Book Title: Jain Dharmvar Stotra
Author(s): Bhavprabhsuri, Hiralal R Kapadia
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/002969/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अष्टिदेवचन्द्र-काळभाई-जैनपुस्तकोद्धारे ग्रन्थाङ्कः 84, श्रीभावप्रभसूविर्यविरचितं जैनधर्मवरस्तोत्र-गोधूलिकार्थ-समाचमत्कारेति कृतित्रित्य्म्। (परिशिष्टप्रस्तावनादिसमलङ्कृतम्) ETD. SDEVCHAND. संशोधक: श्रीयुतरसिकदासनतयो हीरालाका Page #2 -------------------------------------------------------------------------- ________________ श्रेष्टि देवचन्द्र लालभाइ जैनपुस्तकोद्वारे ग्रन्थाङ्कः 84 / श्रीभावप्रभसूरिवर्यविरचितं खोपज्ञटीकाविभूषित जैनधर्मवरस्तोत्र-गोधूलिकार्थसभाचमत्कारेति कृतित्रितयम् ॥ 'चत्तारि अट्ठ दस दो यविवरणादिपरिशिष्ट प्रस्तावनादिसमलङ्कृतम् । संशोधकः-- गूर्जरदेशान्तर्गतसूर्यपुरवास्तव्यश्रीयुतरसिकदासतनुज एम्. e. इत्युपाधिविभूषितो न्यायकुसुमाञ्जल्यादिग्रन्थानां विवेचनात्मकभाषान्तर कर्ताऽऽहंतदर्शनदीपिकायाश्च प्रणेता हीरालाल्ः। प्रसिद्धिकारक:---- जह्वरीत्युपाहः साकग्चन्द्रात्म जो जीवनचन्द्रः अस्य कोशस्यैकः कार्यवाहकः । वीगन 2459] प्रथमसंस्करणे प्रतयः 1200 / [विक्रमात् 1989 Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक~~~ शेठ देवचंद लालभाइ जैन पुस्तकोद्धार संस्था माटे शा. जीवणचंद साकरचंद जवेरी. |__ शे देवचन्द्रलालभाइ जैन धर्मशाळा, डेखां चकला, गोपीपुरा, सुरत. सर्व हक्क शेठ देवचंद लालभाइ जैनपुस्तकोद्धार फंडना TrasTIone अधीन छे. मुद्रकः रामचंद्र चेस शेडगे, नियसागर प्रेस, 26-28 कालबादेवीरोड, मुंबइ, Page #4 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series. No. 84 SRI BHAVAPRABHA SURI'S Jainadharmavara-stotra, Godhulikartha and Sabha-chamatkara ALONG WITH His own Commentaries EDITED WITH INTRODUCTION IN SANSKRIT Y Prof. HIRALAL RASIKDAS KAPADIA, M. A. EDITOR OF TATTVARTHADHIGA MASUTRA, ETC. PUBLISHED MY JIVANCHAND SAKERCHAND JAVERI, ONE OF THE HONORARY TRUSTEES OF SHETH DEVCHAND LALBHA! JAIN PUSTAKODDHAR FUND. First Edition] [ 1250 Copies A. D. 1933. Price Rs. 3-0-0 Page #5 -------------------------------------------------------------------------- ________________ [All rights reserved by the Trustees of Sheth D. L. J. P. Fund. ] Published by Jivanchand Sakerchand Javeri, one of the honorary Trustees of Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at Sheth Devchand Lalbhai Jain Dharmashala, Badekhan Chakla, Surat. Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar' Press, -26-28, Kolbbat Lane, Bombay. Page #6 -------------------------------------------------------------------------- ________________ Page #7 -------------------------------------------------------------------------- ________________ TOLLOOOOOOOOOO तपोगच्छालङ्कार श्रीमद जैनाचार्य विजयदानसुरीश्वरः । A 8119-Lakshmi Art, Bombay, 8 1688148 janma vi. सं. 1924 झींझुवाडा. गणि. पं. पद वि. सं. 1961 खंभात. TOTOTOTOTOTOTOTOTOTOTOTOTOTOTS D दीक्षा वि. सं. 1956 घोघा. सूरिपद वि. सं. 1981 छाणी. For Private & Personal Lise Only Page #8 -------------------------------------------------------------------------- ________________ * समर्पणम् ** सुविहितनामधेयाः सर्वानुयोगधराः श्रीजैनशासनप्रभावकाः परमपूज्यास्तपोनिधय आचार्यप्रवराः श्री 1008 श्रीमद्विजयदानसूरीश्वराः ! भवत्पादानामगाधज्ञानस्य 'उपाध्यायश्रीमद्वीरविजयजीशास्त्रसङ्ग्रहाऽदमूल्यपुस्तकानामविश्रान्तसंशोधनादिप्रयासानां चात्यनुप मसहायं मुहुर्मुहुर्लभमानाऽस्माकं श्रेष्टि देवचंद लालभाइ जैनपुस्तकोदारसंस्था पूज्यगुरुदेवाः ! तस्यैतागल्पोल्लेखो भवत्पादानामुपकारप्रदर्शने नालं अस्य विश्वप्रदीपकज्ञानस्यैकमिमं लघु मयूखं भवादृशां विमलकरकमले smyoshtH कृतार्था भवामः । भवतां विनम्राः सेवकाःजीवणचंद साकरचंद जवेरी अन्ये मानदाः कार्यवाहकाश्च । सुरत-गोपीपुरा, वि. सं. 1989 शरपूर्णिमा. oN kTobara san 1933. Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ -- समर्पण सुविहितनामधेय, सर्व अनुयोगधर, श्रीजैनशासनप्रभावक परम पूज्य, तानिधि, आचार्यप्रवर, श्री 1008 श्रीमद् विजयदानसूरीश्वरजी ! अमारी आ संस्थाने, आप पूज्यपाद्यना अगाध ज्ञाननी, अने आपना द्वारा 'उपाध्याय श्रीमद् वीरविजयजी शास्रसंगहु" मांथी किंमती पुस्तकानी तेमज आपना संशाधनादि प्रयासेआनी अनुपम मढ वारंवार मळती रही छे तेनी आटली टूंकी नोंध, आप पूज्य महर्षिना उपकार प्रदर्शन माटे पूरती नथी तथापि आ विश्व-प्रकाशक ज्ञानना एक आ लघु ग्रंथने आपना विमल करकमळमां समर्पण करी अंशत: कृतार्थ थये चि. सुरत-गोपीपुरा, वि. सं. 1989, शरद्पूर्णिमा. ओण्कटोबर सने 1933, आपना विनम्र सेवका, जीवणचंद साकरचंद जवेरी अने अन्य मानद मंत्री. Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ श्री शांतिम >> आमुख - शेठ देवचंद लालभाई जैनपुस्तकोद्धारे ग्रंथांक 84 मा तरीके श्रीभावप्रभसूरिवरविरचित (1) श्री जैनधर्मवररत्र, (2) गहुलिकाथुं अने (3) सभाचमत्कार प्रो. हीरालाल रसिकदास कापडिया M. A. द्वारा तैयार करावी बहार पाडवामां आव्यां छे. सदर ग्रन्थ श्रीमती आगोदयसमिति तरफथी प्रसिद्ध करवा विचार हतो, परंतु त्यां अन्य ग्रंथे चालु होवाथी शेठ देव लाव जैन पु. फंडमांथी आ ग्रंथ बहार पाड्यो छे, अने तेवी अनुमति आपवा बदल अमे आगमद समितिना कार्यवाहकने आभार मानिये छिये. श्रीयुत हीरालालभाईए प्रथादि तथा कवि आदि संबंधे पोताना लेखमां उल्लेख कर्यो होवाथी अत्र ते संबंधे कांई लखवापणुं रहेतुं नथी. श्रीयुत हीरालालभाईनो लेख संरकतमय हेवाथी कविश्रीना जीवनचरित्र आदिना जीज्ञासु गूजराती वाचकवृन्दने श्रीमती आगमेदय समिति तरफथी बहार पडेल श्रीभक्तामरतेत्रनी पादपूर्तिरूप काव्यसंग्रह (भाग 1-2)नी प्रस्तावना वांचवा विनति छे. विद्वान मुनि महाराजाओए तथा भंडारना कार्यवाहक महाशाए हरतलिखित प्रते आपवानी उदारता दाखवी छे ते बदल तेओनो तेमज अन्य मदद करनाराओने अंतःकरणथी आभार मानिये छिये. सुरतगोपीपुरा सं. 1989 शरदपूर्णिमा. केटबर सने 1933. लि. जीवणचंद साकरचंद जवेरी अन्य मानद सूरीए. तथा Page #13 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका पृष्ठाङ्कः विषयः 1 समर्पणम् (गीर्वाणगिरि) 2 समर्पण 3 आमुखम् 4 प्रस्तावना 5 श्रीजैनधर्मवरस्तोत्रं खोपज्ञटीकासमलङ्कृतम् 6 काव्यबीजकम् 7 गोधूलिकार्थः 8 सभाचमत्कारः 9 परिपाटीचतुर्दशकम् 10 चत्तारिअट्ठदसविवरणसूचकः स्तवः 11 साक्षिभूतपाठानां वर्णानुक्रमेण सूची 12 गौर्जरादिगीर्बद्धसाक्षिभूतपाठाः 13 प्रन्थनगरनरन्यायपर्वादिविशिष्टनामसूची 1-8 1-126 127-128 129-134 135-138 139-143 144-148 149-164 166-176 Page #14 -------------------------------------------------------------------------- ________________ प्रस्तावना " पूर्णानन्दमयं महोदयमयं केवल्यचिरमयं रुपातीतमयं स्वरूप रमणं स्वाभाविकी श्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वाद विद्यालयं श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥ " प्रसिद्धिं नीयमानेऽस्मिन् ग्रन्थे मुख्यतया विराजति कृतित्रितयं श्रीभावप्रभसूरिवराणाम् । तत्रैकैकां कृतिमुद्दिश्य यथासाधनं प्रस्तूयते परामर्शः । तावत् प्रारम्भे तार्किकचक्र चूडामणिश्री सिद्धसेन दिवाकरै रचितस्य कल्याणमन्दिरस्तोत्रस्य चतुर्थस्य चरणस्य पूर्तिरूपेण 1 साम्प्रदायिकोऽयमुल्लेखः । 2 जैन साहित्ये विविधानि पादपूर्तिरूपाणि काव्यानि सन्ति, यथाहि (1) वीरभक्तामरम् (2) नेमिभक्तामरम् (3) सरस्वती भक्तामरम् (4) शान्तिभक्तारम्, (5) पार्श्व भक्तामरम्, (6) ऋषभभक्तामरम् (7) प्राणप्रियप्रारम्भिकाक्षरमयं नेमिभक्तामरम्, (8) दादापार्श्व भक्तामरम्, (9) श्रीजिन भक्तामरम् (10) वल्लभभक्तामरम् (11) सूरीन्द्रभक्तामरम् ( 12 ) आत्मभक्तामरम् (13) श्रीऋषभदेवजिनस्तुतयः, (14-15) कालुभक्तामर स्तोत्रे ( कानमल्लप्रणीतं सोहनलाल प्रणीतं च ) / एतेषु प्रथमे द्वे भक्तामरपादपूर्तिरूपकाव्यसङ्ग्रहस्याद्ये विभागे प्रसिद्धिं नीते, ततखिकं तु द्वितीये विभागे । ष्ष्टमवमानि तृतीये विभागे प्रसिच्यमानानि । एतानि सर्वाण्युद्दिश्य किमपि वक्तव्यं निवेदितं मया भक्तामर - कक्ष्याणमन्दिरनमिऊणस्तोत्रत्रयस्य प्रस्तावनायां (पृ. 13 - 15 ), अतः पिष्टपेषणेनात्र किम् ? / नवकल्लोलपार्श्व भक्तामर - मपि समस्तीति केचित् । _ ( 16 - 17) संसारदावानलेतिस्तुतेः समस्तानां पादानां पूर्तिरूपं श्रीप्रथमजिनस्तवनं श्रीपार्श्वजिनस्तवनं च । एतदर्थं समीक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य प्रथमो विभागः (पृ. 65 - 69 ) / (18) संसारदावानलेत्याद्यपद्यस्य समस्तानां चरणानां पूर्तिरूपाः श्रीवीर जिनस्तुतयः । (19) कल्याणमन्दिराद्यपद्यचरणचतुष्टयपूर्तिरूपा वीरजिनस्तुतिः । (20) सकल कुशले ति पद्यस्य सकलपादपूर्तिरूपाः श्रीशान्ति जिनस्तुतयः । (21) श्रेयः श्रियां मङ्गलेति काव्यस्य समग्रपादपूर्तिरूपाः श्रीपार्श्वजिनस्तुतयः । (22) स्नातस्येति पद्यस्य सम्पूर्णतः पादपूर्तिरूपाः श्रीवीरजिनस्तुतयः । (23) श्रीनेमिः पञ्चरूपेत्यादिज्ञानपञ्चमीस्तोत्रस्य तुरीयस्य चरणस्य पादपूर्तिरूपा ज्ञानपञ्चमीस्तुतयः । एतेषामन्तिमानां पण्णां जिज्ञासुभिः प्रेक्ष्यतां जैनस्तोत्रसङ्ग्रहस्य द्वितीयो विभागः । संसारदावानले तिस्तुतेः प्रत्येकपादपूर्तिरूपं काव्यम् । 'मांडवगढका मन्त्री अथवा पेथडकुमारका परिचयसकस्य पुस्तकस्य परिशिष्टेऽस्ति । उवसग्गाहर स्तोत्रस्य सर्वेषां पादानां पूर्तिरूपं श्रीपार्श्वस्तोत्रम् । एतदर्थं निरीक्ष्यतां श्रेष्ठिदेवचन्दलालभाई जैनपुस्तकोद्धार संस्थायाः 80 तमो ग्रन्थः (पृ. 45-48 ) / प्रवर्तक श्रीमत्कान्तिविजयविनेयैः श्रीचतुरविजयैः प्रणीते कल्लाणकंदेतिस्तुतिपादपूर्तिरूपे काव्ये । एतजिज्ञासुभि: प्रेक्ष्यतामात्मकान्तिप्रकाशः (पृ. 110-111 ) / अयोगव्यवच्छेदद्वात्रिंशिकायाः पादपूर्तिरूपं काव्यं वर्तत इति मे श्रुतिपथमागतम्, न तु नयनमोचरतां गतम् । जै. 2 Page #15 -------------------------------------------------------------------------- ________________ 2 प्रस्तावना गुम्फितं श्रीजैनधर्मवरस्तोत्रं लक्ष्यीक्रियते । अस्य समस्यारूपत्वं स्वोपज्ञवृत्तिविभूषितत्वं च समर्थ्यते निम्नलिखितेन पद्ययमलेन टीकाग्रगतेन - "नेत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । 'कल्याणमन्दिराऽन्त्यानि - समस्यारचनाश्रितम् ॥ 1 ॥ 'जैन धर्म वरस्तोत्रं', कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ 2 ॥ " - युग्मम् इदं स्तोत्रं मूलमात्रं प्राकाश्यं नीतं काशिक श्री यशोविजय जैनपाठशालया जैन स्तोत्रसङ्ग्रहस्य प्रथमे भागे । तत्र 23 तमे पृष्ठेऽस्य 'श्रीजैनधर्मवर संस्तवन' मिति नाम सन्दर्शितम् । तदपि समीचीनमित्यवसीयतेऽस्य प्रान्तस्थेन प्रशस्तिरूपेण निम्नलिखितेन पद्येन "भावप्रभाख्यवरसूरिगणाधिपेन 1 'श्री जैन धर्मव रसंस्तवनं ' सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं 'कल्याणमन्दिर' सदन्तिमपादलग्नम् ॥ 45 ॥ " ( अभिनव ) ' कल्याणमन्दिर रूपेण जैनग्रन्थावल्यां 215 तमे पृष्ठे यस्य निर्देशः समस्ति स एतत्परत्वे एवेति सम्भावना । निश्चयस्तु प्रतिदर्शनं विना कथं स्यात् ? / जैनधर्म वरस्तोत्रस्य पद्धतिः उपर्युक्तविवेचनेन स्पष्टीभवति यदुतास्य स्तोत्रस्य आद्यचरणत्रयं कविराजैः स्वयं निरमायि, अवशिष्टश्चतुर्थश्वरणस्तु सुप्रसिद्ध जैन स्तोत्ररत्नस्यान्तिमः । एतादृंशि काव्यानि वर्तन्ते, यथाहि नैषधीयचरित पादपूर्तिरूपं श्री शान्तिनाथचरित्रम् । शिशुपालवधपादपूर्तिरूपं श्रीदेवानन्दाभ्युदय काव्यम् । मेघदूत पादपूर्तिरूपाणि विविधानि काव्यानि । 'शिवमहिम्नः ' स्तोत्रपादपूर्तिरूपं श्री ऋषभ महिम्नः स्तोत्रम् । 'जैनस्तोत्र तथा स्तवनसंग्रह अर्थसहित 'सन्ज्ञके पुस्तके 1907 मे ऐसवीयाब्दे प्रसिद्धिं नीतम् । 1 एतस्य पद्ययमलस्य सादृश्यं दरीदृश्यते श्रीनेमिभक्तामरस्य अवतरणिकागतयोर्निम्नलिखितयोः पद्ययोः- "नवा श्रीपार्श्वनाथाय गुरवे वाणयेऽपि च । 'भक्तामर 'स्तवान्त्यां हि समस्यारचनाश्रितम् ॥ 1 ॥ नेमिसम्बोधनं काव्यं कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥ 2 ॥ " 2 अनेन समसूचि रचनाकारणम् । 3 एवं विधानां पादपूर्तिरूपाणां काव्यानां प्राचुर्यं विद्यते जैनसाहित्ये । तत्र भक्तामरपादपूर्तिरूपाः कृतयो निर्दिश मया नामोल्लेखेन भक्तामरभूमिकायाम् । मेघदूतसमस्या रूपाणां काव्यानां नामानि सूचितानि वीरभक्तामरस्य उपोद्घाते (पृ. 3) / Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना (1) श्रीकान्तिविजयगणिकृतं श्रेष्ठिप्रेमचंद रतनजी भाण्डागारसत्कम् । (2) लींबडी भाण्डागारसत्कं 1613 क्रमाङ्कलक्षितम् । (3) प्रवर्तकपुङ्गवश्रीमत्कान्तिविजयसत्कं श्रीप्रेमजीमुनिवरविरचितम् । अत्र प्रथमं तु नोपलब्धं, स्वर्गस्थशास्त्रविशारदश्रीविजयधर्मसूरिसङ्कलिते प्रशस्तिसङ्ग्रहे उल्लेखेऽपि सति । तृतीयं तु मुद्रितमसिन् ग्रन्थे परिशिष्टरूपेण । / अस्मिन् श्रीजैनधर्मवरस्तोत्रे प्रसङ्गोपात्ता विविधाः 'कथा मनोरञ्जकशैल्या गुम्फिता दरीदृश्यन्ते । न केवलं गीवाणगिरायां प्राकृतभाषायां च साक्षिरूपाः पाठाः सन्ति, किन्तु गूर्जरायां 'डिंगळ'(1)सञकायां च । अपरञ्च स्तोत्रकर्तृणां गूर्जरभाषायाः पाण्डित्यं किंविधमिति जिज्ञासा तृप्यति गूर्जरोल्लेखावलोकनेन । किञ्च कतिपयानां गूर्जरशब्दानां संस्कृतरूपेण परिवर्तनमपि ग्रन्थकारैरकारीति taya'te । यथाहिपृष्ठाङ्कः संस्कृतपरिवर्तनम् गूर्जररूपम् 114 गाञ्छिक घांची घोटक घोडो चोप्पडक झोलक झोळी थकित थाकेल नीभाडक नीभाडो मण्डक मांडो मनो दवा मन दैने 5,12 विचाल बच्चे हाक-हीक-हकोठाः हाकोटा हिन्दीभाषानैपुण्यमीमांसार्थ विद्यन्ते चतस्रः पतयः 98तमे पृष्ठे । दिव्यानामधिकारः (पृ. 114-115), श्रीपाशचन्द्रमतखण्डनं (पृ. 66-67), श्रीनेमिनाथस्य महादेवेन सह सन्तुलनं (पृ. 68-69), 'OMbhUrbhuvaHsvaH' इत्यादिवैदिकगायच्या नमस्काररूपमहागायच्याः प्रतिच्छायारूपत्वं, सिद्धपुत्रेति प्राचीनपन्थप्रदर्शनमित्यादिका विविधा विषया व्र्त्न्तेऽस्यामाय्कृतौ। चोपडा 42 1 एका तु वसुदेवहिण्ड्या उद्धृता । समीक्ष्यता द्वात्रिंशसमं पृष्ठम् । प्रेक्ष्यता 4,5,29, 30, 77,82-86 अकाङ्कितानि पृष्ठानि । Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना श्रीभावप्रभसूरीश्वराणां परिचितिः इमे श्री भावप्रभसूरयः कर्हि कं मण्डलं मण्डयाञ्चक्रिवांसः केषां सन्निधौ पारमेश्वरीं प्रव्रज्यां जगृहुः कांस्कान् ग्रन्थान् जग्रन्थुरिति जिज्ञासावृन्दे विमर्शपथपान्थतां प्राप्ते सति तत्तृप्यर्थं क्रियते साधनानुसारं प्रयासोऽयं मया मन्दमेधसा । तावत् श्रीजैनधर्मवरस्तोत्रस्य खोपज्ञवृत्तेः प्रान्तस्थे - नोले नावगम्यते यदि मे सूरिवराः श्री ' ऊकेश' वंशज्ञातीय 'वाणी' गोत्रसाहाश्री माण्डणपत्लीवा - ह्निमदेवीकुक्षेः समुत्पन्नाः । एतेषां जन्मस्थलसमयादिवृत्तान्तो न मे दृष्टिपथं श्रुतिमार्ग वाऽऽगतः । दीक्षासमयेऽभिधानम् - एतेषां सूरिपदप्राप्तिपूर्वं भावरलेति नामासीत् । तत्र एभिर्विरचितस्य श्रीनेमिभक्तामरस्य खोपटीका (पृ. 163 ) गता निम्नलिखिता पङ्किः प्रमाणम् "एतद्विशेषणेन शिष्यावस्थायां भावरत्न इति निजनाम कविना दर्शितम् । सूरिपदप्राप्तौ तु भावप्रभ इति नाम लब्धमिति । " सूरिपदम् - एतेषां सूरिपदवीप्रदानमहोत्सवोऽकारि 1772तमवैक्रमीयहायनस्य माघमासस्य शुक्ले पक्षे श्राद्धरत्नश्री तेजसी श्रेष्ठिवरेण स्वद्रव्यव्ययेनेति ज्ञायते श्रीजैनधर्मवरस्तोत्रस्य स्वोपज्ञवृत्तेः प्रान्तभागावलोकनेन । समर्थ्यते चेदं न्यायाचार्य - न्याय विशारद वाचकपुङ्गव - श्रीमद्यशोविजयगणिगुम्फितस्य प्रतिमाशतकस्य लघुवृत्तेः प्रशस्तिगतेन निम्नलिखितेन padyayugalena"zrI ' श्री मालि' सुवीरवंशकमले श्रीराजहंसोपमो रामाकुक्षिसमुद्भवो जयतसीदेहाङ्गजो दीप्तिमान् । ततस्खिलसाधुकार तिलकः श्रीतेजसी श्रेष्ठिराट् तेन श्राद्धवरेण यत्पदमहो द्रव्यव्ययैर्निर्मितः ॥ 6 ॥ सूरिभावप्रभेणारयां, तेनानाभोगतो मया । वृत्तौ पृथक्कृतायां यत्, तच्छोध्यं विबुधैरसत् ॥ 7 ॥ " सूरिवरपरिवार: कैः कैर्गुरुबान्धवैः शिष्यैः प्रशिष्यैश्व सार्धमिमे पूर्णिमागच्छीयाः सूरिशार्दूलाः सौवपादपद्मः पावयामासुः पृथ्वीपीठमिति पर्यालोचने प्रवृत्ते यदवगतं तन्निवेद्यते, यथा 1 अनेन समाननामधेयेन वा 'देवधर्मपरीक्षाप्रतिः समलेखि याऽधुना पालीताणागत' श्रीभानंदजी कल्याणजीपेढी' भाण्डागारे वर्तते । 2 अश्या रचनासमयोऽवगम्यते निम्नलिखितपद्यप्रेक्षणेन - "भ्यङ्काश्वभू ( 1793)मिते वर्षे, माघशुक्लाष्टमी तिथौ । वारे देवगुरौ जाता, पूर्णेयं वृत्तिरुत्तमा ॥ 8 ॥ " Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना एतेषां लक्ष्मीरत्ननामा ज्येष्ठगुरुबन्धुरिति समवगम्यते अम्बडतापसरासकस्य प्रान्तभागगतेन निम्नलिखितेन काव्येन "वडा गुरुभ्राता तेहना कहीहं लक्ष्मीरतन इंणें नांमें है तिणे श्रीपूज्यनै वीनती कीधी रास रच्यो प्रकांमें हे" समर्थ्यते चेदं श्रीराजविजयसत्कायाः 'सप्तपदा 'प्रतेः प्रान्तस्थेन उल्लेखेन । स चायम् "संवत् 1753 वर्षे शुक्लपक्षे पोस सुदी 15 वाररवौ ॥ तदिने श्रीपाटणमध्ये कृतचातुर्मासके श्रीपूर्णिमापक्षे । प्रधानशापायां ॥ भट्टारक 108 श्रीश्रीमहिमाप्रभसूरि ॥ तत्शिष्यसुविनेयी ॥ मुनिल्क्स्स्मीर्त्न्लिवीकृत्य्"| लालजीत्याह्वयोऽपरो गुरुबन्धुरिति ज्ञायते pro0 पिटर्सन (1886-91)रिपोर्टसञ्जकपुस्तकस्थेनोल्लेखेन । स च यथा "तत्पट्टे bhttttaarkshriishriishriishriimhimaaprbhu(bh)स्रिः। तत्सि(च्छि)ष्य सुविनेयी(यि)मुनिलालजीकेनेयं पुस्तिका लिखिता" भाणरत्ननामधेय एको विनेय इति प्रतीयते 'jainadharmavarastotra'sya खोपज्ञवृत्तेः प्रान्तस्थेन निम्नसूचितेन पाठेन द्वितीयो ज्योतीरत्नाह्वय इति ज्ञायते प्रतिमाशतकस्य लघुवृत्तिगतेन निम्नलिखितेन पाठेन "इति श्रीमत्पूर्णिमागच्छीयभट्टारकश्रीभावप्रभसूरिसमुद्धृता 'pratimAzataka'laghuvRttiriya शिष्यज्योतीरत्नस्य हेतवे सम्पूर्णा" / हेमचन्द्राभिधस्तृतीयश्छात्र आसीदित्यनुमीयते सभाचमत्कारस्य निम्नोल्लिखितया पङ्क्त्या "महिमाप्रभसूरीश तेहना विनेयी भावे कह्या एक एकथी करी दुगुणा हेमचंद हेते वह्या" सूरिवराणां गुरुपरम्परा-- एतेषां कविवराणां गुरुपरम्पराऽवगम्यते बुद्धिलविमलासतीरासगतेनोल्लेखेन । स चायम् ""प्रधान' साषा जीहां सोभति पूर्निम गच्छ हो जगमांहि प्रसीद्ध श्रीविद्याप्रभ सूरीसरा भट्ट जीति हो वादि पद लीध zI0 8 तस पट उदयाचल रवि भट्टारक हो ललीतप्रभसूरींद ललीत वाणी जेहनी सूंणी भवि भाने हो भव भवना फंद zI0 9 पूर्वनिर्दिष्टस्य सङ्कलितस्य प्रशस्तिसङ्गहस्याधारेण कृतोऽयमल्लखो म्या। लेखकदोषपरिहारार्थ न क्रियते प्र्यासोऽत्र्। Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना तस पट कुवलयचंद्रमा भट्टारक हो विनयप्रभ नाम जननैं देइ देसना सीपवीने हो करें विनयनुं धाम zI0 10 तस पट पद्म प्रभाकरा भट्टारक हो महिमाप्रभ सूर महिमा महियल जेहनो उतायो हो जिणे वादि नुर zI0 11 गच्छ चोरासीई जेहनी किर्ति विस्तरी हो नीरमल गोपीर सकल आगम वेत्ता वरू गितारथ हो बहुं गूणे गंभीर zI0 12 चित्कोस बहुल लिखावीया जेणे भाविया हो सूक्ष्म नयभंग ते गूरुना सूप्रसादथि विद्या वासीत हो मुज गति सुरंग zI0 13 श्रीमहिमाप्रभ सूरीना पट्टधारी हो भावप्रभसूरीस रास रचो(च्यो) रलीयामणो सांभलितां हो लहिई सूजगीस zI0 14 संवत नव नव घोडलो चंद्र समीत हो जांणो नरह मुजांण मगसीर सुंद दिन बीजडी गूरुवारें हो सूंदर खूषखांण zI0 15 अणहिल्लपुर पाटणे ढंढेरवाडे हो वसति सूविसाल दियें मनोहर देहरां पेपतां हो जाइ पापनी जाल zI0 16 तिहां ए रास रच्यो भलो मति सासू हो AMNI नुतन ढाल बूद्धिलसति विमला तणो मीतो रुडो हो संबंध रसाल zI0 17 बिजें पंडे सोलमी पुरण थै हो एह सुंदर ढाल श्रीभावप्रभसूरी कहें सांभलता हो होई मंगलमाल zI0 18" श्रीललितप्रभसूरिशेखरैः 1648तमे वैक्रमीये वर्षे आश्विनशुक्लचतुर्थी रविवासरे निर्मितायाः 'पाटणचैत्यपरिपाटेः' प्रशस्तिना ज्ञायते विशेषोऽयमतः सङ्कल्यते पट्टपरम्परा यथा श्रीभुवनप्रभसूरयः श्रीकमलप्रभसूरयः श्रीपुण्यप्रभसूरयः श्रीविद्याप्रभसूरयः श्रीललितप्रभसूरयः श्रीविनयप्रभसूरयः श्रीमहिमाप्रभसूरयः श्रीभावप्रभसूरयः Page #20 -------------------------------------------------------------------------- ________________ सूरिवराणां कृतिकलाप: ग्रन्थनाम झांझरिया मुनिस्वाध्यायः श्री शान्तिनाथस्तुतिटीका हरिबल मच्छीरासकः अम्बडरासकः जैनधर्मवर संस्तवनम् (खोपज्ञटीकासमलङ्कृतम्) सुभद्रासतीरासकः होलिरजः (हुताशिनी ) कथा प्रतिमाशतकस्य लघुवृत्तिः 'किंकर्पूरमय' मित्याद्याक्षरात्मकस्य स्तोत्रस्य बालावबोधः gahu~likArthaH ज्योतिर्विदाभरणटीका (सुखबोधिकानाम्नी) 'त्रयोदशकाठियास्वाध्यायः नयोपदेशावचूरिः नववाडस्वाध्यायः 'नेमिनाथमासद्वादशकम् प्रस्तावना भाषा गौर्जरी संस्कृता गौर्जरी 19 गौर्जरी बुद्धिलविमलासतीरासकः आध्यात्मिक स्तुतिः ( ' उठी सवेरे ऽत्याद्याक्षरात्मिका ) गौर्जरी आषाढभूतिस्वाध्यायः संस्कृता गौर्जरी संस्कृता 29 " गौर्जरी संस्कृता " गौर्जरी संस्कृता " गौर्जरी श्रुत अभ्यास परंपरा रे पुस्तकनो समुदाय रे गुरु श्रीमहिमाप्रभसूरिनो भावरतन सुजगीसो रे. विचक्षण श्रावक श्राविका रे सांभले सुनिशदीशो रे स्थानम् रचनासमयो वैक्रमीयः 1756 1765 1769 रूपपुरम् 1775 (ज्येष्ठमास कृष्णपक्षे द्वितीयायाम् ) 1791 (मार्गशीर्ष शुक्लाष्टम्याम्) 1 प्रेक्ष्यतां सज्झायमालासनज्ञकस्य ग्रन्थस्य प्रथमो विभागः ( pR0 77) / 2 एतदन्ते उल्लेखोऽयम् - श्री पुनिमगच्छ गुणनिलो भापरे प्रधानशाखा कहिवाय. पाटणनगरम् 1791 1792 1793 (माघशुक्लाष्टम्यां गुरुवासरे) 1799 Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना ग्रन्थनाम भाषा नेमिभक्तामरम् संस्कृता (खोपज्ञटीकाऽलङ्कृतम्) पर्युषणाष्टाह्निकाव्याख्यानम् महावीरस्तोत्रवृत्तिः मातृकाप्रकरणम् सभाचमत्कारः गौर्जरी एवं यथासाधनं सम्पादितेऽस्मिन् कृतिकलापे मम प्रयासस्य साफल्यमापादयितुं प्रयतन्तां प्रेक्षावन्तः सद्गुणसागरा द्रव्य विज्ञाननागरा मह्यं सूचयन्तु समीक्षकाः सहृदयाश्च छद्मस्थसुलभाः स्ख्ल्नाः। अपरञ्च "प्रेमाणसिद्धान्तविरुद्धमत्र यत् किश्चिदुक्तं मतिमान्द्यदोषात् । मात्सयमुत्साये तदार्यचित्ताः । प्रसादमाध्याय विशोधयन्तु ॥ " इदं प्रार्थनापुरस्सरं विरमत्यमात् प्रस्तावात् कापडियेत्युपाह्वः श्रीयुतरसिकदासतनुजो हीरालाल्ः। dow... ंओओओओओओओओओओओ मदीयभाषान्तरस्पष्टीकरणादिपूर्वकं मुद्रापितमिदं काव्यं श्रीआगमोदयसमित्या श्रीभक्तामरस्तोत्रपादपूर्तिरूपस्य काव्यसञ्जाहस्य प्रथमे विभागे । अस्य अवतरणरूपे द्वितीये पद्ये नेमिसम्बोधनमिति नाम निरदेशि अन्धकार (प्रेक्ष्यतां 93तम पृस्स्त्थ्म्)| 2 श्रीमल्लिषेणसूरिकृतस्याद्वादमञ्जरीप्रान्तस्थप्रशस्तिगतं padyamidam । Page #22 -------------------------------------------------------------------------- ________________ che. श्रीमजिनदत्तसूरि-ज्ञानभंडार. शीतलवाडी, गोपीपुरा-सुरत. श्रीमस्जिनकृपाचन्द्रसूरीश्वरना उपदेशथी सुरतवास्तव्य झवेरी भगुभाईस्कृत पानाचंद तथा मोतीचंद भाइओए स्वद्रव्यवडे वि. सं. 1975 ना वैशाख शुदि 6 ना राजे स्थापे. आनंद प्रेस-भावनगर, Page #23 -------------------------------------------------------------------------- ________________ Page #24 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिवर्यविरचितं zrI'kalyANamandirA'ntyapAdasamasyAmaya मभिनवकल्याणमन्दिराऽपरनामक ॥ श्रीजैनधर्मवरस्तोत्रम् ॥ (खोपज्ञटीकासमलङ्कृतम्) श्रीशारदायै नमः ॥ श्रीमहिमाप्रभसरिगुरुभ्यो नमः ॥ नत्वा पार्श्वजिनेन्द्राय, गुरवे वाणयेऽपि च । कल्याणमन्दिरान्त्याङ्गि-समस्यारचनाश्रितम् ॥1॥-अनुस्स्त्तुप् जैनधर्मवरस्तोत्रं, कृतं यन्मयका मुदा । तस्य च क्रियते वृत्तिः, श्रीभावप्रभसूरिणा ॥2॥-युग्म्म् सूत्रम्कल्याणमन्दिरमिमं कुरु दानमुख्यं धर्म चतुर्विधमनश्वरसौख्यहेतुम् । सम्यक्त्वभूषिततमं भवभृद् ! भवाब्धौ ___ पोतायमानमभिनम्यजिनेश्वरस्य ॥ 1 ॥ वसन्ततिलका हिंसादिदोषरहितं सहितं शमाद्यै___तिक्षयान्निगदितं महितं म्हेन्द्रैः। वर्गापवर्गफलितं कलितं विवेकैस्तस्याहमेष किल संस्तवनं करिष्ये ॥ 2 ॥ युग्मम् 1 अनुष्टुप्-लक्षणम् "श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् । द्विचतुःपादयोर्हस्वं, सप्तमं दीर्घमम्ययोः ॥ 1 ॥ " 2 युग्म-लक्षणम् "द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर्विशेषकम् । चतुर्भिः कलापकं स्यात् , तदूर्व कुलकं स्मृतम् ॥ 1 ॥ " 3 'पोताय! मानममिनम्य जिनेश्वरस्य 'पोताय ! मानमभिनम्यजिनेश्वर! स्य' वेत्यपि पदच्छेदः । 4 वसन्ततिलका-लक्षणम् "उक्ता वसन्ततिलका तभजा jagau gH|" Page #25 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् व्याख्या-आचार्य इति कथयति तदाह-हे भवभूत! हे भव्य ! त्वं अभिनम्यजिनेश्वरस्य इमं धर्म कुरु इत्य्न्व्य्ः। कथंभूतं धर्मम् ? दानमुख्यं-दानादिकम् । पुनः कथंभूतं धर्मम् ? चतुविधम्-चतुःप्रकारम् , दान-शील-तपो-भावरूपमित्यर्थः । पुनः कथंभूतं धर्मम् ? कल्याणमन्दिरं-श्रेयसां गृहम् । अनेन विशेषणेन मङ्गलशब्दोपन्यासः स्तोत्रस्यादौ कृतः शिष्टाचारत्वात् । पुनः ka0 धर्मम् ? सम्यक्त्वभूषिततम-सम्यक्त्वेनातिशोभितम् । पुनः ka0 धर्मम् ? भवाब्धौ-संसारसमुद्रे पोतायमानं-यानपात्रोपमानम् । पुनः ka0 धर्मम् ? अनश्वरसौख्यहेतुं-अविनाशिमोक्षसुखस्य कारणम् । पुनः ka0 धर्मम् ? 'हिंसादिदोषरहितं' प्राणातिपात-मृषावादा-'दत्तादान-मैथुनपरिग्रहादिभिः सर्वाविरति-देशाविरतिदोषैः रहितं-त्यक्तम् । पुनः क. धर्मम् ? शमाद्यैः-शान्तदान्तादिगुणैः सहितं-युक्तम् । पुनः ka0 धर्मम् ? 'घातिक्षयात्' ज्ञानावरणीय-दर्शनावरणीयमोहनीया-'न्तरायाणां चतुर्णा घातिकर्मणां क्षयाद् उत्पन्नवरकेवलज्ञानदर्शनैः चतुर्विधदेवरचितसमवसरणस्थितैः अष्टादशदोषरहितैः चतुस्त्रिंशदतिशयविराजमानैः अष्टमहाप्रातिहार्यशोभितैः श्रीतीर्थकरैः पञ्चत्रिंशद्गुणयुक्तया वाण्या निगदितं-कथितम् । अत्र घातिक्षयादिति पदेन अन्यशासनछद्मस्थकज्ञानं निरस्तम् । यतः "देवाग्म्न्भोयान्-चाम्रादिविभूत्य्ः॥ मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ 1॥"-anu0 इति सामन्तभद्रा अष्टसाहरूयाम् । पुनः "यथास्थितं वस्तु दिशन्नधीश! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गाण्युपपादयन्यो नमः परेभ्यो न्य्प्न्न्द्दितेभ्य्ः॥1॥"-उपेन्द्र्व्ज्रा इति श्रीहेमचन्द्रविरचितायामयोगव्यवच्छेदद्वात्रिंशिकायां (zlo05) / पुनः "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥1॥"-anu0 इति हरिभद्राचार्याः । पुनः ka0 धर्मम् ? महेन्द्रैः-सुरनरनायकैः महितं-पूजितम् । पुनः ka0 धर्मम् 1 'खर्गेति' स्वर्गे-देवालये अपवर्गेमुक्तौ फलं जातं अस्य इति फलितम् , स्वर्गमोक्षप्राप्तिरूपजातफलम् । पुनः ka0 धर्मम् ? विवेकैः-अयं पुद्गलधर्मः पृथक्, अयं शुद्धचिदानन्दजीवधर्म इत्यादि भेदज्ञानैहेयोपादेयरूपैः अपि कलितं-ज्ञातं सहितं इति । किलेति सत्यम् । एष अहं-भा 1 उपेन्द्रवज्रा-लक्षणम् "उपेन्द्रवना जतजामततो गौ|" Page #26 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् वप्रभनामाचार्यः तस्य-धर्मस्य संस्तवनं-स्तुतिं करिष्ये । यत् किञ्चित् गुरुभ्यो ज्ञातं मम बुद्धिस्थं तत् संस्तवनं यथाशक्ति किश्चित् प्रकटीकरोमीत्यर्थः । अतो न दूषणं दातव्यं मयि विषये । यतः "अन्तर्वाणि मन्यमानः कवीनां __पौरोभाग्यं युक्तिपूक्तासु दत्ते । सर्वानिन्धेऽप्यङ्गके कामिनीना मीर्मामार्ग शोधते भर्भ(बम्भ)राली ॥1॥"-shaalinii तस्य इति तच्छब्दः पूर्वपरामर्शी । अन्यथा यत्तदोर्नित्यः सम्बन्धः स्यात् । अभिनम्यते इति अभिनम्यः, जिनानां-सामान्यकेवलिनां ईश्वरो जिनेश्वरः, अभिनम्यश्चासौ जिनेश्वरश्च इति कर्मधारयः तस्य । यतः "पूजाहः स्वगुणैरेवा-'हत्प्रजानिरतो हि य्ः। भक्त्या मुनींश्च नमति, नम्योऽपि रिपुपार्थिवैः ॥1॥"-anu0 इति शत्रुञ्जयमाहात्म्ये ॥ नम्यः-अभिनम्य इति शिष्टप्रयोगः । दानं मुख्य-प्रधानं यसिन् स तम् इति दानमुख्यम् । इति मूलार्थ्ः॥ अथ प्रकारान्तरमर्थयोजनमाह-हे भवभृत् ! अभिनम्य एवंविधो यो जिनः स ईश्वरःखामी यस्य स तस्य सम्बोधने हे अभिनम्यजिनेश्वर ! त्वं मानं-गर्व-चित्तोन्नति स्य-घातय । पो धातुः अन्तकर्मणि 'दिवादेर्यः' (सारखते sU0 963) पञ्चमी हि रूपम् । त्वं इमं धर्म कुरु इति द्वितीयोऽन्वयः । शेपं तथैव इति । अथवा हे भवभृत् ! भवाब्धौ हे पोताय ! पोतस्य आयो-लाभो यस्य तस्य सम्बोधनमिति । त्वं इमं धर्म कुरु । शेषं तथैव । इति प्रथमोऽन्वयः ॥ __ एष अहं तस्य-धर्मस्य संस्तवनं करिष्ये । किं कृत्वा ? जिनेश्वरस्य मानं-ज्ञानं अभिनम्यनत्वा । यदुक्तं जैनतर्कभाषायाम्-"स्वपरव्यवसायिज्ञानं प्रमाणम्" / इति द्वितीयोऽन्व्य्ः॥ अथ सम्यक्त्वलक्षणमाह "सद्देवे सुगुरौ शुद्ध-धर्मे या वासना स्थिरा । सम्यक्त्वं तदिदं सम्यक, मिथ्यात्वं तद्व्यतिक्रमात् ॥ 1॥-anu0 विचार्यतां पद्यपदप्रारम्भसादृश्यम् "अन्तर्वाणिं मम्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते । सर्वानन्दिन्यङ्गके कामिनीना मीम मार्गत्येष वै ब्म्भ्रालिः॥1॥" 2 पण्डितम्. 3 दोषदृष्टित्वम्. 4 व्रणमार्गम्. 5 मक्षिका. 6 शालिनी-लक्षणम् "मातो गौ चेच्छालिनी वेद्लोकैः|" Page #27 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् . संवेग 1 निर्वेद 2 शमा 3 'नुकम्पा 4'ऽस्तिक्यानि 5 पञ्चास्य तु लक्षणानि । संसारवरस्य विमर्शनेन संवेग उक्तो विस्स्येऽध्व्स्क्तिः॥2॥-इन्द्र्व्त्रा संसारवासः स्फुटमेष कारा दारादिवर्गो निग्द्दानुब्न्ध्ः। मोक्षं विना नैव सुखानि याऽसौ चिन्ता स निर्वेद इति प्रतीतः ॥3॥"-इन्द्र्0 संग ते संसार माहिं कोई रसरवाद नथी अने विषयने विषे आशक्तिपणुं धरई नहि. निर्वेद ते ए संसारवास बंदीषाणुं छे, कलत्रादिक te page बेडरूप छे, एवी जे चिन्ता तेहने निर्वेद कहिई. बीजां लक्षण प्रसिद्ध छे. इति । अयं धर्मो जिनेन एव उक्तः । यतः "दानं शीलं च तपः, शुभभावनां देशनाविधौ भगवान् । वाण्या व्याचख्यौ स, प्राग्यामे प्रान्त्ययामे च ॥1॥"-आर्या इति पद्मानन्दमहाकाव्ये चतुर्दशसर्गे ॥ अथ धर्मशब्दस्यार्थमाह "देहस्पृशां दुर्गतिपातकानां धर्ता tato dharma iti prtiitH| दानादिभेदैः स चतुःप्रकारः संसारविस्तारहरश्वतुर्धा ॥ 1॥"-इन्द्र्0 अर्थत दुर्गति नई विषई पडतां जीवने धारी लीधुं अने संसार-समुद्रने विषई प्रवहण सरिष धमे छई. यदा एकाग्रमनसाऽसौ धर्मः क्रियते, तदा फलं लभ्यते; अन्यथा न । यतः "रे रे किं ग्रहिलाऽसि नष्टनयने! किं कोटपालप्रिया किं पश्यन्त्यपि चान्धलोपपतिगा त्वं दिक्करी कस्य रे। 1 इन्द्रवज्रा-लक्षणम् ____ "स्यादिन्द्रवज्रा यदि तौ जगौ ग्ः|" 2 आर्या-लक्षणम् "लक्ष्मैतत् सप्त गणा, गोपेता भवति नेह विषमे ज्ः। षष्ठोऽयं न लघुर्वा, प्रथमेऽधै निय्त्मार्यायाः॥1॥" Page #28 -------------------------------------------------------------------------- ________________ अथोत्तरम् - श्रीभावप्रभसूरिकृतम् हत्यारूढ पिता निपीतमदिरा किं क्रीत लोकस्त्वया किं स्वत्राणसुता क लग्नहृदया पादोऽर्पितो यन्मयि ? ॥ 1 ॥ " - शार्दूल0 "भूतग्रस्त मलीनशून्यहृदयो नित्यं पठस्यत्र किं किं ध्यानं प्रकरोषि निष्फलतरं ज्ञातो मदहिर्यतः । तत् त्यक्त्वेदमथ प्रयाहि जड ! रे लग्नो लयो नेश्वरे पश्ये मम मानसं केमितरि ज्ञातो न यस्त्वं मया ॥ 1 ॥ " - शार्दूल 0 इति यवनशास्त्रेऽपि ॥ ते धर्मना इहां द्रव्य--दृष्टान्त भाव-दृष्टान्त देषाडइ छइ. 'बेनातट' नगरे धर्मप्रियनामा कश्चिद् वणिग्वरोऽस्ति । परं स च कीदृश: ? जैनधर्मरत उदारचित्तो गुणज्ञः सदा दानादिचतुर्विधं धर्म करोति । एकदा केनचिद् व्यन्तरेण गलं गृहीत्वा धर्मप्रियः कूपमध्ये पातितः । अप्राप्तजलात् कूपविचालात् केनचिदुद्धृत्य कूपबहिर्मुक्तः । पुनः पातितः पुनर्बहिर्मुक्तः, एवं सप्त वारान् कूपे पातितोऽपि बहिरेव दृष्टः, ततः क्रुद्धेन समुद्रे प्रक्षिप्तः । तस्मिन् समये तत्र प्रवहणं आगतम् । यानपात्रनरैर्गृहीत्वा तीरं प्रापितः, ततो गृहमागतः पुनः समुद्रे प्रक्षिप्तः प्रवहणनरैः स्थानं प्रापितः, एवं सप्त वारान् समुद्रे क्षिप्तः कुशलेन गृहं गत एव आसा कुपितो धर्मप्रियस्य मारणोपायं व्यन्तरश्चिन्तयति । यतः-- " मृगमीनसज्जनानां तृणजैलस्नेह विहितवृत्तीनाम् । लुब्धकधीवर पिशुना, निष्कारणवैरिणो जगति ॥ 1 ॥ - आर्या मसं मृगाणां दशनं गजानामत्यन्तरूपं युवतीजनानाम् । अर्थो नराणां फलितं द्रुमाणां गुणाधिका वैकरा भवन्ति ॥ 2 ॥ " - उपजातिः इतश्च वसन्तमासे समागते तन्नगराधिपो राजा पौरजनैः सह वने क्रीडितुं गतः । धर्मप्रियोऽपि तत्र गत उचितक्रीडां करोति । अकस्मात् तत्रैको व्याघ्र आगतः । यावद् धर्मप्रियं गले 1 शार्दूलविक्रीडित-लक्षणम् - "सूर्याश्वैर्यदि मस्सौ सततगाः शार्दूलविक्रीडितम् । " 1 कामुके. 3 ' जलसन्तोषविहित0' इति पाठः श्रीभर्तृहरिकृते नीतिशतके ( lo0 50 ) / 4 विचार्यताम् - "मांसं मृगाणां दशनौ गजानां, मृगद्विषां धर्म फलं द्रुमाणाम् । स्त्रीणां सुरूपं च नृणां हिरण्य- मेते गुणा वैरकरा भवन्ति ॥ 1 ॥ " 5 उपजाति-लक्षणम् "स्यादिन्द्रवज्रा यदि तौ जगौ ग, उपेन्द्रवज्रा जतजास्ततो गौ । अनन्तरोदीरित लक्ष्मभाजी, पादौ यदीयावुपजातयस्ताः ॥ 1 ॥ " Page #29 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् गृह्णाति, तावत् पृष्ठानुगामिना शशकेन व्याघ्रो गलं गृहीत्वा पातितः । चतुःपादैराक्रम्य व्याघ्रोपरि शशकः स्थितः । सर्वेऽपि लोकाः कौतुकं भयं च प्राप्ताः। शशकाक्रान्तो व्याघ्रो दीनवरं करोति । इतश्चैकेन नरेणागत्य प्रोक्तम्-भो शशक ! अत्र प्रदेशे आचार्याः चतुर्ज्ञानशालिनस्तिष्ठन्ति । ते त्वां शब्दापयन्ति, एहि एहि शीघ्रम् । एतद् वचनं श्रुत्वा शशको गृहीतगलव्याघेण सह सूरीणां समीपे विनयं कृत्वा स्थितः । सर्वलोकैः सह भूपोऽपि तत्रागतः । अहो महदाश्चर्य किं ज्ञायते ? एतत् किम् । अथ सूरयः शशकं कथयन्ति-भो शशक: मुश्च मुञ्च एनं वराकं व्याघ्रम् , ख दयापरोऽसि, ज्ञातजैनधर्मतत्वोऽसि, निजरूपं प्रकटीकुरु । यतः "क्षान्तितुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । नास्ति तृष्णापरो व्याधि-नं च धर्मो दयासमः ॥1॥anu0 मक्षिकाः क्षतमिच्छन्ति, क्षतमिच्छन्ति वाय्साः। दुर्जनाः कलिमिच्छन्ति, सन्धिमिच्छन्ति साधवः ॥2॥"-anu0 ततः सूरिगिरं श्रुत्वा चलकुण्डलाभिरामः तेजःपुञ्जविजितकामः सुरो जातः । इतरोऽपि व्याघ्र. रूपं त्यक्त्वा व्यन्तरः स्वाभाविकरूपो जातः । तदा भूपेन सूरयः पृष्टाः-एतन्निदानं कथयन्तु । ततो मधुरध्वनयः सूरयः प्रोचुः-भो राजन् ! पूर्वभवे 'avantI'nagare उम्भनामा वणिगभूत् मिथ्यात्वी । (स) अटिलनाम्नो जटिलस्य सेवां करोति । इतश्च तस्मिन्नेव नगरे कुम्भनामा व्यवहारी बभूव । तेन उम्भस्य जैनधर्मो दत्तः । उम्भः परमजैनः श्रावको बभूव । त्यक्ता अटिजटिलभक्तिः । तेनाटिलस्तस्य मारणोपायं विचारयति । यतः "का प्रीतिः सह मार्जारैः ?, का प्रीतिर्व्नीप्तौ?| गणिकाभिश्च का प्रीतिः 1, का प्रीतिर्भिक्षुकैः सह ॥ 1॥-anu0 यथा वृष्टिः समुद्रेषु, भुक्तस्योपरि भोजनम् । एवं प्रीतिः खलैः सार्ध-मुत्पन्नेऽर्थेऽवसीदति ॥ 2॥-anu0 मा गाः पिशुनविश्रम्भं, ममायं पूर्व्स्ण्स्तुत्ः। चिरकालोपचीर्णोऽपि, दशत्येव भुजङ्गमः ॥3॥-anu0 द्विजिह्वमुद्वेगकरं, क्रूरमेकान्तदारुणम् । / खलस्याहेश्च वदन-मपकाराय केवलम् ॥ 4॥"-anu0 परं नावसरो लब्धः । अज्ञानकष्टं कृत्वा मरणं प्राप्य अटिलो जटिलो व्यन्तरो जातः । उम्भस्तु मृत्वा जैनधर्मप्रभावात् धर्मप्रियोऽयं समुत्पन्नः । कुम्भस्तु सौधर्मदेवलोकेऽयं देव उत्पन्नः । अतो हेतोः पूर्ववैरानुबन्धेनाटिलेन धर्मप्रियः एवं कदर्थितः । कुम्भदेवेन सर्वत्रास्य कूपाद्युपसों निवारितः । व्यन्तरस्तु धर्मप्रिय सोपसर्ग(र्गान्) न मुञ्चति । व्याघ्ररूपं विधाय Page #30 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 7 भक्षणार्थं समागतो यावत्, तावत् शशकरूपं विधाय कुम्भदेवेन व्यन्तरव्याघ्रस्यैवं शिक्षा दत्ता । इति सूरिवचः श्रुत्वा भूपादयः सर्वेऽपि जैना जाताः । व्यन्तरोऽप्युपशमं प्राप्तः । गुरून् प्रणम्य सर्वेऽपि स्वस्थानं गताः । धर्मप्रियोऽपि सूरिसमीपे चारित्रं गृहीत्वा निरतिचारं प्रतिपाल्य केव - लज्ञानं प्राप्य मोक्षं जगाम । इति द्रव्यकष्टतो भावकष्टतो धारणाद् धर्मस्तस्योपरि दृष्टान्तोऽयं लिखित इति ॥ अथास्मिन् दुरन्ते चतुर्गतिके सारे संसारे दशदृष्टान्तैर्दुर्लभं मनुष्यभवत्वं दर्शयति । यतः - "न्याग्रोधं दुर्लभं पुष्पं, दुर्लभं स्वातिजं पयः । दुर्लभं मानुषं जन्म, दुर्लभं देवदर्शनम् ॥ 1 ॥ " - anu0 अथ दशदृष्टान्तगाथा (उत्तराध्ययनटीकायाम् ) - "लग 1 पासग 2 धने 3, जूए 4 रयणे य 5 सुविण 6 चक्के य 7 / चम्म 8 जुगे 9 परमाणू 10, दस दिष्ता मणुअलंभे ॥ 1 ॥ " - आर्या दशदृष्टान्तानां काव्यान्याह - 1 छाया " विप्रः प्रार्थितवान् प्रसन्नमनसः श्रीब्रह्मदत्तात् पुरा क्षेत्रेऽस्मिन् भरतेऽखिले प्रतिगृहं मे भोजनं दापय । इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नात्यहो द्विः स चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 1 ॥ - शार्दूल0 स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया । साम्राज्यं जनकात् सुतः स लभते स्याच्चेदिदं दुर्घटं मर्त्यभवात् तथाप्यकृती भूयस्तमानोतिनो ॥ 2 ॥ वृद्धा काऽपि पुरा समस्त भरतक्षेत्रस्य धान्यावलिं पिण्डीकृत्य च तत्र सर्षपकणान् क्षित्वाऽऽढकेनोन्मितान् । प्रत्येकं हि पृथक् करोति किल सा सर्वाणि चान्नानि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 3 ॥ सिद्धद्यूतकलाबलाद् धनिजनं जित्वाऽथ हेम्नां भरैचाणक्येन नृपस्य कोशनिवह: पूर्णीकृतो हेलया । चुल्लक (भोजन) पाशकौ धान्यं द्यूतं रतं च स्वप्नं चक्रं च । चर्म युगं परमाणुर्दश दृष्टान्ता मनुजलाभे ॥ 2 'न' इति पाठोऽध्यात्मकल्पद्रुमटीकायाम् । Page #31 -------------------------------------------------------------------------- ________________ श्रीजैनधर्म वरस्तोत्रम् देवादाढ्यजनेन तेन स पुनर्जीयेत मत्री कचिद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 4 ॥ रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत कचिद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 5 ॥ राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यथे भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः । तस्या वामकनीनिकामिमुखेनैवाशु विध्यत्य हो भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 6 ॥ कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्यते । स्वमस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित् भ्रष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 7 ॥ एअसे कच्छप हृदमुखे शेवालबन्धच्युते पूर्णेन्दुं मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् । शेवाले मिलिते कदापि स पुनश्चन्द्रं कैलाल अष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 8 ॥ शैम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा म्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तद् द्वयम् । म्या सा प्रविशेद् युगस्य विवरे तस्य स्वयं कापि चेद् भ्रष्ट मर्त्यभवात् तथाप्यसुकृती भूयस्तमानोतिनो ॥ 9 ॥ चूर्णीकृत्य पराक्रमान् मणिमयस्तम्भं सुरः क्रीडया मेरौ सनलिकासमीरवशतः क्षित्वा रजो दिक्षु चेत् । स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात् स चेत् पूर्ववद् अष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो ॥ 10 ॥ " 1 पुत्तलिकायाः 2 'र्यपि' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । 3 'प्राप्य च' इत्यपि पाठोऽध्यात्मकल्पद्रुमटीकायाम् । : ' समालोकते' इत्यध्यात्मकल्पद्रुमटीकायां पाठः । 5 युगकीलकः. 6 'सा शम्या' इति पाठान्तरमध्यात्म कल्पद्रुम टीकायाम् । Page #32 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् इति । तथापि च आर्यदेशत्वं दुर्लभम् । सुकुले जन्म पञ्चेन्द्रियपटुता दीर्घायुः सुगृहस्थता सद्गुरुसंयोगः श्रद्धा मेधा धृतिर्धारणेत्यादिकं च दुर्लभम् । परं च पुण्योदयवशात् सम्यक्लपूर्वकदेशविरतिसर्वविरतिधर्मौ टाकसञ्चयक्रमेलकाविव यदि प्राप्येते, तदा वाञ्छितसुखप्राप्तिर्भवति । कौ टाकसञ्चयक्रमेलकौ (तत्) कथानकद्वारेण दर्शयति स्वच्छ' कच्छ' देशे धनधान्यर्द्धिसमृद्धिसदनं सदासुखिलोकधनं धृतजिनचैत्यमण्डनं कृतकुग्रहखण्डनं 'selaDI'tyabhidhAnaM ग्रामं बभूव । तत्र सङ्ग्रामसिंहो नृपतिर्विजयते स्म । तस्य बहुसुन्दरमन्तःपुरमभूत् । तत्र जैनधर्मरताः श्राद्धा दानशालिनः संयतभक्ता आसन् । पुनस्तत्र बहवो विप्राः सदा वेदाध्ययनविधायिनस्तिष्ठन्ति स्म । तेषु धवल इत्याख्यया एको विप्रो बहुविद्याभृदू भूपतेः प्राप्तवर्षासनो लक्ष्मीपूर्णः संकर्ण उवास । तस्य कल्लूकावल्लूका मिधे द्वे भार्येऽभूताम् । कलकायाः कुक्षिसमुद्भूतो हरिसंज्ञकः पुत्रोऽस्ति । अपरस्या वेल्लकनामा पुत्रो वर्तते । एवं स सुखेन कालं गमयति स्म । परं ते सपल्यौ परस्परं कलहं चक्रतुः । तदा पृथक् पृथग् गृहं काराप्य सन्मुखं स्थापिते । वारकेण तयोर्गृहे भुङ्क्ते ॥ एकदा एका गृहे भुक्त्वा यावदुत्थितः तावत् संमुखस्थितया प्रतियुवत्या निजगृहे भर्तुराकर्षणार्थं पदं प्रोक्तम्- भुक्त्वा शतपदं गच्छेत्, तदा अनया प्रोक्तम्-यदि शय्या न लभ्यते, तदा पुनः प्रतियुवत्या प्रोक्तम् - शैय्यायां जायते रोगः, तदा पुनस्तया प्रोक्तम् - शैयनं सुन्दरीं विना । इत्यो सपत्नीत्वं स्त्रीणां दुःसहम् । यतः - 6 छाया "रि हलिउवि हु भत्ता अनन्नभजो गुणेहिं रहिओवि । मा सगुणो बहुभज्जो, जै राया चक्कवट्टीवि ॥ ॥ - आर्या 1 उष्ट्रौ. 2 पण्डितः. 3 सपत्न्या. 4 'दिवसे दोषपोषाय' इत्यपि पाठः । 5 'सन्निधौ कामिनीं विना' इति पाठान्तरम् । वरि गर्भमि विलीणा, वरि जाया कंतपुत्तपरिहीणा । मा ससवेचा (वी) महिला, हविज जम्मेवि जम्मेवि ॥ 2 ॥ जवि हु भत्ता सरिसो, होइ कलत्तेसु सवकज्जेसु । तहवि हु ताण मणेसुं, अत्ताणे थोवपरिहावो ॥ 3 ॥ वरं हालकोऽपि हि भर्ताऽनन्यभार्यो गुणै रहितोऽपि । मा सगुणो बहुभार्यो यदि राजा चक्रवर्त्यपि ॥ 1 ॥ वरं गर्भे विलीना वरं जाता कान्तपुत्रपरिहीणा । मा सपती महिला भवतु जन्मन्यपि जन्मन्यपि ॥ 2 ॥ यद्यपि हि भर्ता सदृशो भवति कलत्रेषु सर्वकार्येषु । तथापि हि तेषां मनस्स्वात्मनि स्तोकपरिभावः ॥ 3 ॥ jaina0 to 0 2 Page #33 -------------------------------------------------------------------------- ________________ 10 श्रीजैनधर्मवरस्तोत्रम् संकरहरिबंहा (भा) णं, गोरी लच्छी जहेव बंभाणी । तह जै पण इट्ठा, तो महिला इयरहा छे (छा ) ली ॥ 4 ॥ पावेण सवत्तिजणो, दुट्ठा सासूनणंद माईया । धम्मेण अनिकंटो, परवासो (परिवारो) hor3a महिलाणं ॥ 5 ॥ धाता महिलाओ, जाण न वाएइ कोवि खोजाइं ( 2 ) / सासूनणंद सबत्ती, ससुरो जिट्ठो य दियरो वा ॥ 6 ॥ "न सूइ निर्धन नें धनवंत न सूइ, राजा राज्य करंत न सूइ, गणिका न सूइ, चार न सूइ, धणु वरसंते मेर न सूइ, बै नारी भरतार न सूइ. ( कै सूइ ) जे घर बांध्यां 'टार, कै सूइ राजाका पूत, कै सूइ योगी अवधूत." इति ॥ एवं कियत्यपि गते काले कल्लूका विपन्ना । यतः - 1 घोडा. सन्त्यन्यान्यपि दुःखानि दुःसहानि परं भवेत् । सपत्नीभवदुःखाग्रे, निःखानध्वानडम्बरः ॥ 7 ॥" - anu0 ततः क्रमेण सकलं मृतकार्य कृत्वा निःशोको धवलो जज्ञे । अथ गतसपत्नीशल्यत्वाद् वल्लूका धवलो वशीकृतः । सा यत् कथयति स तत् करोति । यतः - " संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । " हा शोचन्ति धनं नश्यन् - मूढा नायुः सदा गलत् । त्रैलोक्यैश्वर्यदानेऽपि, यल्लवोऽपि न लभ्यते ॥ 1 ॥ - anu0 आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्दण्डसमं धनं गिरिनदीकल्लोलवच्चञ्चलम् । स्नेहं कुञ्जरकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा भव्यजनाः ! सदा कुरुत भो धर्म महानिश्चलम् ॥ 2 ॥ " - शार्दूल0 शङ्करहरिब्रह्मणां गौरी लक्ष्मी यथैव ब्रह्माणी । तथा यदि पत्युरिष्टा, ततो महिलेतरथा छागी ॥ 4 ॥ पापेन सपत्नीजनो दुष्टाः श्वश्रूननान्द्रादिकाः । धर्मेण च निष्कण्टकः परिवारो भवति महिलानाम् ॥ 5 ॥ धन्यास्ता महिला यासां न वदति कोऽपि क्षुद्राणि (1) / श्वश्रूननान्दृसपत्न्यः श्वशुरो ज्येष्ठश्च देवरो वा ॥ 6 ॥ Page #34 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति 1 ॥ 1 ॥ - वसन्त0 द्रौपद्या वचनेन कौरवशतं निर्मूलमुन्मूलितं सुग्रीवस्य वधाय मोहमतुलं (1) वाली हतस्तारया । सीतासक्तमनास्त्रिलोकविजयी प्राप्तो वधं रावणः प्रायः स्त्रीवचनप्रपञ्च निरतः सर्वः क्षयं यास्यति ॥ 2 ॥ " - शार्दूल 0 ततोऽयं ज्येष्ठपुत्रं हरिं तथाविधं मनो दत्त्वा न पाठयति, वेल्लकं विमाता हरौ भोजनादि शुश्रूषां तथाविधां न करोति । यतो लौकिकाभाणकम् - ओरभानभा, भाथ धा (घा), लावा तो SA, नही तो उडीना ल. सम्यक पाठयति । इति ॥ ततो हरिणा चिन्तितम् - मया यत्र न स्थेयम्, विदेशं गमिष्यामि । यतः - "विरक्तचित्तेषु रतिं न कुर्याद् दग्धाऽपि शाखा न विलम्बनीया । गन्तव्यमन्यत्र विचक्षणेन पूर्णा ही सुन्दर सुन्दरेण ॥ 1 ॥ - उपजातिः त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ 2 ॥ " - anu0 ततो हरिणा पिता अभाणि - विद्यार्थी विदेशं गच्छामि । जनकेन प्रोक्तम् अहं पाठयामि त्वाम् । तेनोक्तम्- विशेषतो विद्यां मठे पठिष्यामि । इत्युक्त्वा तुम्बकं गृहीत्वा हरिः शुभशकुनेन पूर्वदेशं चचाल । क्रमेण स ' वाराणसीं' प्राप्तः । तत्र महामहोपाध्यायः श्रुतशर्मा नाम विप्रो वसति व्याकरण- तर्क- च्छन्दः शास्त्रादीनां ज्ञाता । तस्य गृहगतो हरिः सम्यग् विनयं कृत्वाऽग्रे स्थितः । तेन संभाषितः - किमर्थमागतोऽसि ? कत्योऽसि । यथोक्तं तेन निवेदितम् - पठ नार्थमिति । ततः सोऽध्यापकः सुविनयसमुद्रं समीक्ष्य तमध्यापयामास । कियता कालेनाध्यापकस्य तदुपरि परमः स्नेहोऽजायत । स्वयं निष्पुत्रत्वात् पुत्रीयति तं शिष्यं सः । पाठकाग्रे स्वकीयं विमातुः पितुश्चाचरणापमानं प्रोक्तम् । तेनोक्तम्-तिष्ठात्रैव, किं तव मातृपितृभ्याम् ? / ततः स पठति शास्त्राणि, क्रमेण सकलशास्त्रपारिणो जज्ञे । ततो हरिर्मनसि दध्यौ - एकशो विमातुः पितुश्चाग्रे मदीयां विद्यासमृद्धिं दर्शयामि । ततः स्वमातरपितरयोर्मिलनगमनार्थं पाठको भाणि । ततोऽध्यापकेन प्रोचे-किमर्थं तत्र गमनं यत्र तव जनकस्य कुभार्या वर्तते । / यतः - 11 " चण्डी दुर्विनया स्वयं कलहिनी तृष्णातुरा तन्द्रिणी निद्रालुः प्रथमाशिनी कपटिनी हीवर्जिता तस्करी । Page #35 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् देहल्यामुपवेशिनी विकथिनी दन्तैः षटत्कारिणी निःशौचांहिविकर्तिनी परिगृहस्थाणुश्च दुर्गेहिनी ॥1॥"-shaarduul. इति । तथा अपत्येषु स्नेहहीनाभ्यां पितृभ्यां किम् ? / तदा हरिणा प्रोक्तम्-तत्र गत्वाऽवश्यं मया समागन्तव्यमत्रेति कथयित्वा गमनाय सज्जो बभूव । तदा तेनोक्तम्-हे हरे ! हे पुत्र ! त्वं दक्षिणस्यां दिशि उत्तरस्यां दिशि च मार्ग मा गाः, विषमः पन्था अस्ति, तयोर्विचालमार्ग ग्च्छेः। ततः शिक्षां गृहीत्वा हरिश्चचाल पन्थानम् । दैवादुत्तरस्यां दिशि सन्ध्यायामेकं ग्राम ययौ । तत्रत्येन मुर्खेण केनचित् पृष्टः-कस्त्वम् ? / तेनोचे-पठितशास्त्रो विप्रोऽसि । तदा स तं प्राह-कण्टकमर्दकस्य नाम निगदतु । तेन पुस्तकं प्रविलोकितम् । तस्यार्थो न लब्धः । चिन्तितं च धिङ् मां खण्डपण्डितम् । यतः . "खण्डखण्डेषु पाण्डित्यं, क्रयविक्रयमैथुनम् । भोजनं च पराधीनं, त्रयं पुंसां विडम्बना ॥ 1॥"-anu0 तूष्णी स्थितः । प्रातरुत्थाय पश्चादुपाध्यायसमीपमाजगाम । तेनागमनकारणं पृष्टम् । ततो हरिः कण्टकमर्दकस्यार्थ प्रपच्छ । मा भूः पठितमूर्खः । यतः "काव्यं करोतु परिजल्पतु संस्कृतं वा __ सर्वाः कलाः समधिगच्छतु वाच्यमानाः । लोकस्थितिं यदि न वेत्ति यथाऽनुरूपं सर्वस्य मूर्खनिकरस्य च (स?) चक्रवर्ती ॥ 1॥"-व्स्न्त्तिल्का इत्युक्त्वा अध्यापकेन तस्यार्थो गदित-उपानदिति । पुनः सम्भ्रान्त्या यामी दिशं चचाल । मार्गे मुक्तजैनवेष एकः सिद्धपुत्रो मिलितः । तेन सह गोष्ठिर्जाता । सिद्धपुत्रेण सौहार्दवशात् तस्मै प्र्मेस्स्त्थिम्त्रोऽर्पित्ः। कथितं च सातिशय एषोऽस्ति । उच्चारणमात्रतः सर्वा भीतयो नाशं यान्ति । इयमेव महती गायत्री, इतरा तु OM भूर्भुवः सवितुर्वरेण्यमित्यादिरूपा प्रतिच्छायारूपा वर्तते । इत्युक्त्वा सिद्धपुत्रः स्वस्थानं शिश्राय । ततो हरिर्मार्ग गच्छन् सहसा व्याघ्रं ददर्श । ततो भीत: सन् परमेष्ठिमत्रं ससार । व्याघ्रस्तु तत्कालं पलायत, चमत्कारं प्राप । ततोऽग्रेऽध्वनि गच्छन् श्रान्तः सन् वटवृक्षच्छायायां निद्रां गतः । इतोऽजगरेण गृहीतो जाग्रत् 'नमो अरिहंताणं' इति जजल्प सः । तत्कालमेव नष्टो वाहस एनं मुक्त्वा । ततो हृष्टो हरिरग्रे गच्छन्नेकं तापसं जटाधारिणं भसावगुण्ठितदेहं रक्ताक्षमद्राक्षीत् । ततःप्रणामो विहितः । सोऽपि हरिमभाषिष्ट-मो वत्स! अत्र गिरिणदीसमीपगिरिगुहायां रसकूपिका वर्तते येन रसेन स्वर्णसिद्धिर्भवति । अत एहि । अत्र आवां रसं निष्कासयावः । त्वद्दारिद्रं हरामि । हरिणा चिन्तितम्-धूर्तोऽयम् । यतः , दक्षिणाम्. 2 इत्यादिपदेन 'भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्' इति ज्ञेयम् । 3 नमोऽर्हद्भ्यः । 4 अजगरः. Page #36 -------------------------------------------------------------------------- ________________ 1 तात्पर्यम् - श्रीभावप्रभसूरिकृतम् "मुखं पद्मदलाकारं, वाचा चन्दनशीतला । हृदयं कर्तरीयुक्तं, त्रिविधं धूर्तलक्षणम् ॥ 1 ॥ - anu0 धूंता हुई सुलक्ष (ख)NA, वेश्या (सा) हुइ सलज्जा । बारां पाणी शीअलां, बहुफल फलै अकज ॥ 2 ॥" - anu0 स्वस्य कार्यं कृत्वा मां दुर्दशां प्रापयिष्यति । ततो मौनालम्बितो गमनं कुर्वाणः । ततस्तापसेन सइंहीं तनुं विकुर्व्य स गले ग्रस्तः, ततः स महामत्रं पपाठ । तत्क्षणमेनं मुक्त्वा स पलायाञ्चक्रे । ततो हरिर्निर्विघ्नीभवन् पन्थानं जगाम । इत उल्लालितशुण्डादण्डं प्रचण्डहस्तिनं समायान्तं वीक्ष्य नमस्कारमन्त्रेण दूरीचकार । ततो महाभोगभोगिनं क्रोधकरालं जङ्गमयमकरवालमिवाप - तन्तं समीक्ष्य परमेष्ठिध्यानेन पुच्छेन गृहीत्वा दूरमुचिक्षेप । एवं तस्य हरेर्गच्छतः सतोऽपराहे एकं 'कनकपुर' मागतम् । स तत्र सुवर्णसोपानपङ्किविराजितं स्वच्छजलपरिपूर्ण गुञ्जन्मधुकर निकरसेव्यमान कमलं सरोवरं दृष्ट्वा प्रौढपालिपादपालिच्छायायां स्थितः सर्वतः शोभां पश्यति स्म । नगरस्य स्वर्णमयो वप्रः, रत्नमयानि कपिशीर्षाणि, सप्तभूमाः प्रासादा गवाक्षादिशोभमानाः, देवखरूपा नराः, देवीसमाना नार्यः, शिरसा धृतस्वर्णकुम्भाः स्तननिर्जितहस्तिकुम्भाः पानीयहारिण्य इत्यादीनि विलोक्य मनसि विचारयति - अहो ! यद्यत्र नागमिष्यं, तदा लोचनवञ्चितो भविष्यम्; परं न ज्ञायते यन्मदीयोपाध्यायेनायं मार्गों निषिद्धः । इतश्च भूपतेरमात्यो बहुपरीवारसहितः स्त्रीभिर्धवलमङ्गलं गीयमान कारयंस्तत्रागत्य हरेर्हारिललाटपट्टे कौङ्कुमं तिलकं विधाय है नररत्न ! अस्मदीय नरसिंहनृपस्य कमलाभिधानायाः कुमार्यास्त्वया सह विवाहो मेलितः, गम्यतां नृपउकसि । इत्युदित्वा हरिमादाय नृपान्तःपुरे कुमारीसमीपे निधाय लग्नवेलायां पाणिग्रहणं भविष्यतीत्युक्त्वा च स्वस्थानं जग्मिवान् । हरिः कमलां कमलामिव सुरूपां मृगीदृशं विलोक्य जहर्ष । अथ कमला ग्राह-भोऽमररत्न ! किं स्वस्थचित्तस्तिष्ठसि ? यतो मदीयजनको मानवभक्षको राक्षसोऽस्ति तत ईदृग्विधानेन मायामुद्भाव्य त्वमत्रानीतोऽसि, रात्रेः पश्चिमयामे शेषे सोऽत्रागत्य त्वद्भक्षणं करिष्यति । इति निशम्य किंकर्तव्यतामूढः स समजायत परं परमेष्ठिमत्रस्मरणेन धीरत्वं दधार । ततस्तया पुनरभाणि - अहं यौवनस्था वर्ते, मया त्वमेव भर्ता हृदि धृतः, अतो मा भैषीः । तेनाप्युक्तम् - मम जीवितगतिस्त्वमेवासि । ततो निशि कुमार्या तदानीं संक्षेपतो विवाहसामग्रीं प्रच्छन्नं कृत्वा स परिणीतः । उक्तं च-हे भर्तः ! मम जनकस्य द्वौ क्रमेलकौ स्तः । तयोर्मध्ये एक उष्ट्रः टाक इति नाम्ना यामार्धेन क्रोशशतं गच्छति, अन्यस्तूष्ट्रः धूर्ता भवन्ति शतलक्षणा वेश्या भवति सलज्जा । क्षाराणि पानीयानि शीतलानि बहुफलैः फलन्ति भकार्या: (वृक्षाः) ॥ 13 Page #37 -------------------------------------------------------------------------- ________________ 14 श्रीजैनधर्मवरस्तोत्रम् सञ्चय इति नाम्ना एकया घटिकया क्रोशशतं व्रजति । तत इतः स्थानानंष्ट्वा भवदीयस्थानं गम्यते । इत्युक्त्वा उत्तालतया सम्भ्रमेण सञ्चयदीर्घग्रीवं विमुच्य टाकं सज्जीकृत्य रत्नादिबहुमूल्यसूक्ष्मवस्तूनि गृहीला तमारुह्य तौ दम्पती पलायनं चक्राते । कञ्चुकिना तजनकाय ज्ञापितम् । राक्षसोऽपि सञ्चयं स्थितं विलोक्य हर्षितोऽस्याग्रे क यास्थतीति विचिन्त्य सद्य एनमारुह्य तन्मार्गमनुययौ । इतश्च कुमार्या पश्चादवलोकनेन दृष्टो जनक आगतो विभीतम् , भो भर्तः ! अमुं वटं शीघ्र समारोह । तेनापि तथैव कृतम् । ततो मतिमत्या कमलया प्रोक्तम्-भो तात ! अत्र एहि एहि । मया पलायमानः पुरुषः सादरं रुद्धोऽस्ति । (तत्) श्रुत्वा हृष्टोऽसौ वटाधस्तादागत्य सञ्चयक्रमेलकरज्जुं पुत्र्यै दत्वा वैश्रमणालयमारुरोह । राक्षसो यावदुत्पतन् हरेः शाखायां ग्रहणार्थमायाति, तावत् हरिरन्यशाखां याति । एवं तद्भीत्या शाखान्तरं गच्छन् यस्याः शाखाया अधः सञ्चयोऽस्ति तां शाखामधितिष्ठति । तदुपा(त्पा)तं च ऊर्ध्वदृष्ट्या विलोकयति ह्रिः। तदा कुमार्या प्रोक्तम्-भो जीवितेश ! मूढ इव किं विलोकयसि ? अधुना टाकसञ्चयौ मिलितौ । आवयोः कार्यसिद्धिर्जाता । शाखात उत्प्लुत्य सञ्चयमारोह । तेनापि तथैव कृतम् । ततः स्थानात् ताभ्यां तावुष्ट्रौ वाहितौ । स्तोकमध्वानं गताभ्यां तावत् सुरभिप्रफुल्लपुष्पपल्लवादिसमृद्धं शतशः सहस्रांशुकिरणपुजैरिद्धमिव दीप्यमानं वनं ददृशे । ततोऽग्रे गच्छद्यामेकतो हस्तिन एकतो व्याघ्रा मृगाः शशकाः शूकरा जाहका अहयो नकुला मूषका मार्जाराः पक्षिण इत्याद्यनेकजीवाः सस्नेहं सादरं संमिलिता उपशान्ता गतवैरा दत्तकर्णास्तिष्ठन्तो दृष्टाः । तदनन्तरं चञ्चत्काञ्चनकमलाधिष्ठितः प्राप्तकेवलज्ञानः सुरासुरनरसेव्यमानः प्रधानधर्मोपदेशं ददानः सुसाधुर्दश्यते स । ततः प्राप्तचमत्कारौ तौ झटिति मैयाभ्यामवतीर्य सादरं तं नत्वोपविष्टौ । केवली धर्मोपदेशं दिदेश । यतः "छिन्नमूलो यथा वृक्षो, गतशीर्षो यथा भटः । धर्महीनो धनी तावत्, कियत्कालं प्रशस्यते ? ॥1॥-anu0 यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च । स लोहकारभनेव, श्वसन्नपि न जीवति ॥ 2॥-anu0 नाच्छादयति कौपिनं, न दंशमसकापहम् । शुनः पुच्छमिव व्यर्थ, पाण्डित्यं धर्मवर्जितम् ॥3॥"-anu0 पुनः पापण्डिभिः प्रकल्पिते धर्मे परमार्थतः शून्ये जगत्पतिस्तं वरीवृतीति । यथा वन्ध्यापुत्रो मरुमरीचिकाजलस्रोतगात्रो गगनारविन्द विनिर्मितमालाधरः शशकशृङ्गनिर्मापितधन्वाऽलङ्कतहस्तो याति । काव्यम् 1 उष्ट्रम्. 2 वटम्. 3 'जाहको गात्रसङ्कोची' इति हैमः (का. 1, zlo0368), 'सेलो' इति लोके । 4 उष्ट्राभ्याम् Page #38 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् "अस्य क्षोणिपतेः परार्धपरया लक्षाधिका संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्त्य्ः। गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् __ मूकानां प्रकरण कूर्मरमणीदुग्धोदधे ! रोधसि ॥1॥"-shaarduul. इत्यादि सर्वं वामात्रमेव । तथा जैनधर्म विना सर्वमपि वस्तु शून्यम् । अतो जैनधर्मे नित्यमादरः कर्तव्यः । पुनः पापोदयाजनस्तं नाभिलपति । यतः "तीर्णे सङ्कीर्णजीर्णे दिशि दिशि विलुलत्कोकिलाबद्धजाले गेहे दुरूपकान्तारटनविनटितः क्न्य्काभार्भ्न्न्ः। नानाधिव्याधिविद्धः कदशनशयनैः कष्टचेष्टानुजीवी क्रीडापात्रं जनानां तदपि हि सततं मोदते पापसक्तः ॥1॥"-srg0 एवं विधोऽपि मोहात् पापकुटुम्बं पोषयति । परं दुःखोदये न कोऽपि रक्षति तम् । दृष्टान्तमाह "पीपेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी स्वर्गः कल्परुहा शशाङ्ककलया श्रीशङ्करस्तोषितः । मैनाकादिनगा नंगारिभयतो यत्नेन संरक्षिता मच्चूलूकरणे घटोद्भवमुनिः केनापि नो वारित्ः॥1॥"-shaarduul0 अतो धर्मतः सुखं भवति । यतः "सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ 1 ॥-drutvilmbitm सविनयास्तनया दयिता हिता नयभवा विभवोऽनुगुणा गुणाः । वपुरनाधि समाधिरतिनृणां । शुभतरोः प्रथमेऽङ्गुरका इमे ॥2॥"-द्रुत्0 1 इदं पद्यं सुभाषितरत्नभाण्डागारेऽपि दृश्यते, किन्तु तत्र प्रथमचरणद्वये पाठान्तरं तु yathA"asya क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः किलाकीर्तयः" 2 'वदुर0' इति k-पात्थ्ः। 3 तृणनिर्मिते. 4 इदं पदं सुभाषितरत्नभाण्डागारेऽप्युपलभ्यते, परन्तु तत्र तृतीयतुरीयचरणी तु यथा मैनाकाहिनगा निजोदरगताः संस्थानतः स्थापितास्स्वञ्चलीकरणे घटो.' लाकीर्तयः" 5 इन्द्रभयात. Page #39 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् को धर्मः । तमाह "कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीयं । दानं देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् । तप्यं शुद्धं स्वभक्त्या तप इह महती भावना भावनीया श्राद्धानामेष धर्मो जिनपतिगदितः पूत्निर्वान्न्मार्ग्ः॥1॥"-sg0 ततः प्रथमं पूजायां फलमाह "पूजया भवति राज्यमूर्जितं पूजया भवति निर्मला म्तिः। पूजया भवति नाकवैभवं पूजया भवति निर्वृतिः क्रमात् ॥1॥"-र्थोद्ध्ता अथ दानम् "वसुधाभरणं पुरुषः, पुरुषाभरणं प्रधानतरलक्ष्मीः । लक्ष्म्याभरणं दानं, दानाभरणं सुपात्रं च ॥1॥"-आर्या0 श्रेयांसेन यदर्जितं सुकृतिना पुण्यं युगादेर्जिनात् __ श्रीवीराद् दधिवाहनस्य सुतया यच्चापि तत्वज्ञया । मासान्ते मुनिसत्तमाद् यदमलं श्रीसङ्गमेनाधुना तत् ते भद्र ! विशुद्धवासन ! सदा श्रेयः समागच्छतु ॥2॥-shaarduul. राज्यश्रीर्भवतार्जितार्थिनिवहस्त्यागैः कृतार्थीकृतः संतुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु । इत्यब्दं प्रतिबोध्य दक्षिणकरं श्रेयांसतः कारयन् प्रत्यग्रेचरसेन पूर्णमृषभः पायादपायाजिनः ॥3॥-shaarduul0 साकं जानपदैः समं परिजनैः सार्ध कुटुम्बेन च श्रेयांसे घटकोटिभिः सुरसरित्पूरोत्तरं वर्षति । पायादिक्षुरसः प्रभोः करतले कल्लोलकोलाहलै र्नावि प्रत्युत संस्थितोऽमृतमयः साक्स्सादिवाम्भोनिधिः॥4॥-shaarduul0 अपि यदि रविबिम्बचुम्बिचूल स्तदपि न बिन्दुरपि स्रवत्यधस्तात् । 1 रथोद्धता-लक्षणम् - "रात्परैर्नरलगै र्थोद्ध्ता|" 2 आपि प्राप्तमित्यर्थः. Page #40 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् इति मनसि न माति यः स एष सृजतु मुदं चुलुको युगादिभ्र्तुः॥4॥-पुस्स्पिताग्रा (औपच्छन्दसिकेत्यपरनानी) कारणं जगति सर्वसम्पदा हारणं च विपदां गरीयसाम् । अष्टकर्मकरिणां विदारणं पारणं हरतु तद् दुरितं वः ॥5॥"-र्थोद्ध्ता अथ शीलमाह "हेरति कुलकलङ्कं लुम्पते पापपय् सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्गा(ग) हन्ति दुर्गोपसर्ग रचयति शुभशीलं स्वर्गमोक्षौ सुलीलम् ॥ 1॥-मालिनी तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्चति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विनोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥2॥"-shaarduul. -(सिन्दूर0 zlo0 40) अथ तप आह "यसाद् विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां खाधीनं त्रिदिवं शिवं च भजते श्लाघ्यं तपस्तन्न किम् ? ॥1॥-shaarduul. -(सिन्दूर0 zlo0 82) 1 पुष्पिताग्रा-लक्षणम् "अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुस्स्पिताया|" 2 श्रीसोमप्रभसूरिकृते सिन्दूरप्रकरे (zlo0 39) इदं पद्यमुपलभ्यते, परन्तु तत्र तृतीयचतुर्थचरणौ तु यथा "नमयति सुरवगइ हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् । " 3 'सुरवर्गा' इति k-kh-पात्थ्ः। 4 'दुर्गोपसर्गा' इति क-पाठः । 5 मालिनी-लक्षणम् " ननमयययुतेयं मालिनी भोगिलोकैः । " स्मूह्ः। जेन0 sto03 Page #41 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् तपः सर्वाक्षसारङ्ग-वशीकरणवागुरा । कषायातापमृद्वीका, कर्माजीर्णहरीतकी ॥ 2॥"-anu0 अथ भावनामाह "कृषौ सुवातः किल वृद्धिहेतुः शिशौ स्व्मातुर्गुरुप्क्स्स्पात्ः। राज्ये सुनीतिः प्रणये प्रतीतिः तथाहि धर्मे शुभभावना तु ॥ 1॥-उप्जातिः भावण सा का भावीइ, जा भावी भरहेण । रज करंतै संधरुद्धरु (?) किउ कम्मखौ जेण ॥ 2 ॥ " अथो क्रोधमाह "क्रोधः परितापकरः, सर्वस्योद्वेगकारकः क्रोध्ः। वैरानुषङ्गजनकः, क्रोधः क्रोधः सुगतिहन्ता ॥1॥"-आर्या -(प्रशमरतौ zlo0 26) अथ मानमाह "वर्ष यावत् केवलज्ञानलक्ष्मी लाभं यन्नो बाहुबल्याप पूर्वम् । रामात् संख्ये यच्च लङ्केश्वरेण प्रापे मृत्युः कारणं तत्र मानः ॥ 1॥-shaalinii विमुश्च मानं मनसाऽपि दुष्टं मानेन लङ्काधिपतिर्विनष्टः । पैरासुरासीन सुयोधनः किं ? दुःखं स्थितो बाहुबलिन वर्षम् ॥ 2॥"-up0 अथ मायामाह "तिर्यक्षु क्षामकुक्षिर्वहति गुरुभरं प्राजनादिप्रणुन्नो योषित्त्वं भूरिदुःखं भजति नरगतौ पङ्गतां कुजतां वा। 1छाया भावना सा का भाव्येत या भाविता भरतेन । राज्यं कुर्वता.........कृतः कर्मक्षयो येन ॥ 2 sadharuddharu'sthAne 'सघरु' स्यात् । 3 युद्धे । 4परागता असवो यस्य सः, गतप्राणः । Page #42 -------------------------------------------------------------------------- ________________ 19 श्रीभावप्रभसरिकृतम् द्वेष्यः प्रेष्यो दरिद्रो विगतसुखलवो निष्फलारम्भकर्ता __ भूयो भूयश्चिराय भ्रमति भववने शाठ्यदोषेण देही ॥