे कूटस्थनित्य अने पुष्करपलाशवत् निर्लेप सिद्ध थाय छे. ए ज रीते अलगालग आद्यनैगमभेदोना मते ते विवक्षित जीव 'अप्रमत्त छे, "वीतराग' छे, "केवली' छे अने ते ते रूपे ए कूटस्थनित्य vagere che e पण विचारवुं. आ रीते आद्यनैगमनुं नैकगमत्व पण सिद्ध थाय छे. एटले पुरुषनुं पुष्करपलाशवत् निर्लेपत्व सांख्यदर्शनने अभिमत छे, माटे सांख्यदर्शन नैगमनयप्रकृतिक छे एवुं शा माटे सिद्ध न थाय ? ए बहुश्रुतोए अवश्य विचारवुं जोईए. वळी, "जे कपिलदर्शन छे (= कपिलमुनिप्रणीत सांख्यदर्शन छे) ते द्रव्यार्थिकनयनुं वक्तव्य छे. शुद्धोदनतनयनुं जे दर्शन छे (ते बौद्धदर्शन) तो परिशुद्ध पर्यायार्थिकनयनो विकल्प छे." आवुं सम्मति(3-48)मां जे कह्युं छे तेनाथी पण सांख्यदर्शन नैगममूलक छे ते सिद्ध थाय छे ज. शंका - आ कारिकामां 'द्रव्यार्थिक' एवुं जे पद छे ते व्यवहारनय स्वरूप अशुद्ध द्रव्यार्थिक नयने ज जणावे छे, ने तेथी सांख्यदर्शन व्यवहारनयमूलक छे ए ज सिद्ध थाय छे. समाधान - आवुं न कहेवुं, कारण के तो पछी (= सांख्यदर्शन पण) अशुद्धद्रव्यार्थिक तरीके ज सिद्ध थवाथी न्यायावतारनी वृत्ति साथे विरोध थशे. ते आ रीते - न्यायवतारनी pa6मी कारिकानी वृत्तिमां आवो अधिकार छे - नैगम-संग्रह-व्यवहारऋजुसूत्र-शब्द-समभिरूढ अने एवंभूत आम सात नयो छे. तेमां द्रव्यास्तिक अने पर्यायास्तिक आ बे मूळ नायो छे. बाकीना एना भेदो छे. सन्मतितर्क प्रकरणमां कह्युं Page #319 -------------------------------------------------------------------------- ________________ 306 नयविंशिका - 17 कापिलं शुद्धद्रव्यास्तिकम् । बौद्धं शुद्धपर्यायास्तिकम् । शेषदर्शनानि शुद्धाशुद्धानि इति । तत्र सांख्यो ध्रौव्यमेव प्रतिपन्नवान् । न विधिविगमौ । तस्य हि न किञ्चिदुत्पद्यते नापि विनश्यति । तदुक्तम् 'असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ " [ साङ्ख्य0 9] एवं पञ्चभिः हेतुभिः सत्कार्यवाद: समर्थित: / तथाहि यदसत् तन्न केनापि क्रियते यथा आकाशकुसुमम् । असच्च परमतेन कारणे कार्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः । न चैवम्, तस्मात् सत् कारणे कार्यमिति । तथा, उपादानगतणादिति । उपादानं : कारणं तस्य नियतस्यैव ग्रहणम् । अन्यथा सर्वस्यैव अविद्यमानत्वाविशेषाद् ग्रहणं स्यात्, = ** छे के-द्रव्यार्थिकनय अने पर्यायार्थिकनय... बाकीना आ बेना विकल्पो=प्रकारो छे. एमां कापिलदर्शन ए शुद्धद्रव्यास्तिक छे, बौद्धदर्शन ए शुद्ध पर्यायास्तिक छे अने बाकीना दर्शनो शुद्धाशुद्ध छे. आमां, सांख्य ध्रौव्यने ज माने छे, विधि(=उत्पाद) के विगम(=विनाश)ने ए मानतो नथी. एना मते कशुं ज उत्पन्न थतुं नथी के कशुं ज विनाश पामतुं नथी. सांख्यनी 9मी कारिकामां कह्युं ज छे के ऽअसनुं अकरण, उपादाननुं ग्रहण, सर्वसंभवनो अभाव, शक्तनुं शक्यकरण अने कारणनो सद्भाव... आ पांच हेतुओथी कार्य सत् होवुं सिद्ध थाय छे." = आम आ कारिकामां पांच हेतुओ द्वारा सत्कार्यवादनुं समर्थन छे. आ पांच हेतुओनी समजण आवी जाणवी. (1) असनुं अकरण जे असत् होय ते क्यारेय करातुं नथी, नहींतर आकाशकुसुम पण करावुं जोईए, पण करातुं नथी. माटे (सिद्ध थाय che ke) tala vagere dvArA tela vagere रूप जे कार्य कराय छे ते पूर्वे पण कारणमां सत् विद्यमान हतुं ज. पूर्वपक्षीना मते कारणमां कार्य असत् छे. आम व्यापक विरुद्धोपलब्धि नामनो दोष आवी ज पडे छे. पण आवुं छे नहीं, माटे कारणमां कार्य सत् होय छे. (2) उपादाननुं ग्रहण = नियत-चोक्कस कारणनुं ज ग्रहण. जो कारणमां पूर्वे कार्य सत् न होय, असत् ज होय, तो पुरुषो चोक्कस उपादानकारणनुं ग्रहण न करत. अने तो पछी शालिप्रकारना चोखाना अर्थी शालिबीजनुं ग्रहण करे एवुं न रहेत, कोद्रवीजनुं पण ग्रहण करत... कारण के बीज तो शालिनुं होय के कोद्रवनुं... कार्यभूत शालिनो तो बन्नेमां अभाव ज मानवानो छे... एटले बधामां कार्यनी Page #320 -------------------------------------------------------------------------- ________________ न्यायावतारवृत्त्यधिकारः 307 न वा कस्यचित् । न चैवम् । अत: सत् कार्यमिति । तथा सर्वसंभवाऽभावाद् इति । सर्वस्मात् सर्वं कार्यमुत्पद्येत । पूर्व कारणाश्रयणेन प्रसङ्ग उक्तः, संप्रति तु कार्यमाश्रित्येति विशेषः । न च सर्वं सर्वतो भवति । तस्मादयं नियमः । तत्रैव तस्य सद्भावादिति । तथा, शक्तस्य शक्यकरणादिति । यद्यप्यसत्कार्यवादिभिर्नियतमेव कारणं नियतकार्यकरणशक्तिकमुपेयते, तथापि शक्यमेव कार्यं करोति । यच्च नीरूपं tdnaadheyaatishym| तथाभूतं च कथं केनचिच्छक्येत क्र्तुम्। तस्मात् सदेव शक्यते कर्तुम्, नास्दिति। तथा, उक्तन्यायादसत्कार्ये न किञ्चित् कारणं स्यात् । अस्ति च कारणम् । तदाह-कारणभावाच्च अविद्यमानता समान होवाथी क्यां तो बधानुं ग्रहण थात ने क्यां तो कोईनुं ज न थात. पण आवुं बनतुं नथी, माटे शालिबीजमां शालिकार्य सत् छे. (ने तेथी एनुं ज ग्रहण थाय छे, एम मानवुं ज जोईए. (3) सर्वसंभवनो अभाव = कोईपण कारणमांथी बधां कार्यो संभवित न बनवा. पण जो कार्य असतुं होय तो, शालिबान्य शुं के कोद्रवधान्य वगेरे शुं ? बधा ज शालिबीजमां समान रीते असतुं होवाथी शालिबीजमांथी शालि-कोद्रव वगेरे बधां ज कार्यो थई शकवा जोईए. पण बधा कारणथी बधां कार्यो कांई थता नथी. माटे आ नियम छे के जे कार्य जे कारणमां विद्यमान होय ते ज तेमांथी उत्पन्न थाय. पूर्वे विवलित कार्य माटे कोईपण कारण लई शकाय. चोक्कस कारण ज लेवुं एवो नियम नहीं रहे... ए रीते दोष बतावेलो. अहीं विवक्षित कारणथी चोक्कस कार्य ज थाय.. एवो नियम नहीं. बधां कार्यो थवा जोईए एवो दोष बतावेलो छे. माटे ए विशेषता छे. (4) शक्तनुं शक्यकरण... शंका - अमुक चोक्कस कारणमां अमुक चोक्कस कार्य करवानी ज शक्ति अमे मानीए छीए. एटले कार्य असतुं होवा छतां विवक्षित कारणथी अमुक ज कार्य थाय छे, नहीं के आकाशकुसुम, एम जे समर्थ होय एवा ज उपादानकारणनुं ग्रहण थाय छे, नहीं के आडेधड गमे तेनुं तथा विवक्षित कारणथी अमुक ज कार्य थाय छे, नहीं के बधां कार्यो. एटले तमे जे आपत्तिओ दर्शावी छे एनाथी कार्य सत् होवानी सिद्धि थती नथी. समाधान - अमुक चोक्कस कार्य करवानी ज शक्तिथी शक्त (= समर्थ) एवुं पण कारण, जेमां कंईक पण क्रिया करवी शक्य होय एवा शक्यक्रिय कार्यने ज करी शके छे, नहीं के अशक्यक्रिय एवा कार्यने पण. तमे तो कार्यने शशशृंगनी जेम असत् मानेलुं छे. माटे ए कोईपण स्वरूप विनानुं नीरूप छे. जेनुं पोतानुं कोई ज स्वरूप नथी एवा नीरूपमां तो कोई ज अतिशयनुं Page #321 -------------------------------------------------------------------------- ________________ 308 नयविंशिका-17 सत्कार्यमिति । इत्युक्तम् । अत्र साङ्ख्यदर्शनस्य शुद्धद्रव्यास्तिकत्वं साक्षादक्षरैरेवोक्तम् । किञ्च प्रस्तुतेन सम्मतिकारिकावचनेनाप्येतत् सिध्य्त्येव्। तथाहि-तत्र पर्यायास्तिकनयविकल्पत्वं बौद्धदर्शनस्य यदुक्तं तत्परिशुद्धपर्यायास्तिकनयस्य यत उक्तमतो द्रव्यास्तिकनयविकल्पत्वं साङ्ख्यदर्शनस्य यदुक्तं तदपि परिशुद्धद्रव्यास्तिकनयस्यैवेत्यत्र का शङ्का ? किञ्च द्रव्यार्थिकनयवक्तव्यतानिरूपणावसरे शुद्धं द्रव्यार्थिकं परित्यज्याशुद्धस्य तस्य निरूपणे को हेतुः ? इति प्रश्नस्य समुचितोत्तराभावोऽप्यत्र शुद्धस्य द्रव्यार्थिकस्यैव वक्तव्यतां सूचयति । तथा क्षणिकवादि बौद्धदर्शनं यदि शुद्धः पर्यायास्तिकः, तर्हि ध्रौव्यवादि साङ्ख्यदर्शनं शुद्धः द्रव्यार्थिक इति निःशङ्कमेव । ततश्च जं काविलं... इत्यादिकारिकायां शुद्धस्य द्रव्यार्थिकस्यैव वार्तेति सिद्धौ नैगमनयमूलत्वमपि साङ्ख्यदर्शनस्य सिध्यत्येव, न हि व्यवहारनयः शुद्धः द्रव्यार्थिकः । आधान शक्य होतुं नथी - अर्थात् कोई ज फेरफार थई शकतो नथी. आवुं नीरूप कार्य तो कोईपण कारणथी शी रीते थई शके ? माटे सत् एवा कार्यने ज करी शकाय छे, नहीं के असत् एवा कार्यने... (5) कारणनो सद्भाव-A चार हेतुओथी असत् एवुं कार्य संभवतुं ज नथी ए सिद्ध थये... जो कशुं कार्य ज नथी तो कारण कोनुं? एटले, बीज वगेरे कशुं कारण नथी, कारण के एनुं कोई कार्य नथी, जेमके कूर्मरोम. पण आवुं che to नहीं. कारण के बीज वगेरे कारणरूप to che ja. mATe कारणनी विद्यमानताने संगत करवा माटे कार्यने पण 'सतु" मानवुं जोईए. न्यायावतारवृत्तिना आ अधिकारमां सांख्यदर्शन ए शुद्धद्रव्यास्तिक छे एवुं स्पष्ट अक्षरो द्वारा कह्युं ज छे. वळी, सम्मतिनी प्रस्तुत कारिकाना वचनथी पण आ वात सिद्ध थाय छे ज. ते आ रीते - त्यां बौद्धदर्शनने पर्यायास्तिकनयना विकल्प तरीके जे कहेल छे ते परिशुद्धपर्यायास्तिकनयना विकल्प तरीके कहेल छे. एटले द्रव्यास्तिकनयना विकल्प तरीके सांख्यदर्शनने जे कहेल छे ते पण परिशुद्धद्रव्यास्तिकनयनो ज कहेल होय एमां शुं शंका छे ? वळी, द्रव्यार्थिकनयनी वक्तव्यताना निरूपण अवसरे शुद्धद्रव्यार्थिकने छोडीने अशुद्धद्रव्यार्थिकनुं निरूपण करवामां कारण शुं होई शके ? आवा प्रश्ननो योग्य उत्तर न मळवो ए पण अहीं शुद्धद्रव्यार्थिकनी ज वक्तव्यताने सूचवे छे. तथा, क्षणिकवादी बौद्धदर्शन ए जो शुद्धपर्यायास्तिक che to ध्रौव्यवादी सांख्यदर्शन शुद्ध द्रव्यार्थिक होय ए निःशंक ज छे. एटले = वां. इत्यादि कारिकामां शुद्धद्रव्यार्थिकनयनी ज वात छे एवुं सिद्ध थवा पर सांख्यदर्शन नैगममूलक छे ए पण सिद्ध थशे ज, कारण के व्यवहारनय कांई शुद्ध द्रव्यार्थिक नथी. Page #322 -------------------------------------------------------------------------- ________________ क्षीरस्य दधित्वे नैगमस्यैव सम्मतिः 309 तथाऽत्र न्यायावतारवृत्तौ श्रीमता शान्तिसूरिणा 'तत्र साङ्ख्यो ध्रौव्यमेव प्रतिपन्नवान्...' इत्यादि यदुक्तं तेनापि तस्य नैगममूलत्वं सिध्यत्येव, न ह्यादिनैगमं विहायान्यः कोऽपि नयो वस्तुनो ध्रौव्यमुत्पादविनाशाभावं च प्रतिपन्नवान्, नमस्कारनिर्युक्तावादिनैगमेतराणां नयानामुत्पादवादित्वस्य स्पष्टं क्थित्त्वात्। न च परसग्रहोऽप्यनुत्पन्नत्ववादीति वाच्यं, तन्मतेन सर्वस्यैव सत्त्वाद् न्म्स्कारेन्द्र्घ्त्तादेन्म्स्कारादित्याऽभावात्। अत एव नमस्कारनियुक्तौ सदद्वैतवादिनः परसङ्ग्रहस्य नमस्कारानुत्पादवादितया नोल्लेखः । अपरसङ्ग्रहो नमस्कारादिकं तु मन्यत एव, किन्तूत्पन्नमेव, न त्वनुत्पन्नं, तस्य नमस्कारनिर्युक्तावुत्पन्नत्ववादिनयेषु समावेशात् । किञ्च साङ्ख्यदर्शनस्य प्रणेतारं कपिलाचार्यमुपहसद्भिरसत्कार्यवादिभिः 'यदेव दधि तत्क्षीरं, यत्क्षीरं तद्दधीति च । वदता विन्ध्यवासित्वं ख्यापितं विन्ध्यवासिना ॥ ' इति यदुक्तं तेनापि साङ्ख्यदर्शनस्य नैगममूलत्वं ख्याप्यत एव, वनगमनप्रयोजनीभूतं दारु प्रस्थकतयेव क्षीरं दधितया गृह्णतो नयस्य नैगमत्वनियमात् । सूक्ष्मधिया पर्यालोच्यमाना एते सर्वेऽधिकाराः साङ्ख्यदर्शनस्य नैगमनयप्रकृतिकत्वं सूचयति न वेति निर्णेतव्यं बहुश्रुतैः । तथा, अहीं न्यायावतारनी वृत्तिमां श्रीमान् शांतिसूरिए "एमां सांख्य ध्रौव्यने ज माने che" vagere je कह्युं छे तेनाथी पण ते नैगममूलक होवो सिद्ध थाय छे ज. कारण के आदिनैगमने छोडीने अन्य कोईपण नय वस्तुना ध्रौव्यने अने उत्पादविनाशना अभावने मानतो नथी. ते पण एटला माटे के नमस्कारनिर्युक्तिमां आदिनगम सिवायना नयोने उत्पादवादी होवारूपे स्पष्ट रीते कहेल छे. परसंग्रह पण अनुत्पत्तिवादी छे ने ' एवी शंका न करवी, कारण के एना मते तो बधुं मात्र "सतुं होवाथी नमस्कारादिरूपे नमस्कार-इन्द्रघटादि कशुं छे ज नहीं. एटले ज नमस्कारनिर्युक्तिमां सतवादी परसंग्रहनयनो नमस्कारने अनुत्पन्न कहेनार तरीके उल्लेख करेलो नथी. अपरसंग्रहनय नमस्कारादि माने छे खरो, पण उत्पन्न ज, नहीं के अनुत्पन्न, कारण के नमस्कारनिर्युक्तिमां एनो शेष तरीके उत्पन्नत्व कहेनार नयोमां समावेश कर्यो छे. वळी, सांख्यदर्शनना प्रणेता कपिलाचार्यनो उपहास करतां असत्कार्यवादीओ वडे जे दहीं छे ते दूध छे, जे दूध छे ते दहीं छे-आवुं कहेता विध्यवासी आचार्ये पोतानुं विध्यवासित्व=जंगलमां रहेवापणुं सिद्ध कर्युं छे" आवुं ज कहेवायुं छे तेनाथी पण सांख्यदर्शन नैगममूलक छे ए जणाय ज छे, कारण के वनगमनना प्रयोजनभूत काष्ठने प्रत्येकनी जेम दूधने दही तरीके जोनार नय नैगम ज होय शके. Page #323 -------------------------------------------------------------------------- ________________ 310 नयविंशिका-17 ___ अथ साङ्ख्यदर्शनस्य नैगममूलत्वे व्यवहारमूलत्वं कस्य दर्शनस्येति चेद् ? न्यायदर्शनस्य तत्तुल्यप्रायस्य वैशेषिकदर्शनस्य चेति गृहाण । वैशेषिकदर्शनस्य नैगममूलत्वं शास्त्रेषु कथितमिति चेत् ? कथितमेव, तथापि तस्य व्यवहारमूलत्वमपि बहुश्रुतैरवश्यं विचारणीयम् । तच्चैवं - नयोपदेशग्रन्थे नैगमनयनिरूपणार्थमेवमुक्तं - निगमेषु भवो बोधो नैगमस्तत्र कीर्तित्ः। तद्भवत्वं पुनर्लोकप्रसिद्धार्थोपगन्तृता ॥ 20 ॥ तत्प्रसिद्धिश्च सामान्यविशेषाधुभयाश्रया । तदन्यतरसन्न्यासे व्यवहारो हि दुर्घट: //र? ॥ एतल्लक्षणमनुसृत्य न्याय-वैशेषिकदर्शनयोरेतल्लक्षणलक्ष्यनयप्रकृतिकत्वं शास्त्रेषु कथितम्, तयोरपि सामान्य-विशेषाद्यभ्युपगन्तृत्वात् । परन्तु यदा सूक्ष्मेक्षिकया विचार्यते तदैतल्लक्षणस्य लक्ष्यभूतनयतया नैगमापेक्षया व्यवहारनयो ह्युचिततरो भास्ते। न हि नैगमसंमतं वनगमनप्रयोजनीभूतदार्वादेः प्रस्थकत्वं लोक्प्र्सिद्धार्थ्ः। न हि नैगमः सामान्यं विशेषांश्चाभ्युपगच्छति, आ बधा अधिकारोने सूक्ष्मबुद्धिथी विचारता सांख्यदर्शननी मूळ प्रकृति नैगमनय छे एवुं सूचन थाय छे के नहीं ? एनो बहुश्रुतोए निर्णय करवो जोईए. प्रश्न - सांख्यदर्शन जो नैगममूलक che to व्यवहारमूलक कयुं दर्शन छे ? उत्तर - न्यायदर्शन अने ततुल्यप्राय वैशेषिकदर्शन व्यवहारमूलक छे एम जाणवुं. शंका - शास्त्रोमां तो वैशेषिकदर्शनने नैगममूलक कह्युं छे. समाधान - हा, कह्युं ज छे. छतां ए व्यवहारनयमूलक होवुं पण बहुश्रुतोए अवश्य विचारणीय छे. ते आ रीते - नयोपदेशग्रन्थमां नैगमनयना निरूपण माटे आ प्रमाणे कह्युं छे - "तेमां, निगमोमां थयेलो बोध ए निगम कहेवायेलो छे. लोकमां प्रसिद्ध अर्थने स्वीकारवो ए निगमोमां थयेला बोधरूप छे. वळी ए अर्थनी प्रसिद्धि सामान्य-विशेष बन्नेने मानवाथी थाय छे. ते बेमांथी एकने पण नकारवामां आवे तो व्यवहार दुर्घट बनी जाय छे = व्यवहार घटवो मुश्केल बनी जाय छे." आ लक्षणने अनुसरीने शास्त्रोमां न्याय-वैशेषिकदर्शनने आ लक्षणना लक्ष्यभूत जे नय होय तेमांथी उद्भवेलो कह्यो छे, कारण के आ बे दर्शनो पण सामान्य अने विशेष बन्नेने माने छे. परंतु ज्यारे सूक्ष्मबुद्धिथी विचारवामां आवे त्यारे आवा लक्षणना लक्ष्य तरीके नैगमनी अपेक्षाए व्यवहारनय वधु उचित जणाय छे. वनगमनना प्रयोजनभूत काष्ठने प्रस्थक मानवुं ए कांई लोकप्रसिद्ध अर्थ नथी. वळी तैगम कांई सामान्य अने विशेष ए बन्नेने मानतो नथी, कारण के ए तो ऊर्ध्वतासामान्यने माने छे. (नहींतर Page #324 -------------------------------------------------------------------------- ________________ नयोपदेशोक्तस्य नैगमलक्षणस्य व्यवहार एव लक्ष्यम् ऊर्ध्वतासामान्यविषयकत्वात् तस्य । आकुट्टितनामादिकस्य प्रस्थकत्वादिरूपो लोकप्रसिद्धार्थो व्यवहारनयस्यैव विषयः । सर्वेषु घटादिषु घटत्वादिलक्षणं सामान्यं, नानाघटादिलक्षणान् विशेषांश्च व्यवहारनयो हि स्वीकुरुते । तथा, व्यवहारे दुर्घटे व्यवहारनयस्यैव दुर्घटत्वं, न तु नैगमस्य, व्यवहारनयस्यैव लोकव्यवहारानुसारित्वात् । ततश्चैतल्लक्षणं व्यवहारनयस्यैवेति कल्पना नाश्रेयस्करी प्र्तिभाति। अत एवैतल्लक्षणकनयप्रकृतिकं नैयायिकदर्शनं व्यवहारनयमूलमिति कल्पनाऽपि नाश्रेयस्करी । अत एव च साङ्ख्यवेदान्त-न्याय-बौद्धादिदर्शनादिषु न्यायदर्शनस्योक्तीर्युक्तीश्च लोको यथा विनाऽऽयासेन स्वीकरोति न तथा साङ्ख्यादिदर्शनानामुक्तीयुक्तीश्च, न्यायदर्शनोक्त्यादीनामेव लोकस्य सुप्रिचित्त्वात्। अत एव च साङ्ख्यादिदर्शनानां सत्यस्य यथा परमार्थतो व्यवहारतश्चेति द्वौ विभागौ, न तथा नैयायिकदर्शनस्य । अयम्भावः-साङ्ख्यदर्शनस्य पुरुषस्य पुष्करपलाशतुल्यनिर्लेपत्व-अकर्तृत्वादयः परमार्थतः सत्यम्, तथाप्यपराधकर्तृत्वादिलोकव्यवहारनिर्वाहार्थं पुरुषस्य तत्कर्तृत्वादिकमत एव च सलेपत्वमपि तस्य संमतमेव, परन्तु व्यवहारतः, एतदेव तस्य व्यवहारतः स्त्य्म्। वेदान्त्तो एणे पण नमस्कारने उत्पन्न ज मानवो पडे.) नामांकित प्रस्थक ए ज मुख्य प्रस्थक छे आवो लोकप्रसिद्धार्थ व्यवहारनयने ज ईष्ट छे. बधा घटादिमां घटत्वादिरूप सामान्य अने अनेक घटादिरूप विशेषोने व्यवहारनय ज माने छे. तथा लोकव्यवहार दुर्घट थवामां व्यवहारनय ज दुर्घट बने छे, नहीं के नैगमनय, कारण के व्यवहारनय ज लोकव्यवहारने अनुसरनारो छे. माटे आ लक्षण व्यवहारनयनुं ज छे एवी कल्पना अहितकर नथी एम लागे छे. अने एटले ज आ लक्षणवाळा नय मूलक एवुं नैयायिकदर्शन व्यवहारनयमूलक छे एवी कल्पना पण अहितकर लागती नथी. एटले ज सांख्य-वेदान्त-न्याय-बौद्धादिदर्शनोमां न्यायदर्शननी वातो ane yuktione loka je सहजताथी समजी अने स्वीकारी शके छे