1॥-स्र्ग्ध्रा विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वश्चयन्ते त्रिदिवापवर्गसुखान्ममहामोहसखाः खमेव ॥2॥"-up0 -(सिन्दूरप्रकरे zlo0 54) अथ लोभमाह "यद् दुर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनं क्लेशं (समुद्रमतनुक्लेशां ?) कृषि कुर्वते । सेवन्ते कृपणं पतिं गजघटासङ्घट्टदुःसञ्चरं सर्पन्ति पंधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ 1॥"-shaarduul. -(सिन्दूरप्रकरे zlo0 57) अथ दीक्षामाह "एकाहमपि यो दीक्षा-मादत्ते पारमेश्वरीम् । अनन्यमनसा धन्यः, सोऽपि याति सुरालयम् ॥1॥"-anu0 अथ शुद्धव्यवहारं विना एकान्तनिश्चयनैरर्थक्यमाह "जेइ जिणमयं पवजह, ता मा ववहारमोयणं कुणह । ववहारनौच्छेए, तित्थुच्छेओ कओ तेण ॥ 1॥-आर्या ववहारोवि हु बलवं जं छउमत्थंपि वन्दए अरिहा । आहाकम्मं भुजै सुयनयमयं पमाणतो ॥2॥"-आर्या 1 दास्ः। 2 मायापराधेन । 3 स्रग्धरा-लक्षणम् "म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । " इदं संयोजनीयं षष्ठेऽपि पृष्ठे । 4 युद्धम् । 5 छाया यदि जिनमतं प्रपद्यध्वं तर्हि मा व्यवहारमोचनं कुरुत । व्यवहारनयोच्छेदे तीर्थोच्छेदः कृतः तेन ॥ व्यवहारोऽपि खलु बलवान् यत् छद्मस्थमपि वन्दतेऽर्हन (केव्ली)| आधाकर्म भुङ्क्ते श्रुतनयमतं प्रमाणयन् ॥ Page #43 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अथ सामायिकमाह "पुण्यानामिह नायकं शुभमते व्याय यद् दायकं ___ श्रामण्यस्य विधायक सुमनसः खिन्नस्य चालायकम् । पट्कायस्य च नायकं रतिपतेः कुण्ठीभवत्सायकं दूरत्रासितमायकं शुचितरं कुर्वीत सामायिकम् ॥ 1॥-shaarduul. कर्म जीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः, सामायिकशलाकया ॥2॥-anu0 -(योगशास्त्रे pra0 4, zlo0 52) सामाइअंमिवि कए, सुहभावो सावओ अ घडियदुगं । आउं सुरेसु बन्धै, इत्तियमित्ताई पलियाई ॥ 3 ॥-आर्या बाणेवई कोडीओ, लक्खा अडसहि सहस्स पणवीसा । नवयसयाबासीया (पणवीसा?),सतिअडभागपणवीसा (pliyss?)॥4॥-aaryaa 'divase divase लक्खं, जो देइ सुवण्णखंडियं एगो। इयरो प(पु)ण सामाइयं, करेइ न पहुप्पए महिमा ॥ 5॥-आया अथ प्रतिक्रमणमाह "संसारापक्रमणं, प्रमादरिपुगाढकन्धराक्रमणम् । मुक्तिपथे संक्रमणं, कर्तव्यं तत् प्रतिक्रमणम् ॥1॥"-आर्या 1सजनस्य । 2 छाया सामायिकेऽपि कृते शुभभावः श्रावकश्च घटिकाद्वयम् । आयुः सुरेषु बनाति इयन्मात्राणि पल्यानि (प्ल्योप्मानि)॥ 3 'सामाइयं कुणतो, समभावं सावओ घडिअदुगं' इति पाठ उपदेशरत्नाकरे (पत्रा0 146) धर्मसनहस्य प्रथमे विभागे c। छाया द्विनवतिः कोट्यः लक्षाणि अष्टषष्टिः सहस्राणि pnycviNshtiH। नव च शतानि पञ्चविंशतिः सत्र्यष्टभागपल्यस्य ॥ 5 'बाणवई कोडीओ, लक्खा गुणसहि सहस्स पणवीसं । नवसय पणवीसाए, सतिहा अडभाग पलिअस्स ॥ ' इति पाठ updesh। 6 छाया दिवसे दिवसे लक्षं यो दद्यात् सुवर्णखण्डिका एकः । इतरः पुनः सामायिकं कुर्यात् न प्रभवति महिमा । Page #44 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अथ केनचिदल्पबहुत्वजीवसंख्याप्रश्ने कृते केवली प्राह "नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणा ___ यक्षाद्या ज्वलना यथोत्तरममी संख्यातिगा भाषिताः । तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथाऽनुक्रम सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्तांशगाः (1) ॥ 1 ॥ " -शार्दूल. इत्यादि देशनां निशम्य कमलया सह हरिः प्रतिबुद्धो जैनधर्म जग्राह । अभक्ष्यानन्तकायरा. त्रिभोजनादिकेभ्यो विरमितौ । यतः "येऽनन्त्यशूकाः पशुवन्निशायां ___ भवन्ति ते हन्त भवान्तरेषु । उकका कोरगशूकरालि(ली) ___ गोधौतुगृध्राः कथितं जिनेन्द्रैः॥1॥-"उप्जातिः ततः पूर्व दृष्टमाहात्म्यात् स हरिः परमेष्ठिस्वरूपं पप्रच्छ । ततः केवलिसाधुराह "पश्चादौ यत्पदानि त्रिभुवनपतिभिर्व्याहता पश्चतीर्थी तीर्थान्येवाष्टषष्टिर्जिनसमयरहस्यानि यस्याक्षराणि । यस्याष्टौ सम्पदो वाऽनुपमतममहासिद्धयोऽद्वैतशक्ति जीयाल्लोकद्वयस्याभिलषितफलदः श्रीनमस्कारमत्रः ॥1॥-srg0 सारा वाङ्मयवारिधेरघहरी पुण्यप्रवन्धोद्धुरा वेतालानलकालकूटसलिलव्यालादिदोषापहा । निर्वाणादिषु सुप्रदानचतुरा कामार्थसम्पादिका ___ध्याता पश्चनमस्कृतिः शुभधिया सर्वार्थसंसाधिका ॥2॥-shaarduul. सत्राम-सागर-करीन्द्र-भुजङ्ग-सिंह दुर्व्याधि-वह्नि-रिपु-बन्धनसम्भवानि । चौर-ग्रह-भ्रम-निशाचर-शाकिनीनां नश्यन्ति पञ्चपरमेष्ठिपदैर्भयानि ॥3॥-व्स्न्त्तिल्का किं मत्रयन्त्रौषधिमूलिकाभिः किं gaaruddoddiishmnniindrjaalaiH| स्फुरन्ति चित्ते यदि मन्त्रराज पदानि कल्याणपदप्रदानि ॥4॥-उप्जातिः 1 निर्द्थाः। Page #45 -------------------------------------------------------------------------- ________________ 22 1 छाया जो गुण लक्खमेगं, पूएइ विही (i) जिणनमुकारो । तित्थयर नामगुत्तं, सो बंधै नत्थि संदेहो ॥ 8 ॥ - आर्या तातादेवशादपीह नृभवे न त्वं मयाऽऽराधित स्तेनाहं भवसन्निभे निपतितोऽम्भोधौ महापातकी । तत् त्रायस्व विभो ! ममाशु शरणं सर्वज्ञ ! विम्बाकृते ! मीनो मीनवरानमस्कृतिपरो जातस्मृतिः स्वर्ययौ ॥ 9 ॥ - "शार्दूल 0 पञ्चपरमेष्ठिनामष्टोत्तरशतं 108 गुणाः, तेन मालायामष्टोत्तरशतं मणिकाः । तान् दर्शयति- "बरस 12 गुण अरिहंता, सिद्धा अट्ठेव 8 सूरि छत्तीसम् 36 / उज्झाया पणवीसं 25, साहु सगवीस 27 अट्ठसयम् 108 ॥ 1 ॥ - आर्या श्रीजैनधर्मवरस्तोत्रम् कृत्वा पापसहस्राणि, हत्वा जन्तुशतानि च । अमुं मत्रं समाराध्य, तिर्यञ्चोऽपि दिवं गताः ॥ 5 ॥ - anu0 नैवकारैक अक्खर, पावं फेडेइ सत्त ऐराणम् । पन्नास 50 च पणं, पंच सयाई समग्गेण ॥ 6 ॥ - आर्या जे केवि गया मुक्खं, गच्छन्ति य (जंति गमिस्संति ?) कम्ममलमुक्का । ते सव्वेवि य जाण, जिणनमुक्कारप्पभावेण ॥ 7 ॥ - आर्या नमस्कारइआक्षरं पापं स्फेटयति सप्त अतराणां ( सागरोपमाणाम् ) / पञ्चाशच्च पदेन पञ्च शतानि समग्रेण ॥ अशोकवृक्षः 1 सुरपुष्पवृष्टि 2 दिव्यध्वनि 3 श्रामर 4 मासनं 5 च । येस्पि गता मोक्षं गच्छन्ति च कर्ममलमुक्ताः । ते सर्वेऽपि च जानीहि जिननमस्कारप्रभावेण ॥ 3 छाया यो गुणयति लक्षमेकं पूजयति विधिना जिननमस्कारम् । तीर्थकर नामगोत्रं स बध्नाति नास्ति सन्देहः ॥ 2 विचार्यतां यदुक्तं श्रीसिद्धसेनदिवाकरैर्नमस्कारमाहात्म्य सप्तमप्रकाशे 66 'श्रूयते चरमाम्भोधौ, जिनबिम्बाकृतेस्तिमेः । नमस्कृतिपरो मीनो, जातस्मृतिर्दिवं ययौ ॥ 1 ॥ " द्वादश गुणा अर्हतां सिद्धानामष्टैव सूरीणां षट्त्रिंशत् । उपाध्यायानां पञ्चविंशतिः साधूनां सप्तविंशतिरष्टोत्तरशतम् ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् भामण्डलं 6 दन्दभि 7 रातपत्रं 8 ___ सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 2॥"-उप्जातिः अपायापगमातिशयः 9 ज्ञानातिशयः 10 पूजनातिशयः 11 वाचनातिशयः 12 इति जिनगुणाः 12 ॥ अथ सिद्धगुणाः "नाणं च 1 दंसणं चिय 2, अवाबाहं 3 तहेव संमत्तम् 4 / अक्खयठिई 5 अरूवी 6, अगुरुलहू 7 वीरियं 8 हवै ॥1॥"-आर्या इति ॥ अथ आचार्यगुणाः 36 "पंचिंदियसंवरणो 5, तह नवविहवंभचेरगुत्तिधरो 9 / चउविहकसायमुक्को 4, इअ अहारसगुणेहिं 18 स्ण्जुत्तो॥1॥-आर्या पंचमहव्वयजुत्तो 5, पंचविहायारपालणसमत्थो 5 / पंचसमिओ 5 तिगुत्तो 3, छत्तीसगुणो 36 गुरू मज्झ ॥ 2॥"-आर्या इति । अथोपाध्यायगुणाः पञ्चविंशतिः 25 ekaadshaanggaani द्वादशोपाङ्गानि पठति पाठयति एवं त्रयोविंशतिः 23 चेरणसित्तरि 1 करणसित्तरि 1 सर्वमीलने 25 / 1 छाया ज्ञानं च दर्शनमेवाव्याबाधं तथैव सम्यक्त्वम् । अक्षयस्थितिररूप्यगुरुलघु वीर्य भवति ॥ 2छाया पञ्चेन्द्रियसंवरणस्तथा नवविधब्रह्मचर्यगुप्तिधरः । चतुर्विधकषायमुक्त इत्यष्टादशभिर्गुणैः संयुक्तः ॥ पञ्चमहाव्रतयुक्तः पञ्चविधाचारपालनसमर्थः । पञ्चसमितः त्रिगुप्तः षदत्रिंशद्गुणो गुरुमम ॥ 3 आचार-सूत्रकृत-स्थान-समवाय-भगवती-ज्ञाताधर्मकथा-उपासकदशा-अन्तकृद्दशा-अनुत्तरोपपातिकदशा-प्रश्नव्याकरण-विपाकश्रुतेति एकादश अङ्गानि । 4 औपपातिक-राजप्रश्नीय-जीवाजीवामिगम-प्रज्ञापना-जम्बूद्वीपप्रज्ञप्ति-चन्द्रप्रज्ञप्ति-सूर्यप्रज्ञप्ति-निरयावली (कल्पिका)-कल्पावतंसिका-वृष्णिदशेति द्वादश उपाङ्गानि । 5 चरणसप्ततिकरणसप्ततिविवरणामिलाषिणा द्रष्टव्या ओघनियुक्ति-श्राद्धदिनकृत्यटीका-प्रवचनसारो. द्धार(dvA0 66, 67)वृत्तिप्र्मुख्ग्र्न्थाः। Page #47 -------------------------------------------------------------------------- ________________ 24 श्रीजैनधर्मवरस्तोत्रम् चारित्रस्य सप्ततिभेदगाथा - ''"वंय 5 संमणधम्म 10 'संजम 17, वेयावच्चं 10 च भगुत्तीओ 9 / नाणाइतियं 3 व 12 कोहनिग्गहाई 4 चरणमेयम् ॥ 1 ॥ - आर्या अथ क्रियायाः सप्ततिभेदगाथा - इति ॥ 1 छाया--- "पिंडविसोही 4 समिई 5, भावण 12 पंडिमा 12 य इंदियनिरोहो 5 | 'पेंडिलेहण 25 गुंतीओ 3 अभिग्गहा 4 चैव करणं तु ॥ 1 ॥ - आर्या व्रतश्रमणधर्मसंयमवैयावृत्यं च ब्रह्मगुप्तयः । ज्ञानादित्रिकं तपः क्रोधनिग्रहादि चरणमेतत् ॥ 2 अहिंसा, सत्यं, अस्तेयं, ब्रह्मचर्य, अपरिग्रह इति पञ्च व्रतानि । 3 क्षान्तिः, मुक्तिः, आर्जवं मार्दवं, शौचं सत्यं, संयमः, तपः, अकिञ्चनं, ब्रह्मचर्यं इति दशविधः श्रमणधर्मः । 4 पृथ्वी काय - अकाय- तेजस्काय - वायुकाय - वनस्पतिकाय - द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय-पञ्चेन्द्रिय-भजीवकाय- प्रेक्षण - उपेक्षा परिष्ठापन प्रमार्जन - मनः- वचन - कायविषयकः संयमः ॥ प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रह रूप पञ्चाश्रवविरमणं, स्पर्शनरसनघ्राणचक्षुः श्रोत्ररूपपञ्चेन्द्रियनिग्रहः, क्रोधमानमायालो भरूपकषायजयः, मनोवाक्कायदण्डन्त्रयविरतिः इति सप्तदशविधो वा संयमः । 5 दशविधं वैयावृत्त्यं यथा - आचार्य - उपाध्याय - तपस्वि-शैक्षक-ग्लान-गण- कुल सङ्घ- साधु-समनोज्ञविषयकम् । 6 सस्त्रीकवसतित्याग-स्त्रीकथाविरतता- स्त्रीनिषद्योपवेशनत्याग-रुयङ्गावलोकन परिहार- कुड्यान्तर-पूर्वक्रीडितप्रणीताशनातिमात्राहारविभूषणवर्जनानि इति नवविधा ब्रह्मगुप्तयः । 7 ज्ञानं दर्शनं चारित्रं च । 8 अनशनं, अवमौदर्य, वृत्तिसंक्षेपः, रसपरित्यागः, कायक्लेशः संलीनता इति Sar3अविधं बाह्यं तपः, आभ्यन्तरमपि Sar3अविधं तद्यथा - प्रायश्चित्तं विनयः, वैयावृत्त्यं, स्वाध्यायः, त्यागः, ध्यानम् । 9 छाया पिण्डविशुद्धिः समितिः भावनं प्रतिमा च इन्द्रियनिग्रहः । प्रतिलेखनं गुप्तयः अभिग्रहाश्चैव करणं तु ॥ 10 आहारः, उपाश्रयः, वस्त्रं, पात्रं इति एतद्विषया चतुर्विधा पिण्डविशुद्धिः । 11 सम्यक् प्रकारेण ईर्ष्या, भाषा, एषणा, आदाननिक्षेपौ, उत्सर्ग इति पञ्च समितयः । 12 अनित्य- अशरण- संसार - एकत्व - अन्यत्व - अशुचित्व - आश्रव - संवर- निर्जरा- लोक- बोधिदुर्लभता - धर्मस्वाख्याततत्त्वानुचिन्तना इति द्वादश भावनाः । 13 एकमासिकी द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी इति सप्त प्रतिमाः, सप्तानां प्रतिमानामुपरि प्रथमा द्वितीया तृतीया सप्तरात्रिदिवा प्रत्येका इति अष्टमी नवमी दशमी, अहोरात्रिका एकादशी, एकरात्रिकी द्वादशी प्रतिमा । 14 मुखपोतिका 1 चोलपट्टः 2 कल्पत्रिकं एक ऊर्णामयो द्वौ सूत्रमयौ 3-4-5 द्वे निषये रजोहरणस्य, एका सूत्रमयी अभ्यम्तर निषद्या 6 द्वितीया बाह्या पादप्रोन्नरूपा 7 रजोहरणं 8 संस्तारकः 9 उत्तरपट्टश्च 10 / एतेषां देशानामपि स्थानानां प्रतिलेखनायां कृतायामुद्गच्छति सूर्यः । अन्ये तु एकादशं दण्डकमाहुः । दिनस्य प्रहरत्रिकेऽतिक्रान्ते सति उपकरणचतुर्दशकं प्रत्युपेक्षते, तद्यथा - मुखवस्त्रिका, चोलपट्टः, गोच्छुकः, पात्रप्रतिलेखनिका, पानबन्धः, पटलानि, रजखाणं, पात्र स्थापनं, मात्रकं, पतग्रहः, रजोहरणं कल्पन्त्रिकम् । उद्घाटपौरुष्यां सप्तविधपात्र निर्योगप्रत्युपेक्षा भवति । तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते, ततः पटलानि, ततः पानकेसरिकां, ततः पात्रबन्धनं, ततो रजस्त्राणं, ततः पात्रं, ततः पात्रस्थापनमिति । 15 मनोगुतिः, वचनगुप्तिः, कायगुप्तिः । 16 द्रव्य - क्षेत्र - काल - भावभेदात् चतुर्धा । Page #48 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् अथ साधुगुणाः 27 "छव्वय 6 छकायरक्खा 12, पंचेंदिय 17 लोहनिग्गहो 18 खंती 19 / भावविसुद्धी 20 पडिले-हणाइ करणे विसुद्धी अ 21 ॥1॥-आर्या संजमजोए जुत्तो 22, अकुसलमण 23 वयण 24 कायसंरोहो 25 / सीआइपीडसहणं 26, मरणंतुवसग्गसहणं च 27 ॥2॥"-आर्या इति अष्टोत्तरशतगुणान् हृदि निधाय पञ्चपरमेष्ठिमन्त्रस्मरणं क्रियते, महालाभाय भवति नामस्कारिको वाणिज इव । यथा सवैयो तेवीसो 23 बैठत ऊठत सौवत बातमें सेठीपुत्तो परमेट्ठी पठंतो द्वादश वर्ष समुद्द मज्झे सो और रत्न छुपाय गोगंथिं घ्तो। आवत नीरमैं खूटत बालण नाविकको ज्यौं उद्धार दियंतो तैसें नो करीउ पीछे सो मागत भूप समीप ते जैन करंतो ॥ 1 ॥ तथा शीलालङ्कारहारस्य रत्नसिंहासनीभूतशूलिकाकीलकस्य श्रेष्टिनः सुदर्शनस्य पूर्वभवःशु(सु)भग इति नाम्ना गोपालकः, साधुमुखात् 'नमो अरिहंताणं' इति पदं लब्धं पपाठ; तत्पाठप्रभावात् मृत्वा सोऽयं जात इति निःसंदेहो जातो ह्रिः। इतश्च सोऽपि राक्षसो वटादवतीर्य यानं विना इतस्ततः परिभ्रमन केवलिसदसि स्थितः धर्म श्रुत्वा मांसभक्षणनियमं कृत्वा जैनो जातः । जामातरं हरिं पप्रच्छ-भवतां का ज्ञातिः? / स प्राह अहं च त्वं च राजेन्द्र !, लोकनाथावुभावपि । बहुव्रीहावहं सिद्धः, पष्ठीतत्पुरुषे भवान् ॥1॥-anu0 1 छाया षड् व्रतानि पदकायरक्षा पञ्चेन्द्रियलोभनिग्रहः क्षान्तिः । भावविशुद्धिः प्रतिलेखनादि करणे विशुद्धिश्च । संयमयोगे युक्तः akushlmnovaakkaaysNrodhH| शीतादिपीडासहनं मरणान्तोपसर्गसहनं c। 2 तात्पर्यम् उपविशत्तिष्ठन् स्वपन संभापमाणः श्रेष्टिपुत्रः परमेष्टिनं पठन् द्वादश वर्षाणि समुद्रमध्ये स च रत्नानि गोपयन् गोमयग्रन्थिषु गृहणन् । आगच्छता समुद्रे त्रुटितानि इन्धनानि नाविकानां यादृशानि उद्धारकेण दत्तानि तादृशानि न कृतानि पश्चात् स मार्गयन् भूपसमीपं गतः तान् जैनानकरोत् ॥ 1 ॥ 3 नमोऽहं य्ः। 4 लोका नाथा यस्य स इति विग्रहः; लोकेभ्यो भिक्षावृत्तिर्नरः । 5 लोकानां नाथ इति विग्रहः; न्र्प्तिः। जैन0 sto04 Page #49 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् लोकनाथपुत्री लोकनाथपुत्राय योग्या भवतीति लोकोक्तिसमाना युक्तिरुक्ता । परं श्वशुरेण ज्ञातं-कणवृत्तिर्विषो महान् पण्डितो वर्तते । योग्योऽयं मम दुहितुर्भता । यतः "विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥1॥"-anu0 ततः केवलिनं वन्दित्वा सञ्जातहर्षात्को नृपो जामातरं दुहितरं (च) पश्चात् स्वगृहं नीत्वा सविशेष विवाहोत्सवं कृत्वा बहीर्लक्ष्मीस्तावुष्टौ च समर्प मम पुत्र्याऽनया त्वं शुभ(?) इत्याशिषं ददौ । यतः "जैनो धर्मः शुभति (?) दयया न्याय्यलक्ष्म्या विवेकः शुद्धो बोधः परिणतगिरा तत्त्ववृत्या च मोक्स्स्ः। क्षान्त्या साधुः स्फुरति नृपतिः सेनया धैयबुद्ध्या वीरस्तद्वत् त्वमिह सुचिरं नन्द विभ्रन्नवोढाम् ॥ 1॥"-म्न्दाक्रान्ता हे पुत्रि! त्वं कुलस्त्रीत्वं भज, यतः "शयिते दयिते शेते, तस्मात् पूर्व तु बुध्यते । भुङ्क्ते भुक्तवति ज्ञाते, सत्कृत्या स्त्रीमतल्लिका ॥1॥"-anu0 कुलस्त्रिया न गन्तव्य-मुत्सवे चत्वरे पथि । / देवयात्रा कथास्थाने, न तथा रङ्गजागरे ॥2॥"-anu0 लिङ्गिन्या वेश्यया दास्या, स्वैरिण्या कारुकस्त्रिया । युज्यते नैव सम्पर्कः, कदापि कुलयोषिताम् ॥ 3 ॥-"anu0 ततो हरिः कमलया सह श्वशुरादीनापृच्छय मातापितृगृहं जगाम । कति(चित्) दिनानि तत्र नीत्वा पश्चात् 'वाराणसी' निजपाठकालङ्कृतां जगाम । तेन पाठकेन गृहस्वामी कृत्ः। पाठकः परलोकं प्राप्तः । हरिः कमलया सह भोगान् भुङ्क्ते । एवं कियति काले गते हरिर्मनसि चिन्तयति-इमे दुष्टा भोगाः । यतः "श्रुत्वाऽऽहानं स्त्रियास्तामनुसरति रसो हंसकोन्नादपादे नाशोकः स्पृष्टमात्रस्तिलककुरबको चुम्बनालिङ्गनाभ्याम् । पुष्पेद् वक्त्राब्जवासाधिकरससुरया केसरश्चेद् विकारो ऽप्येषां तत् सत्यकीवाधिकविषयरतिर्यातु किं नो भवार्तिम् 1 ॥1॥-srg0 वृद्धत्वमपि जायमानम् । यतः "अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । 1 'धर्मोऽसुमति' इति प्रतिभाति । 2 मन्दाक्रान्ता-लक्षणम् "मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ ताद् गुरू चेत् । " Page #50 -------------------------------------------------------------------------- ________________ 27 श्रीभावप्रभसूरिकृतम् वृद्धो याति गृहीत्वा दण्डं तदपि न मुश्चत्याशा पिण्डम् ॥ 1॥"-पादाकुल्क्म् मुखं लोलल्लालं विगतदशनास्तेऽपि दशना न विस्पष्टा दृष्टिर्जितसितकरः केशनिकरः । गतप्राणः पाणिर्वपुरुपचितास्थिस्थपुटितं न मृग्यं वैराग्यं तदपि कपिलोलेन मनसा ॥2॥-shikhrinnii पुरीषशूकरः पूर्व, ततो मदनगर्दभः । जराजरगवः पश्चा-न कदापि पुमान् पुमान् ॥3॥"-anu0 ततो विषयान् मुक्त्वा नित्यमर्हन्तमेव ध्यायति स्म । यतः "नागो भाति मदेन के जैलरुहैः पूर्णेन्दुना शर्वरी ___ शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । / वाणी व्याकरणेन हंसमिथुनैनद्यः सभा पण्डितैः सत्पुत्रेण कुलं नृपैर्वसुमती लोकत्रयं चाहता ॥1॥"-shaarduul. इति । प्रान्ते समाधिना कालं कृत्वा सौधर्मे द्वौ देवी जातो, क्रमेण सिद्धिं गमिष्यत इति धर्मसामग्रीप्राप्त्यधिकारे हरिटाकलञ्चयकथा सम्पूर्णा ॥ ॥इति वृत्तद्वयस्यार्थः सम्पूर्णः ॥ 2 ॥ अथ दानद्वारमाहसूत्रम् दानं द्विधाऽभयसुपात्रगतं सुपोष्यं मुक्त्यै कृपादिपदतस्त्रिविधं तु भुक्त्यै । जैनोऽत्र वेत्ति न परो नहि नव्यनेत्रो रूपं प्ररूपयति किं किल धर्मरश्मेः ? ॥ 3 ॥ व्याख्या-अभयसुपात्रगतं द्विधा दानं कर्तृपदं सुपोष्यं सत् मुक्त्यै-मोक्षाय भवति । अभय च सुपात्रं च तयोः समाहारः अभयसुपात्रम् , तद् गतम्-आश्रितं, कर्तरि क्तः । अभयदानं सुपा 1 पादाकुलक-लक्षणम् "यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम् ॥ 1 ॥ ' 2 विग्त्च्र्व्न्नाः। 3 जलम् । 4 कमलैः । Page #51 -------------------------------------------------------------------------- ________________ 28 श्रीजैनधर्मवरस्तोत्रम् त्रदानमित्यर्थः । तु-पुनः कृपादिपदतः त्रिविधं दानम्-अनुकम्पादानम् उचितदानं कीर्तिदानं इति त्रिकं भुक्त्यै-भोगाय भवति । अत्र-लोके जैनो-जैनगीतार्थो वेत्ति । एतद् विवेचनं सर्वे जानाति । परो मिथ्यात्वी न वेत्ति । अत्र दृष्टान्तेन द्रढयति । किलेति सत्ये । नव्यनेत्रः-प्रशस्वचक्षुः पुरुषः धर्मरश्मेः-श्रीसूर्यस्य रूपं किं नहि प्ररूपयति ? अपि तु कथयत्येव । नहि इति यक्षरमखण्डमव्ययम् । इति सूत्रार्थ्ः॥ अथाभयदानलक्षणमाह "त्रिधा मनोवाक्तनुभिस्त्रिधैषु स्वान्यानुमत्या करणादिभिश्च । यद् वर्जनं जीवगणे वधस्य जिनैस्तदेवाभयदानमुक्तम् ॥ 1॥-उप्जातिः यद् vaya'te'mISu वधस्त्रिधा तत् पर्यायनाशादथ दुःखक्लप्तेः । मनोऽर्तितो वा त्रिजगत्प्रियं तत् तीर्थङ्करेणाभयदानमुक्तम् ॥ 2॥-up0 धन्येन येनाभयदानमङ्गि बजाय दत्तं किल तेन तस्मै । किं किं न दत्तं यदहो त्रिलोक्यां न जीवितादिष्टतमं समस्ति ॥3॥-up0 सर्वेऽपि जीवाहतयोऽत्र जीवा स्ततो मिथोऽप्यस्ति भयं न केषाम् । तद् येन भेजे विरतिस्त्रिलोक्यां तेनाभयोद्घोषणमेव तेने ॥ 4 ॥-up0 वित्तादिदानप्रभवे (वा) भुवोऽन्तः परोपकारा न कति प्रतीताः । अमी शतांशेऽपि समीभवन्ति भयार्तजन्तोरभयापणैः किम् ? ॥5॥-up0 पितुः कलाधातुरभीतिदातु___आतुश्च किं प्र्त्युप्कार्कुर्म्(क्र्म्?)| इति स्मरन्तो हृदि केऽपि खेदं तदंहिभत्त्यैव यदि क्षिपन्ति ॥ 6॥"-up0 1जीवा आहृतिः-आहारो येषां ते । Page #52 -------------------------------------------------------------------------- ________________ अथ पात्रलक्षणमाह अथो देशविरतिः "ज्ञानं क्रिया च द्वयमस्ति यत्र तत् कीर्तितं केवलिभिः सुपात्रम् । श्रद्धाप्रकर्षप्रसरेण दानं तस्मै दत्तं खलु मोक्षदायि ॥ 1 ॥ - इन्द्रवज्रा अथानुकम्पालक्षणमाह श्रीभावप्रभसूरिकृतम् "संवेग निर्वेदशमानुकम्पा - स्तिक्याङ्कसम्यक्त्वमुपाश्रितानाम् । इयं तु देशा(d) विरतिर्यतित्वा नुरागभाजां गृहमेधिनां स्यात् ॥ 1 ॥ - upa0 उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिया । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेयव्वं ॥ 2 ॥ " - आर्या "अनुकम्पाऽनुकम्प्ये स्याद्, भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातृणा - मतिचारप्रसञ्जिका ॥ 1 ॥ " - anu0 अनुकंपा करवा चाग्य जीवनें विषे अनुकंपा कही, अनें पात्रनें विथै भक्ति कही, अन्यथा कहितां पात्रनें विषे अनुकंपा कहीइ ता अतिचार लागे इति ॥ "दीनादिकेभ्योऽपि दयाप्रधानं दानं तु भोगादिकरं प्रधानम् । दीक्षाक्षणे तीर्थकृतोऽपि पात्रा - पात्रादिचर्चां ददतो न चक्रुः ॥ 1 / / " - इन्द्रवज्रा श्रीमहावीरेण द्विजाय वस्त्रदानं कृतम् । सुहस्तिसूरिणा रहे अन्नदानं कृतम् । "अर्थिव्यथापारनिदानदानो नकारकारागृहचित्तवृत्तिः । 1 'अथ' इति ख- पाठः । 2 छाया अदेयदेयखपरप्रभेद मुक्तो विमुक्तैरपि किं न मान्यः 1 ॥ 1 ॥ " - उपजातिः उत्तमपात्रं साधुर्मध्यम पात्रं च श्रावका भणिताः । अविरत सम्यगूहष्टिर्जघन्यपात्रं ज्ञातव्यम् ॥ 29 Page #53 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अर्थि-वाचकजनने व्यथा-पीडाने पार पमाडे तेहनुं निदान-कारण एहवुं दान छे जेहनुं अने नकार कहितां नथी एह जे नाकारो तेहनुं कारागृह कहिता बंदिषाणुं छे, एहवुं जे चित्त तेहनै विषे वृत्ति-व्यापार छे जेहनो अने देवा ग्य अदेवा ग्य पितानुं पारकुं एहवे भेदे रहित एह जे दातारी पुरूष तेहिने विमुक्त कहितां निःस्पृह जे योगीन्द्र सरीषाने पशु [] मान्व्-s21॥ योग्य छ-प्रशंसा योग्य (छइ). ॥ इति दातृलक्षणं सामान्यम् ॥ अथ काव्यम् "धर्मो हि जीवः शुभशर्मलक्ष्म्या धर्मस्य जीवः खलु जीव्र्क्स्सा। सर्वप्रकारैस्तदियं प्रपाल्या धर्म विना नैव शुभोपलब्धिः ॥1॥"-इन्द्र्व्त्रा अथात्र अभयादिदानाधिकारे जैनो वेत्ति नापरः, अतो जैनमत्रिदृष्टान्तमाह-- 'श्रावस्ती नगरे जितशत्रुनामा राजा । तस्य कीर्तिमती देवी । तयोः पुत्रः मृगध्वजनामा कुमारो विनीतो विचक्षणोऽस्ति । तस्मिन्नेव पुरे राज्ञो वल्लभः कामदेवनामा श्रेष्ठी शरत्काले निजगोकुले गतः । गोपाधिपेन दण्डकेन नाम्ना सङ्केतित एको महिषः शीघ्रं श्रेष्ठिसमीपमाजगाम । गोपेन प्रोक्तः-भो महिष! मम तव च वाम्ययं समागतः । ततो महिपः श्रेष्ठिपादयुगे विनयेन पतितोऽग्रजिहां विस्तारयन् स्थित्ः। श्रेष्ठिना गोपः पृष्टः-किमिदम् । ततो गोपोऽवदत्-स्वामिन् ! साधुवचनेन मरणभीरोमहिषस्य मया अभयं दत्तम् । इदानीं युष्माकं समीपेऽभयं याचत्ययम् । श्रेष्ठिना चिन्तितम्-अहो तिर्यग्जातिरपि वराक एप जीवितप्रियो जातिस्मरणो विद्यते, अतो मयाऽपि तेऽभयं दत्तम् । विहर यथेष्टं गोकुले । श्रेष्ठिनाऽप्युक्ते सति ततः श्रेष्ठिचरणाद् भद्रकमहिप उत्थितः । श्रेष्ठी स्वगृहं स्मेत्ः। भद्रकमहिषोऽपि श्रेष्ठिकिङ्करैर्निवार्यमाणोऽपि श्रेष्ठ्यनुज्ञया पृष्ठसंलग्न आगतवान् । ततः श्रेष्ठी कौटुम्बिकनरान् प्राह-भो जातिवल्लभ ! किशोरस्य या वृत्तिः सा तावती भद्रकमहिषस्यापि देया । पुत्रवत् पालयति । श्रेष्ठी एकदा राजसमीपं गच्छति स्म । महिषोऽपि श्रेष्ठिना सह गतः, राज्ञः चरणे पतितः । राज्ञा पृष्टम्-किमिदं ? किमर्थम् ? / श्रेष्ठी भूपं प्राह-अयं भद्रको भवतां पार्श्वेऽभयं मार्गति । राज्ञोक्तम्-दत्तं, हे भद्रकलुलाय! यथेष्टं विचर वने पुरे वा । राज्ञा पुरे सर्वत्रोद्घोषणा कारापिता-योऽस्य महस्यानिष्टं करिष्यति, स राज्ञो वध्यो ज्येष्ठपुत्रोऽपि । ततो नृपस्य प्रणामं कृत्वा राजभवनानिर्गतो जने च प्रकाशो जातः सत्यं भद्रक इति । नगरडिम्भास्तं समारूढाः क्रीडां कुर्वन्ति । आलेख्यमय इव तेषां संदेशभीरुको जातः । एवं व्रजति काले एकदा उद्यानादागच्छन् मृगध्वजकुमारस्तं भद्रकं सञ्चरमाणं दृष्ट्वा सञ्जातरोषः 1 आजीविका । 2 महिष! 3 महिषस्य । 5 महिषः । Page #54 -------------------------------------------------------------------------- ________________ 31 श्रीभावप्रभसरिकृतम् सन् खड्नेन तस्यैकं पादं चिच्छेद । पुनर्हन्तुकामोऽनुचरैनिषिद्धः अवध्योऽस्तीति । भूपेन ज्ञातं तत् । हा तपस्वी निरपराधो हतः, त्रिपादैः क्लेशेन गमनं कृत्वाऽपराधस्थ(स्त)म्भमास्थितोऽस्तीति । ततो राज्ञा समादिष्टम्-कुमारोऽयं हन्यतामिति । जैनधर्मबुधाऽमात्येन भूपचक्षुर्विषयं त्यक्त्वा व. ध्यमण्डनव्याजादेकस्थाने कथाव्याख्यानसमयं कुमारो नीतः । मृगध्वज! त्वया हिंसाफलं प्रत्यक्षं दृष्टं, शृणु सप्तनरकेषु घोरदुःखेषु दशविधवेदनाकथनेनाशुचिदुर्गन्धक्लिन्नगात्रमारणताडनादिविस्तारम् । ततः श्रावणानन्तरं जातजातिस्मरणः कुमारो बभूव । जैनागमोक्तं सत्यं संभावयति स्म । प्रधानेन प्रोक्तम्-हे कुमार ! सर्वज्ञेन नैमिनाम्ना जिनेन चतुर्गतिसंसार ईदृशो भणितः, यत्र सुखं नास्ति । कुमारेण गदितम्-हे अमात्य ! सोऽनुभूतो ज्ञातो मयाऽधुनेति । ततः कुमारः प्रव्रज्यां ग्रहीतुं लोचं कर्तुं प्रवृत्तः । ततोऽमात्येन निजभण्डारत आनीय रजोहरणं पात्रं पात्रनियोगं कुमाराय समर्पितं कथितं च-कुमार! त्वं सीमन्धरस्थानगारस्य शिष्य इति । कारितसामायिकः श्वेताम्बरः सुसाधुमुद्राधारको राज्ञः समीपं नीयमानो दृ(दि?)त्त्याऽऽग्त्ः। राज्ञा प्रोक्तम्-अहो तेजस्वी सूर्य इव सौम्यमूर्तिः सोम इव दृश्यते । तदा सचिवेन भणितम्-स्वामिन् ! श्रमणो वध्यः ? भूपेन प्रोचे-अवध्य इति । कुमारोऽपि श्रमणरूपी नृपपार्श्व gtH। उपलक्षितो राज्ञा बाष्पजलभरलोचनेन कथितं च-अहो अमात्यबुद्धिः, ममाज्ञाभङ्गो रक्षितो मरणात् कुमारोऽपि । राज्ञा प्रोक्तम्-राज्यं गृहाण । कुमारेणोक्तम्-मम संसारेणाऽलम् । ततो निष्क्रमणोत्सवेन सीमन्धरस्य साधोः शिष्योऽजायत स्म । ततः प्रधानेन भद्रकसमीपमागत्य प्रतिबोध्य निष्कपायीकृतः । यतः "व्यसनशतगतानां क्लेशरोगातुराणां मरणभयगतानां दुःखशोकार्दितानाम् । जगति बहुविधानां व्याकुलानां जनानां ___ शरणमशरणानां नित्यमेको हि ध्र्म्ः॥1॥"-मालिनी ततोऽनशनं कृत्वाऽष्टादशदिवसे कालं पाप भद्रकः । मृगध्वजर्षिरपि कालक्रमेण केवलज्ञानं प्रापत् । जितशत्रू राजाऽपि सपरिवारस्तत्रागच्छत् , देशनान्ते पप्रच्छ-हे भगवन् ! स भद्रकमहिषः कस्यां गतौ गतः? / केवलिना कथितम्-स उपशान्तो नमस्कारपरिणतो भद्रको मृत्वा चमरस्यासुरस्य महिषानीकाधिपतिलोहिताक्षदेवोजनि । मम च ज्ञानोत्पत्तिं ज्ञाखा हृष्ट एष वन्दितुमागतः स्थितो वर्तते । राज्ञा पृष्टम्-कोत्र वैरानुबन्धः ? / केवली जगौ-शृणुत, अत्र भरतेऽश्वग्रीवः प्रतिवासुदेवोऽभवत् । तस्य हरिश्मश्रुनामाऽमात्योऽजनि । परं स नास्तिकवादी । यतः 1 दीन्ः। 2 अन्यायपूत्कारकरणस्तम्भम् । 3 जैनधर्म बोधतीति जैनधर्मबुद् , तेन; जैनधर्मविदा इत्यर्थः । 1 एकविंशतितमतीर्थङ्करेण । Page #55 -------------------------------------------------------------------------- ________________ 32 श्रीजैनधर्मवरस्तोत्रम् "मृद्वी शय्या प्रातरुत्थाय पेया __ भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करां चार्धरात्रे मोक्षश्चान्ते शाक्यपुत्रेण(सिंहेन ?) दृष्टः ॥ 1॥"-shaalinii नास्ति पुण्यपापपरलोकादिकमिति बहुशः कथयति धर्माभिमुखमश्वग्रीवं प्रति । इतः 'potanapura'svAmiprajApatiputreNa 'त्रिपृष्टकुमारेण हतोऽसौ सप्तमी पृथ्वीं जगाम । हरिश्मश्रुरपि मृत्वा तत्रैव नारको जातः । ततोऽसौ नारकोऽश्वग्रीवनारकमवधिना ज्ञात्वा पूर्व धर्मविरोधित्वात् पीडयति स्म । ततः आयुःक्षयेऽसौ नास्तिकनारको मत्स्यो जातः । ततः षष्ठ्यां भुवि नारकः, तत उरगः, ततः पञ्चम्यवन्यां, ततः शार्दूलः, ततश्चतुर्थ्यां गतः, ततः कङ्कपक्षी, ततस्तृतीयावनौ नारकः, ततः सरीसृपः, ततो द्वितीयावनौ नारकः, ततः संज्ञी पश्चेन्द्रियः, ततो रत्नप्रभायां जातः, ततः पञ्चेन्द्रियतिर्यग् जातः, ततः चतुरिन्द्रियः, ततःत्रीन्द्रियः, ततः चतुरिन्द्रियः, ततः त्रीन्द्रियः, ततः चतुरिन्द्रियः, ततो जीर्णमहिष्यां वत्सो जातः, ततः छगलो जातः, ततः कामदेवश्रेष्टिनो महिषो जात्ः। दण्डकेन गोपेन मारितो जात्मात्र्ः। एवं सप्तवारान् मारितः । अष्टमवारे महिष उत्पन्नजातिस्मरणो जीविताभिलाषी दण्डकपादे पतितः । तत्रैकः साधुरागतो दण्डकेन पृष्टःभगवन् ! केन हेतुना जातमात्रः सैरिभः स्तन्यानभिलाषी मम पादे पतितोऽस्ति ? / ततोऽवधिज्ञानिना यतिना प्रोक्तम्-हे दण्डक! त्वया सप्त वारान् कासरोऽयं मारितः, अधुना जातिस्मृतिर्जीवितं मार्गयति । साधुवचनात् ततस्त्वयाऽभयं दत्तम् इत्यादि प्रतीतम् । प्रान्ते प्रधानेन सम्बोधितः प्राप्तसम्यक्त्वः कालं कृत्वा लोहिताक्षो देवो जातः । अथ सोऽश्वग्रीवो महारम्भादिसक्तो हरिश्मश्रुमतेनाकृतधर्मो मृतः सप्तम्यवनौ नारक इत्यादि बहुसंसारभ्रमणं कृत्वा इह मृगध्वजकुमारः सञ्जातः प्रधानेन प्रतिबोधित इत्येवं केवली जातः । इति वृत्तान्तं श्रुत्वा समुत्पन्नवैराग्यो जितशत्रू राजा पुत्राय राज्यं दत्त्वा सपरिवारोऽमात्येन सह दीक्षां लाति स्म । लोहिताक्षेण कामदेवाय बहुद्रव्यं ददे । पुनरुक्तं च-भुवनं कारयेति । ततः कामदेवेन मृगध्वजस्य भगवत आयतनं कारितम् । मध्ये मुनिप्रतिमा त्रिपादमहिषमूर्तिः सकललोकप्रतिबोधार्थ विहिता । गता परिषत् स्वभवनम् । मृगध्वजकेवली मुक्ति जगाम ॥ _इति जीववधे जैनप्रधानविवेकविराजितमृगध्वजकुमारमहिषकथानकं वसुदेवहिण्डिसप्तदशबन्धुमतीलम्भात् श्रीभावप्रभसूरिणोद्धृतं समाप्तम् ॥ यद्यपि परदर्शनकविर्दयां वर्णयति, तथापि तस्य वाक्ये विरोधः परस्परं दृश्यते । तदाह नैषधे (sa0 1, zlo0 130, 132 133 ), यथा 1 mhaaviirjiiven| 2 srpH| 3 prthmnrke| 4 mhissH| 5 महिषः । Page #56 -------------------------------------------------------------------------- ________________ श्रीभावप्रमसरिकृतम् "धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान् मम हेम्ज्ञ्म्न्ः। तवार्णवस्येव तुषारशीकरै भवेदमीभिः कमलोदयः कियान् ? ॥1॥"-vNshsthvilm पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते ॥ धिगीदृशं ते नृपते ! कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ॥2॥-vNshsth0 फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । बयाऽद्य तस्मिन्नपि "देहधारिणा कथं न पत्या धरणी हणीयते ॥3॥"-vNshsth0 अथात्रैव (sa0 2, zlo0 9-10) विरोधमाह "मृगया न विगीयते नृपै रपि धर्मागममर्मपारगैः । सरसुन्दर! मा यदत्यज स्तव धर्मः स्ण्द्योद्योज्व्ल्ः॥1॥-वैतालीय्म् अबलखकुलाशिनो झेषान् निजनीडद्रुमपीडिनः खगान् । अनवधरणार्दिनो मृगान् मृगयाऽघाय न भूभृतां नताम् ॥ 2॥"-वैता0 ॥ इति तृतीयवृत्तार्थः स्म्पूर्न्न्ः॥3॥ 1 भमीभिः पक्षः, पक्षे tussaarshiikraiH| 2 कमलाया-लल्या उदयः, पक्षे कमलस्य-जलस्य उदयः । 3 वंशस्थविल-लक्षणम् "वदन्ति वंशस्थविलं जतौ ज्री|" 'दण्डधारिणा' इति kh-पात्थ्ः। 5 लज्यते । 6 अव्ग्न्न्य्ते। 7 दयाया उदयेन-उत्पत्या उज्व्ल्:shobhmaanH। वैतालीय-लक्षणम् "घड विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निर्न्त्राः। न समाऽत्र परश्रिताः कला वैतालीयेऽन्ते रलौ गुरुः ॥ 1 ॥ " अन्न सुन्दरीच्छन्द इत्यपि वक्तुं शक्यते, यतः "अयुजोर्यदि सौ जगो युजोः सभरा लगौ यदि सुन्दरी त्दा|" 9मीनान् । जैन. sto05 Page #57 -------------------------------------------------------------------------- ________________ रू अथ तयोर्मध्ये प्रथममभयदानमाश्रित्याह सूत्रम् -- श्रीजैन धर्म वरस्तोत्रम् पारापतं धृतमते ! बत शान्तिनाथः श्येनाद् ररक्ष गतजन्मनि ते तदीयाः । गण्या गुणा गुरुकृपोज्वलिताः कथं स्यु मीयेत केन जलधेर्ननु रत्नराशिः ? ॥ 4 ॥ व्याख्या - पारापतमिति । धृता मतिर्येन स तस्य सम्बोधने हे धृतमते ! / बत कोमलामन्त्रणे । शान्तिनाथः - तीर्थकृतां षोडशः गतजन्मनि - पूर्वभवे मेघरथनृपोपलक्षिते श्येनात्-सिचाणकात् पारापतं - कपोतं ररक्ष- रक्षीचकार, स्वशरीरदानेनेति शेषः । तस्य शान्तिनाथस्य इमे तदीयाः ते - प्रसिद्धाः गुणाः कथं गण्याः - सङ्ख्येयाः स्युः 1 अपि तु न स्युः । कथंभूताः ? गुरुकृपोजवलिताः- महत्कृपाकष शिलोत्तेजिताः । अत्र दृष्टान्तमाह - ननु प्रश्नवादे केन - पुरुषेण जलधे:समुद्रस्य रत्नराशिमयेत - मानयुक्तः क्रियेत ? अपि तु न मीयेत ॥ अत्र श्री शान्तिनाथस्य पूर्वदशमभवमेघरथनृपसम्बन्धो लिख्यते 'जम्बू' द्वीपप्राग्विदेह' पुष्कलावती' विजये ऽपुण्डरीकियां नगर्यां तीर्थङ्करघनरथाभिधस्य प्रीतिमत्यां राइयां कुक्षिशुक्तौ दशमभवे श्री शान्तिनाथजीवो मौक्तिकमिव समुत्पन्नः । मातापितृभ्यां मेघरथ इति नाम दत्तम् । क्रमेण सकलकलाकोविदो यौवनं प्राप्तः परिणायितः, क्रमेण राजा जातः । कस्मिंश्चिद् दिने स पौषधं गृहीला पौषधशालायां तस्थौ । समस्तभूपानां पुरः धर्मदेशनां विदधे । अत्रान्तरे मेघरथभूपतेः क्रीडे कम्पमानशरीरः पारापतः पक्षी गगनादकस्मात् पतितः, तवाहं शरणागत इति जल्पस्तस्थौ । तं पक्षिणं भयभीतं दृष्ट्वा दयालुर्मेघरथः प्रोचे-मम समीपे तव भयं नास्ति । हे भद्र! मा भैषीः । तावत् पृष्ठि (ष्ठ ) तः सिचाणकपक्षी समागत्य राजानं बभाण - राजन् ! त्वदुत्सङ्गगतमेतं पारापतं मम क्षुधितस्य देहि । भूपो वक्ति - शरणागतो मया क्षत्रियेण न दीयते, परप्राणैर्निजप्राणपोषणं तवाप्ययुक्तम्, यतो जीववधाजीवा नरकं गच्छन्ति । श्येनो जगाद - यद्येवं तदा पारापतमित्र मां त्वं रक्ष । अहं क्षुधातुरोऽस्मि । "विवेको हीर्दया धर्मो, विद्या स्नेह सौम्यता । सर्वे च जायते नैव, क्षुधार्तस्य शरीरिणः ॥ 1 ॥ " - anu0 कूपाश्रितः प्रियदर्शननामसर्पो गङ्गदत्ताभिधानभेकच चित्रलेखा सारिका च एषां कथानकम् । यतः-- 1 उत्सङ्गे । Page #58 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीभावप्रभसूरिकृतम् " आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् । बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ 1 ॥ " - उपजातिः इति । स्वचिन्तितं कथयित्वा हे सारिके ! त्वयाऽपि तस्य विश्वासो न कर्तव्य इत्याख्यानकेन । एवं राजन् ! kSudhArtoshaM कृत्याकृत्यं न वेद्मि, आहारं विना मम प्राणा व्रजन्ति । नृपेणोक्तमन्यमाहारं ददामि । तेनोक्तम् - आमिषं विना मे न तृप्तिः । (नृपेणोक्तम् ) सूनास्थानात् तद्यानाय्य दास्यामि । (पक्षिणोक्तम् ) नैवं गृह्णामि चेत् मम पश्यतः प्राणिनो मांसं छित्त्वा दीयते, तदा मे तृप्तिः । राज्ञोक्तम्- यत्प्रमाणोऽयं पक्षी तुलाधृतो भवेत्, तावन्मात्रं निजं मांसं यच्छामि, कात्र विचारणा ? / निजमांसं छित्त्वा यथा यथा तुलायां चिक्षेप तथा तथा पारापासर्द् बभूव । तदा तुलायां स्वयं नृप आरुरोह । हाहाकारो जातः । तत्सवं वीक्ष्य देवः प्रत्यक्षो जातः, धन्यस्त्वं महीपते ! ईशानेन्द्रवचसा श्रद्दधानस्तव परीक्षार्थं समागतः पूर्व matsafruit अत् मयाऽष्टौ इति उक्त्वा गतः स्वस्थानं सुरः ॥ इति कथानकं मेघरथनृपस्य समाप्तम् । इति चतुर्थवृत्तस्यार्थः सम्पूर्णः ॥ 4 ॥ जीव Hong Chong 300 संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ 5 ॥ 35 व्याख्या - संरक्षित इति । हि निश्रितं येन मेघाभिधेन - मेघकुमारेण अस्मात् तृतीयगजभवे शशकः संरक्षितः - दयापरिणामत्वेन पालितः । किंविशिष्टेन मेघामिधेन ? मगधाधिपदेहजेन - मगधदेशस्वामिश्रेणिकपुत्रेण । इह लोके कः पुरुषः तस्य मेघकुमारस्य माहात्म्यमानंहां करोतु ? अपि तु न कोऽपि । वा इति पक्षान्तरे । को नरः अम्बुराशेः - समुद्रस्य विस्तीर्णतां कथयति स्वधिया ? अपि तु न कोऽपि । यदि कथयति, तदा सर्वज्ञवचसा । यतो 1 मांसम् । Page #59 -------------------------------------------------------------------------- ________________ 36 श्रीजैनधर्मवरस्तोत्रम् द्विलक्षामितो लवणोद इति परं स निजधिया ज्ञायते नेति । वा-अथवा को विः-गरुडादिः पक्षी स्वधिया अम्बुराशेः तीर्णतां-कथयति ? अपि तु न ॥ . अत्र मेघकुमारकथालेशः 'राजगृहे' श्रेणिकधारिण्योः पुत्रो मेघकुमारः सपरिवारः समवसरणं गतः । इन्द्रो महावीरं स्तौति । यतः "सद्धर्मवीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि 'खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्याशवो म्धुक्रीच्र्न्नाव्दाताः॥1॥-व्स्न्त्तिल्का मीरोः सतस्तव कथं त्वमरेश्वरोऽसौ वीरोष्यमित्यनवधाय चकार नाम? / मृत्योर्न हस्तपथमेत्य बिभेति वीर स्त्वं तस्य गोचरमपि व्यतियाय लीनः ॥ 2॥"-vsnt0 iti / ततः श्रीवीरजिनदेशनया प्रतिबुद्धो मुक्तकलत्राष्टको गृहीतव्रतस्तस्यामेव रात्रौ बहिनिर्गच्छद्भिरन्तः प्रविशद्भिश्च साधुभिस्तथा सङ्घटितोऽसौ (यथा) क्षणमपि निद्रां न प्राप । चारित्रे भग्नपरिणामः प्रभाते वीरसमीपं गतः । वीरेण प्रतिबोधितः, तथाहि-इतो भवात् हे मेघ ! त्वं 'वैतान्यगिरौ सुमेरुनामा गज आसीः । दावानलभीतस्तटाके प्रविष्टः पङ्के मनो वैरिगजेन कदर्थितो मृत्युं गतः । ततो 'विन्ध्याचले' गजो बभूव मेरुप्रभनामा । अन्यदा दावानलं दृष्ट्वा जातजातिस्मृतिस्तदा योजनमानं मण्डलमेकं त्वमकार्षीः । त्रिकृत्वः शुद्धं कृतं तृणदुमाणामपनयनेन । ग्रीष्मे दावानले लग्ने बहुजीवैस्तन्मण्डलं भृतम् । त्वमपि तत्रागत्यास्थाः, कर्णमूलकण्डूयनार्थ स्वकीयमेकपादमुत्पाटयाञ्चक्रिषे । तत्रैकः शशकः समेत्य स्थितः । कृपया त्वं पादं त्थैव्म्र्क्स्स्ः। साधेदिनद्वये गते दवः शान्तः । जीवाः स्वस्थानं गताः । त्वं गिरेः शृङ्गमिव भूमावपतः । दिनत्रयान्ते मृत्वा कृपाप्रसादतो मेघकुमारो जातः । तदा त्वं तिर्यग्भवे न दूनः, अधुना 1 अन्न आदिशब्दः प्र्कारार्थ्ः। यतः "सामीप्ये च व्यवस्थायां, प्रकारेऽवयवे तथा । चतुष्वर्थेषु मेधावी, आदिशब्दं च लक्षयेत् ॥ 1 ॥ " सद् यथा-प्रामादौ घोषः, समीपे इत्यर्थः । अवस्थायां ब्राह्मणादयः इति अनवच्छिन्नसन्तानाः, क्रमेण व्यवस्थिता इत्यर्थः 2 प्रकारे देवदत्तादयः, devsdRshaaH3| अवयवे स्तम्भादयो गृहाः, स्तम्भावयवा इत्यर्थः 4 ॥ 2 अकृष्टानि क्षेत्राणि । 3 धूकेषु । Page #60 -------------------------------------------------------------------------- ________________ श्रीभावप्रभमूरिकृतम् मुनिसङ्घट्टितः कथं दूनः ? इति भगवद्वचः श्रुत्वा स्थिरो दीक्षायां जातः । तदा मेघमुनिनामिग्रहो गृहीतः-नेत्रद्वयशुश्रूषां मुक्त्वा स्वागशुश्रूषां न करिष्यामीति । प्रान्तेऽनशनं कृत्वा 'vijaya'vimAnaM गतः । 'महाविदेहे' मोक्षमवाप्स्यतीति । / इति मेधकुमारकथा । इति पञ्चमवृत्तस्वार्थः सम्पूर्णः ॥ 5 ॥ सूत्रम् मांसं समर्घमधुनेति वचो निशम्य तस्याप्त्युपायमभयेन विधाय चोक्ताः। कुर्वन्ति तां न हि ययाऽहह राजलोका जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥ 6 ॥ व्याख्या-मांसमिति । वा समुच्चये, ननु वितर्के निश्चये वा, अहह इति खेदे । अभयेनश्रेणिकपुत्रेण राजलोका:-क्षत्रिया उक्ता-निरुत्तरीकृताः । किं कृत्वा ? इति वचो निशम्यश्रुत्वा । इतीति किं ? अधुना मांसं समर्घ-सुलभ-अल्पमूल्यं च-पुनः तस्य मांसस्य आप्तेः-प्राप्तेः उपाय-उद्यम विधाय-कृत्वा । कथं प्रोक्ताः तदाह-[अहह इति खेदे] भवन्तो राजलोका यया गिरा-वाण्या जल्पन्ति तां गिरं न हि कुर्वन्ति । कथंभूताः राजलोकाः ? पक्षिणः अपिपक्षयुक्ता अपि । पक्षः साध्यः पक्षग्रहो वा ॥ "पक्षस्तु, मासार्धे ग्रहसाध्ययोः । चुल्लीरन्ध्र बि(ब)ले पार्श्वे, सख्यौ (वर्गे) केशात्परश्वये । पिच्छे विरोधे देहाङ्गे, सहाये राजकुञ्जरे ॥ " इति हैमानेकार्थः (zlo0 568-569) / पक्षः अस्ति येषां ते पक्षिणः, प्क्स्स्व्च्न्युक्ताः। यतः प्रतिज्ञाहेतु दृष्टान्तोनयनिर्गमनानि इति पक्षवचनम् । प्रतिज्ञा-पर्वतोऽयं वह्निमान् 1 / धूमवत्त्वात् 2 / यो यो धूमवान् स स वह्निमान् यथा महानस इति 3 / यथा धूमवांश्चायमिति तथा चायमिति वा 4 / पक्षे साध्योपसंहारो निगमनं यथा-तसादग्निमानिति तस्मात् तथेति वा 5 / इति पश्चावयवं वाक्यं प्रसिद्धम् । यथा सत्तार्किकाः पश्चावयववाक्यसाधनेऽलीका न भवन्ति अपि-पुनः भवन्तः क्षत्रियाः पक्षिणोऽपि मांसं समर्पमित्यङ्गीकृतवचना अपि कूटभाषिणो भवन्ति । अर्थद्वारेण स्पष्टयति-'राजगृहे' सभास्थितेन श्रेणिकनृपेणोक्तम्-सम्प्रति नगरमध्ये किं वस्तु सुलभमस्ति ? / तत्र क्षत्रियाः प्रोचुः-मांसं समघमस्ति । अभयकुमारेण चिन्तितम्-एते निर्दयाः, एतेषां परीक्षां करिष्यामि । ततो रात्रौ सर्वक्षत्रियगृहे पृथक् पृथग् गत्वा Page #61 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अभय एवमकथयत्-भो क्षत्रियाः ! शृणुत । राजपुत्रशरीरे महाव्याधिरुत्पन्नोऽस्ति, वैद्यैरुक्तम्यदि मनुष्यसत्ककालेयमांसटङ्कद्वयं दीयते, तदा स जीवति, नान्यथा । ततो यूयं तदीयग्रासजीविन एतावदपि न करिष्यथ ? / तत एकेनोक्तम्-दीनारसहस्रं गृहाण, परं मां मुञ्च,' अन्यत्र गच्छ । अभयेन गृहीतम् । एवं सकलां रात्रिं परिभ्रम्य तैर्दत्ता मिलिता दीनारलक्षाः । प्रभाते तद्धनराशीकृतं दर्शितं क्षत्रियाणाम्-भो यूयमेवमकथयत गतदिवसे-यन्मांसं सुलभ, तदद्य एतावता द्रव्येणापि टङ्कद्वयप्रमाणं मांसं मया न प्राप्तम् । ततो लजिता अभयेन हकिता मांसभक्षणनियम ग्राहिता इति युक्तिः सम्पूर्णा । षष्ठवृत्तस्यार्थः स्म्पूर्न्न्ः॥6॥ अथानुकम्पादिकदानमाश्रित्याहसूत्रम् सदृष्टिपूर्वककृतांहतियुग्ममस्तु हे भव्य! भव्यतरमन्यदपि प्रधानम् । जन्तून् करोति सुखिनस्तपतापततान् प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ 7 ॥ - अत्र सूचीकटाहन्यायेन संक्षेपत्वादनुकम्पादिदानं सुपात्रदानात् प्रथम कथयति-व्याख्याहे भव्य! सदृष्टिपूर्वककृतांहतियुग्मं अस्तु-दूरे तिष्ठतु । सम्यक्त्वपूर्वककृतं अंहत्याः अभयसुपात्रदानयोयुग्मम् । "अपवर्जनमंहतिः" इति हैमः (अभि0 kA0 30, zlo0 51) / कथंभूत सदृष्टि0 ? भव्यतरं-अतीव शुभं, मोक्षप्रदायकत्वात् । हे भव्य! अन्यदपि-अनुकम्पादिदानमपि जन्तून् सुखिनः-देवादिसुखयुक्तान् करोति । कथंभूतमन्यद् दानम् ? प्रधानं संसारसुखापेक्षया । यतः पद्मानन्दकाव्ये त्रयोदशे सर्गे ___ "कश्चनापि क्षुदलान्तं, प्राप्तमन्नोदकैर्मुदा । यस्तर्पयति सर्पन्ति, स्व्भोगास्त्म्पि ध्रुवम् ॥ 1 ॥ " - दृष्टान्तेन दृढयति । पद्मसरसोऽनिलो-वायुरपि तपतापतप्तान्-ग्रीष्मकालस्य तापेन तप्तानपीडितान् , विशेषणशक्त्या विशेष्यः प्रतीयते, पान्थजनान् प्रीणाति-प्रीतिमुत्पादयति । कथंभूतो वायुः ? सरस:-सजलः । यतो मानससरोजलं सेवितं सत् तृट्तापमलपरिश्रमादिसर्व स्फेटयति, तथा पूर्वदानद्वयं सकलसंसारदुःखापहारि इति । अन्यत् तु भोगाय भवति । अत्र गाथाः . . . मनुजहृदयमांसटङ्कद्वयम् । 2 गृहमागतम् । Page #62 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् "सेवेसिपिजिआणं, अणारियजणेण हणिजमाणाणं । जहसत्तीए वारण-मभयं तं बिति मुणिपवरा ॥ 1 ॥ पंचमहवयपरिपा-लयाणं पंचसमितिसमिताणं । सबविरतिजुत्ताणं, साहूणं दाणमुत्तमयं ॥ 2 ॥ मंदाण य टुटाण य, दीणाणाहाणमंधबधिराणं । अणुकंपादाणं पुण, जिणेहिं न कयावि पडिसिद्धम् ॥ 3 ॥ उचियं दाणं एयं, वेलमवेलाय दारपत्ताणम् । तं दाणं दिताणं जिण-वयणपभावगा भणिया ॥ 4 ॥ जिणसाहुसाहुणीण य, सुकित्तिपरयाण भट्टबडआणं । जं दाणं तं भणियं, सुकित्तिदाणं मुणिवरेहिं ॥ 5 ॥ दशविधमपि दानं, तगाथा "देय 1 संगह 2 भय 3 कारुणिय 4 लज 5 गारव 6 अधम्म 7 धम्मे य 8 ॥ काहीय 9 कयसासणं 10 ति दाणमेवं भवे दसहा ॥ 1 ॥ ' अस्या गाथाया अर्थगाथाः "रोगाइउवहयाणं 1 सहायगाणं च 2 दुजणादीणं 3 पुत्ताइविओगेण 4 तह लज्जाए बहुजणस्स 5 ॥ 2 ॥ जह सेतुनडादीणं 6 हिंसगमादीणं 7 साधुमादीणं 8 एस करिस्सति किंचिवि मंति बुद्धीइ जं तस्स 9 ॥ 3 ॥ 1 छाया सर्वेषामपि जीवानामनार्यजनेन हन्यमानानाम् । यथाशक्त्या वारणमभयं तद् ब्रुवन्ति मुनिप्रवराः ॥ 1 ॥ पञ्चमहाव्रतपरिपालकेभ्यः प्न्य्च्स्मितिस्मितेभ्य्ः। सर्वविरतियुक्तेभ्यः साधुभ्यो दानमुत्तमकम् ॥ 2 ॥ मन्देभ्यश्च छिन्नहस्तेभ्यश्च दीनेभ्योऽनाथेभ्योऽन्धबधिरेभ्यः । अनुकम्पादानं पुनः जिनः न कदापि प्रतिषिद्धम् ॥ 3 ॥ उचितं दानमेतद् वेलायामवेलायां द्वारप्राप्तेभ्यः । तद् दानं ददाना जिनवचनप्रभावका भणिताः ॥ 4 ॥ जिनसाधुसाध्वीनां च सुकीर्तिपरेभ्यो भट्टबटुकेभ्यः । यद् दानं तद् भणितं सुकीर्तिदानं मुनिवरैः ॥ 5 ॥ 2 छाया दया 1 संग्रह 2 भय 3 कारुणिक 4 लज्जा 5 गौरवा 6 'धर्म 7 धर्मेषु च । करिष्यति 9 कृतशासनमिति 10 दानमेवं भवेद् दशधा ॥ 1 ॥ 3 छाया रोगाद्युपहतेभ्यः 1 सहायकेभ्यश्च 2 दुर्जनादिभ्यः 3 / पुत्रादिवियोगेन 4 तथा लज्जया बहुजनस्य 5 ॥ 2 ॥ यथा सेतुनटादिभ्यो 6 हिंसकादिभ्यः 7 साध्वादिभ्यः । एष करिष्यति किञ्चिदपि ममेति वुझ्या यत् तस्मै 9 ॥ 3 ॥ Page #63 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् बहुसो अणेण कयं बहु पञ्चुवयाराय तेण तह त्स्स्। जं दिजति तं कमसो दयाइदाणं दसविहंपि 10 ॥ 4 ॥ इति। अत्रानुकम्पादिदाने जगडूसाहप्रबन्धः, तद्यथा__'वाप्यां' नगर्या सोलहासुतः वृद्धशाखायां zrI'zrImAla ज्ञातीयः जगडूः1पद्मलः 2 रायमल्लश्च 3 एते त्रयो भ्रातरः सन्ति आजीविकादुर्लभाः । जगडूः पद्मलरायमल्लाभ्यां सार्ध 'kaccha'deze ऽभद्रेश्वर नगर्या मागाह्वमातुलसमीपमाययौ । तत्र जगडु पिशालई जाता, वषाण सांभलता, पिसा पडिकमणां करता, संतेष धरता, घोल करता ए रीते सुखे दिन निगमता. एकदा प्रतिक्रमणं कृत्वा नमस्कारगुणनं करोति जगडूः । ततः आचार्य आकाशे रोहिणीशकटवेधं विलोक्य शिष्यं ब्रवीति-द्वादशवर्षमितो दुष्कालो भविष्यति । औषधपुटीवन्धवत् धान्यविक्रयो भविष्यति । गावो मर्कोटकान् भक्षयिष्यन्ति । (तत्) श्रुत्वा जगडूकेन चिन्तितम्-असादृशां साम्प्रतमप्यैवमोदरिका जायते, अग्रे किं भविता ? / गुरवे पृष्टम्-को दाता भविता ? / गुरुणोक्तम्-त्वमेव । कथम् ? तदा गुरुरुवाच-शृणु । 'सोपारक पत्तने द्वासप्ततिगनमितदीर्घा द्वापश्चाशद्गजपृथुला शिलाऽस्ति सावानेतव्या । ततो जगडूः कस्यचित् पोतस्वामिनः कार्यकारको भूत्वा तत्र गत्वा वणिग्भिः अहमहमिकयाऽस्यामुपरि तिष्ठामि दन्तधावनार्थम् । होडे वा कोडे वा इति कलहेनाक्रम्यमाणां शिलां दृष्ट्वा तद्भपाय द्वादशसहस्रटङ्कान दत्त्वा सा शिला यानपात्रेण 'bhadresara'mAnItavAn / पिशुनैः स्वामिनः कौ~ पूरितौ । यतो युष्मद्रव्येण पाषाणः क्रीतोऽस्ति । श्रेष्ठिना प्रोक्तम्-एतैः किं कथ्यते? जगडूकेनोक्तम्-युष्मद्वचोऽधः पतद् रक्षितम् । ततः प्रसन्नेन श्रेष्ठिना प्रोक्तम्-भव्यं कृतं, त्वमेव शिलां गृहाण । सा शिला स्वगृहं नीता जगडूकेन गुरवे दर्शिता । सिन्दूरतैलेन मदेनं कारापितम् । डग्गलिका निर्ग्ता। बहुमूल्यरत्नभृता सा दृष्टा । तैः रत्नैर्धान्यराशयः क्रीताः। यतः वस्त्रं पादपरित्राणं, बहुक्षीराश्च धेनवः । औषधं बीजमाहारो, यथा लभ्यं तथा क्रय ॥1॥"-anu0 1 छाया बहुशोऽनेन कृतं बहु प्रत्युपकाराय तेन तथा तस्मै । यद् दीयते तत् क्रमशो दयादिदानं दशविधमपि 10 ॥ 4 ॥ 2 तात्पर्यम्-तत्र जगडूः पौषधशालां गच्छति, व्याख्यानं शृणोति, पौषधप्रतिक्रमणे करोति, सन्तोष धरति, विमर्श करोति, एवं रीत्या सुखेन दिनानि निर्गमयति । 3 नोद्रीव्त्म्। Page #64 -------------------------------------------------------------------------- ________________ 41 श्रीभावप्रभरिकृतम् * तैर्धान्यैः प्रौढकोष्ठका भृताः । देशप्रदेशेषु सर्वत्र धान्यसश्चयान् कारयित्वा एते रङ्कनिमित्ता इति ताम्रपत्राणि लिखित्वा सर्वत्र धान्येषु क्षिप्तानि । ततः कियति काले गते विकराले दुष्काले पतिते खादतपिबता क्रिया नष्टा, भर्ना स्त्री मुक्ता, स्त्रिया भर्ता मुक्तः, शिशवोऽपि विक्रीता इत्यादि । सर्वत्र सीदनकालो जातः । तदा जगडूकेन सर्वत्र दानशाला मण्डापिताः । प्रचुराणि सस्यानि दीयेमानानि रङ्केभ्यः । भूपैर्धान्यार्थ जगडूको याचितः-सुवर्णमाणिक्यादिकं गृहाण, परं सीत्यं समर्पय । तेनोक्तम्-रङ्कसात्कृतं सर्व युष्माभिरपि तदादीयताम् , तेर्बुभुक्षावशतस्तथैव कृतम् । यतः "a~TTha य मूढ(ड) सहस्स दिद्ध वीसल वडवीरह बार मूढि(ड) सहस्स दिद्ध सिंधूया रायहमीरह । गजणवै सुलताण दिद्ध मूढि(ड) सहस्स एकवीसह मालवपति अढार प्रतापसीहराय सहस्स बत्तीसह । शत्रुजय रैवयगिरि दानशाला बारोत्तरी(रै ?) जगडूया साहा सोहलातणा पुण्यप्रसिद्ध राषी (तेर) पनरोत्तरै ॥ 1 ॥ "" 1 खादत पिबत इति यस्यां क्रियायां सा खादतपिबता, तिङन्तस्य तिङन्तेन सह स्मास्ः॥ 2 'दीयमानानि दीयमानानि' इति k-पात्थ्ः। 3 धान्यम् । 4 तात्पर्यम् अष्ट च मूटकसहस्राणि दत्तानि वीसलाय var3अवीराय द्वादश मूटकसहस्राणि दत्तानि सैन्धवीयराजहम्मीराय । गर्जनपतये सुरत्राणाय दत्तानि मूटकसहस्राणि एकविंशतिः मालवपतये अष्टादश प्रतापसिंहाय राज्ञे सहस्राणि द्वात्रिंशत् । शत्रुञ्जयरैवतगिर्योर्दानशाला द्वादशोत्तरं (शतम्) जगडूना साधुना सोहलतनयेन पुण्यप्रसिद्धी रक्षिता (प्रयोदशे) पञ्चदशोत्तरे ॥ 1 ॥ 5 सन्तुल्यतां श्रीसर्वानन्दसूरिरचितस्य जगडूचरितमहाकाव्यस्य षष्टसर्गस्य निम्नावतारितपयैः "जगौ वीसलदेवाय, जगहूरिति प्र्स्स्दि। तन्मे पापं म्रियन्ते, चेजना दुर्भिक्षपीडिताः ॥ 89 ॥ ददावष्ट सहस्राणि, स तस्सइ कणमूटकान् । श्रीमालान्वयकोटीर-स्त्रिधा वीरत्वमाश्रितः ॥ 10 ॥ स द्वादश सहस्राणि, प्रददौ कणमूटकान् । हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे ॥ 125 ॥ स ददौ गर्जनेशाय, मोजदीताय सत्वरम् । सद्धान्यमूटकानां च, सहस्राण्येकविंशतिम् ॥ 126 ॥ अष्टादश सहस्राणि, स ददौ कणमूटकान् । भूपायावन्तिनाथाय, तदा मदनवर्मणे ॥ 127 ॥ राज्ञे प्रतापसिंहाय, काशीनाथाय सोल्भूः। द्वात्रिंशतं सहस्राणि, प्रददौ कणमूटकान् ॥ 128 ॥ द्वादशाभ्यधिकं दान-शालाशतमुदारधीः । जगडूः सुकृताधारो, जगजीवातुरातनोत् ॥ 129 ॥ " जैन sto06 Page #65 -------------------------------------------------------------------------- ________________ 41 श्रीजैनधर्मवरस्तोत्रम् तदा जमडूकेन रायां (य 1 ) साधार इति बिरुदं लब्धम् । तदाप्रभृति महाजनेऽपि रायांसावारविरुदवान् कथ्यते । चतुरशीतिज्ञातिषु जगडूकरूपकाणि भट्टादिभिः सर्वत्र पठ्यन्ते । एवं जगर्जगदुद्धारको जातः ॥ एकदा दुष्टो दुष्कालाभिधो व्यन्तरो जगडूसमीपं छलनाय समेतः । स च कीदृग् ? मलिनवेशो वर्वरकेशः सूर्पकर्णः कृष्णवर्णो बीभत्सरूपः पतितनेत्रकूपो बुभुक्षया पृष्ठलग्नोदरः सर्वेषां भयङ्करः प्राह जगडूकम् - भो भो जगडूः ! द्वादश वर्षाणि जातानि क्षुधातुरोऽहम् । तेनोक्तम् -- भुङ्ग यथेष्टम् । दुष्कालेनोक्तम् - यदा धातोऽस्मि तदा त्वहं जितः, अन्यथा मया त्वं जित इति पणबन्धः सौहलिनाऽप्यङ्गीकृतः । ततः स दुष्कालः प्रेतो रङ्कमण्डपाच्छादनकटं स्वक चार्य भोज्यभाजनं तमेव कृत्वा निविष्टः प्रोवाच - अस्मिन्नन्नानि क्षिपता (यन्ता 1) मिति । ततो 'भद्रेश्वरे' चतुः सहस्रमित महाजनगृहाणि सन्ति, सकलमहाजना आकारिताः । प्रोक्तो जगडूकेन पणबन्धः सः । अतो भो भो भ्रातरः ! अद्य कीदृशा भवन्तु यथा महाजनवचनं जयश्रियं वरति तथा कर्तव्यम् । ततः सर्वेऽपि महाजनाः केचन ताम्रकटाहैः केचन कण्डोलकैः केचन पृथुल पाटफलकैः केचन वस्त्रझोलकैः पक्कापकान्नानि लात्वा तत्र क्षिपन्ति । प्रेतोऽपि सर्वमाजहार । कणमपि न मुञ्चति स्म । स वदति स्म - भो जगडूः ! चोप्पडकं देहि - तदा घृततैलकुतुपाः प्रवाहिताः । यामं यावत् महाजनैः एहिरेयाहिरा क्रिया कृता । यामोर्ध्व स भक्षयन् किञ्चिदुद्गरितमन्नं दृष्ट्वा थक्कितोऽधुनासाविति विचार्य तैः समकालं स्थलीकृतोयं, दुर्धरा वाणिअर्ति हाकी कह कोठाः । ततो दग्धोऽहं दग्धोऽहं वदन् पलायमानो जगडूकेन गाढं करेण धृतः । रे जगत्संहारकारक! अधुना क यासि ? कारागारे क्षिपाम्यहं त्वाम् । स ऊचे - मां मुञ्च, अद्य प्रभृत्यहं मनुष्यलोकं नागमिष्यामि । दक्षिणहस्तार्पणं कृत्वा मुक्तः स्वस्थानं गतः । यतः - स्वर्गथकी संचर्यो, देश पुहतेआ दुकालह नितु नयर उन्नडै तिहारें तुं, वारह पुहती श्रीमालहु. भन्ने यो (3) मासा, धारतो धीनी चाहुं कै ता फेडुं ग(TA)म, कै तेआ जीवता साहुं. हुं पापी पड्यो तुं साहजी मिक्ल्या, बालबंध गाढा कर्यो. मेहिल जगया साहा साहलातणा जे नानुं काल खार(तेर)पनरोत्तर|." 1 तात्पर्यम् - स्वर्गात् सञ्चालितो देशं प्राप्तो दुष्कालः नित्यं नगराण्युद्वासयति तदा तु व्याहरिका प्राप्ता श्रीमालस्य । भन्नेन करिष्याम्याकुलो धारयन् घृतस्य वाहिकाः ( यद्वा धारास्तु घृतस्य वाहयामि ) किंवा तु स्फेटयामि स्थानं किंवा तु जीवन्तं गृह्णामि । अहं पापी पतितस्त्वं साधुर्मिलितो वचनबन्धो गाढं कृतः मुञ्च जगडूक! साधो ! सोहलतनय ! यत् नागमिष्यामि कालः त्रयोदशः पञ्चदशोत्तरः । Page #66 -------------------------------------------------------------------------- ________________ श्रीभावप्रभमरिकृतम् इति ॥ साधवः साधर्मिकादयः सर्वेऽपि पोषिता जगडूकेन । ततः सर्वतः सुकालो जातः । गृहपृष्ठवाटके श्वेतार्क दृष्ट्वा सेवकः प्रोक्तम्-इतोऽधस्ताद् धनं गृह्यते । किं धनेन । माऽभूदस्य vinaash। वर्षाकाले जलेन समूलमुन्मूलितार्कात् प्रकटितं धनं सप्तक्षेत्रीसात् कृतं जगडूकेन । पुनरेकदा पोतचौरेण 'सिक्थमय्य इष्टिका आनीता रामस्येन क्रीताः । स्वभार्यया तु उपालब्धः, जैनानामेष व्यापारो निषिद्ध इति लोकाप्वाद्ः। तेन दम्पत्योः परस्परं मुखानवलोकनं जातम् । शीतकाले हसन्त्यांता मदनेष्टिकाः क्षिप्ता उपरिष्टाज्वलितमदनाः स्वर्णमय्यो जाताः, गुरवे दर्शिताः, धर्ममार्गे व्ययीकारापिताः । इत्येवं जगडूकेन चतुर्विधसङ्घन सह 'शत्रुञ्जया दितीर्थानां यात्रा कृता, 'भद्रेश्वरे' चैत्यानि कारितानि । धर्मार्थ हट्टो मण्डितः, जैनागमानि लिखापितानि इत्यादीनि बहूनि धर्मकार्याणि चक्रिरे । इति जगडूकप्रबन्धः स्माप्त्ः॥ कीर्तिदाने यथा 'zrIzatruJjaya'saGghapatitilakaM विभ्रत् समराहयो वणिजां वरः 'siddhAcala'mAgacchati तदा चारणकेन प्रोक्तम् । यतः सातुं स्म्रे। साह, मील सर्व साईटीया । नदी ते गंगाप्रवाह, बीजा सर्व वाहूलीया 1 " तसायश्वं dadau iti sjheptH| atha पुनः श्रीवस्तुपालः ससङ्घः zrI'zatruJjaye' देवान् नत्वा अग्रतश्चलन् 'देवक पत्तचे ययौ । अत्रान्तरे सङ्घमध्ये सोमेश्वरपण्डितेन काव्यमुक्तं वस्तुपालं प्रति । यत: "लक्ष्मि ! प्रेयसि ! केयमास्यशितिता वैकुण्ठ ! कुण्ठोऽसि नो नो जानासि पितुर्विनाशमसमं सङ्घोत्थितैः पांशुभिः । माऽभीरु ! गभीर एष भविता भोधिश्चिरं नन्दतात् सङ्केशो ललितापतिर्जिनपतिस्त्रात्राम्बुकुल्यां सृजन् ॥1॥"-shaarduul. ततो वस्तुपालेन तस्य लक्षद्रव्यं दत्तम् ॥ पुनरेकदाऽर्बुदाऽचले गतो विमलवसतिं वस्तुपालस्तत्र चारणेनोक्तम् । यतः मदनमय्यः । 2 तारपर्यम् साधुस्तु समरः साधुः भन्ये सर्वे साधुकाः (ल्घुसाध्क्ः)| नदी तु गङ्गाप्रवाहः भन्ये सर्वे वाहकाः ॥ 3 मुखस्य shyaamtaa। हे कृष्ण ! 5 अस्माकम् । भविष्यति । Page #67 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् मालै तुं महिलाइ नालै तुं के। जेहवा, भुं विथितुं विधिं लेआ हुं रूद्देरे। ऋषला ॥ 1 ॥ " इति श्रुत्वा बहु धनं ददौ ॥ ॥ इति सप्तमवृत्तस्यार्थः सम्पूर्णः ॥ 7 ॥ 30 Fa OM 32 44 अथ सुपात्रदानमाह - सूत्रम् -- मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ 8 ॥ व्याख्या - वीरायेति । या चन्दना राजपुत्री दासेन विक्रीता धनवाहेन क्रीता मूल्या मुण्डिता देहल्यन्तरस्थिता वीराय चरमजिनाय कुल्माषदानं - प्रासुकमापदानं अकृत - चकार । कथंभूताय वीराय ? विश्वगुरवे - त्रिभुवनजनधर्मदैवताय त्रिभुवनताताय वा । कथंभूता चन्दना ! अनु-पश्चात् दानानन्तरं जातसुखा - सर्वाङ्गीणसमुत्पन्नसुखा, सुवत्रा सालङ्कारा गतबुभुक्षा जाता । अथान्वादेशे । यत्तदोर्नित्यसम्बन्धात् तस्याः चन्दनायाः मूर्धा - मस्तकं चन्दनस्य - वृक्षस्य श्रियं शोभां आप प्राप । कस्मिन् सति ? वनशिखण्डिनि-वनमयूरे अस्य - चन्दनस्य मौलिं - मस्तकं अभ्यागते - आश्रिते सति, शिखाग्रस्थितमयूरस्य चन्दनवृक्षस्य शोभां जहार इत्यर्थः । इयं चन्दना । अयं चन्दनः । शब्दच्छलोऽपि । कथंभूतो मूर्वा ? वेणिरुचिरः- तत्कालन वीन जातप्रवेणीशोभमानः । "पिच्छं बर्ह शिखण्डकम्" इत्यत्र शिखण्डिसार्थकनामा । कविसमये केशपाशस्य बर्हिण उपमा । यदुक्तं माघे - वीराय विश्वगुरवेऽकृत चन्दना या कुल्माषदानमनु जातसुखाऽथ तस्याः । मूर्धास्से वेणिरुचिरः श्रियमस्य मौलि "दृष्ट् (?) व निर्जित कलापभरामधस्ताद् व्याकीर्णमाल्यकबरां कबरीं तरुण्याः । प्रदुद्रुवत् सपदि चैन्द्रकवान् द्रुमाग्रात् *संह (घ) र्षिणा सह गुणाभ्यधिकैर्दुरासम् ॥ 1 ॥ " - वसन्ततिलका 0 19 ) ॥ इतिसर्गपञ्चमे ( 1 तात्पर्यम् - 2 पलायितः । राज से एवं महीलोके, नार्पयसि त्वं कीदृक्षः ? | आवयोर्मध्ये पश्य अहं सुन्दर ऋषभक ! 3 मयूरः । 4 मत्सरिणा । Page #68 -------------------------------------------------------------------------- ________________ - अत्र सम्बन्धलेश: 'चम्पाऽयां दधिवाहनधारिण्योः सुता चन्दनबाला । इतश्च 'कौशाम्बी' पतिशतानीकभूपेन 'चम्पा' भग्ना । केनचित् पदातिना चन्दना गृहीता 'कौशाम्बीं' नीता विक्रीता । धनवान श्रेष्ठिना क्रीता, पुत्रीस्थाने स्थापिता । एकदा श्रेष्ठिनः पादप्रक्षालनावसरे चन्दनायाः केशपाशं भूमौ पतितं दृष्ट्वा श्रेष्ठिना तदादाय स्वाङ्के स्थापितम् । तं वीक्ष्य मूला तत्पत्नी क्रुद्धा । एषा वर्धमाना मम सपत्नी भविष्यतीति विचिन्त्य श्रेष्ठिनि हट्टं गते सति तत्केशपाशमपनीय मुण्डितां जञ्जीरितां विधाय शून्यगृहे स्थापयित्वा स्वत एव मरिष्यतीति ध्यात्वा स्वयं पितृगृहं गत्वा तत्रैव स्थिता । दिनत्रयं जातम् । तद्भीत्या न कोऽपि श्रेष्ठिनः पुरतो वक्ति । यतः श्रीभावप्रभसूरिकृतम् तु भ घडावं मुडाडीउ, हुं ताहर मुखांड, दांते लाकड फाडती, जीनें करती वाडी. 1 अंतडा बिच्चारो स्प्रे करै, जी धरी हुइ कुनारि, उसी vch। भागसां, u244 हाथ जिय्यार (?) 2" 1 विश्वार्यताम्- oloring एकया जातकरुणया श्रेष्ठिने कथितम् । तेन समुद्घाट्य तालकं ( सा ) निष्कासिता । ( तस्यै ) सूर्यको कुल्माषान्दत्त्वा निगडभञ्जनार्थ लोहकारानयनार्थं गतः श्रेष्ठी । म्लानमुखी चन्दना चिन्तयति - अहो कर्मणां गतिरीदृशी । यदि कोऽप्यतिथिः समेति, तदा तस्मै दत्त्वा पारणं करवाणि । यावत् तस्थौ तावत् महावीर आजगाम । तं च विलोक्य जातानन्दा समुत्थाय प्रोचेस्वामिन् ! मिक्षां गृहाण । भगवता चिन्तितम् - अभिग्रहपूर्तिर्जाता, परं नेत्रयोः (नेत्राभ्यां ?) अश्रवो न पतन्ति । देहलीमध्ये पादौ स्तः । न एको बहिरेकोऽन्तः । अतो भगवान् न गृह्णाति । पृष्ठतो बलात् तथा दुःखेनाश्रुपातो विहितः । उत्तालतया एकः पादो देहल्याः बहिरेकोऽन्तराजातः । भगवता पारणं कृतं पञ्चदिनोने षण्मासे । पञ्च दिव्यानि जज्ञिरे । वेणीदण्डः पुनर्नजातः । निगडे नूपुरे जाते सर्वत्र यशो विस्तृतम् । यतः - "पृथ्वीनाथसुता भुजिष्यचरिता जञ्जीरिता मुण्डिता क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गता देहलीम् । कुल्माषान् प्रहरद्वयव्यपगमे सूर्पस्य कोणे स्थितान् दद्यात् पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥ 1 ॥ " - शार्दूल 0 45 "मात्रिका वृश्चिके भग्नाः, क्षये भन्ना भिषग्वराः । पण्डिता मूर्खके भग्नाः स्त्रीषु भग्नं जगत्रयम् ॥ सु 2 तात्पर्यम् कान्त ! मा घटय कुठारं भहं तव कुठारिका, दन्तैः काष्ठानि पाटयन्ती जिह्वया कुर्वाणा वृतिम् । कान्तकः वराकः किं कुर्यात् यद्गृहे भवति कुनारी......... / 3 "दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मणी" इति हैमः (अभि0 kA0 3, zlo0 24 ) / Page #69 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् वीरस्य केवलोत्पत्तौ चन्दनाया दीक्षा, मृगावतीक्षामणावसरे केवलं क्रमेण (सा) मुक्ति मतेति सम्पूर्णः प्रबन्धः ॥ सूत्रम् -- अष्टमवृत्तस्य सम्पूर्णोऽर्थः ॥ 8 ॥ * Shan Jie Hong मुक्ताः दारिद्र (घ) दोषतिमिरैर्नियमेन सत्पात्रदान सुदिनोदयसङ्गमाद्याः । पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः ॥ 9 ॥ व्याख्या - सत्पात्रदानेन - साधवे दत्तदानेन सुदिनस्य- सुकृतदिवसस्य उदयो येषां ते एवंविधाश्च ते सङ्गमाद्याश्चेति 'कर्मधारयः' / शालिभद्र पूर्वभव सङ्गमगोपालकप्रभृतयो जीवा दारिद्र (य) दोष तिमिरैर्नियमेन मुक्ताः - त्यक्ताः । कैरिव 1 चौरैरिव । यथा चौरैराशु शीघ्रं पशवः - गवादयो मुक्ताः । कस्मिन् सति ? पृष्ठानुगामिकटके - पृष्ठे शीघ्रगतिगामिनि सैन्ये निकटे - समीपे सति । कथंभूते कटके? सटङ्के-सकोपे । कथंभूतैः चौरैः ? प्रपलायमानैः - काकनाशं नष्टैः । "टङ्को नीलकपित्थेऽसि - कोशे कोपेऽइमदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ 1 ॥ " - anu0 इति है मानेकार्थः ( 0 24) ॥ अत्र सम्बन्धो लेशतः - 'छम्माणि' नामग्रामे गोपालनामा एको गोकुलिकः । तस्य स्त्री रमणकी । तयोः पुत्रः मरुकनामा । सिंहेन मारितो गोपालको मृत्वा 'राजगृहे' गोधननामा गोपो जातः । तस्य भार्या नर्मदा । तस्याः कुक्षौ पूर्वभवसम्बन्धी पुत्रो जातः । तस्य सङ्गमक इति नाम । इति जनकसुतयोर्द्वतीयो भवः ॥ गोअरिस्तलोकानां महिष्यश्चारयति । एकदा सन्ध्यायां पश्चाद् वलमानः 'स्वर्ण वालुकाऽनदीतीरे एकं मुनीश्वरं ददर्श । गृहे समागतस्यापि तस्यैव हृदि ध्यानं स्थितम् । अतिप्रभातेऽग्निसम्बलमादाय तटिनीतटे समागतः । तं शीतार्तं दृष्ट्वा अत्यन्तकरुणार्द्रचित्तः शुष्ककाष्ठसञ्चयेनामिं प्रज्वाल्य साधोः शीतं व्यपोहयत् । साधुः प्रतिमाप्रतिपन्नः कायोत्सर्गं नापारयत् । साधुवैयावृत्यपुण्यानुमोदनात् प्राप्तोच्चगोत्र एकदा सिंहेन मारितः । मुनेर्थ्यामवशात् मृत्वा 'राजगृहे' गोभद्रनामा श्रेष्ठी बभूव । सङ्गमस्तु कियति काले सुसाधवे सबहुमानं पायसदानं दत्त्वा मृत्वा गोभद्रभद्रयोः पुत्रः शालिभद्रनामा जातः । इति जनकपुत्रयोस्तृतीयभवः । Page #70 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् गोभद्रो दीक्षा लात्वा देवो जज्ञे । अवधिना ज्ञातभवत्रयसम्बन्धिपुत्रत्वेन स्नेहेन भोगसामग्री पूरिता । क्रमेण शालिभद्रो धन्यकश्च दीक्षां गृहीत्वा 'वैभार गिरौ अनशनमादाय 'सर्वार्थसिद्ध' गतौ 'महाविदेहे' मुक्तिं गमिष्यतः । इति सम्बन्धः संक्षेपतः । इत्येवं सुपात्रदानतो बहवः सम्बन्धा वाच्याः । सुपात्रदानफलम् । यतः-- "किमप्यतिथिदानस्य, माहात्म्यं सुमहत्तमम् । यत्रानमात्रतः खर्गा-पवर्गसुखसङ्गमः ॥