ए सहजताथी सांख्यादिदर्शनोनी वातो ane yuktione नहीं, कारण के न्यायदर्शनना वचनो वगेरे ज लोकने सुपरिचित होय छे. एटले ज सांख्यादिदर्शनोने मान्य सत्यना जेम परमार्थथी अने व्यवहारथी ema be विभाग छे एम तैयायिकदर्शनमान्य सत्यना नथी. आशय ए छे के सांख्यदर्शनने पुरुष पुष्करपलाशतुल्य निर्लेप होवो-अकर्ता होवो.... आ बधुं परमार्थसत्य तरीके मान्य छे, तेम छतां अपराधकरणादि लोकव्यवहारना निर्वाह माटे पुरुषने एनो कर्ता मानवो, अने तेथी सलेप मानवो.. आ बधुं पण एने संमत छे, पण मात्र व्यवहारथी, आ ज एनुं व्यवहारथी सत्य छे. एम, वेदांतदर्शनने ब्रह्माद्वैतवाद परमार्थथी सत्य छे. पण Page #325 -------------------------------------------------------------------------- ________________ 312 दर्शनस्य ब्रह्माद्वैतवादः परमार्थतः सत्यं, तथापि गुरु-शिष्यादिव्यवहारनिर्वाहार्थमात्मनानात्वमपि तस्य संमतमेव, परन्तु व्यवहारत एव न तु परमार्थतोऽपि । एवं बौद्धस्य क्षणिकत्वमेव परमार्थः, तथाप्युत्तमाधमर्णादिव्यवहारं सोऽपि यतो व्यवहरत्येवातोऽक्षणिकत्वमपि तस्य संमतमेव, किन्तु यतस्तद् व्यवहारनिर्वाहार्थमेव, अतो व्यवहारत एव सत्यं, न तु परमार्थतः । परन्तु नैयायिकदर्शनसंमतस्य सत्यस्य नैवं द्वौ विभागौ, तत्संमतेन परमार्थसत्येनैव व्यवहारस्यापि निर्वाहसम्भवात् तदतिरिक्तव्यवहारसत्यसंमतेरनावश्यकत्वात् । ततश्च नैयायिकदर्शनस्य लोकव्यवहारानुकूलत्वसिद्धेर्व्यवहारनयमूलकत्वमपि कथं न सिध्येदिति बहुश्रुतैरवश्यं विमर्शनीयम् । एवञ्च नैगमनयात् साङ्ख्यदर्शनं, सङ्ग्रहनयाद् वेदान्तदर्शनं, व्यवहारनयाद् नैयायिक(वैशेषिक) दर्शनं, ऋजुसूत्रनयाच्च सौगतदर्शनं समुद्भूतमिति स्थितम् । अथ साङ्ख्यादिदर्शनानां मिथ्यातया तद्धेतुभूतानां नैगमादिनयानामपि कथं न मिथ्यात्वमिति चेत् ? ननु नयानां प्रमाणापेक्षत्वेन तन्त्रान्तरीय - स्वतन्त्रचोदकपक्षग्राह्युभयवैलक्षण्यान्न मिथ्यात्वमिति पूर्वमुक्तं किं न स्मरसि ? बाढं स्मरामि, किन्तु नयानां का गुरु-शिष्यादि व्यवहारना निर्वाह माटे ए कोईक रीते आत्मनानात्व पण माने छे. पण मात्र व्यवहारथी, नहीं के परमार्थथी पण. एम, बौद्धने क्षणिकत्व ए परमार्थ che. to पण, लेणदार-देवादार वगेरे व्यवहार तो ए पण करे छे, तेथी अक्षणिकत्व पण तेने मान्य छे ज, पण ए व्यवहारना निर्वाह माटे ज मान्य होवाथी व्यवहारथी ज सत्य छे, नहीं के परमार्थथी. पण, नैयायिकदर्शनने मान्य सत्यना आवी रीते बे विभाग लगभग नथी, कारण के एने मान्य परमार्थसत्यथी ज व्यवहारनो निर्वाह पण संभवित होवाथी वधारानुं व्यवहा2सत्य मानवुं जरूरी नथी. एटले नैयायिकदर्शन लोकव्यवहारानुकूल होवुं सिद्ध थवाथी व्यवहारनयमूलक होवुं पण केम सिद्ध न थाय? ए बहुश्रुतोए अवश्य विचारवुं. नयविंशिका - 17 आम, नैगमनयमांथी सांख्यदर्शन, संग्रहनयमांथी वेदान्तदर्शन, व्यवहा2नयमांथी नैयायिक-वैशेषिकदर्शन अने ऋजुसूत्रनयमांथी सौगतदर्शन उद्भव पाम्युं छे ए निश्चित थयुं. शंका-सांख्यादिदर्शनो मिथ्या होवाथी तेना मूळभूत नैगमादिनयो पण केम मिथ्या न जाने ? Page #326 -------------------------------------------------------------------------- ________________ नयानां किं प्रमाणापेक्षत्वम् ? 313 प्रमाणापेक्षा ? प्रमाणापेक्षत्वं च कथं मिथ्यात्वमपनयतीति न सम्यग् ज्ञायते इति चेत् ? शृणु-साङ्ख्यादिदर्शनानि 'जीवो नित्यः' इत्यादिरूपेण नित्यत्वादिकं यद् गृह्णन्ति तदेव वस्तुनः समस्तं स्वरूपमिति मन्यन्ते कथयन्ति चेति तेषां मिथ्यात्वम् । परन्तु नैगमादिनयास्तु स्वविषयभूतं नित्यत्वादिकं वस्तुस्वरूपांशतयैव मन्यन्ते, न समस्तवस्तुस्वरूपतया, अनित्यत्वादेरितरांशस्यापि प्र्मान्न्प्रिच्छिन्न्त्वात्। यद्यपि नैगमलक्षणो द्रव्यार्थिको द्रव्यं मनसिकृत्यैव= अर्पयित्वैव वस्तु परिच्छिनत्ति, ततश्च शब्दतो व्यक्तरूपेण न कदाचिदपि 'जीवोऽनित्यः' 'जीवोऽनित्योऽपि' इत्यादि स्वीकरोति, वक्ति वा, प्रत्युत 'जीवो नित्य एव' इत्येवं नित्यत्वस्य सावधारणं विधानं, 'जीवो नैवानित्यः' इत्येवमनित्यत्वस्य सावधारणं निराकरणमपि करोत्येव, द्रव्यापेक्षया जीवस्य नित्यत्वस्यैव सम्भवाद्, अनित्यत्वस्य स्वप्नेऽप्यसम्भवाद् । तथापि यतः स प्रमाणापेक्षः, अतोऽव्यक्तरूपेण-गर्भितरूपेणेति यावत् प्रमाणपरिच्छिन्नम समाधान - अरे ! नयो प्रमाणापेक्ष होवाथी तन्त्रान्तरीय के स्वतंत्रमां शंका करनार. ए बन्नेथी विलक्षण होवाना कारणे मिथ्या होता नथी, आवुं पूर्वे कही ज गया छीए एने केम याद करतो नथी ? शंका - एने याद तो घणुं करुं छुं, पण नयोने शी प्रमाणनी अपेक्षा होय छे? प्रमाणनी आ अपेक्षा मिथ्यात्वने शी रीते दूर करे छे ? ए बराबर समजातुं नथी. समाधान - समजावुं. सांभळ. सांख्यादिदर्शनो नीवो नित्यः वगेरे रूपे जे नित्यस्वादिने जुए छे तेने ज वस्तुना संपूर्णस्वरूप तरीके मानी ले छे अने निरूपे छे, माटे तेओ मिथ्या छे. परंतु नैगमादिनो स्वविषयभूत नित्यवादिने वस्तुस्वरूपना अंशरूपे ज माने छे, नहीं के संपूर्ण वस्तुस्वरूप रूपे, कारण के वस्तुस्वरूपनो जे अनित्यवादि स्वरूप इतरांश, ते पण प्रमाणथी परिच्छिन्न छे, (एटले के ए पण वस्तुमां rahela to che ja.) jo ke नैगमनामे द्रव्यार्थिकनय द्रव्यने मनमां राखीने अर्पणा करीने ज वस्तुने जुए छे. एटले व्यक्तरूपे तो क्यारेय नीवोडनित्य "nIvoDanityofpa इत्यादि स्वीकारतो नथी, के बोलतो नथी, ऊलटुं नीवो नित्य पर्व.. ए प्रमाणे नित्यपणानुं सावधारण (जकार सहितनुं) विधान करे छे. अने नीवो नैव नित्य: ए रीते अनित्यत्वनुं सावधारण निराकरण पण करे ज छे, कारण के द्रव्यनी अपेक्षाए जीवमां नियत्व ज संभवे छे, अनित्यत्व स्वप्नमां पण संभवी शकतुं नथी. तेम छतां ए प्रमाणापेक्ष (=प्रमाणनी अपेक्षावाळो) होवाथी अव्यक्तरूपे-गर्भितरूपे प्रमाणथी निश्चित थयेल अनित्यस्वात्मक इतरांशने स्वीकारे छे, एनो निषेध करतो नथी. आवो Page #327 -------------------------------------------------------------------------- ________________ 314 नयविंशिका-17 नित्यत्वात्मकमितरांशं स्वीकरोति, न प्र्तिक्स्सिप्ति। अयं स्वीकार एव तस्य प्रमाणापेक्षत्वम् । 'वस्तुस्वरूपविचारणायां यथा द्रव्यस्यार्पणा-पर्यायस्यानर्पणा क्रियते, तथाऽन्ययाऽपेक्षया द्रव्यस्यानर्पणा-पर्यायस्यार्पणाऽपि क्रियत एव, मया न क्रियत इति त्वन्यदेतत् । तदा तु जीवादेरनित्यत्वमेव, न तु नित्यत्वं, पर्यायापेक्षया नित्यत्वादेः स्वप्नेऽप्यसम्भवाद् । वस्तुस्वरूपस्य यथाऽहं ग्राहकस्तथैवान्यः पर्यायार्थिकोऽपि, प्रमाणपरिच्छिन्नस्यैवानित्यत्वस्य तेन ग्र्ह्न्नात्। नाहं प्रमाणं, किन्तु नय एव, aNshmaatrgraahitvaat| मम नित्यत्वं यद् भासते तत्कयाचिदपेक्षयैव, न तु निरपेक्षतया, अन्यस्यान्ययाऽपेक्षयाऽनित्यत्वमपि भासत एवेऽति । इत्येवमादयो विकल्पा नयस्य गर्भितरूपेण भवन्त्येव । ईदृविकल्पजननमेव प्रमाणापेक्षत्वस्य मिथ्यात्वापनयनं ज्ञेयम् । परंतु साङ्ख्यादितीर्थान्तरीयाणां ते विकल्पा गर्भितरूपेणापि नैव सम्भवन्ति । ते त्वेवमेव मन्यन्ते यद् 'मया गृह्यमाणं नित्यत्वादिकं वस्तुनः पूर्णस्वरूपमेव, तद्भिन्नमनित्यत्वादिकं वस्तुनि नैव सम्भवति, मम नित्यत्वादिकं यद्भासते तन्निरपेक्षतयैव, न तु कयाचिदप्यपेक्षया, अत एवार्पणानर्पणे न केचिदपि स्तः! अहं प्रमाणमेव, न तु स्वीकार ए ज एनुं प्रमाणापेक्षत्व छे. "वस्तुना स्वरूपनी विचारणामां जेम द्रव्यनी अर्पणा(प्रधानता) अने पर्यायनी अनर्पणा(गौणता) होय छे एम अन्य अपेक्षाए द्रव्यनी अनर्पणा अने पर्यायनी अर्पणा पण कराती ज होय छे, हुं नथी करतो ए एक अलग वात छे." "पण ए वखते जीव अनित्य ज छे, नहीं के नित्य, पर्यायनी अपेक्षाए जीव नित्य होवो स्वप्नमां पण संभवतो नथी." "वस्तुस्वरूपनुं जेम हुं ग्रहण करुं छुं एम बीजो पर्यायार्थिक पण ग्रहण करे ज छे. कारण के प्रमाणथी निश्चित थयेल अनित्यत्वनुं ज ए पण ग्रहण करनारो छे." "हुं प्रमाण नथी, पण नय ज छुं, कारण के अंशमात्रग्राही छुं." "मने जीव नित्य जे भासे छे ते कोईक अपेक्षाए ज, नहीं के अपेक्षा विना, कारण के अन्यने बीजी अपेक्षाए ए अनित्य पण भासे ज छे." आवा बधा विकल्पो नयने गर्भितरूपे होय ज छे. आवा विकल्पो पेदा करवा ए प्रमाणापेक्षत्व वडे करातुं मिथ्यात्वनुं अपनयन (= दूर करवुं e) जाणवुं. परंतु सांख्य वगेरे अन्य दर्शनोने आ विकल्पो गर्भित रूपे पण होता नथी. teo to ema ja मानता होय छे के "हुं जे नित्यत्वादिने जौं छुं ए वस्तुनुं पूर्णस्वरूप ज छे, एनाथी भिन्न अनित्यत्व वगेरे वस्तुमां संभवतुं नथी ज." "मने जे नित्यस्वादि भासे छे ते निरपेक्षपणे ज, नहीं के कोईक अपेक्षाए.. माटे ज अर्पणा-अर्पणा जेवुं कांई छे ज नहीं." "हुं प्रमाण ज छुं, नहीं के नय, कारण के संपूर्ण वस्तुग्राही छुं..." Page #328 -------------------------------------------------------------------------- ________________ वृक्षदर्शिनौ द्वौ पुरुषौ नयः, संपूर्णवस्तुग्राहित्वात् । नेह जगति काचिदपि साऽपेक्षा यया वस्तुन्यनित्यत्वादिकमपि भासेते ऽति । यतो दर्शनान्तरीयाणामेवमादयो विकल्पाः, अतस्ते मिथ्या एव । अयम्भाव:- द्वौ पुरुषौ वृक्षस्य शाखां पश्यत: / तत्र प्रथमः ' शाखा वृक्षस्यैकोऽवयवः ' इति मन्यते, तदन्यस्तु 'शाखैव संपूर्णो वृक्ष:' इति । यद्यपि प्रथमोऽपि शाखामेव पश्यति, न तु मूलं, अतः स शब्दतो व्यक्तरूपेण न कदाचिदपि 'वृक्षः कपिसंयोगाभाववान्' 'वृक्षः कपिसंयोगाभाववानपि ' इत्यादि स्वीकरोति वक्ति वा प्रत्युत 'वृक्षः कपिसंयोग्येव' इत्येवं कपिसंयोगस्य सावधारणं विधानं, 'वृक्षो नैव कपिसंयोगाभाववान्' इत्येवं कपिसंयोगाभावस्य सावधारणं निराकरणमपि करोत्येव, शाखापेक्षया वृक्षे कपिसंयोगस्यैव सम्भवात्, कपिसंयोगाभावस्य तदाऽसम्भवात् । तथापि गर्भितरूपेण स मूलमपि वृक्षावयवतया यतः स्वीकरोति, अतः कपिसंयोगाभावलक्षणमितरांशमपि वृक्षे स्वीकरोति, न तु प्रतिक्षिपति । वृक्षे कपिसंयोगोऽस्ति न वेति विचारणायां यथा शाखाया अर्पणा - मूलस्यानर्पणा तथाऽन्ययास्पेक्षया मूलस्यार्पणा - शाखाया अनर्पणाऽपि क्रियत एव, मया न क्रियत इति त्वन्यदेतत् । तदा तु वृक्षे कपिसंयोगाभाव एव न तु कपिसंयोगोऽपि, मूलापेक्षया (मूलावच्छेदेन) वृक्षे 315 'आ जगतमां एवी कोई अपेक्षा छे नहीं, जे वस्तुने अनित्यादिरूपे जणावे." अन्य दर्शनोने आवा विकल्पो होय छे, माटे ते मिथ्या ज छे. आ बाबतमां रहस्य आवुं che be पुरुषो वृक्षनी शाखाने जोई रह्या छे. एमां प्रथम शाखा ए वृक्षनो एक अवयव छे एवुं माने छे. बीजो 'शाखा ए ज संपूर्ण वृक्ष छे' खेम माने छे. भे हे प्रथम पाए। शाजाने 4 भेई रह्यो छे, नहीं } भूज .... खने खेटसे खे शब्दथी-व्यस्त3ये ज्यारेय या वृक्षः कपिसंयोगाभाववान्, वृक्षः कपिसंयोगाभाववानपि खावुं स्वीझरतो नथी से जोसतो नथी. उस वृक्षः कपिसंयोग्येव खेम पिसंयोगनुं सावधारण विधान, भने वृक्षो नैव कपिसंयोगाभाववान् (वृक्ष वांहराना संयोगना अभाववाळुं नथी ज) एम कपिसंयोगाभावनो सावधारण निषेध पण करे ज छे, कारण के शाखानी अपेक्षाए त्यारे कपिसंयोग ज संभवे छे, कपिसंयोगाभाव संभवतो नथी ज. तेम छतां ते गर्भितरूपे मूळने पण वृक्षना अवयवरूपे स्वीकारे छे, माटे कपिसंयोगाभावरूप इतरांशने पण वृक्षमां स्वीकारे ज छे, नकारतो नथी. वृक्ष पर कपिसंयोग छे के नहीं ? ए विचारणामां जेम शाखानी अर्पणा अने मूळनी अनर्पणा छे एम अन्य अपेक्षाए मूळनी अर्पणा-शाखानी अनर्पणा... पण कराती ज होय छे, हुं नथी करतो ए एक अलग वात छे. ए वखते वृक्ष पर कपिसंयोगाभाव ja che, Page #329 -------------------------------------------------------------------------- ________________ नयविंशिका - 17 कपिसंयोगस्य तदाऽसम्भवाद् । वृक्षस्वरूपस्य यथाऽहं ग्राहकस्तथैवान्यो मूलं पश्यन्नरोऽपि, वृक्षांशस्यैव तेनापि ग्रहणात् । नाहं सम्पूर्णवृक्षग्राही, किन्तु तदंशग्राह्येव, शाखामात्रग्राहित्वात् । मम कपिसंयोगो यद्भासते तत्कयाचिदपेक्षयैव न तु निरपेक्षतया, अन्यस्यान्ययाऽपेक्षया कपिसंयोगाभावोऽपि भासत एव । इत्येवमादयो विकल्पा अस्य प्रथमस्य पुरुषस्य गर्भितरूपेण भवन्त्येव । परंतु द्वितीयस्य ते गर्भितरूपेणापि नैव सम्भवन्ति । स त्वेवमेव मन्यते यद् 'मया गृह्यमाणः कपिसंयोगः समस्तस्य वृक्षस्य स्वरूपं कपिसंयोगाभावस्तु वृक्षे नास्त्येव । मम कपिसंयोगो यद् भासते तन्निरपेक्षतयैव, न तु शाखापेक्षया । अत एवार्पणानर्पणे न केचिदपि स्तः । अहं समस्तवृक्षग्राह्येव, न तु वृक्षांशग्राही, वृक्षस्य शाखामात्रत्वात् । नेह वृक्ष इदानीं कश्चिदपि soM'zo यं पुरस्कृत्य कपिसंयोगाभावोऽपि भासेतेति । द्वितीयस्य पुरुषस्यैवमादयो विकल्पाः, अतस्तस्य दर्शनं मिथ्यैव । एवमेव प्रस्तुतेऽपि ज्ञेयम् । नयः प्रथमपुरुषस्थानीयः, दर्शनान्तरं च द्वितीयपुरुषस्थानीय इति दर्शनान्तरस्य मिथ्यात्वेऽपि नयस्य न मिथ्यात्वम् । 316 नहीं के कपिसंयोग पण... कारण के मूलनी अपेक्षाए ए वखते वृक्ष पर कपिसंयोग संभवतो नथी. 'वृक्षना स्वरूपनुं जेम हुं ग्रहण करुं छुं एम अन्य मूळने जोनार पुरुष पण (वृक्षना स्वरूपनुं ग्रहण करे छे), कारण के ते पण वृक्षना अंशनुं ज ग्रहण करे छे" "हुं संपूर्ण वृक्षने जोनारो नथी, पण एना अंशने ज जोनारो छुं, कारण के मात्र शाखाने ज जौं छुं." "मने कपिसंयोग जे भासे छे ते कोईक अपेक्षाए ज, नहीं के निरपेक्षपणे, बीजाने बीजी अपेक्षाए कपिसंयोगाभाव पण भासे ज छे.'' आवा बधा विकल्पो प्रथम पुरुषने गर्भितरूपे होय ज छे. पण बीजा पुरुषने ए गर्भितरूपे पण संभवता नथी ja. te to ema ja samaje che ke 'mane भासतो पिसंयोग ए आखा वृक्षनुं स्वरूप छे, कपिसंयोगाभाव वृक्ष पर छे ज नहीं' 'मने कपिसंयोग जे भासे छे ते निरपेक्षपणे ज, नहीं के शाखानी अपेक्षाए. माटे अर्पणा-अनर्पणा जेवुं कांई छे नहीं.'' 'हुं आखा वृक्षनुं ज्ञान करनारो छुं, नहीं के वृक्षना अंशमात्रनुं, कारण के वृक्ष शाखामात्ररूप ज छे." 'आ वृक्ष पर एवो कोई अंश छे नहीं जेने आगळ करीने हाल कपिसंयोगाभाव पण भासे'' बीजा पुरुषने आवा बधा विकल्पो होय छे, माटे एनुं दर्शन मिथ्या ज छे. आवुं ज प्रस्तुतमां जाणवुं जोईए. आमां नय प्रथम पुरुष जेवो छे. अन्य सांख्यादिदर्शन बीजा पुरुष जेवुं छे. माटे अन्य दर्शनो मिथ्या होवा छतां नय मिथ्या नथी. Page #330 -------------------------------------------------------------------------- ________________ 317 नय-दर्शनयोः समानेऽपि निरूपणे प्रतिविशेषः स्यान्मतिः-द्रव्यार्थिकनयस्य गर्भितरूपेण भवदुक्ता विकल्पा भवन्त्वपि, व्यक्तरूपेण तु शब्दतः स साङ्ख्यवन्न कदाचिदप्यनित्यत्वं स्वीकुरुते, अपि तु निराकुरुत एव । 'पर्यायापेक्षया जीवादी वस्तुन्यनित्यत्वमपि वर्तत एव' इत्यादिकं साङ्ख्यवत् सोऽपि कदाचिदपि मुखतो नैव कथयति, तथाकथने स्वस्य द्रव्यार्थिकत्वहानेः । अत एव द्रव्यार्थिको नयो वा भवतु, साङ्ख्यदर्शनी वा, निरूपणं तु द्वयोः समानमेव । ततश्च साङ्ख्यदर्शनिनो निरूपणमेव मिथ्या, न द्रव्यार्थिकनयस्येत्यर्द्धजरतीयन्याय एवेति । मैवं, द्वयोर्निरूपणयोः शब्दतः समानत्वेऽपि नये द्रव्यार्थिके कस्यचित्प्रतिविशेषस्य सत्त्वात् । कः स प्रतिविशेष इति चेत् ? अयं-नित्यत्ववादी साङ्ख्यः क्षणिकत्ववादी च सुगतो यदा समयतस्तदा वैरिवत्परस्परं विवदेते एव, न तु सहकारभावं भजतः, ततस्तौ वस्तुविघातायैव भवतः, न पुनस्तत्स्वरूपनिश्चयाय । परंतु नित्यत्ववादी द्रव्यार्थिको नयोऽनित्यत्ववादी च पर्यायार्थिको नयो यदा समयतः, समुदितौ च वस्तुनः सम्पूर्णस्वरूपनिश्चयार्थं प्रयतेते तदा मिथः सहकारभावमेव भजतः, न तु वैरिभाव्म्। अत एव तौ समुदितौ समस्तवस्तुगमकौ भवतः, आवो विचार आवी शके के - द्रव्यार्थिकनयने गर्भितरूपे तमे कहेला विकल्पो भले हो, व्यक्तरूपे शब्दथी तो ए सांख्यनी जेम क्यारेय पण अनित्यत्वने स्वीकारतो नथी, पण निराकरण ज करे छे. पर्यायनी अपेक्षाए जीवादि वस्तुमां अनित्यत्व पण रहेलुं ja che.' vagere e पण सांख्यनी जेम क्यारेय मुखथी कहेतो नथी ज, कारण के एवुं कहेवामां एनुं द्रव्यार्थिकपणुं ज हणाई जाय. एटले ज द्रव्यार्थिकनय होय के सांख्यदर्शन होय, निरूपण तो बन्नेनुं समान ज होय छे. एटले सांख्यदर्शननुं ज निरूपण मिथ्या, नहीं के द्रव्यार्थिकनयनुं निरूपण - आ तो अर्धजरतीयन्याय ज छे. पण आ विचार योग्य नथी, कारण के आ बेनुं निरूपण शब्दथी समान होवा छतां द्रव्यार्थिकनयना निरूपणमां कंईक विशेषता पण छे ज. "e विशेषता कई ?" आनित्यतावादी सांख्य अने क्षणिकत्ववादी बौद्ध ज्यारे भेगा थाय छे त्यारे शत्रुनी जेम परस्पर विवाद ज करे छे, सहकारभाव दाखवता नथी, अने तेथी वस्तुस्वरूपनो विघात करनारा ज बने छे, नहीं के तेनो वास्तविक निश्चय. परंतु नित्यतावादी द्रव्यार्थिकनय अने अनित्यतावादी पर्यायार्थिकनय ज्यारे भेगा थईने वस्तुना संपूर्णस्वरूपनो निश्चय करवा माटे प्रयत्नशील बने छे त्यारे परस्पर सहकार भाव ज राखे छे, नहीं के शत्रुभाव. एटले ज भेगा थयेला ते बे समस्त वस्तुना बोधक बने छे, अने एटले ज ते बेना समुदायमां सम्यकत्व कहेवाय छे. परस्पर वैरभावने छोडीने सहकारभाव Page #331 -------------------------------------------------------------------------- ________________ 318 नयविंशिका-17 अत एव च तयोः समुदाये सम्यक्त्वं भवति । मिथो वैरिभावं त्यक्त्वा सहकारभावभजनेऽन्यनयविषयीभूतस्यानित्यत्वादेर्गर्भितरूपेण वस्त्वंशतया यः स्वीकारः स एव कारणम् । ततश्च समस्तवस्तुगमकत्वापादकः सम्यक्त्वापादकश्चायं गर्भितरूपोऽपि स्वीकारः कथं न प्रतिविशेषः? अथ मलयगिरिचरणैरावश्यकसूत्रवृत्ताववधारणीभाषाया निषेधः, नयरूपत्वं, मिथ्यात्वञ्च कथितम् । तथा च तद्ग्रन्थः - अत एव स्याच्छब्दलाञ्छिततयैव सर्वत्र साधूनां भाषाविनयो विहितः, अवधारणीभाषा च निषिद्धा, तस्या नयरूपत्वात्, नयानां च सर्वेषां मिथ्यादृष्टित्वात्, तथा चानुस्मरन्ति 'सव्वे णया मिच्छावायिणो ऽत्ति इति । कलिकालसर्वज्ञैरपि 'सदेव-सत्स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः' इति कथयद्भिः सावधारणस्य नयवाक्यस्य दुर्नयत्वमेव सूचितम् । भवता तु 'जीवो नित्य एव, न त्वनित्यः' इति सावधारणस्य वाक्यस्यापि द्रव्यार्थिकनयत्वममिथ्यात्वञ्च कथितमिति कथं न विरोध इति चेत् ? न, सम्यगभिप्रायापरिज्ञानात् । अयमत्र सम्यगभिप्रायः - 'सर्वं वाक्यं सावधारणं भवति' इति भजवामां, अन्य नयना विषयभूत अनित्यतादिनो गर्भितरूपे वस्तुअंश तरीके जे स्वीकार ए ज कारणरूप बने छे. तेथी समस्त वस्तुनुं बोधकत्व लावी आपनार तथा सम्यकत्व लावी आपनार आ गर्भित रूपवाळो एवो पण स्वीकार नयनी विशेषता केम न कहेवाय ? शंका - पूज्यपाद श्री मलयगिरि महाराजे आवश्यकसूत्रनी वृत्तिमां अवधारणी भाषानो निषेध कर्यो छे, एने नयरूपे कही छे अने मिथ्या कही छे. ते ग्रन्थ आ प्रमाणे छे - माटे ज "चा" शब्दसहित ज बोलवुं ए रीते ज साधुओनो भाषाविनय विहित छे, अने अवधारणी भाषा (जकारवाळी भाषा) निषिद्ध छे, कारण के ए नारूप che, ane naya to बधा ज मिथ्याष्टि छे. शास्त्रकारो जणावे ज छे के - "बधा नयो मिथ्यावादी छे. ! कलिकालसर्वज्ञ श्री हेमचन्द्रसूरि महाराजे पण - 'दुर्नय-नय अने प्रमाण द्वारा पदार्थनो यथाक्रम सदेव-सत्-स्वात्सत् एम त्रण रीते बोध कराय छे' आवुं कहेवा द्वारा सावधारण एवा नयवाक्यने दुर्नय तरीके सूचित करेलुं ज छे. ज्यारे तमे तो "जीव नित्य ज छे, नहीं के अनित्य' एवा सावधारण वाक्यने पण द्रव्यार्थिकनयरूपे अने अमिथ्थारूपे कहो छो. तो विरोध केम नहीं ? समाधान - आवी शंका योग्य नथी, कारण के तमे अभिप्रायने सम्यगू रीते जाण्यो नथी. अहीं सम्यगुअभिप्राय आवो छे - 'सर्व वाक्य साधारण होय छे आवो Page #332 -------------------------------------------------------------------------- ________________ 319 नयवाक्यानामवधारणसाहित्य-राहित्यविमर्शः हि प्रसिद्धो न्यायः । 'अवधारणेन विना न किमपि वाक्यं शाब्दबोधजनकं भवति' इति हि तत्सूचितोऽर्थः स्पष्ट एव, अन्यथा सावधारणत्वनियमस्य वैयर्थ्यापत्तेः । नयवाक्यमपि शाब्दबोधजनकं तु भवत्येव, शिष्टैः प्रयुज्यमानत्वात्, वस्तुस्वरूपस्य विवक्षितस्यांशस्य बोधजनकत्वाच्च । अतस्तेनापि सावधारणेन भवितव्यमेव । अतो 'जीवो नित्य एव, न त्वनित्यः' इति सावधारणं नयवाक्यं म्योक्त्म्। मलयगिरिचरणैर्हेमसूरिभिश्चावधारणीभाषाया मिथ्यात्वं-दुर्नयत्वं च यदुक्तं, तत्समस्तवस्तुस्वरूपनिश्चायकत्वाभिप्रायेण प्रयुज्यमानस्यावधारणस्याभिप्रायेणैव, तादृगवधारणेन सावधारणस्य वाक्यस्यैव तीर्थान्तरीयप्रयुक्तवाक्यतुल्यतया मिथ्यात्वात् । ततश्च वस्त्वंशनिश्चायकेनावधारणेन सहितं, समस्तवस्तुनिश्चायकेनावधारणेन रहितं नयवाक्यं भवतीति फलितोऽर्थः । अथ 'सर्वं वाक्यं सावधारणं भवति' इति न ह्येतावानेव तन्यायः, अपि तु 'इष्टश्चावधारणविधिः' इत्यंशसहित एव तन्न्यायः । ततश्च यथा 'नीलं कमलं भवति' जाय छे. "अवधारण विना कोईपण वाक्य शाब्दबोधजनक बनतुं नथी' ए एनो सूचितार्थ स्पष्ट छे, कारण के नहींतर सावधारणत्वनो नियम व्यर्थ बनी जाय. नयवाक्य पण शाब्दबोध जनक तो बनतुं ज होय छे, कारण के (1) शिष्ट पुरुषो द्वारा बोलाय छे, तथा (2) वस्तुस्वरूपना विवक्षित अंशनुं बोधजनक होय छे. माटे ए पण सावधारण होवुं ज जोईए. तेथी, "जीव नित्य ज छे, नहीं के अनित्य" एवुं सावधारण नयवाक्य में कह्युं छे. श्रीमलयगिरि महाराज अने श्री हेमचन्द्राचार्य महाराजे अवधारणी भाषाने मिथ्या अने दुर्नयरूपे जे कहेल छे ते समस्त वस्तुस्वरूपनो निश्चय करावी आपे एवा अभिप्रायथी वपराती अवधारणी भाषाना अभिप्रायथी ज कहेल छे. (अर्थात् वस्तुनुं संपूर्ण स्वरूप जणाववानो अभिप्राय होय.. अने ए वखते नीवो नित्य व एम अवधारणीभाषा वापरवामां Ave to e mithyA che, durnaya che...) आवा जकारथी सावधारण बनेलुं वाक्य जे अन्य दर्शनना वाक्यने तुल्य होवाथी दुर्नय बने छे - मिथ्या बने छे. एटले, वस्तुना अंशनो निश्चय करावनार अवधारणथी सहित वाक्य, तथा समस्त स्वरूपनो निश्चय करावनार अवधारणथी रहित वाक्य ए नयवाक्य होय छे, एवो अहीं फलितार्थ मळ्यो. शंका - "सर्व वाक्य सावधारण होय छे' आ न्याय आटलो ज नथी, पण रूछश्रावधाराविधि: (जे रीते ईष्ट होय ए रीते वाक्यमां "जकार गोठववो) एवो अंश पण साथे रहेलो छे. एटले "नीलकमळ होय छे' आवा वाक्यमां "नील ज कमळ होय Page #333 -------------------------------------------------------------------------- ________________ 320 नयविंशिका-17 इत्यस्मिन् वाक्ये 'नीलमेव कमलं भवति' इत्येवं यद्वा 'नीलं कमलमेव भवति' इत्येवमवधारणं न क्रियते, अनिष्टत्वात्, किन्त्वत्यन्तायोगव्यवच्छेदो यथा स्यात्तथा 'नीलं कमलं भवत्येव' इत्येवमेवावधारणं क्रियते, तत्प्राप्तस्यार्थस्येष्टत्वात्, तथा प्रस्तुतेऽपि 'जीवो नित्यो भवत्येव' इत्येवमेवावधारणं कर्तव्यं, जीवे नित्यत्वस्यापि सत्त्वात्तत्प्राप्तस्यार्थस्येष्टत्वात् । न पुनः 'जीवो नित्य एव' इत्येवं, तत्प्राप्तस्यानित्यत्वव्यवच्छे दलक्षणस्यार्थस्यानिष्ट त्वात्, जीवेऽनित्यत्वस्यापि सत्त्वादिति चेत् ? अहो नयनिपुणताऽऽयुष्मतो यद् द्रव्यार्थिकनयप्रस्तावे पर्यायार्थिकनयविषयीभूतस्यानित्यत्वस्य व्यवच्छेदमनिष्टत्वेनोद्भावयसि, न हि द्रव्यार्थिकनयार्पणया जीवादौ वस्तुन्यनित्यत्वमस्ति येन तद्व्यवच्छेदोऽनिष्टः स्यादिति । एवं प्रकारेणायोगव्यवच्छेदकेनावधारणेनानित्यत्वस्य प्राप्यमाणो व्यवच्छेद एवेतरांशस्य प्रधानतया प्रतिक्षेपरूपत्वाद् 'जीवो नित्य एव' इति ज्ञाने नयत्वं सम्पादयति । तथाऽनित्यत्वस्यापि वस्त्वंशतया यो स्वीकारः स एवेतरांशस्याप्रतिक्षेपः, तथापि यतः स स्वीकारो गर्भितरूपेणैव, न तु व्यक्तरूपेण, अतः सोऽप्रतिक्षेपो गौणतयैव, न तु प्रधानतया । एनेनेतरांशस्य गौणतयाऽप्रतिक्षेपेणैव तस्य नयस्य मिथ्यात्वाभावः सुनयत्वं च । त्वदुक्तसावधारणत्व छे' ए रीते के "नील कमळ ज होय छे. ए रीते ऽज कार मूकातो नथी, कारण के एवा जकारथी मळतो अर्थ अनिष्ट छे. पण अत्यंतायोगनो व्यवच्छेद थाय ए प्रमाणे नील कमळ होय छे ज ए ज रीते जकार मूकाय छे, कारण के एनाथी मळतो अर्थ इष्ट छे. आ ज रीते प्रस्तुतमां पण नीवो नित्य: आवा वाक्यमां अत्यंत अयोगनो व्यवच्छेद थाय ए ज रीते बीवो नित्यो वित्येव ए ज रीते अवधारण करवुं जोईए. पण नवो नित्य पर्व ए रीते अवधारण न करवुं. कारण के एनाथी अनित्यत्वनो व्यवच्छेद जे थाय छे ते इष्ट नथी. ते पण एटला माटे के अनित्यत्व पण जीवमां रहेलुं ज छे. समाधान - अहो ! तमारी नियनिपुणता ! के जे द्रव्यार्थिकनयना प्रस्तावमां पर्यायार्थिकनयना विषयभूत अनित्यत्वना व्यवच्छेदने अनिष्ट तरीके लेखवो छो. द्रव्यार्थिक नयनी अपेक्षा होय तो जीवादिवस्तुमां अनियत्व कांई छे नहीं के जेथी एनो व्यवरच्छेद अनिष्ट बने. आवा प्रकारना अयोगव्यवच्छेदक एवा अवधारणथी अनित्यत्वनो मळतो व्यवच्छेद ए ज इतरांशना प्रधान प्रतिक्षेपरूप होवाथी नीवो नित्य एवा ज्ञानने नयरूप बनावे छे. तथा, अनित्यत्वनो पण वस्तुना अंश तरीके जे स्वीकार, ते ज इतरांशनो अप्रतिक्षेप छे. पण ए स्वीकार गर्भितरूपे ज छे, व्यक्तरूपे नथी, माटे ए Page #334 -------------------------------------------------------------------------- ________________ नयवाक्य एवकारस्य निषेधोऽनिषेधश्च 321 रीत्या त्वनित्यत्वस्य प्रधानतयैवाप्रतिक्षेपः, ततश्च तद्ज्ञानस्य नयत्वमेव न स्याद्, अपि तु नित्यत्वस्यानित्यत्वस्य च स्वीकृतत्वात् प्रमाणत्वमेव स्यात् । एवञ्च समस्तवस्तुस्वरूपनिश्चायकस्यावधारणस्यापेक्षया नयवाक्य एवकारो निषिद्धो मिथ्यात्वापादकश्च, वस्त्वंशनिश्चायकस्यावधारणस्यापेक्षया स न निषिद्धो न वा मिथ्यात्वापादक इत्यत्र सारो ज्ञेयः । महोपाध्यायैरपि नयोपदेश उक्त-अवधारणी च भाषा एकान्तवादात्मकैव निषिद्धा, न तु नयरूपापि, तस्याः प्रमाणपरिकरत्वेन तत्रावधारणीत्वस्य निश्चायकत्वरूपभाषालक्षणान्वयेनैव सिद्धान्तसिद्धत्वात् इति । __ अनेकान्तव्यवस्थाप्रकरणे नय-दुर्नययोरन्तरं (नय-दर्शनान्तरयोरन्तरं) एवमुपपादितं - ननु तथापि विसामान्यार्थयत्नो व्यवहारनयस्यानुपपन्नः इतरार्थप्रतिक्षेपे नयत्वायोगादिति चेत् ? सत्यं, दुर्नयावस्थायामेव तदुपपत्तेः, अथवा परेषां प्रमाणानुग्राहकतर्कस्येव अप्रतिक्षेप गौणरूपे ज छे, प्रधानरूपे नहीं." इतरांशना आ गौण अप्रतिक्षेपना कारणे ज ए नय मिथ्या न बनता सुनय बनी रहे छे. तमे कहेल अवधारणविधि मुजब तो अनित्यत्वनो प्रधानतया ज अप्रतिक्षेप मळशे अने तो पछी ए ज्ञान नय' नहीं बने, पण नित्यत्व-अनित्यत्व ए बन्नेनो बोध करावनार होवाथी "प्रमाण" ज बनी रहेशे. आम, समस्त स्वरूपनो निश्चय करावी आपनार कार नयवाक्यमां निषिद्ध छे अने मिथ्यात्व लावनार छे. पण वस्तुना स्वरूपना अंशनो ज निश्चय करावी आपनार रकार नयवाक्यमां निषिद्ध नथी के मिथ्यात्व लावनार नथी ए अहीं टूंकसार जाणवो. महोपाध्याय श्रीमद्यशोविजयजी महाराजे पण नयोपदेशमां कह्युं छे-अवधारणी भाषा तो एकान्तवादात्मक होय तो ज निषिद्ध छे, नहीं के जयरूप पण, कारण के एवी भाषा तो प्रमाणना परिकर (= परिवार) रूप होवाथी, ते भाषामां अवधारण होवुं ए सिद्धान्तसिद्ध छे. ते पण एटला माटे के अर्थनो निश्चयात्मक बोध कराववो ए भाषानुं लक्षण छे. आवुं लक्षण अवधारणीभाषामां रह्युं होय छे. अनेकान्तव्यवस्थाप्रकरणमां नय अने दुर्नयनो (नय अने दर्शनान्तरनो) तफावत आ रीते संगत करी देखाड्यो छे-शंका-तो पण विसामान्यार्थयत्न=वस्तु सामान्यात्मक नथी एवुं साबित करवानो व्यवहारनयनो प्रयत्न असंगत ठरी जशे, कारण के ए तो (स्वाभिप्रेत विशेषात्मक अर्थथी) इतरार्थना प्रतिक्षेप करवारूप बनवाथी एमां नयत्व रही शके नहीं. समाधान - साची वात. ईतरार्थनो प्रतिक्षेप बोध दुर्नयनी कक्षामां होय Page #335 -------------------------------------------------------------------------- ________________ 322 नयविंशिका-17-18 विसामान्यार्थयत्नस्यात्र स्वार्थदायायैवापेक्षा, न त्विरांशप्रतिक्षेपमुख्योदेशेन, तादृशोद्देशस्यैव च दुर्नयत्वप्रयोजकत्वमिति न कश्चिद्दोष इति। ननु सप्तभङ्गीविंशिकायाः स्वोपज्ञवृत्तौ भवतैव "तत्रैवकारस्यास्तीतिक्रियापदेन सह प्रयोगदर्शनादत्यन्तायोगव्यवच्छेदोऽर्थः" इत्युक्तमिति चेत् ? सत्यं, विशेषणसंगतैवकारोऽयोगव्यवच्छेदबोधको यथा शङ्खः पाण्डुर एवेति, विशेष्यसंगतैवकारोऽन्ययोगव्यवच्छेदबोधको यथा पार्थ एव धनुर्धरः, क्रियापदसङ्गतैवकारोऽत्यन्तायोगव्यवच्छेदबोधको यथोत्पलं नीलं भवत्येवेति शास्त्रेषु यत्प्रसिद्धं तदनुसृत्य तदुक्तं तत्र, मृन्मयत्वादिना स्यादस्त्येव घट इत्यत्र प्रथमभङ्गेऽस्तीतिक्रियापदसङ्गतस्यैवकारस्य श्रूयमाणत्वात् । तथापि यदि प्रथमभङ्गो मृन्मयत्वादिना घटः सन्नवास्ति इत्याकारो गृह्येत तदा सत्त्वस्य घटविशेषणतयैवकारस्य विशेषणसङ्गततयाऽयोगव्यवच्छेदः प्राप्यत एव । द्रव्यार्थिकनयार्पणया 'स्याद्धटो नित्य एवास्ति' इत्यत्र प्रथमभङ्ग एवकारस्य यतो विशेषणसाङ्गत्यमेवातोऽयोगव्यवच्छेद एवार्थ इति तु स्प्स्स्त्त्मेव्। ततश्च सर्वत्रायोगव्यवच्छेदको विशेषणसङ्गत एवकार एव मन्तव्य इति ॥ 17 ॥ तदेवं कृता दर्शन-नययोजना, साङ्ख्यादिदर्शनानां मिथ्यात्वेऽपि तत्प्रकृतिभूतानां नैगमादिनयानां कथं न मिथ्यात्वमित्यपि विचारितमतो नयविषयेऽवशिष्टां विचारणां विचारयितुमाह - कस्य प्रदेश इत्यादिदृष्टान्ताः कथितास्तु ये । ते चिन्त्याः क्रियमाणं हि कृतं कस्य नयस्य च ॥ 18 ॥ तो ज संगत थाय. अथवा तैयायिक वगेरे परदर्शनीओने प्रमाणनो ग्राहकतर्क-अनुकूळतर्क ए स्वतंत्र प्रमाणरूपे मान्य न होवा छतां, प्रमाणने दढ करवारूपे अनुग्रह करनारो to hoya ja che, ema सामान्यनुं निराकरण करवानो नयनो प्रयास स्वाभिप्रेतार्थनी दृढता माटे ज अपेक्षित होय छे, नहीं के वस्तुमांथी ए ईतरांशनी बादबाकी करवा माटे ज. वस्तुस्वरूपमांथी इतरांशनो बिलकुल प्रतिक्षेप करी देवानो उदेश ज नयने दुर्नय बनावनारो छे, माटे कोई वांधो नथी. /17 आम दर्शन-नययोजना करी. सांख्यादिदर्शनो मिथ्या होवा छतां एना उत्पत्तिस्थानभूत नैगमादिनयो केम मिथ्या नथी? ए पण विचार्युं... एटले हवे, बाकी रहेली विचारणा करवा माटे कहे छे - गाथार्थ - 'नो प्रदेश ?' मेरे से दृष्टान्तो (शास्त्रोमै) ठेवायेदा छ तेना पर चिंतन करवा योग्य छे, तथा क्रियमाणे कृत... आ नियम कया नयने मान्य छे? ए पण चिंतन करवुं. Page #336 -------------------------------------------------------------------------- ________________ प्रदेशदृष्टान्तः 323 कस्य प्रदेशः इत्यादिदृष्टान्ताः (शास्त्रेषु) ये कथितास्ते (बहुश्रुतैरवश्यं) नयबोधव्युत्पादनार्थं) चिन्त्या । तथा (शास्त्रेषु कथितं) क्रियमाणं कृतं कस्य नयस्य (संमतं) इत्यपि चिन्त्यमिति गाथार्थः । विस्तरार्थस्त्वयं - पूर्वं प्रदेशदृष्टान्तश्चिन्त्यते । तत्र नैगमनयस्तावद् धर्माधर्माकाशजीवस्कन्धानां तद्देशस्य चेति षण्णां प्रदेशमाह । अत्र स्कन्धशब्देन पुद्गलस्कन्धो ग्राह्यः । पुद्गलस्यापि परमाणोरप्रदेशत्वात् पुद्गलं परित्यज्य स्कन्धग्रहणं कृतमिति ध्येयम् । स्कन्धप्रदेशाद् देशप्रदेशो नातिरिच्यते, 'दासेन मे खरः क्रीतो दासोऽपि मे खरोऽपि मे' इत्यादिन्यायाद् देशस्य स्वीयत्वेन तत्प्रदेशस्यापि स्वीयत्वाव्यभिचाराद् देशप्रदेशस्य स्कन्धप्रदेशत्वमेवेति 'पञ्चानामेव प्रदेशः' इत्येवं वक्तव्यमिति सङ्ग्रहनयः । व्यवहारनयस्त्वाह-पञ्चानां प्रदेशस्तदा स्याद्यदि साधारणः स्यात्, यथा पञ्चानां गोष्ठिकानां हिर्न्न्य्मिति। प्रकृते तु न तथा, नैकोऽपि प्रदेशः पञ्चानामपि साधारणः प्राप्यते, किन्तु प्रत्यकेवृत्तिरेव प्रदेश इति 'पञ्चविधः प्रदेश:' इत्येव कथनीयम् । अत्र सङ्ग्रहनयो यतः आनो विस्तरार्थ आवो जाणवो - पहेलां प्रदेशदृष्टान्तनो विचार - एमां नैगमनय धर्म-अधर्म-आकाश-जीव-स्कंधनो तथा तेना देशनो प्रदेश कहे छे. आमां स्कंध शब्दथी पुद्गलनो स्कंध लेवो. पुद्गल एवो पण परमाणु अप्रदेशी होय छे. एटले के एना प्रदेश होता नथी. माटे पुद्गल' एवो उल्लेख न करतां 'स्कंध' एवो उल्लेख अहीं कर्यो छे. स्कंधना प्रदेश करतां एना देशनो प्रदेश कांई अलग नथी होतो. मारा दासे गधेडो खरीद्यो. एटले दास पण मारो ज छे ने गधेडो पण मारो ज छे" आ न्यायने अनुसरीने धर्म वगेरे माटे देश पोतानो होवाथी देशनो प्रदेश पण पोतानो कहेवामां कोई व्यभिचारदोष रहेतो न होवाथी देशनो प्रदेश पण स्कंधनो ja pradeza che. mATe dharma vagere पांचनो प्रदेश" एम कहेवुं जोईए - आवो संग्रहनयनो अभिप्राय छे. व्यवहारनय to ema kahe che ke - "पांचनो प्रदेश" आवुं तो त्यारे ज कही शकाय जो कोई एक साधारण प्रदेश पांचेनो संबंधी होय. जेमके कोईक झवेरातना पांच मालिक होय त्यारे एनुं ए झवेरात पांच जणानुं साधारण छे, माटे "पांचनुं झवेरात" एम कही शकाय छे. पण प्रस्तुतमां आवुं नथी. आवो तो कोई एक प्रदेश छे ज नहीं, जे धर्मनो पण होय ने एम अधर्मादिनो पण होय. परंतु दरेकनो पोतपोतानो प्रदेश छे. तेथी, "पांचनो प्रदेश" एम न कहेतां, पांच प्रकारनो प्रदेश" एम कहेवुं जोईए. Page #337 -------------------------------------------------------------------------- ________________ 324 नयविंशिका-18 सामान्यवाद्यतो धर्मादीनां पञ्चानामपि प्रदेशान् प्रदेशत्वेन सगृह्णाति, ततश्च 'पञ्चानामपि प्रदेशः' इति व्यपदिशति । परन्तु व्यवहारनयस्तु विशेषवाद्यतो धर्मप्रदेशादधर्मप्रदेशं विशिष्टमेव मन्यते । ततश्च 'प्रदेशः' इत्युक्ते यदि धर्मप्रदेशो गृहीतस्तदा नाधर्मप्रदेशादीनां ग्रहणमिति स 'पञ्चानामेव प्रदेशः' इति व्यपदेशं निषिध्य 'पञ्चविधः प्रदेशः' इति कथयति । ऋजुसूत्रस्तु ब्रूते - 'धर्मादीनां पञ्चविधः प्रदेशः' इत्युक्ते प्रतिस्वं पञ्चविधत्वान्वयात् पञ्चविंशतिविधत्वप्रसङ्गः । ततो 'भाज्यः प्रदेशः' इति वक्तव्यं, 'प्रदेशः स्याद् धर्मास्तिकायस्य स्यादधर्मास्तिकायस्य' इत्यादितदर्थः । शब्दनयस्तु प्रतिजानीते - अयुक्तमुक्तमेतदृजुसूत्रेण, भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वाद् धर्मास्तिकायप्रदेशस्याप्यधर्मास्तिकायत्वेन भजनीयत्वप्रसङ्गात् । तदेवमभिधेयं-धर्मे धर्म इति वा प्रदेशो ध्र्म्ः। अधर्मेऽधर्म इति वा prdesho'dhrmH। आकाश आकाश इति वा प्रदेश आकाशः । जीवे जीव इति वा प्रदेशो नोजीवः । स्कन्धे स्कन्ध अलबत् संग्रहनय तो सामान्यवादी छे, एटले धर्मादिना पांचेना प्रदेशोनो प्रदेश तरीके संग्रह करे छे. अने तेथी 'पांचेनो प्रदेश" एम उल्लेख करे छे. पण व्यवहारनय तो विशेषवादी छे. एटले धर्मना प्रदेश करतां अधर्मना प्रदेशने विशिष्ट-अलग ज माने छे. एटले "pradeza'zabdathI जो धर्मनो प्रदेश लीधो होय तो ए शब्दथी अधर्मादिना प्रदेशनो उल्लेख थई शकतो नथी ज. एटले ए पाचेनो प्रदेश' एवा उल्लेखने नकारीने "पंचविध प्रदेशः" एवा उल्लेखने स्वीकारे छे. | ऋजुसूत्रनय to ema kahe che ke - "धर्मादिनो पंचविध प्रदेश" एम कहेवामां धर्म वगेरे दरेकना पांच-पांच प्रकारना प्रदेश थवाथी पच्चीश प्रकारना प्रदेश थई जाय. एटले एवुं न कहेतां "प्रदेश भजनीय छे" एम कहेवुं जोईए. एटले, (विवक्षित) प्रदेश धर्मनो होई शके अथवा अधर्मनो होई zake... vagere vagere eno artha che. zabdanayano अभिप्राय आवो छे - ऋजुसूत्रनी आ वात अयुक्त छे, भजना तो विकल्परूप होवाथी कोई एक प्रदेशनी ज्यारे वात होय त्यारे ए धर्मनो ज छे के अधर्मनो? वगेरेनो विनिगम (= चोक्कस निश्चय) अशक्य बनवाना कारणे धर्मास्तिकायना प्रदेशने पण अधर्मास्तिकायना प्रदेश तरीके भजनीय मानवो पडे. माटे आ प्रमाणे कहेवुं जोईए के - धर्मे धर्म रूति वा प्रवेशो थ: धर्टेड ति वा प्रवेशोघर्ष । आकाश आकाश इति वा प्रदेशआकाशः । जीवे जीव इति वा प्रदेशो नोजीवः । स्कन्धे न्य ति वा कद्देशो नोन्धः । आनो अर्थ आवो जाणवो धर्ममां = धर्मास्तिकायमां Page #338 -------------------------------------------------------------------------- ________________ 325 प्रदेशदृष्टान्ते शब्द-समभिरूढनयौ इति वा प्रदेशो नोस्कन्ध इति। अस्य चैवमर्थो विज्ञेयः-धर्मे धर्मास्तिकाये यः प्रदेशः स धर्मो धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः । एवमधर्मेऽधर्म इति वा प्रदेशोऽधर्म इत्यादीनामप्यर्थो ज्ञ्येय्ः। अत्र धर्माधर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपताऽनतिप्रसक्तेति त्थोक्तिः। जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानैकदेशभूतविवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवत्वनोस्कन्धत्वोक्तिरिति ध्येयम् । एवं शब्दनयेन समासद्वये कथिते समभिरूढो ब्रवीति- धर्मे प्रदेश इति सप्तमीसमासो नोचितः, तथा प्रयोगे ऽकुण्डे बदर 'मित्यादेरिव भेद्बुद्धिप्र्स्न्ग्गात्। 