1॥"-anu0 इति पद्मानन्दे । अतिथिलक्षणमाह ""तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयात् , शेषमभ्यागतं विदुः॥1॥"-anu0 ॥ इति नवमवृत्तस्यार्थः सम्पूर्णः ॥ 9 ॥ सूत्रम् दानं ददौ सुमुनये क्षुधितोऽपि योऽतो निःखोऽपि भूपतिरभूदिह मूलदेवः । यत् कीचकः श्रयति सार्थकतां नितान्त मन्तर्गतस्य मरुतः स किलानुभावः ॥ 10 ॥ व्याख्या-यः क्षुधितोऽपि सुमुनये दानं ददौ इह-लोके अतः-दानपुण्यात् स मूलदेव: निःस्खोऽपि-निर्धनोऽपि भूपतिः अभूत-बभूव । दृष्टान्तमाह-यत् कारणात् कीचकः नितान्तंअतिशयेन सार्थकतां-यथार्थतास्वाभिधेयतां श्रयति । "खनन् वातात् स कीचकः" इति हैम(अभि0 kA0 4, zlo0 219) वचनाद् वायुना सच्छिद्रो वंशः शब्दं करोति स कीचक उच्यते । किलेति सत्ये । सः अनुभावः-प्रभावः अन्तर्गतस्य मरुतः-वातस्य वर्तते इति ॥ अत्र सम्बन्धः कश्चित् मूलदेवाभिधो राजपुत्रः द्यूतव्यसनित्वात् स्थानभ्रष्टः पर्यटन् कस्याश्चित् नगर्या gtH। परं मूलदेवः सकलकलापात्रम् । तेन तत्र तद्गुणरञ्जितवेश्या तत्सङ्गं न त्यजति । परस्परं भृशं प्रीतिजोता । ततो निद्धेनत्वात् तत्कुट्टिन्याऽचलवणिजा सह कृतोपायेन निष्कासितो मूलदेवोऽटवीमुल्लङ्घय कमिंश्चिद् ग्रामे भिक्षावृत्त्या कुल्माषान् गृहीत्वा यावद् ग्रामद्वारमागच्छत् तावत् भयं श्लोको योगशास्त्रस्वोपज्ञवृत्ति(pa0 54)-धर्मसङ्ग्रह(pa09)-श्राद्धप्रतिक्रमणसूत्रवृत्ति(pa0 174)-श्राद्धगुणविवरण(2045)प्रमुखग्रन्थेषु दृश्यते । Page #71 -------------------------------------------------------------------------- ________________ 48. श्रीजैनधर्मवरस्तोत्रम् सन्मुखमागच्छते मासक्षपणकाय साध क्षुधितोऽपि ददौ । अतो दानप्रभावात् सम्पूर्णचन्द्रस्वामसूचितो 'बेनातटे' राजा बभूव । कश्चिञ्जटिल एतत्स्वमसूचितोऽपि निष्पुण्यत्वात् घृतगुडमिश्रं मण्डकमेव लभते स, नान्यत् ॥ ॥ इति दशमवृत्तस्यार्थः सम्पूर्णः ॥ 10 ॥ सूत्रम् जैनेन यन्नरकहेतुरपात्रमुक्तं ___ मुक्तं मुधा तदपरेण कथं श्रितं ही? / - मद्यादि यत् परिहृतं सुधियाऽथ यज्ञे पीतं न किं तदपि दुर्धरवाडवेन ? ॥ 11 ॥ व्याख्या-जैनेन-जैनगीतार्थेन यत् अपात्रं-कुपात्रं नरकहेतुः उक्तम् , अत एव मुक्तं-त्यक्तम् । ही इति खेदे । अपरेण अन्यतीर्थिना नरेण तद् अपात्रं मुधा-निरर्थकम् , कथं संभावनायाम् , श्रितं-आश्रितम् । अत्र दृष्टान्तमाह-सुधिया-पण्डितजनेन यत् मद्यादि-मदिरादिकं परिहतंत्यक्तम् , अथान्वादेशे, दुर्धरवाडवेन-उद्धतविप्रेण यज्ञे तदपि मद्यादिकं न पीतम् ? अपि तु पीतम् । उन्मत्ता विप्रा वदन्ति "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् । हस्तिना ताड्यमानोऽपि, न गच्छजिनमन्दिरे ॥ 1 ॥ " अत्र जैन आह "अजं हत्वा सुरां पीत्वा, कृत्वा च पलभक्षणम् । ब्राह्मणोऽपि गजोद्धान्तो, न प्रवेश्यो जिनालये ॥ 1 ॥ " इति । मूढविप्रा अर्थ न जानन्ति, यतः जिनस्य-कृष्णस्य मन्दिरे न गच्छेत् , कृष्णमूर्तेराशातनत्वात् । अतोऽर्हचैत्ये तु सर्वथा प्रवेष्टुमयोग्य ईदृक् । जिष्णुनामालिषु "मार्जजिनौ कुमो. दकः" इति हैमः (अभि0 kA0 2, zlo0 130) / अत्रापात्रदाने दृष्टान्तः. मुखप्रियनाम्ना विप्रेण दासीसुतभीमनामा सूदो रन्धनाथ रक्षितः । भीमेन प्रोक्तम्सर्वेषु विप्रेषु भुक्तेषु सत्सु यत् शेषं अन्नादिकं उद्गरितं तत् सर्व मदीयम् । तेनोक्तम्-एवमस्तु । नित्यशो मुखप्रियेण सहस्रसंख्या विप्राः पोषिताः । अथ भीमेन तेनान्नादिकेन जैनसाधवः पोषिताः । ततो मृत्वा मुखप्रियः भवभ्रमणं कृत्वा सेचनकनामा गजो जातः । भीमस्तु सुरो Page #72 -------------------------------------------------------------------------- ________________ श्रीभावप्रभवरिकृतम् 49 भूत्वा 'राजगृहे' श्रेणिकधारिणीपुत्रो नन्दीषेणनामा जज्ञे । क्रमेण दीक्षितो वीरान्तिके । दशपूर्वधारी कन्दर्पाभिभूतो निकाचितभोगकर्मत्वाद् वेश्यागृहे द्वादश वर्षाणि स्थितः । प्रतिदिनं दश दश नरान् प्रतिबोधयन् वीरान्ते दीक्षां ग्राहयन् कालं गमयति स्म । द्वादशवर्षान्ते पुनर्दीक्षां गृहीत्वा मुक्तिमगमत्, महानिशीथवचनात् । अन्यत्र देवो दृश्यते । इति पात्रापा - त्रदानफलम् । ॥ इति एकादशवृत्तार्थः ॥ 11 ॥ OM Xian 32 अथ पात्रदानप्रसङ्गात् सप्तक्षेत्रीमाह - तत्र प्रथमं जिनबिम्बं चाश्रित्य सूत्रम् -- तीर्थङ्कराः सकलदोषविमुक्तदेहाः स्नेहान्मिथो गलितसिंहगजादिवैराः । सेत्पूजिता विदधतीह हितं न किं किं चिन्त्यो न हन्त महतां यदि वा प्रभावः ॥ 12 ॥ व्याख्या - इह लोके तीर्थङ्कराः सत् - निरन्तरं पूजिताः अथवा सम्यक् प्रकारेण पूजिताः सन्तः किं किं हितं वाञ्छितं न विदधति ? अपि तु सर्व वाञ्छितं कुर्वन्त्येव, भक्तानामिति शेषः । कथंभूताः तीर्थङ्कराः । 'ऽसकलेति' सकलैः समस्तैः दोषैः - अन्तरायादिभिः दोषैर्विमुक्तं देहं येषां ते । पुनः कथंभूताः तीर्थङ्कराः ? स्नेहात् मिथः - परस्परं गलितं - नष्टं सिंहगजादीनां वैरं येभ्यस्ते । यदि वा हन्तेति निश्चयेन । महतां -गरिष्ठानां प्रभावः अचिन्त्यः - अचिन्तनीयः । यतः "मैत्री प्रमोदां करुणामुदासतां प्रभुस्तथाऽपुष्यदिमां सभां यथा । द्वेषो विषादोऽकृपता स्वकान्यता तेषां द्विषो मीनमिया प्रपेदिरे ॥ 1 ॥ " - इन्द्रवंशा " (इति) पद्मानन्दे । " सारङ्गी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं 1 'सत् पूजिता' इत्यपि पदच्छेदः समीचीनः । nena0 to 0 7 Z4 Hyvt मार्जारी हंसबालं प्रणयपरिवशात् केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ 1 ॥ " - खग्धरा Page #73 -------------------------------------------------------------------------- ________________ 5 . श्रीजैनधर्मवरस्तोत्रम् छमस्थावस्थायामपि, यतः "अभिन्नभोक्ता भृशमोतुना च शुना च भुतेऽतिथिसंविभागे । एकत्र काकश्चटकेन साक माकण्ठमाहारमिहाजहार ॥1॥"-उप्जातिः (इति) प्द्मान्न्दे। "किं खर्गेण सदा द्रुमाश्मपशुतो यत्रार्थलाभस्पृहा । किं वा भोगिपुरेण यत्र सततं वाताशनैः स्थीयते । किं वा मुक्तिपुरा न यत्र वृषभस्वामी समाराध्यते मर्त्यत्वं प्रभुरप्ययं भवतु नः सर्वैस्तदेतीहितम् ॥1॥"-shaarduul. इति पद्मानन्दकाव्यैकादशे स्र्गे। तीर्थङ्कराः किं किं हितं न विदधति इति तदुपरि दृष्टान्तमाह-भगवान् मुनिसुव्रतो जिनः केवलज्ञानेन भव्यान् प्रतिबोधयन् निशि 'pratiSThAna'nAmni पुरेऽन्यदा समवासार्षीत् । तदा 'भृगुकच्छे' पुरे प्रभाते पूर्वभवमित्रमश्वं हन्यमानं ज्ञात्वा तस्यां निशायामवाचलत् । अन्तराले 'siddhi'pure रात्रिमध्यं क्षणं प्रभुर्विशश्राम । ततो रात्रिचारेण पष्टिं योजनान्यतिलच्य च 'भृगुकच्छे 'koraTa'nAmni वने प्रभाते देवकृतसमवसरणं प्रभुरलञ्चकार । तत्र तुरङ्गमारुह्य जितशत्रुनृप आगतः । प्रभुं नत्वा देशनां शुश्राव । तदनन्तरं जिनमपृच्छत्-अत्र समवसरणे हे भगवन् ! के के जीवास्त्वत्कथितं धर्म प्रापुः । प्रभुणोक्तम्-एकस्तवाश्वः, परं नापरे । राजाऽऽह-तत् किम् ? जिनेनोक्तम्-शृणु । तथाहि__'चम्पाऽयां सुरश्रेष्ठनामाऽहं धराधवोऽभूवम् । तत्र घोटकजीवो मतिसागरनामा मन्मित्रं बभूव । परं स च मायी मिथ्यात्वी कालान्तरे मृत्वा भवं भ्रान्त्वा 'पद्मिनीखण्ड पत्तने सागरदत्ताख्यो वणिग् मिथ्यात्वी बभूव । तत्र जिनधर्मनाम्ना श्रावकेण साध गाढं प्रीतिस्तस्य जाता । एकदा श्रावकेणायं मुनिपावं नीयते स्म । मुनिना प्रोक्तम् ___ "मृण्मयं हैमनं रत्न-मयं वा बिम्बमार्हतम् । / यः कारयेत् कुकर्माणि, स मनाति भवान्तरे ॥ 1॥"-anu0 इति श्रुत्वा सागरदत्तेन जैनं सौवर्ण विम्ब कारापित, साधुभिः प्रतिष्ठितम् । पूर्व मिथ्यातित्वात् नगरबहिः शिवायतनं कृतमस्ति । तत्र शिवायतने पूजकैघृतकुम्भेभ्य आकृष्यमाणेभ्यश्चर्यमाना उपदेहिका आलोक्य स वस्त्रेणापानयत् । तं विलोक्य भृशं ते ताः मर्दयन्ति स । रे! त्वं 1 वातं-पवनं अश्नन्ति-अदन्तीति-वाताशनाः । Page #74 -------------------------------------------------------------------------- ________________ श्रीभावप्रभरिकृतम् श्वेतपटैः पापण्डिमिः प्रतारितोऽसि इति वदन्ति स । तदा निर्दया एते इति तेन सागरदत्तेन त्यक्ताः । अनाप्तसम्यक्त्वात् मृला स चायं तव जात्यश्वोऽजायत । प्राग्जन्मकारितजिनप्रतिमाया: प्रभावात् पुनरेष मम संयोगं धर्मसंयोगं च प्रापत् । इति श्रुत्वा जातजातिस्मृतिः ततोऽश्वः खामिनः पार्थेऽनशनं कृत्वा 'सहस्रारे' सुरो जातः । अवधिना प्राग्जन्म विज्ञाय सोऽश्वदेवोऽत्रागत्य स्वर्णप्राकारस्थां मुनिसुव्रतप्रतिमां विदधाति स । अश्वावबोधाख्यं 'bhRgukaccha'puramabhUt तदा अत्र सवैयो ऽजंगमतित्थ तुरंगमसंगमरंगमहानिधिकारन जानी भाषे प्रयोजन योजनसाठि निशाये(स)में आये जो निरम(म?)लज्ञानी अच्छ मही भृगुकच्छ सुलच्छन पावन कीनी सुधाकिर वानी ताके नमो मुनिसुव्रतके पद संपदकारन तारन पानी ॥ 1 ॥ ॥ इति कथालेशः स्म्पूर्न्न्ः॥ अथ पुनरत्र शुद्धदेवलक्षणशुद्धगुरुशुद्धधर्मदृढरागोपरि dRSTAntaHpUrva'mavantyAM'nagaryA शास्त्रप्रिय इति नाम्ना विप्रो धनाढ्यो वसति । तस्य प्रिया गुणवती वर्तते । परं स च कीदृशः? समस्तवेदपारगामी, शब्दशास्त्रनिपुणमतिः, तत्कालकाव्यकरणात्यन्तरतिः, घटसरस्वतीवत् संस्कृतजल्पनशक्तिः, छन्दोऽलङ्कारादिसकलशास्त्रदृढधृतिः, मिथ्यात्ववासितमतिरस्ति । तत्प्रियाऽपि शब्दशास्त्रादिसंस्कृतजल्पनादौ विदुषी वर्तते । एकदा शास्त्रप्रियः काश्चिद् रमणीं गच्छन्तीं दृष्ट्वा पाह "वक्र पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजात्द्रुमाः। वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा तत् किं चन्द्रमुखि! त्वदर्थममरैरामन्थि दुग्धोदधिः? "जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णों दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । विश्वप्राथ्येः सकलसुरभिद्रव्यदपोपहारी नो जानीमः परिमलगुणः कस्तु क्स्तूरिकायाः॥2"-म्न्दाक्रान्ता 1 तात्पर्यम् जगमतीर्थ तुरङ्गमसङ्गमरङ्गमहानिधिकारणं ज्ञात्वा भाषते प्रयोजनं योजनषष्टिं निशासमय आगतो यो निर्म्ल्ज्ञ्यानी। अच्छा मही भृगुकच्छस्य सुलक्षणेन पवित्रीकृता सुधाकीर्वाण्या तस्य नमत मुनिसुनतस्य पादौ सम्पदकारणं तारणं प्राणिनः ॥ Page #75 -------------------------------------------------------------------------- ________________ 52 श्रीजैनधर्मवरस्तोत्रम् तसिन्नेवावसरे बहुशिष्यसंयुतैः समस्तसङ्घक्रियमाणमहोत्सवैस्तन्मार्गमागच्छद्भिः सकलशास्त्रनिपुणैः क्षमाधरायसूरिभिस्तत्पद्यमाकर्ण्य धिर मिथ्यामतिं त्वामिति विचिन्त्य प्रोक्तम् "भत्रा काचन भूरिरन्ध्रविगलत्तत्तन्मलक्लेदिनी सा संस्कारशतैः क्षणार्धमधुरां बाह्यामुपैति द्युतिम् । अन्तस्तत्त्वरसोर्मिधौतमतयोऽप्येतां तु कान्ताधिया'' श्लिष्यन्ति स्तुवते नमन्ति च पुरः कस्यात्र पूत्कुर्म्हे?॥1॥"-shaarduul0 इति श्रुत्वा विप्रेणोक्तम्-यतिवराः ! सुष्टुक्तं, परं भवतां कोऽपि धर्मो न ज्ञायते । यतः ॥ "नो वापी नैव पो न च वरसरसी नैव गङ्गा न तीर्थं । नो ब्रह्मा नापि विष्णुन च दिवसपतिर्नैव शम्भुन दुर्गा । ॥ विप्रेभ्यो नैव दानं न च जपनविधिःव होमो हुताशे रे रे पापण्डमुण्डाः ! कथयत भवतां कीदृशो धर्मलाभः1 ॥1॥"-sg0 तदा सूरिणा प्रोक्तम् "सार्वीयोक्तो न धर्मो निखिलजनहितो नैव देवो जिनेन्द्रो रागद्वेषैर्विमुक्तो न च [सु]चरणधराः साधवो निःस्पृहास्ते । शुद्धं दानं न शीलं न च विरतिलवो नार्षभिः (1)प्रोक्तवेदा रे रे पाषण्डविप्राः! कथयत भवतां कीदृशः स्तिध्र्म्ः॥1॥"-srg0 किं स्नानेनापि नीरे सततनिशिचराः कर्मचण्डालमुख्या लोभोद्रेकाः कुशास्त्रैर्नरकपुरमहासार्थवाहा जनानाम् । निस्त्रिंशाः सत्यहीनाः सरभरविधुरा ब्रह्मविज्ञानमुक्ता रे रे पाषण्डविप्राः! कथयत भवतां कीदृशः स्वस्तिधर्मः ॥2॥-sNg परं सरिमिरुक्तम्-अनया शुष्कवादतया किम् ? भो भट्ट ! देवस्य परीक्षा क्र्त्व्या। यतः (लोक0) "नेनिरीक्ष्य बिलकण्टककीटसर्पान् सम्यग् यथा व्रजति तत् परिहत्य सर्वान् । कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान् __ सम्यग् विचारयति कोज परापवादः ॥1॥-vsnt0 रागद्वेषौ विनिर्जित्य, किमरण्ये करिष्यसि । अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि ? ॥2॥"-anu0 / सर्वेभ्यो हितः सार्वः, सार्वीयः जिम्ः। 2 'यज्ञधर्मः' इति kh-पाव्स्य्पात्थ्ः। 3 क्रूराः । Page #76 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् भवदीयदेवाः शृङ्गाररौद्ररसतरङ्गिता वर्तन्ते । तेनोक्तम्-कथम् । आचार्यैरुक्तम्-भृणु "सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलियोंचसे धत्से यच्च परां विलज! शिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौयों हरः पातु व्ः॥1॥-shaarduul. एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुन: पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥2॥-shaarduul0 रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु र्वाचा पश्चवटीवने विचरतस्तस्याहरद् रावणः । निद्रार्थ जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः पूर्व सर्तुरवन्तु कोपकुटिलभ्रूभङ्गुरा दृस्स्त्त्य्ः॥3॥-shaarduul. दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो यः, श्रियं दिशतु keshvH॥4॥" परं भो भट्ट ! भवदीयशास्त्रे कानिचित् सूक्तानि वर्तन्ते तानि जैनवाक्यान्येव । यतः "सुनिश्चितं नः परतत्रयुक्तिषु ___ स्फुरन्ति याः काश्चन सूक्त्स्म्प्द्ः। तवैव ताः पूर्वमहार्णवोत्थिताः जगत्प्रमाणं जिन्वाक्य्विप्लु(पु)प्ः॥1॥"-vNshsthvilm -(प्रथमद्वात्रिंशिकायां zlo0 30) इति सिद्धसेनोक्तत्वात् । इत्यादि श्रुत्वा भट्टेनोक्तम्-सत्यं, परं युष्मदीयदेववर्णना क्रियताम् । तदा सरिराह_ "यदृष्टिः करुणातरङ्गलहरी चैतस्य सौम्यं मुखं आकारः प्रशमाकरः परिकरः शान्तः प्रसन्ना तनुः । , पराम्-अपरां, गङ्गां इत्य्र्थ्ः। 2 दशरथस्य । सन्तुल्यताम् जं दिट्ठी करुणातरंगियफुडा एयरस सोम्म मुहं भायारो पसमायरो परियरो सन्तो पसज्ञा तणू । तं मन्ने जरजम्ममाहरणो देवाहिदेवो जिणो देवाणं भवराण दीसह जमओ नेयं सरूवं जे॥ Page #77 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् तन्मन्येऽखिलजन्ममृत्युहरणो देवाधिदेवो जिनो देवेष्वन्यतरेषु राजति यतो नेदं स्वरूपं क्षितौ ॥1॥-shaarduul. यस्यैकत्र तटे नवापि निधयः कल्पद्रुमाः कोणके स्वर्गक्षोणिरसातलेन्द्रपदवी श्रीश्च प्रदेशे कचित् । असे यस्य वसन्ति दैवतवराः सार्ध महासिद्धिभिः ___ सद्धर्माख्यनिधिं बुधाः! कुरुत तं किं वः प्रयासैः परैः ? ॥2॥"-shaarduul. इति निशम्य विप्रस्य मनो ध्वनितं, ततो जिनसाधुजैनधर्मयोरपि स्वरूपं कथितम् । तदा लघुकर्मत्वात् प्रतिबोधं प्राप्तः परमजैनश्रावको जातो ज्ञातनवतत्त्वः सकलजैनशास्त्रवित् साधुजनसेवाकारकः मिथ्यात्व्भ्रान्तिनिवार्क्ः। तद्भार्याऽपि जैनी जाता। एकदा व्याख्याने सूरिमुखात् सौभाग्यपञ्चमीतपस्तः सौभाग्यरोहिणीतपस्तः पतिवल्लभमित्यादितपोमाहात्म्यं श्रुत्वा दम्पतीभ्यां सकलतपांसि कृतानि उद्यापनकादिविधिसहितानि zrI'zatruJjayA'ditIrthayAtrA नित्यं गृहजिनदेवपूजास्तुतिरित्यादि सुकृतानि साधुभ्यो दानानि कृत्वा परमभोगफलं बबन्ध । तत्रैका प्रातिवेश्मिका वनीनाम्नी परिवसति, धर्मलेशमपि न करोति । दिवाऽनिशमजावत् सर्वभक्षा । तयोस्तपोदानसुकतानि दृष्ट्वा सा हसति दुर्भगत्वकर्म सा च बनाति स्म । ततः कालेन मृत्वा शास्त्रप्रियः 'मथुरायां' श्रेष्ठिचन्दिलस्य धनाढ्यस्य पद्माभार्यायां पुत्रत्वेन समुत्पन्नो भानुनामा बभूव । तस्यामेव नगर्या गुणवती मृत्वा महकिकमलाख्यश्रेष्ठिनः सुन्दरीनाम्न्यां भार्यायां पुत्री बभूव । सा च नाना मनोरमा पित्रोरतीव वल्लभा जाता । अथ भानुयौवनं प्राप्तः । मनोरमाऽपि यौवनं प्राप्ता । एकदा जिनमन्दिरे समागतौ तौ परस्परविलोकनेन जातजातिसरणेन दृष्टपूर्वभवौ जातमिथोऽनुरागौ जातौ । ततः पूर्वध(भ)वज्ञापनार्थ विनोदाथं च मनोरमा पपाठ "कमलदलसुनेत्रो हारविस्तीर्णतोयः स्तनतटयुगहंसो रोमराजीतरङ्गः । चलनगतिगजेन्द्रः शर्वरीपूर्णचन्द्रो नुरिह जगति सेव्यः कस्य सुखीतटाकः ॥1॥"-मालिनी इति निशम्य भानुः प्राह "विमलगिरिमुखानां निर्मिता येन यात्रा विशदचरणभृद्भ्यः पुण्यदानं प्रदत्तम् । सितकुसुमसुगन्धैश्वार्चितः पूर्वमहेन् नुरिह जगति सेव्यस्तस्य सुस्त्रीतटाकः ॥2॥"-maalinii 1 purusssy| Page #78 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् ततो द्वावपि गृहं गतौ खाम्यां स्वाभ्यां मातरपितराभ्यां ज्ञातवृत्तान्ताभ्यां मिथः परिणायितौ द्विदेहावेकजीवाविव बभूवतुः । जातिस्मरणत्वात् पूर्वाभ्यसितं काव्यकरणसंस्कृतजल्पनेन मिथो विनोदं कुर्वाते स्म । लोके सौभाग्यभाजनं जातौ प्रेमरससागरनिमनौ, सुसंयोगो धर्मेणैव प्राप्यत इत्यागमोक्तेः । तयोरवसरे परस्परं प्रेमालापा धर्मयुक्ता एव भवन्ति । तथाहि रात्र्यवसाने भानुः स्वस्त्री प्रति प्राह "सुकोमले ! चन्द्रसमानवक्रे, प्रिये! वदन्ती मधुरां च वाणीम् । सम्यग् जिनेन्द्रसरणाय शीघ्र-मुत्तिष्ठ जैनी रजनी जगाम ॥1॥-उप्जातिः कुर्वन्ति सत्साधुगणाः स्वकृत्यं, पठन्ति शिष्या जिनभाषितानि । ध्यायन्ति शिष्टाः परमेष्ठिमत्रं, मा शेष्व बाले ! रजनी जगाम ॥2॥"-up0 शुकाः सुपुण्यं जिनराजनाम, पठन्ति स्त्कान्य्च्न्प्न्य्ज्र्स्थाः। भद्रे ! तथा स्पर्धितसारिकापि, त्यज प्रमादं रजनी जगाम ॥3॥-up0 एते पठन्ति कृतिनो बत जैनरक्षा मेते पठन्ति जिननिर्मलनामपतीः । एते पठन्ति जिनशाश्वततीर्थमाला मुत्थीयतां सुनयने! रजनी जगाम ॥4॥-व्स्न्त्तिल्का मार्गे मार्गे देवयोत्कारकामा, यान्त्यायान्ति श्रद्धया shraaddhmukhyaaH| चैत्ये चैत्ये श्रूयते घण्टघोषः, श्रव्यो नव्यो मुञ्च निद्रां महेले ॥5॥-shaalinii एते व्रजन्ति हरिणास्तृणभक्षणाय चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथापि सुवहः किल शीतलश्च शय्यां विमुञ्च महिले! रजनी जगाम ॥ 6॥-व्स्न्त्तिल्का श्रोत्रयोः सुमुखि! ते सुधा वनं, नेत्रयोरपि तदेव जीवनम् । / मास एव निवसस्यविन्दुना, चन्दनेन परिपूरयान्तरम् ॥ 7॥"-र्थोद्ध्ता वनमध्ये चकारपूरणात् वचनं, पुनः वनमध्ये दकारपूरणात् वदनं, अथ मासे मध्ये नकारपूरणात् मानसे मनसि हे स्त्रि! त्वं निवससि । आन्तरं चन्दनेन पूरय । कथंभूतेन चन्दनेन ? अबिन्दुना-बिन्दुरहितेन । शेषं स्पष्टमिति ॥ अथवा पाठान्तरं श्रोत्रयोर्जिनपते सुधा वनमित्यादि काव्यं शेषं तथैव पठनीयम् । हे जिनपते! तव वचनं श्रोत्रयोः सुधा नेत्रयोः वदनं जीवितं । हे जिन! त्वं मानसे वससि इत्यसिन् पक्षेपि सर्व योजनीयमिति ॥ 1 llne!| Page #79 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अकुंपाशांधवीमश्रे-रथु_तिर्मरल्लियान् । आद्यन्ताविह संयोज्य, ते भवन्तु सुखाय ते ॥ 8॥-anu0 संद्योगसंश्लेषविशेषसौख्यं, प्रामोति भावी जिनमुख्यभक्तेः । धर्म विना नैव सुखस्स लेश, इतीह मे धर्मधनैरभाणि ॥ 9॥-up0 इति सरससुवाक्यैः कर्णपर्णैः पवित्रै निहितहितविचित्रैजैनधर्मोद्यमोक्तैः । पतिमुखकमलोत्थैर्या प्रबुद्धास्ति धन्या श्रयति सुकृतकृत्यं जङ्गमा सापि ल्क्स्स्मीः॥10॥ मालिनी इति भवचनानि । मनोरमाऽप्यवसरे भानुं भर्तारं सम्बोधयति । तथाहि जीवितेश ! जिनराजपूजनं, प्राणनाथ ! परमेष्ठिकीर्तनम् । आर्यपुत्र ! मुनिराजसेवनं, स्याटुंदीश ! शिवसौख्यसाधनम् ॥1॥-र्थोद्ध्ता सेव्यते यदि जिनेन्द्रशासनं, प्राप्यते शिवदरत्नकत्रिकम् । अन्यशासनगते च लभ्यते, संसृतिभ्रमणमेव केवलम् ॥2॥-र्थो0 यतः गम्यते यदि मृगेन्द्रमण्डलं, लभ्यते करिकपोलमुक्त(मौक्ति)कम् । जम्बुकालयगतेऽपि लक्ष्यते, वत्सपुच्छखुरचर्मखण्डितम् ॥ 3 ॥-र्थो0 इच्छतीश ! परशासने जनो, ब्रह्म निश्चलमनश्वरं वरम् । देवतत्त्वगुरुतत्त्वधर्मिता-लक्षणेन गलिते कथं ytH॥4॥-rtho0 avivekini भूपाले, करोत्याशां समृद्धये । योजनानां शतं गन्तुं, करोत्याशां स मृद्धये ॥5॥-anu0 अन्त्यचरणे मृदः-मृत्तिकायाः हयः-अश्वः । समृद्धय इति स्पष्टम् । स्यात्पदाङ्कितसमस्तवस्तुकं, मञ्जुलं जिनमतं नयोज्वलम् । गर्वमन्दिरमहं जयाम्ययं, कोऽत्र वक्यपि तथोत्तरं यथा ॥6॥-र्थो0 याहि शूकर ! भद्रं ते, ब्रूहि सिंहो मया जित्ः। पण्डिता एव जानन्ति, सिंहशूकरयोर्बलम् ॥7॥-anu0 , आधान्तपादसम्मीलने 'अरकुन्थुपार्श्वशान्तिधर्मवीरमलिश्रेयान्' इति । 2 शुभपतेः शुभस्त्रियाः इत्यादियोगः संयोगः, तस्य shlessH-स्न्ग्ग्म्ः। 3 भावी भवी इति शब्दप्रभेदः, प्रान्नीत्य्र्थ्ः। dRdyeshvr!