'घटे घटस्वरूप' मित्यादौ क्वचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थं कर्मधारयस्यैवावश्यमाश्रयणीयत्वाद् द्वितीयः पक्ष एव युक्त इति । जे प्रदेश होय ते धर्म = धर्मास्तिकाय होय. आम सप्तमी तपुरुषथी समास छोडवो अथवा धर्मास्तिकाय एवो प्रदेश.... ए रीते कर्मधारय समासथी विग्रह करीने निर्णय करवो. आ ज रीते अधर्ममां = अधर्मास्तिकायमां जे प्रदेश होय ते अधर्म = अधर्मास्तिकाय होय.. वगेरेनो अर्थ पण जाणवो. आमां धर्म-अधर्म अने आकाश एकएक होवाथी ते तेनो प्रदेश ते ते धर्मास्तिकायादिरूप होवामां कोई प्रश्न निर्माण थतो नथी, माटे ए रीते कथन छे, पण जीव अने स्कंध तो पोतपोते पण अनंत-अनंत होवाथी अधिकृतप्रदेश सकलसंतानात्मक होवो शी रीते संभवे ? एटले विवक्षित प्रदेश सकळ संतानोना एकदेशभूत विवक्षित सन्तानात्मक छे एवुं जणाववा माटे नोजीवनोस्कन्ध एम कहेल छे. (विवक्षित जीवप्रदेश, जे जीवनो होय ते जीवात्मक कही शकाय, पण तदन्यजीवात्मक शी रीते कही शकाय ? माटे ए अनंत जीवना एकदेशभूत जे विवक्षित जीव, तदात्मक होवाथी नोजीव छे.) आम शब्दनये बे समास कहेवा पर समभिरूढनय चर्चामां झंपलावे छे - "धर्ममां प्रदेश आ रीते सप्तमीतपुरुष समास करतो उचित नथी, कारण के तो पछी कुंडामां बोर' वगेरेनी जेम भेदबुद्धि थशे. (अर्थात् कूंडा करतां बोर जेम भिन्न भासे छे एम धर्म करतां एनो प्रदेश भिन्न होवो भासशे.) शंका - 'घटमां घटस्वरूप छे' इत्यादिमां, अभेद अर्थमां ज सप्तमी विभक्तिनो प्रयोग थयेलो ज छे ने ! (घट-घटस्वरूप वच्चे अभेद स्पष्ट che ja.) Page #339 -------------------------------------------------------------------------- ________________ 326 नयविंशिका-18 __ एवम्भूतस्त्वाह-देश-प्रदेशकल्पनारहितमखण्डमेव वस्त्वभिधानीयं, देश-प्रदेशयोरसत्त्वात्, भेदे सम्बन्धानुपपत्तेः, अभेदे shoktynupptteH। न च विन्ध्यहिमवदादिभावावच्छेदकतयाऽऽकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैवानुपगमात्, तादात्म्यतदुत्पत्त्यन्यतरानुपपत्तेरिति विशे । उक्तः प्रदेशदृष्टान्तः । अधुना जीवदृष्टान्तः प्रदर्श्यते - तत्र 'जीवो नोजीवोऽजीवो नोअजीव' इत्याकारिते केन नयेन कोऽर्थः प्रतीयते ? समाधान - हा, तेम छतां अभेदप्रकारकबोध माटे कर्मधारय समास ज करवो जरूरी होवाथी बीजो विकल्प ज युक्त छे. सप्तमी तपुरुषवाळो प्रथम विकल्प नहीं. हवे छेल्लो एवंभूत पोतानो अभिप्राय व्यक्त करे छे - देश-प्रदेशनी कल्पनारहित अखंड वस्तु ज कहेवी जोईए, कारण के देश-प्रदेश जेवुं कांई छे ज नहीं. ते पण एटला माटे के ए देश-प्रदेशनो मूळ वस्तु साथे भेद के अभेद कशुं मानी शकातुं नथी. ते आ रीते - जो भेद मानो तो संबंध कयो ? जे संबंध कहेशो एनो वळी मूळ वस्तु साथे भेद मानवानो के अभेद ? भेद मानवामां एनो पण नवो संबंध मानवो जरूरी बनवाथी परिणामे अनवस्थादोष आवशे. जो अभेद मानवानो होय तो पहेलेथी ज वस्तुनो देश साथे अभेद मानी ल्यो ने ! माटे भेद संबंध तो संगत थई शकतो नथी. एटले हवे जो अभेदसंबंध मानशो तो सहोक्ति = एक साथे कथन असंगत बनी जशे. घटना एवो प्रयोग कांई शिष्टो करता नथी. एम नवप्रवेशः एवो पण प्रयोग शी रीते थई शके ? शंका - विध्य-हिमालय... वगेरे भावपदार्थोना (अवकाशना) अवरच्छेदकरूपे आकाश वगेरेनो देश सिद्ध थई शके छे. एटले के "A विध्यपर्वतनुं आकाश' "A हिमालयनुं आकाश' वगेरे रूपे आकाशना विभाग-देश थई ज शके छे ने ? समाधान - एक पदार्थनो अन्य पदार्थ साथे संबंध अमे मानता न होवाथी षष्ठी विभक्तिवाळो आवो प्रयोग असंगत होवाना कारणे तमारी वात बराबर नथी. अमे तो मात्र तादाभ्य के तदुत्पत्ति. आ बे संबंध ज मानीए छीए, अने वस्तुनो देश साथे आ बेमांथी कोई संबंध संभवतो नथी. माटे देश-प्रदेश जेवी कोई चीज छे ज नहीं. आम, प्रदेशदष्टान्त कह्युं. हवे जीवदष्टान्त देखाडाय छे - एमां, जीव, नोजीव, अजीव, नोअजीव. आ चार प्रकारना उच्चारणमां कया Page #340 -------------------------------------------------------------------------- ________________ जीवदृष्टान्तः 327 अत्रोच्यते-जीव इत्याकारिते नैगम-देशसङ्ग्रह-व्यवहार-ऋजुसूत्र-शब्द-समभिरूडैः पञ्चस्वपि गतिष्वन्यतमो जीवः प्रतीयते । एते हि नया जीवं प्रत्यौपशमिकादिभावपञ्चकग्राहिणः । तन्मते व्युत्पत्तिनिमित्तजीवनलक्षणौदयिकभावोपलक्षितात्मस्वरूपपरिणामभावविशिष्टस्य जीवस्य भावपञ्चकात्मनः पदार्थत्वात् । एवम्भूतनयस्तु जीवं प्रत्यौदयिकभावग्राहकः, तन्मते क्रियाविशिष्टस्यैव पदार्थत्वाद् । अतः स 'jIva'ityAkArite भवस्थमेव जीवं गृह्णाति, न तु सिद्धं, तत्र जीवनार्थानुपपत्तेः । 'नोजीव' इत्याकारिते नैगमादिनया अजीवद्रव्यं, जीवस्य देशप्रदेशौ वा प्रतियन्ति । तत्र नोशब्दस्य सर्वनिषेधार्थकत्वेऽजीवद्रव्यं, देशनिषेधार्थकत्वे च देशस्याप्रतिषेधाज्जीवस्यैव desh-prdeshau। एवम्भूतस्तु तत्राजीवद्रव्यं सिद्धं वैव प्रत्येति । यतो देशप्रदेशौ सम्पूर्णग्राहिणाऽनेन न स्वीक्रियेतेऽतस्तन्मते नोशब्दः सर्वनिषेधार्थक एव । तथा जीवत्वेनास्य भवस्थजीव एव यतः संमतोऽतो नोजीवोऽस्य मतेऽजीवद्रव्यं सिद्धो वी । नये कयो अर्थ प्रतीत थाय छे ? सांभळो - "जीव' एवो शब्द सांभळवा पर नगम, देशसंग्रह, व्यवहार, ऋजुसूत्र, शब्द अने समभिरूढनय. आ बधा नो पांचे गतिमां (4 गति-मोक्षमां)रहेल कोईपण जीवनी प्रतीति करे छे. आ जयो जीव प्रत्ये औपथमिक वगेरे पांच भावोना ग्राहक छे. तेओना मते, व्युत्पत्तिनिमित्त "जीवन" स्वरूप जे औदयिकभाव, तेनाथी उपलक्षित जे आत्मस्वरूप परिणामभाव, तेनाथी विशिष्ट एवो भावपंचकात्मक जीव ए ज "jIva'padanA अर्थरूपे छे. एवंभूतनय तो जीव प्रत्ये मात्र औदयिकभावने ज जुए छे, कारण के एना मते व्युत्पत्तिनिमित्तभूत जीवनादिरूप क्रियाथी जे युक्त होय ते ज पदनो अर्थ-पदार्थ बनी शके छे. एटले 'जीव' एवो शब्द सांभळवा पर ए भवस्थजीवनो ज बोध करे छे, सिद्धात्मानो नहीं, कारण के सिद्धात्मामां जीवनार्थ असंगत बनी रहे छे. नोजीव' शब्द सांभळवा पर नैगमादिनयो अजीवद्रव्यनी अथवा जीवना देशप्रदेशनी प्रतीति करे छे. एमां जो नोशब्द सर्वनिषेधार्थक होय तो अजीवद्रव्यनी प्रतीति करे छे अने देशनिषेधार्थक होय तो (तदन्य)देशनो निषेध थयो न होवाथी देश-प्रदेशनी प्रतीति करे छे. एवंभूतनय तो त्यारे अजीवद्रव्यनी के सिद्धनी ज प्रतीति करे छे, कारण के संपूर्ण-अखंड वस्तुने जोनार ए देश-प्रदेश मानतो नथी. माटे एना मते नोशब्द सर्वनिषेधार्थक ज छे. वळी जीव तरीके एने भवस्थ जीव ज मान्य छे, माटे नो जीव तरीके एने अजीवद्रव्य के सिद्ध मान्य che. Page #341 -------------------------------------------------------------------------- ________________ 328 नयविंशिका-18 ___ 'अजीव' इत्याकारिते नकारस्य सर्वप्रतिषेधार्थत्वात् पर्युदासाश्रयणाच्च नैगमादिनया जीवादन्यत् पुद्गलाद्यजीवद्रव्यमेव स्ण्विद्न्ति। एव्म्भूतोऽप्येव्मेव्। 'नोअजीव' इति सर्वप्रतिषेधाश्रयणे 'द्वौ नौ प्रकृतमर्थं गमयत' इतिन्यायाद् जीवद्रव्यमेव नैगमादिनया बोधन्ति । 'नोऽशब्दस्य देशप्रतिषेधाश्रयणे चाजीवस्यैव देश-प्रदेशौ । अत्र 'अजीव' इत्यनेनाजीवद्रव्यस्यैव ग्राह्यत्वाद् 'नोअजीव' इत्यनेनाजीवस्यैव देशप्रदेशौ प्रतीयेते । अत एव नयरहस्यनयोपदेशादावत्राजीवस्यैव देश-प्रदेशौ कथितौ । तथापि तत्त्वार्थभाष्येऽत्र जीवस्यैव देशप्रदेशौ यत्कथितौ तत्र हेतुर्गवेषणीयो बहुश्रुतैः । एवम्भूतस्तु नोऽजीवत्वेन भवस्थजीवमेव मन्यते । एतत्तु ध्येयं-एवम्भूतनयेन भवस्थ एव जीवः, सिद्धस्तु सत्त्वयोगात् सत्त्वः, अतति सततमपरपर्यायान् गच्छतीत्यात्मा च स्यादेवेति । नन्वत्र सर्वसङ्ग्रहस्य न कापि वार्ताक्तेति चेत् ? सत्यं, तन्मतेन सर्वस्य सत्तयैव "अजीव" एवुं बोलवामां आव्युं होय तो एमां रहेल नकार (नग) सर्वप्रतिषधार्थक होवाथी अने पर्युदासननो आश्रय कर्यो होवाथी नैगमादिनयो जीवभिन्न एवा पुद्गलादिद्रव्योने ज जाणे छे. एवंभूत पण एवो ज बोध करे छे. : "नोअजीव एवा शब्दमां सर्वप्रतिषेध अर्थ लेवामां "बे नकार मूळ अर्थने जणावे छे' एवा न्याये नैगमादिनयो जीवद्रव्यनो ज बोध करे छे. (अहीं जीव ए मूळ अर्थ छे. अजीवमां एक नकार to che ja. no पण सर्वप्रतिषेधार्थक होवाथी बीजो नकार थयो.) नो शब्द जो देशनिषेधार्थक ज लेवाय तो अजीर्वना देश-प्रदेशनो बोध करे छे. अहीं अजीव शब्दथी अजीव ज जणाय छे तेथी नोअजीव शब्दथी एना देश-प्रदेश जणाशे. एटले ज नयरहस्य नयोपदेशादिमां आ अंगे अजीवना ज देशप्रदेश कहेला छे. तेम छतां तत्त्वार्थभाष्यमां अहीं जीवना ज देश-प्रदेश जे कहेला छे तेनो हेतु बहुश्रुतोए विचारवा योग्य छे. एवंभूत तो नोअजीव तरीके भवस्थ जीवने ज माने आ वात ध्यानमां राखवी के एवंभूतनये भवस्थजीव ए ज जीव छे. सिद्धजीव तो एमां सत्त्व होवाथी "सत्त्व' छे, तथा सतत अचान्य पर्यायोमां अतन = गमन कर्या करे छे माटे "आत्मा छे. शंका - आ विचारणामां सर्वसंग्रहायनी मान्यता तो कशी ज दर्शावी नथी. समाधान - साची वात छे, कारण के एना मते तो बधुं ज "सत्ताना कारणे Page #342 -------------------------------------------------------------------------- ________________ नमस्कारोत्पादकेषु नयविचारणा 329 सत्त्वाद् जीवस्यैवाभावात् । अत एव नमस्कारस्योत्पन्नानुत्पन्नत्वचिन्तायामपि तस्य वार्ताया अभाव एव, तन्मतेन नमस्कारस्यैवाभावात् । अथ येस्विशुद्धनैगमादिनया नमस्कारमुत्पन्नं मन्यन्ते तेषां मतेन स कुत उत्पद्यते ? अत्रोच्यते - उप्पन्नानुप्पण्णो इत्थ नया णेगमस्सणुप्पण्णो । सेसाणं उप्पण्णो जै कत्तो तिविहसामित्ता ॥ समुट्ठाण - वायणा-लद्धिओ च पढमे नयत्तिए तिविहं । उज्जुसुयपढमवज्जं सेसनया लद्धिमिच्छंति ॥आ.नि. 2806 - 7 ॥ न्म्स्कार्निर्युक्तेर्न्योर्गाथ्योर्र्थ्ः:-नमार उत्पन्नानुत्पन्नो मन्तव्य: / तत्रादिनैगमस्य स अनुत्पन्नः । shessaannaamutpnnH| यद्युत्पन्नः, कुतः ? इत्याह-तिविहसामित्ता त्रिविधकारणादित्यर्थः । तत्र समुत्थानं, वाचना, लब्धिश्च त्रिविधानि कारणानि । तत्र सम्यक् संगतं वोत्तिष्ठतेऽस्मादिति समुत्थानं निमित्तमित्यर्थः । किं पुनस्तदिह ? इति उच्यते - अन्यस्याश्रुतत्वात् तदाधारतया प्रत्यासन्नत्वाद् देहोऽत्र परिगृह्यते, देहो हि नमस्कारस्य कारणं, तद्भावभावित्वात्, बीजवदङ्कुरस्य । तथा गुरुभ्यः श्रवणमधिगमश्च वाचनोच्यते । साऽपि नमस्कारस्य कारणम् । तथा तदावरणक्षयोपशमरूपा लब्धिरपि नमस्कारस्य कारणम् । तत्र नैगम- सङ्ग्रह - व्यवहारलक्षणं नयत्रिकमेतत् त्रिविधं कारणमभ्युपगच्छति । 'सत्' मात्र रूप होवाथी जीव जेवी कोई चीज ज नथी. एटले ज नमस्कार उत्पन्न छे के अनुत्पन्न ? एनी विचारणामां पण एनी कशी वात नथी, कारण के एना मते नमस्कारनो ज अभाव छे. प्रश्न जे अविशुद्धर्नंगम वगेरे नयो नमस्कारने उत्पन्न माने छे तेओना मते ए शानाथी उत्पन्न थाय छे ? उत्तर नमस्कारनिर्युक्तिनी 3बन्नानुळो समुद्राळ0 2806-7 आ बे गाथामां आ अंगे आ प्रमाणे जणाव्युं छे नमस्कार उत्पन्न/अनुत्पन्न छे एमां आदिनैगमनयना मते ए अनुत्पन्न छे, शेष नयोना mate e utpanna che. jo utpanna che to शानाथी ? ए जणावे छे त्रण प्रकारना कारणथी नमस्कार उत्पन्न थाय छेसमुत्थान, वाचना अने लब्धि आ त्रिविध कारणो जाणवा. आमां, जेमांथी सम्यग् रीते नमस्कारनुं उत्थान थाय ते समुत्थान एटले के निमित्त. अहीं बीजुं कांई संभवतुं न होवाथी, तथा नमस्कारनो आधार होवाना कारणे नजीकनुं कारण एवो देह अहीं समुत्थान तरीके लेवानो छे. देह होय तो ज नमस्कार उत्पन्न थाय छे. माटे अंकुरनुं कारण जेम बीज छे तेम नमस्कारनुं कारण देह छे. तथा गुरु पासे सांभळवुं अने बोध मेळववो ए वाचना कहेवाय छे. ए पण नमस्कारनुं कारण छे. तथा नमस्कारना - Page #343 -------------------------------------------------------------------------- ________________ 330 नयविंशिका-18 ऋजुसूत्रस्तु प्रथमवर्जं वाचना-लब्धिद्वयं नमस्कारस्य कारणमाह, तच्छून्यस्य जन्तोदेहमात्रसद्भावेऽपि न्म्स्काराख्य्कार्योत्प्त्तिव्य्भिचारात्। शब्दादयः शेषनयास्तु लब्धिमेवैकां नमस्कारकारणत्वेनेच्छन्ति, वाचनाया अपि लब्धिशून्येष्वभव्यादिषु नमस्काराजनकत्वात् लब्धियुक्तेषु तु प्रत्येकबुद्धादिषु तदभावेऽपि तत्सद्भावतो व्य्भिचारित्वादिति। तदेवमुक्तं नमस्कारोत्पादकारणवादिनां विविधनयानां मन्तव्यम् । / ____ अत्र सप्रसङ्गं किञ्चिच्चिन्त्यते - अत्र समुत्थानं, वाचना लब्धिश्चेत्येवं त्रीणि कारणानि, नयानामपि त्रयो वर्गाः पूर्वाचार्यैः प्रदर्शिताः । तत्र प्रथमो नैगम-सङ्ग्रह-व्यवहारनयानां वर्गस्त्रीण्यपि कारणानि स्वीकरोति, द्वितीय ऋजुसूत्रलक्षणो वर्गः प्रथमवर्जे द्वे कारणे, शब्द-समभिरूद्वैवम्भूतानां तृतीयस्तु वर्गो लब्धिलक्षणमेकमेव चरमं कारणम् । अनुयोगद्वारसूत्रे द्रव्यशङ्ख एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेत्येवं त्रिविधः कथितः । ततश्च तत्र नयानामप्येवमेव त्रयो वर्गाः प्रदर्शिताः । तथाहि-नैगम-सङ्ग्रह-व्यवहारनयास्त्रिविधमपि आवरणना क्षयोपशमरूप लब्धि पण नमस्कारनुं कारण छे. एमां निगम-संग्रह-व्यवहार... आ त्रण नवो आ त्रणे कारणोने स्वीकारे छे. ऋजुसूत्रनय पहेलुं छोडीने वाचना अने लब्धि ए बेने नमस्कारना कारण तरीके कहे छे, (पण देहने कारण तरीके स्वीकारतो नथी.) कारण के वाचना-लब्धि न होय तो देह होवा छतां, नमस्कारनामना कार्यनी उत्पत्तिमां व्यभिचार छे. शब्द वगेरे शेष नयो तो एकमात्र लब्धिने ज नमस्कारनुं कारण माने छे, कारण के लब्धि विनाना अभव्यादि जीवोने वाचना मळवा छतां नमस्कारोत्पाद थतो नथी अने लब्धिवाळा प्रत्येकबुद्धादिने वगर वाचनाए पण नमस्कारोत्पाद थई जाय छे. माटे वाचना पण व्यभिचारी छे. आम नमस्कारनी उत्पत्तिमां कारणने जणावनारा विविध नयोनो अभिप्राय कह्यो. आमां समसंग कंईक विचारीए. अहीं समुत्थान-वाचना अने लब्धि एम त्रण कारणो बताव्यां छे अने नयोना पण त्रण वर्ग पूर्वाचार्योए दर्शावेला छे. एमां प्रथम नैगम-संग्रह अने व्यवहार ए त्रण नयोनो वर्ग त्रणे कारणो माने छे. बीजो ऋजुसूत्रनय नामे वर्ग प्रथम सिवायना बे कारणो माने छे. शब्द-समभिरूढ अने एवंभूत नामना नयोनो त्रीजो वर्ग लब्धिरूप एक चरम कारणने ज माने छे. अनुयोगद्वारसूत्रमां द्रव्यशंखना एकभविक, बद्धायुष्क अने अभिमुखनामगोत्र एवा त्रण प्रकार कहेला छे. एटले त्यां नयना पण आवा ज त्रण विभाग दर्शावेला छे. नैगमसंग्रह अने व्यवहार.... आ त्रणनो वर्ग त्रणे द्रव्यख माने छे. ऋजुसूत्रनय प्रथम Page #344 -------------------------------------------------------------------------- ________________ 331 विषयविभागापेक्षया नयविभागाः द्रव्यशङ्खमिच्छन्ति । ऋजुसूत्र आद्यवर्जं द्विविधमेव । शब्दादयस्त्वन्तिममभिमुखनामगोत्रमेव । एवमेवान्यत्रापि । ततश्च यदाऽधिकृतस्य वस्तुनस्त्रिविधत्वं, तदा प्रायः सर्वत्र नयानामपि त्रयो विभागाः । प्रथमो द्रव्यार्थिकानां, द्वितीय ऋजुसूत्रस्यैकस्यैव, तृतीयः प्र्यायार्थिकानाम्। अत एव मया पूर्वं नयानां त्रय एकस्त्रयश्चेत्येवं त्रयो विभागाः क्थिताः। तथा, ऋजुसूत्रनयो द्रव्यार्थिकेभ्यो विलक्षणः पर्यायार्थिकेभ्यश्च विलक्षण इत्यपि निश्चीयते । एवं यदाऽधिकृतस्य वस्तुनो द्विविधत्वमेव तदा नयानामपि द्वावेव विभागौ । तथाहि... एवं चिय सुद्धनया निव्वाणं संजमं बेति ॥ 1132 ॥ त्तिविशेषावश्यकभाष्यवचनवृत्तौ... एवमेव च संयमस्य प्रधानकारणत्वं मन्यमानाः शुद्धनया ऋजुसूत्र-शब्दादयः संयममेव निर्वाणमाहुः, अत्यन्तप्रत्यासन्नकारणे सर्वसंवरसंयमे कार्यस्य निर्वाणस्योपचारात्, न ज्ञानं निर्वाणं ते ब्रुवते, तस्य व्यवहितकारणत्वादिति भावः । तथा चोक्तं- तवसंजमो अणुमओ निग्गंथं पवयणं च ववहारो । सद्दज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥इत्याधुक्त्मिति। तथा शब्दादयोऽपि क्वचिदुपचारे मन्यन्त इति पूर्वं द्रव्यशङ्खाधिकार यदुक्तं तदनेनापि ग्रन्थाधिकारेण सिवायना बे द्रव्यशंख माने छे. शब्दादिनो अंतिम अभिमुखनामगोत्र द्रव्यशंखने ज माने छे. आ ज रीते अन्यत्र पण जाणवुं. एटले ज्यारे विचारणा हेठळनी वस्तु त्रिविध होय छे, त्यारे प्रायः सर्वत्र नयोनो विभाग पण आवो ज जोवा मळे छे. पहेलो द्रव्यार्थिकनयनो, बीजो ऋजुसूत्रनो अने त्रीजो पर्यायार्थिकनयोनो. एटले ज में पूर्वे नयोना त्रण, एक अने त्रण एम त्रण विभाग दर्शावेला छे. तथा ऋजुसूत्रनय द्रव्यार्थिकनयोथी विलक्षण छे अने पर्यायार्थिकनयोथी विलक्षण छे ए पण आना परथी निश्चित थाय छे ज. एम, ज्यारे अधिकृत वस्तु द्विविध ज होय त्यारे नयोना पण बे ज विभाग कराय छे. जेमके - ए ज रीते शुद्धनयो संयमने ज निर्वाण कहे छे' आवा विशेषावश्यकभाष्यना वचननी वृत्तिमां कह्युं छे के - एम, संयमने प्रधानकारण मानता ऋजुसूत्र-शब्द वगेरे शुद्धनयो अत्यंत प्रयासन्न सर्वसंवरसंयममां कार्यभूत निर्वाणनो उपचार करीने संयमने ज निर्वाण कहे छे. पण ज्ञानने निर्वाण कहेता नथी, कारण के ए व्यवहितकारण छे. कह्युं ज छे के - तप-संयम अने निग्रंथ प्रवचन. आ बधुं ज व्यवहारनयने मान्य छे. पण शब्द अने ऋजुसूत्रनयने निर्वाण तरीके मात्र संयम ज मान्य छे. वळी, पूर्वे द्रव्यशंखना अधिकारमां शब्दादि नो पण क्यांक उपचार स्वीकारे छे एवुं जे कहेलुं हतुं ते आ ग्रन्थाधिकारथी पण सूचित थाय ज छे. तथा Page #345 -------------------------------------------------------------------------- ________________ 332 नयविंशिका-18 स्पष्टं सूच्यत एव । किञ्चात्र द्विविधाभिप्रायकेऽधिकार ऋजुसूत्रस्य पर्यायार्थिकशब्दादिनयतुल्योऽभिप्रायो यः प्रदर्शितस्तेन तस्य पर्यायार्थिकनयत्वं सूच्यत एव । तथा निक्षेपाधिकारे तस्य नामादिचत्वारोऽपि निक्षेपाः संमता इत्येवं द्रव्यार्थिकनैगमादिनयतुल्योऽभिप्रायो यः प्रदर्शितोऽस्ति तेन तस्य द्रव्यार्थिकनयत्वमपि ध्वन्यत एवेति ऋजुसूत्रो द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपीति मया पूर्वं यन्निरूपितं तदपि समर्थ्यत एंव । ननु शब्दादीनां नयानां वस्तुत एकत्वमेव, प्रायः सर्वत्रसमानविषयत्वात्, केवलं शुद्ध-शुद्धतरत्वादिभेदेनैव, न तु विषयभेदेन, तेषां त्रिविधत्वं विवक्ष्यत इति पूर्वं भवता कथितम् । एवं तु 'नैगमादीनां त्रयाणामपि वस्तुत एकत्वमेव, अत्र समानविषयत्वात्, त्रिविधत्वं तु शुद्धत्वादिभेदेनैव विवक्ष्यते, न तु विषयभेदेनेऽत्यपि सुवचः स्यादिति चेत् ? मैवं, नैगमादीनां समानविषयत्वासिद्धेः । ननु यथा नैगमनयः समुत्थानादिलक्षणं कारणत्रिकं नमस्कारोत्पादे मन्यते तथैव सङ्ग्रह-व्यवहारावपि । ततश्च समानविषयत्वहेतोः कथमसिद्धिरिति अहीं निर्वाण कोने कहेवुं ? एमां बे अभिप्रायो छे. आवा बे प्रकारना अभिप्रायवाळा आ अधिकारमां ऋजुसूत्रनय शब्दादि पर्यायार्थिकनयो साथे बेसेलो छे एनाथी ए पर्यायार्थिकनय छे एवुं सूचित थाय छे अने निक्षेपाधिकारमां ए "नामादि चारे निक्षेप मान्य छे' एवुं कहेवा द्वारा नैगमादि द्रव्यार्थिकनयो साथे बेसेलो शास्त्रोमां जे कहेलो छे तेनाथी ए द्रव्यार्थिकनय छे एवुं ध्वनित थाय छे. एटले ऋजुसूत्रनय द्रव्यार्थिक पण छे ने पर्यायार्थिक पण छे एवुं पूर्वे में जे निरूपेलुं छे तेनुं समर्थन पण थाय शंका - शब्दादिनो वस्तुतः एक ज छे, कारण के सर्वत्र प्रायः समान विषयवाळा छे, मात्र शुद्ध-शुद्धतरतादिभेदे ज तेओ भिन्न कहेवाय छे, नहीं के विषयभेदे पण... आवुं तमे पूर्वे जणावेलुं छे. पण, आ रीते तो "नैगमादि त्रणे नयो पण वस्तुतः एक ज छे, कारण के आ बाबतोमां समान विषयवाळा छे, एमना त्रण प्रकार तो शुद्धत्वादिभेदना कारणे ज विवक्षित छे, नहीं के विषयभेदना कारणे पण.." आवुं पण कही शकाय छे ने ? समाधान - तमे आपेलो समान विषयत्व हेतु असिद्ध होवाथी तमारी शंका योग्य नथी. शंका - जेम नगमनय समुत्थानादि त्रणेने नमस्कारोत्पादमां कारण माने छे ए ज रीते संग्रह-व्यवहारनय पण माने ja che. to समानविषयत्व हेतु असिद्ध शी रीते ? Page #346 -------------------------------------------------------------------------- ________________ समानेऽपि त्रिविधे कारणे नैगमादीनां विषयभेदः चेत् ? न, समुत्थानादीनां त्रयाणामपि कारणत्वस्य स्वीकारेऽपि नैगमादिनय-संमतस्य समुत्थानादेः स्वरूपस्य भिन्नतया विस्स्य्भेद्स्याक्स्स्त्त्वात्। तथाहि-नमस्कारत्वमापन्नस्य सम्यग्दृष्टेर्जीवस्य देहोऽत्र समुत्थानम् । स च देहो द्रव्य-पर्यायात्मकः । तत्र देहद्रव्यस्य trayoM'zAH, ऊर्ध्वतासामान्यं, तिर्यक्सामान्यं, आधारांशश्च । तत्र नैगमनयस्य मतेन देहोर्ध्वतासामान्यमेव यतः समुत्थानं, अतस्तदेव नमस्कारकारणम् । तत्रापि तत्तन्नैगमभेदस्य यावद्यावत्कालव्यापिनी दृष्टिस्तावत्तावत्कालभाविनीषु सर्वास्ववस्थास्वन्वयि देहोर्ध्वतासामान्य तत्तन्नैगमभेदस्य नमस्कारकारणम् । तथा तादृग्देहविशेषेषु यावत्स्वन्वयि देहतिर्यक्सामान्य सङ्ग्रहनयस्य नमस्कारकारणम् । तथा नमस्कारोत्पादानुकूलगुणाद्याधारभूतो देहविशेषो व्यवहारनयस्य नमस्कारकारणम् । एवमेव वाचना-लब्ध्योर्जेयम् । ततश्च स्पष्ट एव विषयभेदः । तथा गुरूपदेशं शृण्वन् यो जीवक्षणस्तल्लक्षणा वाचना यश्च क्षयोपशमात्मकलब्धिपरिणामपरिणतो जीवक्षणस्तल्लक्षणा लब्धिरित्येते ऋजुसूत्रसंमते न्म्स्कार्कार्न्ने। तथा तादृग्जीवस्य क्षयोपशमलक्षणपरिणामविशेषात्मिका लब्धिः शब्दादिनयसंमतं नमस्कारकारणं सेयम् । समाधान - समुत्थानादि त्रणेने कारण तरीके स्वीकारवा छतां आ समुत्थानादिनुं स्वरूप आ त्रणे नयोना मते भिन्न भिन्न होवाथी विषयभेद अक्षत ज छे. ते आ रीते - नमस्काररूप बनेला सम्यक्ती जीवनो देह अहीं समुत्थान छे. ए देह द्रव्यपर्यायात्मक छे. एमां देहद्रव्यना पण त्रण अंशो छे. ऊर्ध्वता सामान्य, तिर्यसामान्य अने आधारांश. एमां नैगमनयने देहऊर्ध्वता सामान्य ए ज समुत्थान होवाथी ए ज नमस्कारनुं कारण छे. एमां पण ते ते नैगमभेदनी जेटला जेटला काळमां व्यापती दृष्टि होय तेटला काळमां संभवित बधी अवस्थाओमां अन्वयी देहऊर्ध्वता सामान्य छे ते ते नैगमभेदने मान्य नमस्कारकारण छे. तथा तेवा प्रकारना बधा देहविशेषोमां अन्वयी देहतिर्यसामान्य ए संग्रहनयने मान्य नमस्कारकारण छे. तथा नमस्कारना उत्पादन अनुकूळगुणादिना आधारभूत देहविशेष ए व्यवहारनयमान्य नमस्कारकारण छे. ए ज रीते वाचना अने लब्धि अंगे पण जाणवुं. एटले विषयभेद स्पष्ट छे ज. तथा, गुरूपदेशने सांभळनार जीवक्षणरूप जे वाचना अने क्षयोपशमात्मक लब्धिपरिणामथी परिणत जीवक्षणरूप जे लब्धि.. आ बन्ने ऋजुसूत्रनयने मान्य नमस्कारना कारणो छे. तथा, एवा जीवना क्षयोपशमरूप परिणामविशेषात्मक जे लब्धि ए शब्दादिनयोने मान्य नमस्कारकारण जाणवुं. Page #347 -------------------------------------------------------------------------- ________________ 334 एवमेव शास्त्रकथितेष्वन्येषु दृष्टान्तेष्वपि नयभावना भावनीयेति । अथ 'क्रियमाणं कृत 'मिति कस्य नयस्य संमतम् ? शृणु-यदैकसामयिक्या: क्रियाया विचारस्तदैतद् निश्चयनयस्य संमतम्, यथा बध्यमानं बद्धं, निर्जीर्यमाणं निर्जीर्णमित्यादि । अत एव द्वादशगुणस्थानकचरमसमये चरमनिषेकगतस्य ज्ञानावरणकर्मदलिकस्य निर्जीर्यमाणस्य निर्जीर्णत्वादावरणाभावस्य सम्पन्नत्वान्निश्चयनयेन केवलज्ञानावाप्तिरुच्यते । एतद्विषये कृतकरणापरिसमाप्तिरित्यादिकाश्चालनाः कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेरित्यादीनि च तत्प्रत्यवस्थानानि विशेषावश्यकभाष्यादिग्रन्थेभ्योऽवसेयानि । परन्तु यदा दीर्घकालिन्याः क्रियाया विचारस्तदैतद् व्यवहारनयस्य संमतम्, यथा क्रियमाणोऽपि घटः कृत उच्यते, संस्तीर्यमाणोऽपि संस्तारकः संस्तीर्ण उच्यते । न चैतद्विषये नयोपदेशादावेतदर्थकोऽधिकारो दृश्यते-अथैवं चक्रभ्रमणाद्युपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटो यदि क्रियमाणः कृत एवेति चेत् ? न, आम नमस्कारना कारण अंगे नविभाग जोयो. ए ज रीते शास्रकथित अन्य दृष्टान्त वगेरेमां पण नयविभागनी भावना करवी. प्रश्न यिमाळ तम् आ कया नयने मान्य छे ? उत्तर ज्यारे एकसमयभाविनी क्रियानो विचार होय त्यारे आ निश्चयनयने मान्य वात छे. जेमके वध्यमानं वन्द्र, निर्वीर्यमाळ निर्नी... वगेरे. एटले बारमा गुणठाणाना चरमसमये चमनिषेकमां रहेल ज्ञानावरणीयकर्मदलिक निर्झर्यमाण होवाथी निर्जीर्ण होवाना कारणे आवरणकर्मनो अभाव संपन्न थई जाय छे ने तेथी ए ज चरमसमये केवलज्ञान प्राप्त थई जाय छे एम निश्चयनय कहे छे. जो क्रियमाण कृत होय तो, कृतनुं ज करण, क्रियानी अपरिसमाप्ति. वगेरे रूप शंकाओ अने कार्यने उत्पन्न करीने क्रिया शांत थई जती होवाथी एनी समाप्ति थाय che vagere रूप एना समाधानो विशेषावश्यकभाष्य वगेरे ग्रन्थोमांथी जोई लेवा. परंतु ज्यारे दीर्घावस्थान काळवाळी क्रियानो विचार होय त्यारे आ यिमाळ तम् ए व्यवहारनयसंमत वाक्य छे. जेमके कराई रहेलो एवो पण घडो कृत कहेवाय छे. संस्तीर्यमाण एवो पण संथारो संस्तीर्ण कहेवाय छे. नयविंशिका - 18 - शंका - आ विषयमां नयोपदेश वगेरेमां आवा अर्थवाळो अधिकार जोवा मळे छे - शंका -जो क्रियमाण कृत होय तो चक्रभ्रमणादिथी जणाता दीर्घक्रियाकाळमां घडो देखातो केम नथी ? समाधान-घडाने उत्पन्न करवाना व्यापाररूप क्रियानो दीर्घकाळ Page #348 -------------------------------------------------------------------------- ________________ 335 'क्रियमाणं kRtam'vAkye व्यवहारनयस्यापि संमतिः घटजननव्यापाररूपायाः क्रियाया दीर्घकालत्वासिद्धेः, चरमसमय एव तदभ्युपगमात् । घटगताभिलाषोत्कर्षवशादेव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां 'घटं करोमीति व्यवहारात् । तदुक्तं महाभाष्यकृता-'पैसमयकज्जकोडीनिरवेक्खो घडगयाहिलासो सि। पैसमयकज्जकोडिं थूलमै घडं मिलाएसि ॥ ' इति । ततश्च न घटकरणादयः क्रिया दीर्घकालिन्यः, किन्तु चरमसमयलक्षणैकसमयभाविन्य एवेति तद्विषयेऽपि क्रियमाणं कृतमिति निश्चयनयस्यैव सम्मतमिति वाच्यं, निश्चयनयसंमतस्य क्रियमाणस्य कृतत्वस्योपपादनार्थत्वादेतस्याधिकारस्य । ननु कुत एतन्निश्चयः ? इतः-एतदधिकारानुसारेण तु घटश्चरमसमय एव क्रियमाणः, तदैव च कृतः । तत्पूर्वं तु मृन्मर्दनाद्यान्तरालिककार्याण्येव क्रियमाणानि, तत्तत्समये कृतानि च । असिद्ध होवाथी तमारी शंका बराबर नथी... अर्थात् ज्यारे घटजननक्रिया होय त्यारे तो क्रियमाण एवो घडो कृत होवाथी देखाय ज छे. पण आवी क्रिया अमे चरमसमये ज मानीए छीए. ए पूर्वनी चक्रभ्रमणादि क्रियाकाळे अमे घटजननक्रिया मानता ज नथी. तेथी घडो त्यारे क्रियमाण ज न होवाथी कृत पण नथी ज, पछी देखाय शी रीते? (शं% - जो आ पूर्वकाळमां घडो कराई रह्यो नथी, तो कुंभार "घडो करुं छुं' ema zA mATe bole che? समाधान -) घडो बनाववानी तीव्र अभिलाषाना कारणे, माटी खूंदवी वगेरे क्रियाकाळे पण "घडो करुं छुं' एवो कुंभार व्यवहार करे छे. महाभाष्यकारे आ वात करी ज छे के - समये समये थई रहेल कार्योनी परंपरानी तने कोई अपेक्षा नथी अने घडानो तीव्र अभिलाय छे. माटे ते स्कूलमति ! तुं प्रतिसमय थनार कार्यश्रेणिने घडामां लगावी दे छे." एटले घडो करवो वगेरे क्रिया कोई दीर्घकालीन होती नथी. परंतु चरमसमयरूप एकसमयभाविनी ज होय छे. माटे एनी बाबतमां बोलातुं क्रियमाणे कृतं वाक्य निश्चयनयने ज मान्य छे. समाधान - निश्चयनयमान्य "क्रियमाणे kRta'nI संगति करवा माटे आ अधिकार होवाथी तमारी शंका बराबर नथी. प्रश्न - आवो निश्चय शाना आधारे ? उत्तर - आ रह्यो एनो आधार - आ अधिकारना आधारे तो घडो चरमसमये ज कराई रह्यो छे, ने त्यारे ज कृत छे. ए पहेलां to mATI khUMdavI vagere अवांतर कार्यो ज कराई रह्या छे, ने ते ते समये ए ज कार्यो कृत छे. परंतु माटी खूंदवी वगेरे काळे घराक वडे ऽघडो कर्यो के नहीं ?" एवुं पूछवा पर कुंभार वडे देवातो "घडो थई गयो' एवो जवाब कया नयने मान्य छे ? निश्चयनयने तो ए मान्य नथी ज, Page #349 -------------------------------------------------------------------------- ________________ 336 नयविंशिका - 18 परन्तु मृन्मर्दनादिकरणवेलायां क्रेतुकामेन घट: कृतो न वेति पृष्टे कुलालेन दीयमानं 'कृत' इत्युत्तरं कस्य नयस्य संगतम् ? न हि निश्चयनयस्य तत्संमतं तन्मतेन तु तदा घटस्य क्रियमाणत्वमेव नास्ति, कुतः कृतत्वम् ? अतो पारिशेष्याद् व्यवहारनयस्य तत्संमतमिति प्र्य्व्स्य्ति। अथैतदुत्तरमलीकमवेति न व्यवहारनयस्यापि संमतमिति चेत् ? न, जमालिशिष्यस्य मृषावादित्वापत्तेः । न हि जमालिना संस्तारकसंस्तरणक्रियायाश्चरमसमय एव संस्तारकः कृतो न वेति पृष्टं, शिष्येण च 'कृत' इत्युत्तरं दत्तं चरमस्यैकस्य समयस्य छद्मस्थस्य जमालेस्तच्छिष्यस्य चाविषयत्वात् । अपि तु तत्पूर्वमेव जमालिना पृष्टं, शिष्येण चोत्तरं दत्तम् । ततश्च त्वन्मतेन स जमालिशिष्यो मृषावादी स्यादेव । न हि स मृषावादी, एकेनापि ग्रन्थकृता तथा घोषितत्वाभावात् प्रत्युत तद्वचनस्य सत्यत्वं मत्वोपपत्तेः साधितत्वाच्च । सा चोपपत्तिर्निश्चयनयेन त्वशक्यैव तदा संस्तारकस्य संस्तीर्यमाणत्वस्याप्यभावात्, चरमसमय एव तस्य निश्चयसंमतस्य संस्तीर्यमाणत्वस्य सद्भावादिति चरमसमयाभिप्रायेण यदि 'संस्तीर्यमाणः संस्तीर्ण' इत्युच्यते तदा निश्चयनयसंमतिर्ज्ञेया, तत्पूर्वं तु व्यवहारनयसंमतिः । अत एव लौकिकाः शिष्टा अपि तादृशं व्यवहारं सत्यतया स्वीकुर्वन्त्येव । कारण के एना मते तो ए वखते घडो क्रियमाण ज नथी, पछी कृत शी रीते होय शके ? एटले पारिशेषन्याये ए व्यवहारनयने संमत छे ए ज फलित थाय छे. शंका एना करतां आ वाक्यने जूठ ज मानी लेवुं जोईए. एटले ए व्यवहारनयने मान्य पण नथी ज. समाधान आवुं मानवामां तो जमालिना शिष्यने मृषावादी कहेवा पडशे. जमालिए कांई संथारो पाथरवानी क्रियाना चरमसमये ज संथारो थई गयो ?' एम पूछ्युं नथी, एम चरमसमये ज शिष्ये 'थई गयो' एवे जवाब आप्यो एवुं पण नथी. कारण के छद्मस्थ एवा जमालि अने एना शिष्यनो चरम एक समय ए विषय ज नथी. परंतु ए पूर्वे ज जमालिए पूछ्युं छे ने एना शिष्ये एनो जवाब आप्यो छे. एटले तारा मते तो ए शिष्य मृषावादी बनशे ज. पण, ए मृषावादी तो नथी ज, कारण के कोई ज ग्रन्थकारे एने एवो चीतर्यो नथी, ऊलटुं एना वचनने 'सत्य' मानीने एनी संगति ज साधी देखाडेल छे. ए संगति निश्चयनये तो शक्य ज नथी, कारण के ए काळे संथारो संस्तीर्यमाण पण नथी ज, ते पण एटला माटे के चरमसमये ज निश्चयसंमत संस्तीर्यमाणत्व संभवे छे. एटले चरमसमयना अभिप्रायथी जो 'संस्तीर्यमाण संस्तीर्ण' कहेवातुं होय तो ए निश्चयनयसंमत छे, अने ए पूर्वे कहेवातुं - Page #350 -------------------------------------------------------------------------- ________________ प्रियदर्शनाशाटीदग्धत्वविचारः 337 ननु किमेतेन वागाडम्बरेण यावद् भगवता भाष्यकृतैवात्र ऋजुसूत्रनयसंमतिरुक्ता । तथाहि उज्जुसुअणयमयाओ वीरजिणंदवयणावलंबीणं । जुज्जेज्ज डज्जमाणं डड्डूं वोत्तुं न तुज्झत्ति ॥ जमालिमतव्युद्ग्राहितां प्रियदर्शनां प्रति भगवद्वचनवासितचेतसो ढंकारस्योक्तिरियं ज्ञेया । अत्रापि शाटीदाहक्रिया दीर्घकालिन्येव, प्रियदर्शनया चाचरमसमय एव 'रे ! रे ! मे शाटी दग्धे ऽति कथितमिति चेत् ? न, एकसामयिक्या: शाटीदाहक्रियाया अभिप्रायेणैव तत्संमतेरुक्तत्वात् । तथा च नयोपदेशेऽधिकार :- " ननु यद्येवं कारणव्यापारचरमक्षण एव क्रियाकालो निष्ठाकालश्च भाष्यकृता निर्णीतस्तदा शाट्येकदेशे दह्यमाने शाटी दग्धेति वचनं कथं भगवदुक्तर्जुसूत्रानुवादेन समर्थितम् ? तदानीं शाटीदाहक्रियाकालसंवलितस्य तन्निष्ठाकालस्याभावादिति जिज्ञासायामाह दह्यमानेऽपि शाट्येकदेशे स्कन्धोपचारत: / शाटी दग्धेति वचनं ज्ञेयमेतन्नयाश्रयम् ॥ 32 ॥ (वृत्ति:) दह्यमानेऽपीति- शाट्येकदेशे दह्यमानेऽपि तत्र स्कन्धोपचारत: शाटीस्कन्धवाचकशाटीपदोपचाराच्छाटी दग्धेति वचनमेतन्नयाश्रयं = ऋजुसूत्राभिप्रायकं ज्ञेयं तदाह भाष्यकार: होय तो ए व्यवहारनयसंमत छे. एटले ज लौकिक शिष्ट पुरुषो पण तेवा व्यवहारने सत्य तरीके स्वीकारे ज छे. शंका - आटला बधा वचनविलासनी शी जरूर छे ? कारण के भाष्यकार भगवान् श्रीजिनभद्रगणिक्षमाश्रमणे आ विषयमां ऋजुसूत्रनयनी संमति जणावेल ज छे. ते आ रीते "ऋजुसूत्रनयना मते श्री वीरप्रभुना वचननुं अवलंबन लईने बोलातुं रह्यमान थएं आवुं बोलवुं तारा माटे योग्य नथी.'' जमालिना मतथी व्युत्क्राहित थयेली प्रियदर्शना प्रत्ये प्रभुना वचनथी वासित चित्तवाळा ढंकारश्रावकनुं आ कथन छे. अहीं पण साडी बळवानी क्रिया दीर्घकालिनी ज छे. प्रियदर्शनाए अचरमसमये ज रे रे, मारी साडी बळी गई' एम चीस पाडी छे. समाधान ना, एक समयमां थनार साडीना दाहनी क्रियाना अभिप्रायथी ज ते संमति त्यां कहेली छे. नयोपदेशमां आवो अधिकार छे - (अवतरणिका - जिज्ञासा) जो आम कारणव्यापारनी चरमक्षणे ज क्रियाकाळ (= कार्यजननानुकूळक्रियानो काळ) अने निष्ठाकाळ (= क्रिया पूरी थई जाय - कार्य पेदा थई जाय एनो काळ) होय छे आवो भाष्यकारे nizcaya karyo che to साडीनो एक भाग दह्यमान होय त्यारे साडी बळी गई एवुं वचन प्रभुए कहेल ऋजुसूत्रनय द्वारा शी रीते समर्थित थाय ? कारण के त्यारे साडीनी दाहक्रियाना काळथी संवलित एवा तन्निष्ठाकाळनो अभाव छे. आवी जिज्ञासाने Page #351 -------------------------------------------------------------------------- ________________ नयविंशिका - 18 '' -उज्जुसुअणयमयाओ..." इत्यादि । अत्रत्यावतरणिकाधिकारेणाचरमसमये शाटीदाहक्रियायास्तन्निष्ठायाश्चर्जुसूत्रनयमतेनाभाव एवेति स्पष्टम् । तथाऽत्र मूले वृत्तौ चोक्तेनोपचारेण "प्रियदर्शनायाः रे रे शाटी मे दग्धे ऽतिवचनसमये दह्यमानस्य शाट्यकेदेशविशेषस्य दग्धत्वमेवात्राभिप्रेतं, न तु सम्पूर्णप्रायायाः शाट्याः" इत्यपि स्पष्टमेव । ततश्चैतादृगुपचाराभिप्रायाभावे ऽदह्यमाना शाटी दग्धे ऽत्यत्रर्जुसूत्रसंमतेरभावाद् व्यवहारनयसंमतिः संमन्तव्यैव । यद्वा संस्तारके संस्तृतप्रायेऽपि संस्तीर्णत्वस्य व्यवहारे न तत्काले संस्तीर्यमाणस्य संस्तारकैकदेशस्यैव संस्तीर्णत्वज्ञापनाभिप्रायः आगम्यतां शीयतां चेत्यभिप्रायानुपपत्तेः, किन्तु संस्तरणप्रारम्भाद् वर्तमानक्षणं यावद्यावान् संस्तारकांशः संस्तीर्णः, यश्च वर्तमानक्षणे संस्तीर्यमाणः अवशिष्टो यश्च शीघ्रं संस्तरिष्यमाण इत्येतान् सर्वानंशान् सम्मील्य सम्पूर्णस्य 338 संतोषवा माटे कहे छे बळता एवा साडीना एकदेशमां स्कंधनो उपचार करीने 'साडी बळी गई' एवुं वचन आ नयने ऋजुसूत्रने अनुसरनारुं जाणवुं. (एनी वृत्तिः) साडीनो एक भाग बळी रह्यो छे छतां ए एक भागमां स्कन्धनो आखी साडीनो वाचक जे साडी शब्द, तेनो उपचार करीने साडी बळी गई' एवुं वचन आ ऋजुसूत्रनयने आश्रीने कहेवायेलुं छे. भाष्यकारे - 3ष्णुसूञयमयागो... वगेरे कह्युं ज छे.'' - = नयोपदेशमां अहीं जे अवतरणिका करी छे एना अधिकारथी आ स्पष्ट छे के अचरमसमये तो साडीनी दाहक्रियानो अने तेनी निष्ठानो ऋजुसूत्रनयमते अभाव ज छे. तथा मूळमां अने वृत्तिमां कहेला उपचारथी ए पण स्पष्ट छे के जे समये प्रियदर्शना 'मारी साडी बळी गई' एम बोली छे ते समये बळी रहेलो जे साडीनो एक भाग, ते ज दग्ध तरीके अभिप्रेत छे, नहीं के लगभग संपूर्ण बळी गयेली साडी... एटले ज्यारे आवो उपचार न होय त्यारे 'बळी रहेली साडी बळी गई छे' आवा वचनमां ऋजुसूत्रनी संमति न होवाथी व्यवहारनयनी संमति ज मानवानी रहे छे. अथवा, संथारो लगभग पथराई गयो होय त्यारे पण संस्तीर्णत्वनो व्यवहार थवामां, ते ज काळे संथारानो जे एक देश संस्तीर्यमाण होय, एने ज संस्तीर्ण जणाववानो अभिप्राय होतो नथी, कारण के 'आवो अने सूओ' आवो अभिप्राय एमां संगत थई शकतो नथी. परंतु संस्तरणक्रियाना प्रारंभथी वर्तमानसमय सुधीमां जेटलो संथारानो भाग पथराई गयो छे, जेटलो वर्तमानमां पथराई रह्यो छे ने बाकीनो जेटलो शीघ्र पथराई = Page #352 -------------------------------------------------------------------------- ________________ 339 विविधानि नयद्वन्द्वानि संस्तारकस्य संस्तीर्णत्वज्ञापनाभिप्राय एव, तदर्थमावश्यक उपचार उपचारबहुलस्य व्यवहारनयस्य संमतिरेव संमन्तव्येति सूक्ष्मधिया विचारणीयमेतद् ॥ 18 ॥ अथ नैकेषु ग्रन्थेषु श्रूयमाणानि नैकानि नयद्वन्द्वानि विचारयन्नाह ज्ञान-क्रियानयौ द्रव्य-पर्यायौ निश्चयस्तथा । व्यवहारश्च चिन्त्योऽत्र नयो नयविशारदैः ॥ 19 ॥ नयविशारदैरत्रेति श्रीजिनप्रवचनेऽस्मिन् वा ग्रन्थाधिकारे ज्ञान-क्रियानयौ चिन्त्यौ, द्रव्य-पर्यायाविति द्रव्यार्थिक-पर्यायार्थिकनयौ चिन्त्यौ, उभयत्राभिधेयवशाद् वचनव्यत्ययः, तथा निश्चयो नयो व्यवहारो नयो चिन्त्यः, 'ca'zabdAdarpitAnarpitau नयावर्थ-शब्दनयौ च चिन्त्याविति गाथार्थः । तत्र यथोद्देशं निर्देश इति न्यायेन प्रथमं ज्ञान-क्रियानयौ चिन्त्येते - सर्वत्र ज्ञानमेव कारणमिति ज्ञाननयो वक्ति । क्रियैव सर्वत्र कारणमिति क्रियानयो ब्रूते । सिद्धान्तस्तु ज्ञानक्रियासमुदायः सर्वत्र कारणमिति । __ अत्र विषये नियुक्तिगाथा-नायम्मि गिहियव्वे अगिण्हियव्वम्मि चेव अत्थम्मि । जइयव्वमेव ई जो उवएसो सो नओ नाम ॥ 3592 ॥ ज्ञाननयमतेन तावदस्या गाथाया जवानो छे. आ बधा भागोनो सरवाळो करीने आखो संथारो पथराई गयो होवानुं जणाववानो अभिप्राय ज एमां होय छे, ए माटे उपचार आवश्यक बनी रहे छे. जे उपचारबहुल व्यवहारनयने ज संमत होवाथी - आवा क्रियमाणे कृतं प्रयोगमां व्यवहारनयनी संमति मानवी ज पडे छे. सूक्ष्मबुद्धिथी आ वात विचारवी. 18 हवे अनेक ग्रन्थोमां जोवा मळतां बळे नयोना जोडकांओने विचारवा माटे कहे छे - गाथार्थ - नयविशारद बहुश्रुतोए आ श्रीजैनप्रवचनमां अथवा आ ग्रन्थाधिकारमां ज्ञान-क्रियानय, द्रव्यार्थिक-पर्यायार्थिकनय, निश्चयनय तथा व्यवहारनय अने च शब्दथी अर्पित-अनर्पित नयनो तथा अर्थनय-शब्दनयनो विचार करवो जोईए. अहीं गाथामां विज्यः एम एकवचनात्त उल्लेख छे. पण ज्यां ज्ञान-क्रियानय.. ema be abhidheya hoya त्यां ए अभिधेयने अनुसरीने विन्ची एम द्विवचनात्तता समजी लेवी... आ बधा जोडकांमां पहेलां ज्ञान-क्रियानयना जोडकांनो विचार कराय छे - सर्वत्र=दरेक कार्य प्रत्ये ज्ञान ज कारण छे एम ज्ञाननय कहे छे. सर्वत्र क्रिया ज कारण छे एम क्रियानय कहे छे. ज्ञान-क्रियानो समुदाय ए सर्वत्र कारण छे एवुं सिद्धान्त कहे छे. आ विषयमां नाम fifbe.. आ निर्युक्ति गाथा छे. आ गाथानी रचना Page #353 -------------------------------------------------------------------------- ________________ नयविंशिका - 19 व्याख्या-अर्थो द्विविधः ऐहिक आमुष्मिकश्च । तत्रैहिकस्त्रिविध:- स्रक्- चन्दनादिग्रह्यः, अहि-विषादिरग्राह्यः, तृणपांश्वादिश्चोपेक्षणीयः । आमुष्मिकोऽप्येवमेव त्रिविधः । तत्र सम्यग्दर्शनादिग्रह्यः, मिथ्यात्वादिरग्राह्यः, स्वर्गादिश्चोपेक्षणीयः । एवम्भूतेऽर्थे ज्ञात एव तत्प्राप्ति - परिहारो-पेक्षार्थिना प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इति । भावार्थस्वयम्-इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थं प्रतिपादयति- नन्वैहिकाऽऽमुष्मिकफलार्थिना तावत् सम्यग्विज्ञात एवार्थे प्रवर्तितव्यम्, अन्यथा प्रवृत्तौ फलविसंवाददर्शनात्, तथा चान्यैरप्युक्तम् " विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनात् । " तथा चागमेऽप्युक्तम्-" पढमं नाणं तओ दया" इत्यादि "जं अन्नाणी कम्मं खवेइ" इत्यादि । तथाऽपरमप्युक्तम् "पावाओ विणिवत्ती पवत्तणा तह कुसलपक्खम्मि । विणयस्स पडिवत्ती तिन्नि वि नाणे समप्पंति ॥ " 340 इतश्च ज्ञानस्यैव प्राधान्यम्, यतस्तीर्थकर - गणधरैरगीतार्थानां केवलानां विहारोऽपि निषिद्ध:, तथा च तद्वचनम् " गीयत्थो य विहारो बीओ गीयत्थमीसओ भणिओ । एत्तो तैयविहारो नाणुन्नाओ जिणवरेहिं ॥ " - एवी छे के एनी ज्ञाननयानुसा2I व्याख्या पण थई शके छे अने क्रियानयानुसारी व्याख्या पण. प्रथम ज्ञाननयानुसारी व्याख्या-अर्थ बे प्रकारे छे- ऐहिक अने आमुष्मिक. एमां ऐहिक त्रिविध छे. पुष्पमाळा-चंदन वगेरे ग्राह्य, सर्प-झेर वगेरे अग्राह्य, घासधूळ वगेरे उपेक्षणीय. आमुष्मिक अर्थ पण आ ज रीते त्रिविध छे. तेमां सम्यग्दर्शनादि ग्राह्य छे, मिथ्यात्वादि अग्राह्य छे अने स्वर्गादि उपेक्षणीय छे आवो अर्थ ज्ञात थये ज एनी प्राप्ति-परिहार के उपेक्षानो अर्थी प्रवृत्ति वगेरेनो प्रयत्न करे छे. ज्ञाननयनो अभिप्राय आवो छे फळार्थीए अर्थने सारी रीते जाण्या बाद ज प्रवृत्ति करवी जोईए, नहींतर फळप्राप्तिमां विसंवाद जोवा मळे छे (अर्थात् प्रवर्तवा छतां फळप्राप्ति न थाय.) बीजाओए पण कह्युं छे ज्ञान ए ज पुरुषोने फळ आपनार छे नहीं के क्रिया, कारण के मिथ्याज्ञानथी प्रवृत्त थनारने फळनो विसंवाद जोवा मळे छे. आगममां पण पढमं नाणुं तओ दया... जं अन्नाणी कम्म खवेइ... वगेरे कह्युं ज छे. वळी, आ पण कह्युं छे के - पापथी निवृत्ति, कुशळपक्षमां=हितकार्यमां प्रवृत्ति अने विनयनी प्रतिपत्ति... आ त्रणे ज्ञानमां समर्पित थाय छे. वळी श्री तीर्थंकर Page #354 -------------------------------------------------------------------------- ________________ नायम्मि0 नियुक्तिगाथाया ज्ञान-क्रियानयाभ्यां व्याख्या 341 यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इति भावः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम् । क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते, यावदखिलजीवादिवस्तुस्तोमसाक्षात्करणदक्षं केवलज्ञानं नोत्पन्नम् । तस्माज्ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम् । प्रयोगश्चात्र-यद् येन विना न भवति तद् तन्निबन्धनमेव, यथा बीजाद्यविनाभावी तन्निबन्धन एवाङ्करः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चायं नयश्चतुर्विधसामायिके सम्यक्त्वश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानात्मकत्वेन तयोरेव मुख्यमुक्तिकारणत्वात् । देश-सर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्वात् तयोरिति । तदेवं ज्ञाननयमतेनेयं गाथा व्याख्याता । अथेयमेव क्रियानयमतेन व्याख्यायते । तत्र क्रियानयो वदति-इह ज्ञातेऽवबुद्धे ग्रहीतव्यादिकेऽर्थे सर्वामपि पुरुषार्थसिद्धिमभिलषता यतितव्यमिति प्रवृत्त्यादिलक्षणा क्रियैव कर्तव्या, इत्येवमत्र व्याख्यान एवकारः स्वस्थान एव योज्यते । एवं च सति ज्ञातेऽप्यर्थे गणधरदेवोए "गीतार्थविहार, अने बीजो गीतार्थनिश्चितविहार... आ सिवायनो त्रीजो विहार श्रीजिनेश्वरोए मान्य कर्यो नथी" आवा वचनद्वारा मात्र अगीतार्थोना विहारने निषिद्ध कह्यो छे ए पण ज्ञानने ज प्रधान होवारूपे जणावे छे. कारण स्पष्ट छे - आंधळा वडे दोरातो आंधळो सम्यगू रस्तो शी रीते पामी शके ? आटली वात क्षायोपथमिकज्ञानने आश्रीने करी. क्षायिकज्ञानने आश्रीने पण ए ज विशिष्टफळ साधक बनी रहे छे - ए जाणवुं. कारण के भवसमुद्रना कांठे पहोंची गयेला-दीक्षा लीधेलाउत्कृष्ट तप-चारित्रवाळा एवा पण अरिहंतोने केवलज्ञाननी प्राप्ति विना मोक्ष मळतो नथी. माटे पुरुषार्थने सिद्ध करवामां ज्ञान ज कारण छे. आमां अनुमानप्रयोग आवो जाणवो - जे जेना विना थतुं नथी, ते तन्निमित्तक होय छे, जेमके बीज विना अंकुर थतो नथी, तो अंकुर बीजनिमित्तक होय छे. सकळ पुरुषार्थनी सिद्धि पण ज्ञान विना थती नथी, माटे ज्ञाननिमित्तक ज छे. एटले आ नय चार सामायिकमांथी सम्यत्वसामायिक अने श्रुतसामायिक ज माने छे, देश-सर्वविरतिसामायिक मानतो नथी, कारण ke e be to ज्ञानना कार्यरूप होवाथी गौण छे. आम ज्ञाननये निर्युक्तिगाथानी व्याख्या करी. हवे क्रियानयने अनुसरीने आ ज गाथानी व्याख्या-अर्थने जाण्या पछी पण सर्व पुरुषार्थसिद्धिने इच्छनारे प्रवृत्तिवगेररूप क्रिया ज करवानी होय छे. (A व्याख्यामां 'ज' कारस्वस्थानमां ज राखवो.) आम जाण्या पछी पण क्रिया ज साधवानी hoya che. Page #355 -------------------------------------------------------------------------- ________________ नयविंशिका - 19 342 क्रियैव साध्या । ततो ज्ञानं क्रियोपकरणत्वाद् गौणम् । इत्यतः सकलस्यापि पुरुषार्थस्य क्रियैव प्रधानं कारणम् । इत्ययमेवोपदेशः स नयप्रस्तावात् क्रियानयः । शेषं पूर्ववत् । अयमपि स्वपक्षसिद्धये युक्तीरुद्भावयति ननु क्रियैव प्रधानं पुरुषार्थसिद्धिकारणम्, प्रयत्नादिलक्षणक्रियाविरहेण ज्ञानवताप्यभिलषितार्थसंप्राप्त्यदर्शनात्:, तथा cAnyairapyuktam"kriyaiva फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेत् ॥ " तथाऽऽगमेऽपि तीर्थकर - गणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम्सुबहं पि सुयमहीयं किं काही चरणविप्पमुक्कस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥ नाणं सविसयनिययं न नाणमेत्तेण कज्जनिफत्ती । मग्गण्णू दिट्टंतो होइ सचेट्ठो अचेट्ठो य ॥ जाणतो व तरीउं काइयजोगं न जुंजइ जो उ । सो बुड्डुइ सोएणं एवं नाणी चरणहीणो ॥ जहा खरो चंदणभारवाही' - माटे ज्ञान तो क्रियाना उपकरण=साधन=कारणरूप होवाथी गौण छे. माटे बधा ज पुरुषार्थमां क्रिया ज मुख्य कारण छे. आवो उपदेश ए क्रियानय छे. शेष पूर्ववत् जाणवुं. आ क्रियानय पण पोताना पक्षनी siddhi mATe yuktione jaNAve che. क्रिया ज पुरुषार्थसिद्धिनुं प्रधान कारण छे, कारण के प्रयत्नादिरूप क्रिया विना ज्ञानवानने पण इच्छितार्थनी प्राप्ति जोवा मळती नथी. अन्योए पण कह्युं छे के जीवोने क्रिया ज फळप्रदा बने छे, नहीं के ज्ञान, कारण के स्त्री-भोजन वगेरेने भोगववानुं ज्ञान धरावनार पण ए ज्ञानमात्रथी सुखी बनी जतो नथी. तथा आगममां पण श्रीतीर्थंकर गणधर देवोए निष्क्रियजीवोनुं ज्ञान निष्फळ ज कह्युं छे. जेमके-घणुं श्रुत भण्या... पण ए चारित्रशून्यजीवने शुं लाभ करे ? झगझगायमान पण लाखो-करोड दीवाओ आंधळाने शुं लाभ करे ? ज्ञान स्वविषयमां नियत होय छे, ज्ञानमात्रथी कांई कार्य थतुं नथी. आमां मार्गज्ञ दृष्टांत छे. ए सचेष्ट चालतो होय तो इच्छित स्थाने पहोंचे छे, निश्चेष्ट होय तो पहोंचतो नथी. तरवानो जाणकार तारु पण हाथ-पग हलाववा वगेरेनी क्रिया न करे तो प्रवाहथी डूबी जाय छे. ए ज प्रमाणे चारित्रक्रिया शून्य ज्ञानी पण संसारमां डूबे छे. अहीं ना वो अंतळमारवाही वगेरे शास्त्रवचनो पण जाणवा. = Page #356 -------------------------------------------------------------------------- ________________ ज्ञान-क्रियानययोर्निर्भरः 343 इत्यादि । एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम् । अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते, यावदखिलकर्मेन्धनानलजालाकलापकल्पां शैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रियां न प्राप्नोति। तस्मात् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम् । प्रयोगश्चात्र-यद् यत्समनन्तरभावि तत् तत्कारणम्, यथाऽन्त्यावस्थाप्राप्तपृथिव्यादिसामग्रयनन्तरभावी त्त्कार्न्नोऽन्ग्क्र्ः। क्रियानन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चैष चतुर्विधसामायिके देशविरतिसर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्र्धान्मुक्तिकार्न्न्त्वात्। सम्यक्त्वश्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वाद् नेच्छतीति ॥ अनयोश्च नययोरत्र निर्भरः-(1) दंडश्चक्रभ्रमणद्वारा घटमुत्पादयति । तत्र दंडो व्यापारी चक्रभ्रमणं च व्यापारः । लोकश्च दंडमेव घटकारणतया व्यवहरति, न तु चक्रभ्रमणमिति दण्डस्यैव मुख्या कारणता । ज्ञाननयोऽप्येवमेव वक्ति-ज्ञानं क्रियाद्वारा मोक्षसाधकमतस्तदेव मुख्य कारणं, क्रिया तु ज्ञानव्यापार एव (2) कुलालपितुर्विना आ क्षायोपथमिक क्रियाने आश्रीने कह्युं. क्षायिकी क्रियाने आश्रीने पण ए ज प्रधान जाणवी. कारण के श्री अरिहंत भगवानने पण केवलज्ञान प्राप्त थई जवा छतां, ज्यां सुधी बधा ज कर्मरूप इधनने बाळी नाखनार अगनजवालारूप सर्वसंवरचारित्रक्रिया शैलेशी अवस्थामां प्राप्त थती नथी त्यां सुधी मोक्ष थतो नथी. माटे सर्वपुरुषार्थनी सिद्धिमां क्रिया ज मुख्य कारण छे. आमां आवो अनुमानप्रयोग जाणवो - जे जेना पछी थाय ते तत्कारक होय, जेमके अंतिम अवस्थामां प्राप्त पृथ्वी वगेरे सामग्रीनी पछी थनार अंकुरनुं कारण ए सामग्री कहेवाय छे. बधा ज पुरुषार्थनी सिद्धि क्रिया बाद ज थाय छे, माटे ए ज प्रधान कारण छे. तेथी आ नय चार प्रकारना सामायिकमांथी देशविरति-सर्वविरति" ए बे सामायिक ज माने छे, कारण के क्रियारूप होवाथी मोक्षनुं मुख्य कारण छे, सम्यकत्व-श्रुतसामायिक to e be सामायिकना उपकारी होवामात्रना कारणे गौण che. A be नयोनुं जोर आ प्रमाणे छे - (1) दंड चक्रभ्रमणद्वारा घटोत्पत्ति करे छे.. आमां दंड ए व्यापारी छे, चक्रभ्रमण ए व्यापार छे. लोक दंडने ज घटनुं कारण तरीके कहे छे, चक्रभ्रमणने नहीं, माटे दंड ज प्रधानकारण छे. ज्ञाननय पण आ ज दलीलनो आश्रय ले छे. ज्ञान क्रियाद्वारा मोक्षनुं कारण बने छे. माटे ज्ञान ए ज मुख्य कारण कहेवाय, क्रिया तो एनुं द्वारमात्र छे. (2) कुंभारनो बाप na hoya to kuMbhAra ja na Page #357 -------------------------------------------------------------------------- ________________ 344 नयविंशिका-19 कुलालासम्भवे घटस्याप्यसम्भव एव्। तथापि घटं प्रति त्वनन्तरकारणतया कुलाल एव कारणं, न तु तत्कारणीभूतस्तत्पिताऽपि, कारणकारणस्य तस्य कुलालपितुर्घटं प्रत्यन्यथासिद्धत्वमेव । एवमेव मोक्षं प्रति क्रियाया एवानन्तरकारणत्वं, ज्ञानस्य तु कारणीभूतायाः क्रियायाः कारणतयाऽन्यथासिद्धत्वमेव मोक्षं प्रति । अतः क्रियैव मोक्षकारणमिति क्रियानयः । ननु पक्षद्वयेऽपि युक्तिदर्शनात्किमिह तत्त्वम् ? इत्यतः स्थितपक्षमाह नियुक्तिकार:सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ 3539 ॥ त्ति। न केवलं ज्ञानक्रियानयद्वयस्यैव, किं तर्हि? सर्वेषामपि स्वतन्त्रसामान्यविशेषवादिनां नामस्थापनादीनां वा नयानां परस्परविरोधिनी वक्तव्यतां निशम्य तदिह सर्वनयविशुद्धं= सर्वनयसंमतं प्रमाणसंमतमिति यावद्, यच्चरणगुणस्थितः साधुः । अत्र चरणं चारित्रक्रिया, गुणो ज्ञानं, तयोः स्थितः-ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुर्मुक्तिसाधको न पुनरेकेन केनचिदिति भाव्ः। यत् तावज्ज्ञानवादिना प्रोक्तं-यद्येन विना न भवति तत्तन्निबन्धनमेवेऽत्यादि तदस्माकमपीष्टमेव, केवलं तेनैव क्रियाऽपि कारणतया सिध्यत्येव, क्रियाया विनापि सिद्ध्र्स्म्भ्वात्। दाहपाकाद्यर्थिनां मोक्षार्थिनां वा दहनादिपरिज्ञानमात्रात् केव्ल्ज्ञ्यान्होवाथी घडो पण न ज बने. छतां, घडा प्रत्ये तो अनंतरकारण एवो कुंभार ज "कारण" कहेवाय छे, ए कुंभारना कारणरूप कुंभारपिता घडा प्रत्ये अन्यथासिद्ध कहेवाय छे. एम मोक्षनुं अनंतर कारण तो क्रिया छे, ज्ञान तो ए क्रियानुं कारण छे. माटे क्रिया ज कारण छे, ज्ञान तो मोक्षप्रत्ये अन्यथासिद्ध छे, एम क्रियानय कहे छे. शंका - आ तो बन्ने पक्षे पोतपोतानी yuktio che, to आमां रहस्य शुं छे? ए जणाववा माटे निर्युक्तिकार स्थितपक्षने (सिद्धांतने) कहे छे - मात्र ज्ञान-क्रियानय ज नहीं, स्वतंत्र सामान्य-विशेषने कहेनार नयो, नाम-स्थापनादि माननार नयो... आ बधानी परस्पर विरोधी वक्तव्यताने सांभळ्या पछी ए वातनो निश्चय करवो जोईए जे सर्वनयविशुद्ध सर्वनयसंमत होय, अर्थात् प्रमाणने मान्य होय. ए वात आ छे के चरणगुण स्थित=गुण एटले ज्ञान अने चरण एटले क्रिया" एम ज्ञान-क्रिया बनेमां स्थित साधु मोक्षसाधक बने छे, बेमांथी मात्र एक द्वारा नहीं. ज्ञानवादीए जे कहेल के "जे जे विना न थाय ते तनिमित्तक होय' ए मान्य ज छे. पण एनाथी ज क्रिया पण कारण तरीके सिद्ध थई ज जाय छे, कारण के क्रिया विना पण कार्य थतुं नथी ज. दाह-पाकादिना अर्थीने के मोक्षना अर्थने दहनादिना ज्ञानमात्रथी के Page #358 -------------------------------------------------------------------------- ________________ सिद्धान्तपक्षः 345 मात्राद्वा न दहनसिद्धिर्मोक्षसिद्धिर्वा, किन्तु तदानयनादिक्रियानुष्ठानं यथाख्यातचारित्रक्रियाऽपि वा तत्रापेक्ष्यत एव । तथा क्रियानयेनापि यदुक्तं यद्यत्समनन्तरभावि तत्तत्कारणमित्यादि, ततोऽपि ज्ञानमपि कारणतया सिध्यत्येव, दहनानयनादिक्रियाकाले सर्वसंवररूपक्रियाकालेऽपि वा दहनादिपरिज्ञानस्य केवलज्ञानस्य वा सत्त्वादिति ज्ञानक्रियोभयसाध्यैव मुक्त्यादिसिद्धिः । उक्तमपि- हयं नाणं कियाहीणं हया अन्नाणिणो किया । पासंतो पंगुलो दड्डो धावमाणो य अंधओ ॥ ॥ संजोगसिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संपउत्ता नगरं पविट्ठा ॥ ॥ इति ॥ नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्तिः प्रत्येकमसती समुदायेऽपि कथं स्यात् ? न हि प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलं सम्भवतीति । अत्रोच्यते-सिकताकणेषु यतः सर्वथा तैलस्याभाव एवातस्तत्समुदायेऽपि तदभाव एव । प्रस्तुते तु नैवं, ज्ञानक्रिययोः प्रत्येकं मोक्षकारणताया यो निषेधः स सम्पूर्णोपकारितामपेक्ष्यैव, न तु केवलज्ञानमात्रथी पण इष्टसिद्धि थई जती नथी, पण बळतण लाववुं वगेरे क्रिया के यथाख्यातचारित्रक्रिया आवश्यक बने ज छे. तथा क्रियानये जे कहेल के "जे जेना पछी थाय ते तत्कारणक होय' एनाथी ज्ञान पण कारण तरीके सिद्ध थाय छे ज. कारण के बळतण लाववुं वगेरे क्रियाकाळे, सर्वसंवरक्रियाकाळे क्रमशः दहनादिज्ञान के केवलज्ञान होय ज छे. माटे कार्यसिद्धि ज्ञान अनंतरभावी पण छे ज. माटे कार्यसिद्धि ज्ञानक्रियाउभयसिद्ध छे. एटले ज कह्युं पण छे ज के - क्रियाहीन ज्ञान हणायेलुं छे, अज्ञानीनी क्रिया हणायेली छे. जोवा छतां पांगळो अने दोडतो एवो आंधळो बन्ने आगमां बळी गया. संयोग द्वारा फळ मळे छे. एक चक्रथी रथ चालतो नथी. आंधळा पर पांगळो बेसी गयो, मार्गदर्शन करे छे अने एम बन्ने भेगा थईने ईष्टनगरे पहोंची गया. शंका - एकला ज्ञान के एकली क्रियामां जो मोक्षप्रापिका शक्ति नथी, तो ए बेना समुदायमां पण ए शी रीते होय ? रेतीना 1-1 कणमां नहीं रहेल तेल एना समुदायमां पण होतुं नथी ज. समाधान - रेतीना कणमां तो सर्वथा तेल छे ज नहीं, माटे समुदायमां पण नथी. प्रस्तुतमां आवुं नथी. ज्ञान-क्रिया प्रत्येकमां मोक्षसाधकतानो जे निषेध कराय छे ते संपूर्णौपकारितानी अपेक्षाए ज. देशपकारिता तो बन्नेमां छे ज, जे बेना समुदायमां Page #359 -------------------------------------------------------------------------- ________________ नयविंशिका - 19 देशोपकारितामपेक्ष्यापि तस्यास्तत्र सत्त्वात् । इयञ्च देशोपकारिता समुदाये सम्पूर्णा भवति । अतः स्थितमिदं-ज्ञान-क्रिये समुदिते एव मुक्तिकारणं, न प्रत्येकमिति । तद्युक्तश्च भावसाधुः सर्वैरपि नयैरिष्यत एव ॥ तदेवं विचारितौ ज्ञान - क्रियानयौ । अधुना क्रमप्राप्तौ द्रव्य - पर्यायार्थिकनयौ चिन्तनीयौ । तत्र दव्वट्ठिअस्स दव्वं वत्युं पज्जवनयस्स पज्जाओ । अप्पियमयं विसेसो, सामन्नमणप्पियनयस्स ॥ 3588 ॥ त्तिभाष्यवचनाद् द्रव्यार्थिकस्य द्रव्यमेव वस्तु, न तु पर्यायाः, अवस्तुत्वात्, खपुष्पवत् । अत एव द्रव्यमर्थोऽस्येति द्रव्यार्थिकोऽयमुच्यते । पर्यायनयस्तु पर्याय एव वस्तु, न तु द्रव्यं, अवस्तुत्वात्, कूर्मरोमवदित्याह । अत एव पर्यायोऽर्थोऽस्येति पर्यायार्थिकोऽसावुच्यते । तत्र नैगम - सङ्ग्रहव्यवहारा द्रव्यार्थिकाः शब्दादयस्तु त्रयः पर्यायार्थिकाः, ऋजुसूत्रस्तु द्रव्यार्थिकोऽपि पर्यायार्थिकोऽपीत्यादिकं पूर्वं सविस्तरं विचारितमेव । अथास्यां भाष्यगाथायां कथितावर्पितानर्पितनयौ पूर्वं कथ्येते- तत्राप्र्प्यते विशेष्यत इत्यर्पितो विशेषस्तद्वादी नयोऽर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति, न सामान्यम् । संपूर्ण बने छे. माटे कोई दोष नथी. एटले आ निश्चित थयुं के समुदित एवा ज्ञानक्रिया मोक्षनुं कारण छे, नहीं के अलग-अलग. तेनाथी=ज्ञान-क्रियाना समुदायथी युक्त भावसाधु बधा नयोने मुक्तिना कारण तरीके मान्य छे. आम, ज्ञान-क्रियानयनो विचार कर्यो. हवे क्रमप्राप्त द्रव्य-पर्यायार्थिकनयनो विचार करवानो छे. एमां, 'द्रव्यार्थिकनयने द्रव्य ए वस्तु छे. पर्यायार्थिकनयने पर्याय ए वस्तु छे. अर्पितनयने मान्य छे विशेष अने अनर्पितनयने सामान्य मान्य छे. / / 3588' आवा भाष्यवचनथी जणाय छे के द्रव्यार्थिकनयमते द्रव्य ए ज वस्तु छे, नहीं के पर्यायो, कारण के पर्यायो खपुष्पनी जेम अवस्तु छे. एटले ज द्रव्य छे अर्थ जेनो ते द्रव्यार्थिकनय एम कहेवाय छे. पर्यायनय एम कहे छे के वस्तु पर्यायस्वरूप ज छे, द्रव्यस्वरूप नथी, कारण के द्रव्य अवस्तु छे, जेमके कूर्मोम. एटले ज पर्याय छे अर्थ जेनो ते पर्यायार्थिकनय एम कहेवाय छे. एमां नैगम-संग्रह अने व्यवहारनयो द्रव्यार्थिक छे, शब्दादि त्रण नयो पर्यायार्थिक छे, ज्यारे ऋजुसूत्रनय द्रव्यार्थिक पण छे, पर्यायार्थिक पण छे... आ बधी वातो पूर्वे विस्तारसहित विचारेली che. have A ja भाष्यगाथामां कहेला अर्पित-अनर्पितनयने पहेलां कहेवाय छे एमां जे अर्पित थाय ते विशेष ए अर्पित छे. तेनो ग्राहकनय अर्पितनय जे शास्त्रमां prasiddha che. eno mata evo che ke विशेष ज छे, सामान्य नथी. अविशेषित 346 Page #360 -------------------------------------------------------------------------- ________________ व्यवहार-निश्चयनयौ 347 अनर्पितमविशेषितं सामान्यमुच्यते, तद्वादी नयोऽनर्पितनयः, सोऽपि समयप्रसिद्ध एव बोद्धव्यः, तन्मतं तु सामान्यमेवास्ति, न विशेषः । अत्राप्यर्पिताऽनर्पितनयद्वये सङ्ग्रहादीनां समवतारो द्रष्टव्य इतीति तत्र भाष्यगाथावृत्तौ । चशब्दगृहीतावर्थशब्दनयावपि पूर्वं विचारितावेव । __ अथावशिष्टौ व्यवहार-निश्चयनयौ चिन्त्येते । तत्र-लोगव्ववहारपरो ववहारो भणइ कालओ भमरो । परमत्थपरो मण्णइ निच्छइओ पंचवण्णो त्ति ॥ 3589 ॥त्तिभास्स्य्गाथातो लोकाभिमतार्थग्राही नयो व्यवहारः, तत्त्वार्थग्राही नयो निश्चय इति लक्षणे प्राप्येते । तदुक्तं द्रव्य-गुण-पर्यायनो रासग्रन्थे-ते माटैं निश्चय-व्यवहारनुं लक्षण भाष्यै-विशेषावश्यकै कहिउंतिम निरधारो तत्त्वार्थग्राही नयो निश्चयः, लोकाभिमतार्थग्राही व्य्व्हार्ः। इति। तत्र युक्तिसिद्धस्तर्कसहस्तत्त्वार्थभूतोऽर्थस्तत्त्वार्थः । अयमर्थ ईदृगेव भवितुमर्हतीति यत्रास्मदन्तः करणस्याप्यकुत्रिमा सम्मतिः स तत्त्वार्थतया ज्ञेयः । यथा-यत्र प्रत्याख्यानावरणरागद्वेषयोरनुदय एवेदृशी परिणतिः साधुतेति । एवुं सामान्य ए अनर्पित छे. एनो ग्राहकनय ए अनर्पितनय. ए पण शास्त्रप्रसिद्ध नय ज जाणवो. एनो मत एवो छे के सामान्य ज छे, विशेष नथी. वळी ए ज भाष्यगाथानी वृत्तिमां आ जणाव्युं छे के आ अर्पित-अनर्पित एवा बे नयोमां संग्रह वगेरे नयोनो समवतार जाणवो. च शब्दथी गृहीत अर्पित-अनर्पित नयोने कह्या बाद ए ज "चशब्दथी गृहीत अर्थनय अने शब्दनयनुं जोडकुं कहेवुं इष्ट छे. पण ए पूर्वे कहेवाई ज गयेलुं छे. हवे बाकी रहेला निश्चय-व्यवहारनयनो विचार कराय छे. "लोकव्यवहारमां तत्पर एवो व्यवहारनय कहे छे के भमरो काळो होय छे. परमार्थमां तत्पर एवो निश्चयनय एम माने छे के भमरो (बादरस्कंधरूप होवाथी) पांचे वर्णवाळो hoya che. 3589ll आवी भाष्यगाथा परथी आवा लक्षण मळे छे के लोकने अभिमत अर्थने जोनारो नय ए व्यवहारनय अने तत्त्वार्थने=तत्त्वभूत अर्थने जोनारो नय ए निश्चयनय. 'द्रव्य-गुण पर्यायनो रास' ग्रन्थमां कह्युं ज छे के-ते माटे निश्चय-व्यवहारनुं लक्षण विशेषावश्यक भाष्यमां कह्युं छे तेम विचारवुं-ते आ प्रमाणे-तत्त्वार्थग्राहीनय निश्चय, लोकाभिमतार्थग्राही नय व्यवहार. आमां जे युक्तिसिद्ध होय, तर्कसह होय ए तत्त्वार्थभूत अर्थ कहेवाय. आ पदार्थ आवो ज होय शके ए रीते जे अर्थ अंगे आपणुं दिल बोले ए पदार्थ तत्त्वार्थभूत जाणवो. जेमके-प्रत्याख्यानावरण कक्षाना राग-द्वेषनो अनुदय होय एवी परिणति ए साधुता che. Page #361 -------------------------------------------------------------------------- ________________ 348 नयविंशिका-19 छद्मस्थो लोकोऽन्तर्गतां परिणतिं ज्ञातुं प्रायो नार्हतीति स बाह्यवेशादिकमनुसृत्यैव व्य्व्ह्र्ति। यथा साधुवेशसहिताऽऽलयविहारादिक्रिया साधुतेति। ततश्च लोके प्रसिद्धिरप्यस्यैवार्थस्य भवतीति । यद्यपि प्रमाणमपि तत्त्वार्थग्राह्येव, तथापि तस्य सकलतत्त्वार्थग्राहित्वं निश्चयनयस्य त्वेकदेशतत्त्वार्थग्राहित्वमिति विशेषः । ननु तत्त्वभूतस्यार्थस्य द्वितीयः कोऽशः ? यं प्रमाणं गृह्णाति, न तु निश्चयनय इति। व्यवहारग्राह्योऽशस्तथेति गृहाण । हन्त ! एवं तु व्यवहारोऽपि तत्त्वार्थग्राह्येव स्यादिति चेत्? स्यादेव किं हन्तेति पूत्कारेण? तर्हि श्रमणवेशालयविहारादिक्रियादीनामपि तत्त्वार्थत्वं किं संमतम्? संमतमेव, किमत्र प्रष्टव्यम्? स्वकार्यकारिणस्तत्त्वार्थत्वनियमात् । ननु श्रमणवेशादयोऽपि प्रतिसमयमसङ्ख्यगुणनिर्जरालक्षणं साधुताकार्यं किं कुर्वन्ति ? न कुर्वन्तीति चेत् ? तर्हि कथं तेषां तत्त्वार्थत्वम् ? स्वकार्यकारित्वादेव, न हि निर्जरालक्षणमेकमेव साधुताकार्यं, किन्तर्हि ? वंदनप्रतिपत्त्यादिकमपि तत्कार्यमेवेति तत्कुर्वतो छद्रस्थ लोक आंतरिक परिणतिने प्रायः जाणी शकतो नथी. एटले ए बाह्यवेश vagere joIne ja vyavahAra kare che. jemake साधुवेश होय-आलयविहारादिक्रिया होय तो ए साधुता छे. एटले लोकमां प्रसिद्धि पण आवा ज अर्थनी थाय छे. जो के प्रमाण पण तत्त्वार्थग्राही ja hoya che. to पण ए सकळतत्त्वार्थग्राही होय छे, ज्यारे निश्चयनय एकदेशतत्त्वार्थग्राही होय छे. प्रश्न - तत्त्वभूतार्थनो बीजो कयो अंश छे ? जेनुं प्रमाण ग्रहण करे छे पण निश्चयनय करतो नथी ? उत्तर - व्यवहारनयग्राह्यांश ए बीजो तत्त्वभूतार्थाश छे एम जाण... शंका - हें ! आम तो व्यवहारनय पण तत्त्वार्थग्राही बनी जशे. समाधान - छे ज, एमां "हुं शुं करवानुं ? प्रश्न - तो शुं श्रमणवेश-आलयविहारादिक्रिया वगेरे पण तत्त्वभूतार्थ तरीके मान्य छे? उत्तर - हा, मान्य ज छे, एमां पूछवा जेवुं शुं छे ? जे स्वकार्य करी आपे ए अर्थ तत्त्वभूत होय ज एवो नियम छे. प्रश्न - श्रमणवेश वगेरे प्रतिसमय असंख्यगुणकर्मनिर्जरारूप कर्मनिर्जराविशेषात्मक साधुताकार्य शुं करे छे ? उत्तर - नथी करता. Page #362 -------------------------------------------------------------------------- ________________ व्यवहारनयस्यापि तत्त्वार्थग्राहित्वम् 349 वेशादिकस्य कुतो न तत्त्वार्थत्वम् ? तथापि कर्मनिर्जराविशेषलक्षणं कार्यमकुर्वतस्तस्य तत्त्वार्थत्वाभाव एवेति चेत् ? मैवं, परिणामविशेषस्यापि तत्त्वार्थत्वाभावप्रसङ्गात्, तेनापि वंदनप्रतिपत्त्यादिलक्षणस्य कार्यस्याकरणात् । निःस्पृहस्य साधोर्वन्दनाद्यप्रतिपत्तौ न किञ्चित् सूयत इति चेत् ? न, अर्थस्य स्वकार्यकरणे स्पृहासत्त्वासत्त्वयोरकिञ्चित्करत्वात्, स्पृहाशून्योऽपि वह्निर्दहत्येव । अन्यथा कर्मनिर्जराविशेषस्यापि कार्यत्वायोगापत्तेः, मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तम इति वचनात्तत्रापि स्पृहाया अभावसम्भवात् । __भवतु तर्हि वन्दनादिप्रतिपत्त्यादिकमपि साधुताकार्य, तथापि तद् गौणमेव, मुख्यं तु कार्यं कर्मनिर्जराविशेष एवेति चेत् ? न, गौणमुख्यभावाभावात्, ववहारो वि हु बलवं इत्यादिव्च्नात्। तथापि साधुवेशादिना कर्मनिर्जराविशेषस्तु नैव भवतीति चेत्? किं कुर्मस्तत्र प्रश्न - तो पछी ए अर्थ तत्त्वभूत शी रीते ? उत्तर - स्वकार्यकारी होवाथी ज. साधुतानुं निर्जराविशेष ए ज एक मात्र कार्य नथी. तो ? वंदनप्रतिपत्ति वगेरे पण एनुं कार्य che ja. ene करी आपनार वेशने तत्त्वभूत अर्थ शा माटे न कहेवाय ? प्रश्न - निर्जराविशेषात्मक कार्यने न करी आपनार एने तत्त्वभूत शी रीते कही शकाय ? उत्तर - आम तो अंदरनी चोक्कस परिणतिने पण तत्त्वभूत नहीं कही शकाय. कारण के ए पण वंदनप्रतिपत्ति वगेरे रूप कार्यने करती नथी. प्रश्न - निःस्पृह साधुने वंदन थया तो पण शुं ? ने न थया तो पण शुं ? उत्तर - पदार्थ स्वकार्य करे एमां स्पृहा होवी-न होवी एनो कोई मतलब नथी. स्पृहाशून्य एवो पण अग्नि दाहकार्य करे ज छे ने ! नहींतर तो निर्जराविशेषने पण कार्य तरीके नहीं कही शकाय, कारण के "मोक्ष प्रत्ये अने संसार प्रत्ये.. मुनिश्रेष्ठ सर्वत्र निःस्पृह होय छे..." आवा वचनथी निर्जराविशेष प्रत्ये पण निस्पृहतानो संभव जणाय ज छे. शंका - वंदनप्रतिपत्ति वगेरे पण भले साधुतानुं कार्य हो... तो पण ए गौण ja che, mukhya to निर्जरा ज छे. समाधान - ना, आवो गौण-मुख्यभाव छे नहीं, कारण के वेवारो वि टु वर्तवुं एवा वचन मुजब व्यवहारनय (अने तेथी व्यवहारनयमान्य विषय पण) निश्चयतुल्य बळवानुं che ja. Page #363 -------------------------------------------------------------------------- ________________ 350 नयविंशिका-19 निरुपाया वयम् ? सर्वोऽपि स्वकार्यमेव करोति, न परकार्यमित्यत्र किमपि पर्यनुयोज्यं कदाचिदपि नैव भवतीति । परन्तु लोकव्यवहारस्य न कोऽपि नियमः, केवलवेशधारिणो द्रव्यलिङ्गिनोऽपि साधुतया व्य्व्हारात्। ननु तस्य का वार्ता? यावत्प्रयोजनविशेषेणेत्वरसाधुवेशधारिणं भाण्डमपि लोकः साधुतया व्यवहरति, परन्तु तस्याकिञ्चित्करत्वमेवेति नैव वक्तव्यं, भाण्डेनापि महामन्त्रिण उदायनस्यान्तिमसमये समाधेः सम्पादितत्वादिति । ननु व्यवहारस्तु साधुचित्रमपि साधुतया व्यवहरतीति चेत् ? व्यवहरतु को दोषः ? तेनापि दर्शकेषु प्रीतिभक्त्यादयो जायन्ते, वन्दनप्रतिपत्त्यादिकं च सम्भवति । न सर्वेषां दर्शकानां प्रीत्यादयो जायन्त इति चेत् ? सति प्रतिबन्धके कार्यासम्पत्तिमात्रेण कारणत्वनिषेधः किमुचितः ? अन्यथा भावसाधावपि प्रश्न एव, तं दृष्ट्वापि कस्यचित् तिरस्कारादिभावसम्भवात् । तथापि श्रमणवेशादिर्व्यवहारग्राह्योऽर्थः प्रीत्यादिसम्पादनद्वाराऽन्यानुपकरोति, न तु स्वमिति शंका - तो पण साधुवेशादिथी विशेष निर्जरा तो थती नथी ज ने ! समाधान - एमां निरुपाय आपणे शुं करी शकीए ? दरेक वस्तु स्वकार्य ज करे छे, परकार्य नहीं. एमां क्यारेय पण कोईपण प्रश्न पूछवानो होतो नथी. शंका - पण लोकव्यवहारने तो कोई धाराधोरण नथी. ए तो मात्र वेशधारी द्रव्यलिंगीनो पण साधु तरीके व्यवहार करे छे. समाधान - अरे भाई ! एनी शुं वात करवी ? कोई तेवा कारणे अल्पकाळ माटे साधुवेश धरनार भांडने पण लोक ए वखते साधु तरीके संबोधे छे. "पण ए अर्किचित्कर ज होय छे एम न कहेवुं, कारण के एवा भाडे पण उदायनमंत्रीने अंतिम समये समाधि आपी हती. शंका - व्यवहार तो साधुना चित्रने पण साधु कहे छे.. समाधान - भले ने कहे, शुं वांधो छे ? एनाथी पण दर्शकोने प्रीति-भक्ति वगेरे उभराय छे अने वंदनप्रतिपत्ति वगेरे पण थाय ज छे. शंका - पण, बधा दर्शकोने प्रीति वगेरे क्यां थाय छे ? समाधान - प्रतिबंधक होय तो न पण थाय.. पण एटला मात्रथी कारणतानो निषेध करी देवो शुं योग्य छे ? नहींतर भावसाधु माटे पण प्रश्न आवशे ज. एमने जोईने पण कोईकने द्वेषादि थता होय छे. शंका - छतां, व्यवहारग्राह्य श्रमणवेशादिरूप अर्थ प्रीत्यादि द्वारा बीजाओने उपकारक बनी शके छे. पोताने नहीं, माटे तत्त्वभूत नथी. Page #364 -------------------------------------------------------------------------- ________________ साधुवेशादेरपि संयमोपकारित्वम् 351 न तस्य तत्त्वार्थत्वमिति चेत् ? न, असिद्धेः । स्वयं संयमानुकूलपरिणतिं यत्प्राप्तवांस्तत्रापि प्रथममन्यस्य साधुवेशादिकं दृष्ट्वोद्भूतायाः प्रीत्यादेरुपकारात्, अत एव अरिहंता अरिहंतपुब्विअत्ति शास्त्रवचनम् । नन्वेषोऽन्यसाधुवेशादेरुपकारः, स्वसाधुवेशादेस्तु न कोऽपि स्वोपकार इति चेत् ? मैवं, निश्चयग्राह्यायाः परिणतेरुत्पादे स्थिरीकरणे विशदीकरणे च साधुवेशादेरुपकारकत्वात् । अत एव साधुवेशादिर्विनैव सञ्जाता संयमपरिणतिरन्तर्मुहूर्तादूर्ध्वं नावतिष्ठते । स्वकीयोऽपि साधुवेशः प्रसन्नचन्द्रं राजर्षिमुपाकरोदिति तु प्रसिद्धमेव । संयमपरिणतौ शिथिलीभूतायां स्वकीयवेशादिकं दृष्ट्वा, तदृष्ट्वा श्रावकादिभिः क्रियमाणं वन्दनादिकं च दृष्ट्वा लज्जालोः संयमपरिणतिस्थैर्यं भवतीत्यपि नाप्रसिद्धम् । किञ्च जिनोक्तो मोक्षमार्गो निश्चय-व्यवहारोभयसंवलित इति मोक्षमार्गांशभूतो व्यवहारोऽतत्त्वभूतो भवितुं कथमर्हति? अपरञ्च शास्त्रेषु व्यवहारग्राह्यस्य श्रमणवेशादेरालयविहारादेश्चार्थस्य नैकसहस्रशः श्लोकप्रमाणं सूक्ष्मं सूक्ष्मतरं निरूपणं यत्प्राप्यते तदपि तस्य तत्त्वभूतत्वमावेद समाधान - आ वात बराबर नथी, कारण के पोते पण आजे संयमपरिणति सुधी जे पहोंच्यो छे तेमां सर्वप्रथम बीजाना साधुवेशादि जोईने थयेल प्रीति वगेरेनो उपकार छे ज. एटले ज अरिहंता रिहंतपुब्रिग एवुं शास्त्रवचन छे. शंका - आ पण अन्यना साधुवेशनो उपकार छे. पोताना साधुवेशादिनो तो पोताने कोई उपकार छे ज नहीं ने ! समाधान - ना, एवुं नथी. निश्चयना विषयभूत परिणतिने उत्पन्न करवामां, स्थिर करवामां अने निर्मळ करवामां साधुवेशादि उपकारक छे. एटले साधुवेशादि वगर ज कोईकने थई गयेली संयमपरिणति अन्तर्मुहूर्तथी अधिक टकी शकती नथी. पोताना साधुवेशे प्रसन्नचन्द्रराजर्षिने उपकार कर्यो हतो ए प्रसिद्ध छे ज. संयमपरिणति शिथिल थई होय त्यारे पोतानो साधुवेश joIne ke e joIne अग्रणी श्रावकादि द्वारा कराता वंदनादिने जोईने लजजाळु जीवनी संयमपरिणति स्थिर थाय छे ए वात पण अप्रसिद्ध नथी. वळी, जिनोक्त मोक्षमार्ग निश्चय-व्यवहारौभय संवलित छे. एटले जे मोक्षमार्गना अंशभूत छे ए व्यवहार अतत्त्वभूत शी रीते होय शके ? तथा, व्यवहारग्राह्य एवो जे श्रमणवेशारिरूप के आलयविहारादिरू5 अर्थ, एनुं शास्त्रोमां हजारो श्लोक प्रमाण खूब विस्तारथी अने घणी झीणवटभर्युं निरूपण करेलुं छे. एमां जरा पण गरबड करनारने आकरा प्रायश्चित्त देखाडेला छे. आ पण सूचवे ज छे के आ व्यवहारग्राह्य Page #365 -------------------------------------------------------------------------- ________________ 352 नयविंशिका-19 यत्येव, न ह्यतत्त्वभूतोऽर्थ एतावन्महत्त्वमर्हति । अत एवैनं तत्त्वभूतमर्थांशमगृह्णन् निश्चय एकदेशतत्त्वार्थग्राही, तमप्यंशं गृह्णत्प्रमाणं सकलतत्त्वार्थग्राहीत्यादि यदुक्तं तदप्युपपद्यते । अथ व्यवहारनयोऽपि यदि तत्त्वार्थग्राही, तर्हि भाष्ये तत्त्वार्थग्राही नयो निश्चयः, लोकाभिमतार्थग्राही व्यवहार इत्येवं किमिति कथितम् ? शृणु-जीवस्य द्वे स्वरूपे, एकं बाह्यमन्यत्त्वान्तरम् । एते च द्वे मिथोऽनुकूले अपि भवतः, कदाचिद्विपरीते अपि। तथैते च द्वे अपि जीवस्वरूपस्यैकदेशभूते, द्वयोः सम्मीलने सकलस्य तत्त्वभूतस्यार्थस्य प्राप्तिः । व्यवहारनयस्त्वाभ्यां प्रधानतया बाह्यं स्वरूपं गृह्णाति, निश्चयस्त्वान्तरं, प्रमाणं तु द्वे अपि स्वरूपे इति । छद्मस्थो लोको बाह्यं स्वरूपं द्रष्टमेव स्म्र्थ्ः। परिणतिलक्षणस्यान्तरस्य स्वरूपस्याभ्रान्तो निश्चयस्तस्य सामान्यतयाऽशक्यप्रायः । अतस्तत्त्वभूतस्यार्थस्यैको vyavahAraviSayIbhUtoM'zo लोकाभिमतो भवति । तस्माल्लोकाभिमतार्थग्राही नयो व्यवहारनय इत्येवं व्यवहारनयलक्षणं भाष्यकृताऽकारि । तदर्थस्तु लोकाभिमतो यस्तत्त्वभूतोऽर्थस्तद्ग्राही नयो व्यवहारनय इत्येव । अर्थ पण तत्त्वभूत ज छे. अतत्त्वभूत अर्थने महापुरुषो आटलुं महत्त्व कांई आपे नहीं. एटले ज आ तत्त्वभूत अर्थाशने नहीं जोनारो "निश्चयनय एकदेशतत्त्वार्थग्राही छे अने ए अंशनुं पण ग्रहण करनार प्रमाण सकलतत्त्वार्थग्राही che" vagere je कहेलुं छे ते संगत ठरे छे. शंका - व्यवहारनय पण जो तत्त्वार्थग्राही che, to भाष्यमां, तत्त्वार्थग्राहीनय निश्चय छे, लोकाभिमतार्थग्राहीनय व्यवहार छे - आवुं शा माटे कह्युं छे ? समाधान - जीवना बे स्वरूप छे- एक बाह्य, बीजुं आंतरिक. आ बन्ने परस्पर अनुरूप पण होय छे के क्यारेक परस्पर विपरीत पण होय छे. तथा आ बन्ने जीवस्वरूपना अंशभूत छे, बन्ने भेगा थवा पर पूर्ण तत्त्वभूतार्थ मळे छे. व्यवहारनय आमांथी मुख्यरूपे बाह्यस्वरूपने जुए छे, निश्चयनय आंतरिकस्वरूपने जुए छे, प्रमाण बन्ने स्वरूपने जुए छे. छद्मस्थ एवो लोक बाह्यस्वरूपने जोवाने ज समर्थ छे. परिणतिस्वरूप आंतरिक स्वरूपनो अब्रान्तनिश्चय एना माटे सामान्यथी अशक्य जेवो होय छे. एटले तत्त्वभूत अर्थनो एक अंश, जे व्यवहारनो विषय होय छे ते लोकाभिमत बने छे. एटले लोकाभिमत अर्थने जोनार नय ए व्यवहारनय एवुं लक्षण भाष्यकारे बनाव्युं che. eno artha to A ja che ke लोकाभिमत जे तत्त्वभूत अर्थ छे तेने जोनार नय ए व्यवहारनय. एटले पारिशेषथी बाकी रहेलो तत्त्वभूत अर्थ निश्चयनयनो विषय che e Page #366 -------------------------------------------------------------------------- ________________ व्यवहार-निश्चय-प्रमाणलक्षणानि 353 ततश्च पारिशेष्यादवशिष्टस्तत्त्वभूतोऽर्थो निश्चयनयग्राह्य इत्यपि गम्यत एवेति तल्लक्षणतया तत्त्वार्थग्राही नयो निश्चय इत्येव कथितम् । गोबलीवर्दन्यायेन चैषोऽर्थ आन्तरपरिणतिरूप इति निश्चीयत एव, बाह्यस्वरूपस्य व्यवहारविषयत्वेन nishcittvaaditi| परन्तु व्यवहारनयलक्षणतयापि यदि 'तत्त्वार्थग्राही नयो व्यवहार' इत्येवोच्येत तदा द्वयोर्लक्षणयोः समानत्वमेव स्यादिति । ततश्चायमत्र सारः प्राप्यते-लोकाभिमततत्त्वार्थग्राही बोधो व्यवहारनयः, लोकातिक्रान्ततत्त्वार्थग्राही बोधो निश्चयनयः, उभयतत्त्वार्थग्राही बोधः प्रमाणमिति । इत्थञ्च त्रयाणां विषयता अपि भिन्ना एव । तथाहि 'प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा' इत्यत्र, व्यवहारनयस्य प्राणव्यपरोपणं हिंसा, निश्चयनयस्य प्रमत्तयोगो हिंसा, प्रमाणस्य च प्रमत्तयोगात्प्राणव्यपरोपणं हिंसेति ॥ 19 ॥ तदेवं विचारितानि ज्ञान-क्रियानयादीनि नयद्वन्द्वानि । अथ ग्रन्थशोधनप्रार्थनामन्तिमं मङ्गल च ग्रन्थे निबन्धयन्नाह नयमार्गादतिक्रान्तं किञ्चिदत्र मतिभ्रमात् । यद्युक्तं कृपया शोध्यं गीतैरभयशेखरैः ॥ 20 ॥ पण समजाय ज छे, माटे एना लक्षण तरीके तत्त्वभूत अर्थनो ग्राहक नय ए निश्चय एटलुं ज लक्षण बनाव्युं. गो-बलीवदंन्याये आ अर्थ आंतरपरिणतिरूप छे ए निश्चित थाय छे ज, कारण के बाह्यस्वरूपनो व्यवहारना विषय तरीके निश्चय थई गयो छे. पण व्यवहारनयना लक्षण तरीके पण जो ऽतत्त्वार्थग्राही नय ए व्यवहारनय" एवुं ज कहेवामां आवे तो बन्नेनुं लक्षण समान ज थई जाय. माटे एना लक्षण तरीके लोकाभिमत वगेरे कह्युं छे. एटले आ सार अहीं जाणवो - लोकाभिमततत्त्वभूत अर्थने जोनार बोध ए व्यवहारनय. लोकातिक्रान्त तत्त्वभूत अर्थने जोनार बोध ए निश्चयनय. तत्त्वभूत उभय अर्थने जोनार बोध ए प्रमाण. एटले आ त्रणेनी विषयता पण judI-judI ja che. jemake - pramattayo~iAvyaparopa हिंसा आमां, व्यवहारनयमते प्राणव्यपरोपण ए हिंसा छे, निश्चयनयमते प्रमत्तयोग ए हिंसा छे. प्रमाणना अभिप्राय प्रमत्तयोगपूर्वक थयेल प्राणव्यपरोपण ए हिंसा छे. /19o आम ज्ञान-क्रियानय... वगेरे नय जोडकांओनो विचार कर्यो. हवे, ग्रन्थनी शुद्धि करवानी प्रार्थना अने अंतिममंगळने ग्रन्थमां जोडतां कहे छे - गाथार्थ - आ ग्रन्थमां मतिभ्रमना कारणे जो नयमार्गनुं उल्लंघन करीने कांईपण कहेवायेलुं होय तो अभय बनेला जीवोमां शिखरे रहेनारा गीतार्थ महात्माओए कृपा करीने एनुं संशोधन करवा yogya che. Page #367 -------------------------------------------------------------------------- ________________ नयविंशिका - 20 पदे पदसमुदायोपचाराद् गीता इति गीतार्थाः । अत्र मतिभ्रमाद् यदि नयमार्गादतिक्रान्तं ईचवुआं (मवेत् तत्) अमयशेरइ: शौद्: (गीताए:) नृपया शोध्युं (रूत्यद प्राथये) इत्यत्र गाथान्वयः । गाथार्थश्च सुगमः । अत्र 'अभयशेखरैः' इति गीतार्थानां विशेषणेन ग्रन्थस्यान्तिमं मङ्गलं कृतम् । तथा ग्रन्थकृता अभयशेखरसूरिरिति स्वनामापि सूचितम् । कोऽयं विजयाभयशेखरसूरिरिति चेत् ? शृणु शासनपतिः श्रीवीरपरमात्मा गणेशश्च श्रीसुधर्मास्वामी यस्याः परम्पराया मूलं, तस्या तपोगच्छपरम्परायामभुवन् निर्मलब्रह्मचर्याः सुविशाल श्रमणसमुदायसर्जकाः सङ्घैक्याभिलाषिणः सिद्धान्तमहोदधयः श्रीमन्तो विजयप्रेमसूरीश्वराः । तत्पट्टमलङ्कृतवतामिष्टफलसिद्धिवादविजेतॄणां न्यायविशारदानां वर्धमानतपोनिधीनां शिबिराद्यप्रेरकाणां श्रीमतां विजयभुवनभानुसूरीश्वराणां पट्टे रराजे सहजानन्दिनः कर्म-छेदग्रन्थविशारदा अध्यात्मपिपासवः श्रीमन्तो विजयधर्मजित्सूरीश्वराः । श्री सूरिमन्त्रसुसाधकानामनन्तलब्धिनिधान श्रीगौतमस्वामिसुभक्तानां गजाभिषेकजैनतीर्थादिप्रेरकाणां तच्छिष्याणां श्रीमतां विजयजयशेखरसूरीश्वराणां शिष्यलवोऽहं विजयोऽभयशेखरसूरिः । 354 अहीं 'गीत' एवा पदमां गीतार्थ एवा पदसमुदायनो उपचार छे ने तेथी गीतार्थ एवो अर्थ मळे छे. अभयशेखर एवा गीतार्थ महात्माओने हुं एवी प्रार्थना करुं छुं के जो मतिभ्रम वगेरे कारणे में कांईपण नयमार्गथी विपरीत निरूपण कर्युं होय तो ए तमारे संशोधन करवा योग्य छे. गीतार्थोना अभयशेखर एवा विशेषणद्वारा ग्रन्थकारे अंतिम मंगळ कर्युं छे तथा अभयशेखरसूरि एवुं स्वनाम पण सूचित कर्युं छे. 'आ अभयशेखरसूरि कोण छे ?' सांभळो - - शासनपति श्रीमहावीरप्रभु अने गणधरदेव श्रीसुधर्मास्वामी जेनुं मूळ छे ते तपागच्छनी परंपरामां निर्मळब्रह्मचारी, सुविशाळश्रमणसमुदायना सर्जक, संघएकताना अभिलाषी, सिद्धान्तमहोदधि श्रीमद् विजयप्रेमसूरीश्वरजी म.सा. थया. इष्टफळसिद्धिवादविजेता, न्यायविशारद वर्धमानतपोनिधि शिबिरना आद्यप्रेरक-वाचनादाता श्रीमद्विजय भुवनभानुसूरीश्वरजी महाराज साहेबे एमनी पाटने शोभावी. वळी ते श्री भुवनभानुसूरीश्वरजी म.सा.नी पाट पर सहजानंदी, कर्म-छेदशास्त्रविशारद, अध्यात्मरसिक श्रीमद्विजय धर्मजिन्सूरीश्वरजी म.सा. शोभ्या. एमना शिष्य श्रीसूरिमन्त्रना परमसाधक, अनंतलब्धिनिधान श्री गौतमस्वामीना परमभक्त, गजाभिषेकजैनतीर्थना प्रेरक श्रीमद्विजय जयशेखरसूरीश्वरजी म.सा.नो शिष्यलव हुं विजय अभयशेखरसूरि छुं. हवे, पूर्वग्रन्थोमां रहेल प्रशस्तिना केटलाक श्लोक टांकीने ग्रन्थसमाप्ति करुं छुं. Page #368 -------------------------------------------------------------------------- ________________ प्रशस्तिः 355 अथ पूर्वग्रन्थगतान् कांश्चित् प्रशस्तिश्लोकान् समुद्धृत्य समापयामि । ग्रन्थे दूषणदर्शने निविशते दुर्मेधसां वासना, भावाभिज्ञतया मुदं तु दधते ये केऽपि तेभ्यो नमः । मन्दारद्रुमपल्लवेषु करभा किं नो भृशं द्वेषिणो ये चास्वादविदस्तदेकरसिकाः श्लाघ्यास्त एव क्षितौ ॥ [नयरहस्यम्] निक्षेपा वा नया वा तदुभयजनिताः सप्तभङ्गात्मका वा, शृङ्गाराः सार्ववाचः परगुणरचनाजातरोचिष्णुभावाः । यस्याग्रे भान्ति किञ्चिन्न निरुपधिचिदुद्बुद्धशुद्धस्वभावात्, तद्रूपं स्वीयमुच्चैः प्रकटय भगवन् बाढमात्मन् प्रसीद ॥ [नयोपदेशः] इमं ग्रन्थं कृत्वा विषयविषविक्षेपकलुषं, फलं नान्यद् याचे किमपि भवभूतिप्रभृतिकम् । इहामुत्रापि स्तान्मम मतिरनेकान्तविषये, ध्रुवेत्येतद् याचे तदिदमनुयाचध्वमपरे ॥ [ane0 व्यवस्थाप्रकरणम्] दुर्बुद्धिओनुं मन ग्रन्थमां दूषण जोया करवामां ज तत्पर रहे छे. भावोना जाणकार होवाथी जे कोई ग्रन्थने जोईने आनंद पामे छे ते बधाने नमस्कार हो. मंदारवृक्षना पर्णो प्रत्ये ऊंटने शुं खूब वैष नथी होतो ? पण जेओ एना आस्वादना जाणकार होय छे ने तेथी एना रसिया होय छे ते ज खरेखर आ धरती पर प्रशंसनीय छे. (नरहस्य) निक्षेपाओ अथवा नयो अथवा ते बन्नेथी थयेला सप्तभंगात्मक सर्वज्ञवाणीना चमकता शृंगारो श्रेष्ठ-गुणरचनाना कारणे रुचिकर बनेला छे. आवा शृंगारो पण निरुपाधिक चिन्मय उद्भुद्ध स्वभावना कारणे जेनी आगळ कांई चमकता नथी तेवुं पोतानुं श्रेष्ठ स्वरूप हे भगवन् ! अत्यंत प्रकट कर.... हे आत्मन् ! खूब प्रसन्न था.... (नयोपदेश) जे विषयरूपी झेरना विक्षेपथी कलुषित छे एवुं संसारना वैभव वगेरे रूप अन्य कोई फळ हुं आ ग्रन्थ करीने याचतो नथी. पण आ लोकमां अने परलोकमां पण मारी बुद्धि अनेकान्तसिद्धान्तमां स्थिर बनी रहो एवुं हुं याचुं छुं, अने मारी पाछळ बीजा सुज्ञो पण एवी ज याचना करो. (अनेकान्त व्यवस्थाप्रकरण) Page #369 -------------------------------------------------------------------------- ________________ 356 नयविंशिका-20 एष च स्वोपज्ञवृत्त्यलङ्कृतो ऽनयविंशिका 'ग्रन्थः पंन्यास श्रीअजितशेखरविजयेन (अधुनाऽऽचार्यविजयाजितशेखरसूरिणा) मुनिश्रीउदयवल्लभविजयगणिवरेण च संशोधित इति तौ धन्यवादाऔ~ / देवगुरुप्रसादेन मयेयं नयविंशिका । इन्द्राङ्कखद्विके वर्षे रचिता जयताच्चिरम् ॥ (वि.सं. 2064) अद्य सच्चारित्रचूडामणीनां श्रीमतां विजयप्रेमसूरीश्वराणां स्वर्गारोहणतिथिः । बारडोलीनगरेऽद्य (वैशाखकृष्णायामेकादश्यां) नूतनश्राविकाविरतिमंदिर(उपाश्रय)स्योद्घाटनं सञ्जातम् । एवम्प्रकारे मंगलदिने योगानुयोगतः समाप्तस्यैतस्य ग्रन्थस्याध्ययनाध्यापनप्रवृत्तिश्चिरमविच्छिन्ना भवतादित्याशंसे । शुभं भवतु श्रीश्रमणसङ्घस्य... स्वपज्ञवृत्तिथी अलंकृत आ "नयविंशिकाऽग्रन्थ पंन्यास श्री अजितशेखरविजयजी गणिवरे (हाल आचार्य श्री विजयाजितशेखरसूरिजीए) अने मुनिराज श्री उदयवल्लभविजयजी गणिवरे संशोधित करेल छे, माटे तेओ बन्नेने धन्यवाद छे. देवगुरुनी कृपाथी वि.सं. 2064 मां मारा वडे रचायेली आ नविंशिका चिरकाळ 4य पाभो. स्य्यात्रियूद्दामेइ। स्व. pU4556 vi04यप्रेमसूरीश्व27 म.सा.नो (वै.व. 11) स्वर्गारोहण दिन छे. बारडोलीनगरे आजे श्राविका विरति मंदिर (उपाश्रय)नुं उद्दघाटन थयेलुं छे. ने आ ग्रन्थ आजना मंगळदिने समाप्ति पाम्यो छे. आ अंतिममंगळरूप योगानुयोग आ ग्रन्थनी अध्ययन अध्यापन परंपराने चिरकाळ सुधी अविच्छिन्न राखो. श्री संघनुं शुभ थाओ. Page #370 -------------------------------------------------------------------------- ________________ पू. A. श्री अभयशेखरसूरि म. सा.नुं संपादित-अनुवादित लिखित अध्ययनोपयोगी साहित्य अध्यात्ममतपरीक्षा 2) धर्मपरीक्षा सामाचारी प्रकरण, आराधक विराधक चतुर्भागी कृपदेष्टान्तविशदीकरण प्रकरण सम्यकत्व षस्थाननी चउपइ कान्निश कात्रिशिका भाग-1 6-8) कर्मप्रकृति पदार्थो भाग : 1-2-3 9-10) न्याय सिद्धान्तमुक्तावली भाग : 1-2 11) सत्यदादि प्ररूपणा 1 2) हारिभद्रयोगभारती 13) योगविंशिका 14) सिद्धिनां सोपान 15) तत्त्वावलोकन समीक्षा 16). तत्त्व निर्णय 17-21) नवांगी गुरुपूजन प्रश्नोत्तरी वगेरे 22) शतक नामे पांचमा कर्मग्रन्थना पदार्थो-टीप्पणो 23-25) दशविध सामाचारी (भाग : 1-2-3) 26-27) तिथि अंगे सत्य अने समाधान (भाग : 1-2) 28) सप्तभंगीविंशिका 29) द्रव्य-गुण-पर्यायनो रास भाग-1 30) निक्षेपविंशिका - 31) क्या जिनपूजा करना पाप है ? 32) अनुयोगद्वार-सटीप्पण 33-35) बत्रीशीना सथवारे-कल्याणनी पगथारे भाग-1-2-3 36) नयविंशिका पू. A. श्री अभयशेखरसूरि म. सा. लिखित उपदेशात्मक साहित्य 1) हंसा ! तुं झील मैत्री सरोवरमां...(गुज.+हिन्दी=49000 नकल) 2) हैयुं मारुं नृत्य करे 3) हुं करुं हुं करुं ए ज अज्ञानता 4) कर पडिक्कमणुं भावशुं 5) अविष्णा अणाशंदे 6) हुं छुं सेवक तारो रे 7) हा ! पस्तावो विपुल झरणुं... 8) मिच्छामि दुक्कड 9) टाळिये दोष संताप re... BHARAT GRAPHICS - Ahmedabad-01. L Ph: 079-22134176, M : 992501 helibrary.org Jain Educationternational