| 5 सुभाषितरत्नभाण्डागारे (pR0 241) तु पाठो यथा "गम्यते यदि मृगेन्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकालयगतेन लभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥ " धर्मता' इति k-पात्थ्ः। . स्यात्पदमनेकान्तयोतकं तेन छक्षितं सकलवस्तु । Page #80 -------------------------------------------------------------------------- ________________ 57 श्रीभावप्रभसूरिकृतम् पण्डित ! स्य सदा पापं, संसारपरिवर्धनम् । जिनेन्द्रवचने यस्य, तस्य जन्म निरर्थकम् ॥ 8॥-anu0 येन प्लष्टमनोभवेन सहसा ध्वस्तो भवस्य pa~caH पीतो येन कठोरकर्मकलभः सिंहत्वमाविभ्रता । पाकं येन निराकृतं भवशतोपात्तं भजे तं जिनं हीनं पण्डित एव पूरणपटुर्नान्योऽत्र जाल्मो भवेत् ॥ 9॥-shaarduul0 शैब्दस्य तुरीये भागे, जव्यान्ते रोजवर्जिते । वाजं यत्नेन दातव्यं, कैविभ्यो वैज्रमिश्रितम् ॥ 10 ॥-anu0 इत्येवं मनोरमावचनानि ॥ तौ दम्पती नित्यं गुरोर्मुखाद् व्याख्यानं शृण्वन्तौ देवपूजां कुर्वन्तौ दानं ददतौ यथाशक्ति प्रत्याख्यानं विदधतौ कालं gmytH। श्वश्रूश्वशुरयोरतीव वाल्लभ्यभाजनं तौ जातौ । क्रमेण मातापितरौ दिवं गतौ । गृहस्वामी भानुर्जात्ः॥ इतश्च पूर्वप्रातिवेश्मिका वनी नाम्नाऽधार्मिकी सा मृत्वाऽत्रैव नगरे भानोरेव प्रातिश्मिकहरिनाम्नो भट्टस्य गोमती नाम्ना भार्या जाताऽस्ति । यदा परिणीय गृहमानीताऽस्ति तत्प्रभृति गृहलक्ष्मीः सर्वो नष्टा । कष्टेन गृहनिर्वाहो वर्तते । तया गोमत्या तयोः परस्परं प्रेमालापं श्रुत्वा स्वपतिहरिः प्रोक्तः-शृणु, कया रीत्या भानुः स्वस्त्री जागरयतीत्यादिकं पश्य । तदा हरिः प्राह-क सा? क त्वम् ? / यतः शृणु-सा कीदृशी? क रनकान्तिः क च काचकान्तिः, क देववाल्लिः क च मत्तशाखा । क कामधेनुः क च सर्वभक्षा, पुण्येन याऽऽभाति गृहाङ्गणेऽसौ ॥1॥-उप्जातिः दानेन लक्ष्मीर्वचसा च वाणी, शीलेन शी(सी)ता गुणरत्नखानिः । रूपेण देवेन्द्रसुतास्ति सा तु, भाग्येन पूर्वोचरितेन लब्धा ॥ 2 ॥ इन्द्रवत्रा अथ त्वं यादृश्यसि तादृशीं त्वां जागरयामि । शृणु रे रे प्रिये! पक्कपटोलनेत्रे!, लम्बस्तनी(ने!) निर्जित्काक्नादे॥ यत्पादनिक्षेपगलद्गृहश्री-रुत्तिष्ठ दुष्टे! दलनाय गच्छ ॥ 1॥-इन्द्र्व्ज्रा रे घोरनिद्रे ! कलहप्रसक्ते !, रे प्रेतरूपे! नितरां कुरूपे॥ रे दुर्भगे! भाग्यविवर्जिते! रे, उत्तिष्ठ दुष्टे ! सलिलाय गच्छ ॥2॥-इन्द्र्व्त्रा 1 घातय । 2 उद्यम कुरु। 3 क्स्सिप्। 4-6 प्रचमध्ये पंप्रक्षेपणात् प्रपंचः, एवं पीतः पीडितः, पाकं पातकं इति ज्ञेयम् । 7 दिनस्य । 8 च्तुर्थ्प्र्ह्रे। 9 चन्द्ररहिते अमावासीदिने। 10 अन्न्म्। 11 य्तिभ्य्ः। 12 घृतयुक्तम् । 13 dhtturvRkssshaakhaa| 14 अजा। . जेन0 sto08 Page #81 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् क्रूरस्वभावे ! करुणाविहीने!, कठोरवाक्ये! कृपणा धवेऽपि अलक्ष्मि ! क्रोधमुखी विमूढे !, कुरूद्यमं गोमयमानय द्राक् ॥ 3 ॥ -उपजातिः इति निरुत्तरीकृता हरिभर्त्रा । कोऽपि जैनमुनिः पृष्टः । तेन तस्य भार्याया अधर्मकारिण्याः पूर्वभवः कथितः । ततोऽधर्मस्य फलं ज्ञात्वा जैनधर्मिणौ जातौ । तावपि क्रमेण जिनधर्मप्रसादात् गोमतीहरिभट्ट सुखिनौ बभूवतुरिति ॥ 1 58 अथो मनोरमा भानुश्च दम्पती अखण्डश्रावकधर्मं प्रपाल्य सुखसमाधिना परमेष्ठिध्यानेन मृत्वा सुधर्मदेवलोके द्वौ देवौ जातौ । ततश्युत्वा ' पूर्वमहाविदेहे' स्त्रीभर्तारौ भूत्वा यौवनावस्थायामेव दीक्षां लात्वा मुक्तिं गमिष्यतः । इति मनोरमा भानुकथा सम्पूर्णा । इति द्वादशस्य वृत्तस्यार्थः सम्पूर्णः ॥ 12 ॥ सूत्रम् 34 OM AI अर्हन्त एव जगदीश्वरतां श्रयन्तः सर्वातिशायिसुखदा नितरां निषेव्याः । हित्वाऽत्र तान् भजति मुक्तिकृते मुधाऽधी माणि विपिनानि न किं हि मानी ? ॥ 13 ॥ व्याख्या-भव्यैः अर्हन्त एव नितराम् - अतिशयेन निषेव्याः - सेवनीयाः । कथंभूता अर्हन्तः ? जगदीश्वरतां श्रयन्तः - त्रिभुवनाधिपत्यं दधतः । पुनः कथं 0 अर्हन्तः ? सर्वेभ्यः ( अतिशायि - ) उत्कृष्टं सुखं ददतीति सर्वातिशायिसुखदाः । हि इत्यवधारणे । ( अत्र - अस्मिन् जगति ) मानी मानः - गर्वः चित्तोन्नतिः सोऽस्यास्तीति मानी - मानयुक्तो नरः मुक्तिकृते - मोक्षकार्याय किं विपिनानि वनानि सुधा - वृथा न भजति ? - न सेवते ? अपि तु सेवते । वनमध्ये तापसो भ्व्तीत्य्र्थ्ः। किं कृत्वा ? तान्-अर्हतः हित्वा त्यक्त्वा । कथं मानी ? अधी:-निर्बुद्धिः । कथंभूतानि विपिनानि ? 'नीलडमाणि' नीला दुमा वृक्षा येषु तानि इति । तीर्थङ्करा ( एव ) अतिशायि - सुखदाः । यत उक्तम् "क पर्वपीयूषकरः क्व तारकाः क वा स्वयम्भूरमणः क गोष्पदम् 1 | वियेन्मणिः क क वैयोमणिः स वा कशं प्रभूपासनजं क राज्यजम् 1 ॥ 1 ॥ " - वंशस्थम् राज्यदानावसरे भरतेन प्रोक्तं प्रभुं प्रतीति पद्मानन्दे ॥ 1 पौर्णमीयचन्द्रः । 2 सूर्यः । 3 खद्योतः । Page #82 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अथ जिनान् मुक्त्वा वनानि भजति तदुपरि दृष्टान्तमाह भरतचत्रिपुत्र मरीचिर्दीक्षां पालयितुमसमर्थः । ततस्त्यक्तजैनवेषः त्रिदण्डी क्षुरमुण्डः शिखाधारी शिरसि धृतमयूरबर्हच्छत्रः कृतकषायवस्त्रः सोपानत् स्थूलप्राणातिपातविरतिर्वृषभजिनेन सह विजहार । जनो विसदृशं वेषं तस्य दृष्ट्वा धर्मं पप्रच्छ तदा शुद्धं धर्ममुदित्वा प्रभुपार्श्वे मोचयति । तस्य एकदा रोगोत्पत्तिः परं न केनापि साधुना तस्य सेवा कृता । गते रोगे चिन्तितं तेन - यदि कोऽपि शिष्यो मिलति तदा वरम् । एकदा कपिलनामा राजपुत्रो दूरभव्यः समवसरणमाजगाम । ऋषभस्वामिना प्रोक्तो धर्मः कपिलाय नारुचत् यथा सूर्यो - दयो घूकाय सुखाय न स्यात् । ततो निर्गत्य यतिभ्यो विलक्षणवेषं मरीचिं लक्षयित्वा धर्मान्तरशुश्रूषया स राजसूर्धर्मं तं पप्रच्छ । ततो मरीचिरूचे - अत्र धर्मो नास्ति, चेद् धर्मेच्छुः तर्हि भगवत्समीपं गच्छ । ततः पुनरागत्य प्रभुमुखाद् धर्मस्तथैव तेन श्रुतः परं चक्रवाकाय चन्द्र इव तस्मै स धर्मो नारुचत् । भूयो मरीचिं समेत्य सोऽवदत्- किं भवतः कीदृशोऽपि धर्मो नास्ति ? किं धर्मोज्झितं व्रतं स्यात् । इति श्रुत्वा मरीचिरचिन्तयत्- कोऽप्यहो मम सदृशोऽयम्, सम्योगविदभूत् मम निष्प्रतिचारकस्य प्रतिचार एष भविष्यति इति । तदा मरीचिना प्रोक्तम्-अत्रापि धर्मोऽस्ति तत्रापि धर्मोऽस्ति, "केविला इहापि धम्मं" इत्यागमवचनात् । तेन वचसा सागरकोटा कोटीभवभ्रमणं समुपार्जितम् । ततः कपिलो दीक्षितः । ततः प्रभृति जनः परिव्राजकतां भेजे । कपिलदर्शनं जातम् । इति कपिलकथानकं समाप्तं पद्मानन्दे । इति त्रयोदशवृत्तस्यार्थः ॥ 13 ॥ " सूत्रम् -- SA उर्दू 3 हे भव्य ! महितं कथितं कुदेवसम्पूजनं सुमतिनाऽत्र गरोपमानम् । दुःखाप्तिहेतुरतुलं किमु तत् सुखाय दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? ॥ 14 ॥ व्याख्या - अत्र - अस्मिन् लोके 'सुमतिना' सुष्ठु - शोभमाना मतिः - ज्ञानं यस्य स तेन सुज्ञानयुक्त पुरुषेण कुदेवसम्पूजनं - हरिहरादीनां सम्पूजनं हेयं त्यजनीयं कथितं - उक्तम् । किंविशिष्टं कुदेव0 ? अहितं-अनिष्टकारकम् । अत एव पुनः kiM0 ku0 ? गरोपमानं - विषसमानम् । पुनः kiM0 ku0 1 अतुलं - अमेयम् । दुःखाप्तिहेतुः - दुःखाप्तिकारणम् । हेतुशब्द आविष्टलिङ्गः । ननु 1 कपिल ! इहापि धर्मः । 2 'इत्थंपि इहयंपि' इति पाठः सुबोधिकादिषु । 59 Page #83 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् इति प्रश्ने । दक्षस्य-निपुणस्य नरस्य कर्णिकायाः-कुट्टिन्याः तत्-प्रसिद्ध नटविटसेवितं पदंस्थानं किमु सुखाय (सम्भवि-) सम्भाव्यते ? अपि तु नेति । यतः___"द्यूतं च मांसं च सुरा च वेश्या, पाप्र्द्धिचौरीप्र्दार्सेवाः। एतानि सप्त व्यसनानि लोके, घोरातिघोरं नरकं व्रज(नय)न्ति ॥1॥"-उप्जातिः ___ अथवा दक्षस्य-निपुणभ्रमरस्य कर्णिकायाः-कमलकोशस्य पदं तत्रैव स्थिरवास्तव्यत्वेन सुखाय न सम्भवि । यतः "रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे ___ हा हेन्त हन्त नलिनी गज उजहार ॥ 1॥"-vsnt0 अथवा दक्षस्य-जीवपुद्गलस्वभावज्ञस्य कर्णिकायाः-कर्णभूषणस्य पदं सुखाय न, विद्वत्त्वहेतुत्वात् । अथवैवं दक्षस्य नरस्य दक्षस्य-द्रुमस्य वा कर्णिकायाः-हस्तिहस्ताग्रस्य पदं स्थानं न सुखायेति । यतो हस्तितो हस्तसहस्रं दूरतः स्थेयम् । यतः (चाणक्यनीतौ) "शकटं पञ्चहस्तेन, दशहस्तेन वाजिनम् । गर्ज हस्तसहस्रेण, देशत्यागेन दुर्जनम् ॥ 1॥"-anu0 वृक्षोऽपि गजसङ्गाद् भ(भु)मत्वं यातीति । "कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिहस्ताग्रे" इति हैमः (अनेका0 kA0 3, zlo0 624-625) / "दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे" इति हैमः (अनेका0 kA0 2, zlo0 567) / अत्र दृष्टान्तः-कालिदासो नित्यं वेश्यायां रमते । तस्या मुखं ताम्बूलरक्तं वीक्ष्य (तेन) प्रोक्ता गाथा "जीवी सासा हत्थे सासो karei gynnabbhaaso| अहवा वली(लि)o न वली(लि)o मुहवन्नं कवण सैहल्ली! ॥1॥"-आर्या वेश्यया प्रोक्तम्-हे हला! गृह्यतां हन्यतामयम् । तेनोक्तम्-कोऽपराधः? / तयोक्तम्-गाथामिमां भोजाग्रे श्रावयित्वा लक्षद्रव्यं लास्यामि । कविनोक्तम्-नित्यं नवीनां कृत्वा तुभ्यमर्पया(यिष्या)मि । मां निजापवरके जीवन्तं रक्ष । नित्यं लक्षां लाहि । तयोक्तम्-एवमस्तु । सा तथैव करोति । कतिचिद् दिनानि नीत्वा कविना तस्यैका गाथा दत्ता । यतः , 'मूलतः कमलिनी' इति सुभाषितरत्नभाण्डागारे (pR0 233) / 2 छाया जीवे श्वासः हस्तयोः स-आसः करोति गमनाभ्यासः । अथवा वलितो (जगतः)न वलितो मुखवर्णः कथं सखे ! ॥ 3 लक्षशब्दः स्त्रीक्लीबलिङ्ग. Page #84 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् "गाहा हुई अणाहा गाहा सर्गे(ग्गे)ण पाडीया । धाहा गईउ गाहा नरिंदो रंडावण आवहे गाहा ॥ 1 ॥ सा गाथा भोजपण्डितैर्विभावितार्था । नृपेण वेश्यातो मोचापितः कालिदास इति लेशतः कथा ॥ ___ अथ च चण्डप्रद्योतनस्य श्रावकीभूतया वेश्ययाऽभयकुमारोऽपि 'उज्जयिनी नीयते स । कूलवालुको मुनिर्वेश्यया (मागधिकानाम्न्या) कुणिकसत्कया पातितो व्रतात् । पुनः धमिल्लकृतपुण्याद्या अक्करे क्षिप्ताः । तथा च कयाचित् कुट्टिन्या निजगृहबहिः सुप्तः पथिकः क्षत्रियः कश्चित् सधन इति ज्ञात्वा मारणार्थ विषचूर्णभृतनालिका तस्य पुंता(?)न्तः क्षिप्ता । यावत् (सा) मुखवायुना फुक्कां ददाति तावत् तस्य पुण्यप्रारभारात् प्रोद्भूतप्रभूतपायुवायुप्रेरितनालिकाविषचूर्णपूर्णमुखतालुरन्ध्रा सा मृतेति । अतोऽपि कुदेवपूजनं दुष्टम् ॥ इति चतुर्दशवृत्तस्यार्थः ॥ 14 ॥ सूत्रम् श्रीश्रेणिकादिनृपवद् बहवो भवेयुः जीवा जिना जिनपभक्तिभरेण भ्व्याः!| सचूर्णपूर्णविभवेन भृता भव(ज)न्ते चामीकरत्वमचिरादिव धातुभेदाः ॥ 15 ॥ व्याख्या-श्रीश्रेणिकेति । हे भव्याः ! श्रीश्रेणिकनृपवद् बहवो जीवा जिनाः-तीर्थङ्करा भवेयुः । केन ? जिनपभक्तिभरण-जिनपतिसेवासमूहेन । उपलक्षणत्वात् विंशतिस्थानकासेवनेनापि । के इव ? धातुभेदाः-उपलभेदा इव । यथा धातुभेदा अचिरात्-तत्कालं चामीकरत्वं भव(ज)न्ते-प्राप्नुवन्ति । भूङ प्राप्तौ सौत्रो धातुः । कथंभूता धातु0 ? सचूर्णपूर्णविभवेन भृता-मिश्रिताः-एकीकृताः, सतां-सिद्धानां यत् चूर्ण तस्य यो विभवः-शक्तिः तेनेति । यथा कालिका(चा)र्येण गर्दभिल्लोच्छेदार्थ समानीयमानशाकिराजकटके पथि क्षीणशम्बले वासचूर्णेन मृत्तिकेष्टकानीमाडकः स्वर्णमयः कृत इति ॥ ___ अथ श्रीश्रेणिकः क्षायिकसम्यक्त्वधारी नित्यं स्वर्णमययवमालिकया प्रतिमां पूजयति स । यतो मेतार्यमुनिना कलादगृहगतेन गलितजवमालिकक्रौञ्चोपरि कृपाश्रितेन स्वर्णकारकृतोपस1 एतत्स्थाने प्रतिभातीयं गाथा गाहा हुई अणाहा, गाहासग्गेण पंडियग्गाहा । गाहामइओगाहा नरिंद! रंडाण आवहे गाहा ॥ [गाथा जाताऽनाथा गाथासर्गेण प्न्न्द्दित्प्राया। अगाधमत्यवगाह्या नरेन्द्र ! रण्डाभ्य आयाति गाथा ॥ ] 2 'मुखान्तः' इति k-पात्थ्ः। 3 अपान्म्। 4 क्लादा-सुव्र्न्न्कार्ः। Page #85 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् र्गेण क्षपकश्रेण्यारूढेन अन्तकृत्केवलिना भूयते स्मेति । एकदा समवसरणे वीरस कपटाशातनां कुर्वता सेडकदेवेन प्रभुप्रभृतीनां जातानि क्षुतानि निशम्य मर-जीवेत्यादिविषमकथनेन परीक्षितः श्रेणिकः क्रोधातुरः सन् नदीतटे पुनः परीक्षितः । यतः प्रबोधचिन्तामणी "नायं हित्वा क्रमं नायं, नायमानायमम्बुनि । झेषाकर्षमृषि वीक्ष्य, नायं सद्भावतश्युतः ॥ 1॥"-anu0 जिनधर्मोपरि दृढमतिं ज्ञात्वाऽमै द्वौ गोलको समर्पयित्वा (समर्प्य ) तिरोभूयते स । तेन भग्नौ गोलको, (ततः) हारः कुण्डले च निर्गतानि श्रीजिनभक्तितः । श्रेणिकोऽये पद्मनाभनामा प्रथमतीर्थकरो भविष्यतीति कथानकलेशः । पञ्चदशवृत्तार्थः सम्पूर्णः ॥ 15 ॥ सूत्रम् शय्यम्भवः शमधनोक्तिविचारदक्षः खड्ड्रेन याज्ञिकजने हनने ह्त्थोत्थ्ः। तत्त्वस्य रूपकथने द्रुतजातशान्ति र्यद् विग्रहं प्रशमयन्ति महानुभावाः ॥ 16 ॥ व्याख्या-शय्यम्भवो नाम्ना भट्टः तत्त्वस्य कथने सति द्रुतजातशान्तिः शीघ्र विगलितको धत्वात् उपशमयुक्तो बभूव । कथंभूतःशय्यम्भवः ? 'शमधनोक्तिविचारदक्षः शमो धनं ययोस्तौ शमधनौ साधू द्वौ तयोः उक्तिः-वचनं तस्य विचारे दक्षः-निपुणः । यतः "अहो कष्टमहो कष्ट, तत्त्वं न ज्ञायते परं" अहो कष्टमित्याधुक्तिविचारे द्क्स्स्ः। पुनः कथं0 za01 खङ्गेन याज्ञिकजनेयज्ञोपाध्यायविषये हनने-मारणनिमित्तम् , निमित्तार्थे सप्तमी, हठोत्थः-हठात् उत्थित्ः। यत्यसात् कारणात् महानुभावाः विग्रह-कलहं शमयन्ति-दूरीकुर्वन्ति । रहस्सं कथानकादवसेयम् । तथाहिश्रीजम्बूखामिपदाम्बुजप्रभापतिः प्रभवप्रभुरस्ति । यतः "प्रभवोऽपि प्रभुर्जीया-चौर्येण हरता धनम् । लेभेऽनाचौर्यहरं, रत्नत्रयं तदद्भुतम् ॥1॥"-anu0 अन्यदा श्रीप्रभवस्वामिना गणे सो चोपयोगो दत्तः । तत्र तथाविधयोग्यशिष्यादर्शने परतीर्थिषु तदुपयोगे शय्यम्भवं भट्ट यजन्तं 'राजगृहे' ददर्श सः । तत्र गत्वा साधुभ्यां "अहो कष्टमहो कष्टं, तत्वं न ज्ञायते परम्" इति वचः श्रावितः । ततस्तेन खड्गं निष्काश्य तत्वं हे याज्ञिक ! 1 छिक्काः । 2 नये भवं नायम् । 3 नीत्वा । 4 आनायस्तु मत्स्यजालम् । 5 झपा-मत्स्यः । 6 'मुनि' इति ख-पाठः । Page #86 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् त्वं कथयेत्युक्ते तेन चिन्तितं 'शिरच्छेदे तत्त्वं वाच्य मित्युक्तेः याज्ञिकेन यज्ञकीलकाधस्तात् श्रीशान्तिनाथप्रतिमा दर्शिता । तां च दृष्ट्वा प्रतिबुद्धः शय्यम्भवो दीक्षां जग्राह । क्रमेण प्रभवः शय्यम्भवं स्वपट्टे संस्थाप्य स्वर्ग प्राप । शय्यम्भवमूरिः मुक्तया सगर्भया निजभार्यया प्रसूतमनकनामपुत्रहिताय श्रीदशवैकालिकं कृतवान् । स्वर्ग गतः । जिनबिम्बतो बोध प्राप्तवान् । इति सम्पूर्ण कथालेशः । षोडशवृत्तस्यार्थः स्म्पूर्न्न्ः॥16॥ सूत्रम् अर्चा समीक्ष्य सुतरामभयेन मुक्तां मिथ्यात्वमाशु यदनार्यजनोऽप्यमुश्चत् । आर्यस्तदादरभरः कुलजस्ततो नो किं ना मनोविषविकारमपाकरोति ? ॥ 17 ॥ व्याख्या-यतो हेतोः अनार्यजनोऽपि आशु-शीघ्रं मिथ्यात्वं अमुञ्चत् । किं कृत्वा ? सुतरां -अतिशयेन अभयेन मुक्तां-प्रहितां अर्चा-जिनप्रतिमा समीक्ष्य । "अर्चा पूजा प्रतिमाऽपि च" इति हैमः (अनेका0 kA02, zlo070) ततो हेतोः आर्य:-अर्यजः नृशब्दस्य ना-नरः किं मनोविषविकारं नो अपाकरोति ? अपि तु निराकरोति । मनसः-चित्तस्य विषमिव विकारं मिथ्यात्वमिति । कथं0 ना-नरः? कुल्ज्ः। पुनः कथं ना? 'तदादरभर' तस्यां-अर्चायां आदरभरो यस्य सः, तत्सेवातत्पर इति । कः ? आर्द्र्कुमार्ः। तथाहि 'Ardraka'deze 'Ardraka'pure आर्द्र्क्भूप्तिः। तस्य आर्द्रिका प्रिया । तयोरार्द्रकुमारनामा पुत्रोऽस्ति । जनकेन श्रेणिकाय प्राभृतं मुक्तं तदाऽनेनाभयकुमाराय प्राभृतं रत्नवस्त्रादिकं प्रीतिं दधता पूर्वमदृष्टायाश्रुताय चापि । यतः "यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपा मुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता । अयं कः सम्बन्धो यदनुहरते तस्य ku~mudaM विशुद्धाः शुद्धानां ध्रुव्म्न्भिस्न्धिप्र्न्न्यिन्ः॥1॥"-shikhrinnii ततोऽभयेन मुक्तां प्रतिमां दृष्ट्वा जातजातिस्मृतिः-पूर्वभवे सामायिकनामा कुटुम्बी साधुः, स्त्री बन्धुमती साध्वी । सोऽस्यां कामातुरो जातः । तदा व्रतभङ्गभयात् सा (अनशनेन) मृतेति । तदनु सामायिकसाधुरप्यनशनेन मृतः । ततो द्वावपि देवत्वं प्राप्ताविति । पितृमुक्तभटपञ्चशतीं 1 'प्राप्तः' इति kh-पात्थ्ः। 2 कष्टं क्षयरूपम् । 3 उदयं वृद्धिरूप्म्। 4 कर्तृपदम् । Page #87 -------------------------------------------------------------------------- ________________ 64 श्रीजैनधर्मवरस्तोत्रम् विप्रतार्य आर्यदेशमागत आर्द्र्कुमार्ः। प्रतिमामभयाय सम्प्रेष्य सप्तक्षेत्रे धनं दत्त्वा मुनिलिङ्गं गृहीतवान् । भोगकर्मास्ति इति खस्थया देवतया निषिद्धोऽपि शुद्धो यतिः प्रत्येकबुद्धो जात्ः॥ एकदा विहरन् 'वसन्त पुरे देवदत्तश्रेष्ठिधनवतीभार्याङ्गजा श्रीमती नानी सा च पूर्वभवबन्धुमतीजीव इति यत्रास्ति तन्नगरदेवकुले प्रतिमया स्थितः । बालाभिः समं रममाणया श्रीमत्या वृतः साधुः, देव्या रत्नवृष्टिः कृता । तस्मात नष्टो मुनिः। भूपेन सा रत्नवृष्टिः श्रीमत्यै दत्ता । पितुराज्ञां गृहीत्वा दानशालायां स्थिता । कतिचिदिने दिङ्मूढं तं मुनिं तत्रागतं वस्त्राञ्चलेन जग्राह । भूपेन पौरजनैश्च हठात् तया समं परिणायितः सः । सुते द्वादशवर्षप्रमाणवयसि जाते तेनोक्तम्-प्रवजिष्याम्यहमधुनेति । तदा तर्कुमादाय कर्तिर्तुमुपविष्टा । पुत्रेणोक्तम्किमिदं कर्म निर्मासि मातर्निर्धनोचितम् ? / तयोक्तम्-तव पिता व्रतं लाति । तेन मन्मनाक्षरेण सूत्रतन्तुभिर्बद्धो जनकः । पुत्रस्नेहात् सूत्रतन्तुमितद्वादशवर्षाणि गृहे स्थित्ः। ततो दीक्षां लात्वाऽयं व्यहरत् । भूपभीतास्ते पञ्चशतसुभटास्तत्रायाताश्चौरवृत्तयो मिलिताः अस्य मुनेः । अथ तान् प्रव्रज्य तैः सह वीरं नन्तुं 'राजगृह' प्रतिचचाल स आर्द्रकमुनिः । अन्तराले मङ्खलीपुत्रो मिलित एकान्तनियतिवादी "कालो सहाव नियई पुवकयं पुरिसकारणे पंच । समवाए सम्मत्तं एगंते होइ मिच्छत्तं ॥ 1॥"-(updeshpde) इत्यादिना निरुत्तरीकृतो मुनिना । ततोऽग्रे तापसाश्रमं गतः । ततो हस्तिभक्षकतापसैः शृङ्खलाबद्धहस्ती मुनिदर्शनात् त्रुटितबन्धनो मुनिं नत्वा वनं ययौ । __"पृष्टाश्च ते वदन्ति स्म, दन्तिक्षंणन(भक्षण ?)कारणम् । ___ रक्षार्थमन्यजीवाना-मेको हस्ती निहन्यते ॥ 1॥"-anu0 तापसानपि प्रतिबोध्य वीरजिनान्ते प्रइपीत् मुनिः। वीरेण दीक्षितास्ते आर्द्रकमुनिमाहात्म्यं श्रुत्वा श्रेणिकोऽभयेन सह तत्रागत्य नत्वा आर्द्रकसाधुमवादीत-महचित्रं मेऽस्ति हस्तिमोक्षणात् । ऋषिणोक्तम्-किं चित्रमेतत् ? मम तन्तुपाशविमोक्षणं तु चित्रं, तत्स्वरूपं राज्ञे निवेदितं, (तत्) श्रुत्वा सर्वे लोका विस्मिताः। पुनः ऋषि गौ-हे अभयकुमार ! त्वयाऽहं समुद्धृतः । ततो मुनी 'राजगृहे' वीरं नत्वा तत्सेवया निरतीचारं व्रतं प्रपाल्य शिवं ययौ । इति आर्द्रककुमारकथालेशः । इति सप्तदशवृत्तार्थः सम्पूर्णः ॥ 17 ॥ 1 aakaashsthityaa| 2 'साधु 2' इति क-पाठः । 3 छाया कालः स्वभावो नियतिः पूर्वकृतं पुरुषकारणं पञ्च । समवाये सम्यक्त्वं एकान्ते भवति मिथ्यात्वम् ॥ 4 हननहेतुम् । Page #88 -------------------------------------------------------------------------- ________________ श्रीभावप्रमहरिकृतम् सूत्रम् सावद्यजोऽपि निरवद्यफलानुबन्धा दर्चाविधिः सुमभरेण वरः पुरोगः । साध्योऽपि शब्दनिपुणैः किमु सिंहशब्दो नो गृह्यते विविध! वर्णविपर्ययेण ? ॥ 18 ॥ व्याख्या-अर्चाविधिः-पूजाविधिः सावद्यजः सदोषजातोऽपि स्वरूपहिंसात्वात् सुमभरेणपुष्पप्रकरण पुरोगः-सर्वानुष्ठानस्य अग्रेसरः वरः-श्रेष्ठो वर्तते । कस्मात् ? निरवद्यफलानुबन्धात्निष्पापफलपरम्पराप्तेः । दृष्टान्तमाह-विशिष्टा विधा-अनुष्ठानक्रिया यस्य सः तस्य सम्बोधने हे विविध! (शब्द)निपुणैः-वैयाकरणैः वर्णविपर्ययेण साध्योऽपि सिंहशब्दः पुरोगः जिनादिशब्दस अग्रगतः वरः-श्रेष्ठः किमु नो गृह्यते ? अपि तु गृह्यत एव । कथं0 सिंहशब्दः? सावधजोऽपि, हिनस्तीति निरुक्तिवशात् , यथा जिनसिंहः अत्र निरवद्यफलानुबन्धात्-श्रेष्ठवाचित्वात् । यतो हेमसूरयो ब्रुवन्ति-"स्युरुत्तरपदे व्याघ्र्पुन्ग्ग्व्र्स्स्भ्कुन्य्ज्राः। सिंहशार्दूलनागाद्याः" इत्यादि (अभिधानचिन्तामणेः) षष्ठकाण्डे (zlo0 76) जिनसिंहः मुनिव्याघ्रः प्रशस्यार्थप्रकाशक इति । अत्र विरताविरतानां श्रावकाणामपेक्षया "भावत्थवाओ दवत्थओ बहुगुणो" जिनपूजाफलं दानादिकसमानमित्यादि वक्तव्यता महानिशीथतृतीयाध्ययनतो ज्ञेया । वजा(सावद्या)चायः पञ्चशतमितान् शिष्यान् प्रति चन्द्रप्रभतीर्थयात्रा कारयिष्याम्यहमिति "जैइवि जिणालयं तहवि सावजमिणं" इति सावद्याचार्यकथायामिति, स्वर्णमयं जिनायतनमित्यादि सर्वत्र महानिशीथः । एवं द्रौपदी ज्ञातायां (a0 16, sU0 119), अम्बरपरिव्राजक औपपातिके (sU0 40), जङ्घाचारणविद्याचारणौ भगवत्यां (za0 20, u09), चैत्यभक्तिदेशमाङ्गे, सम्यग्भावितप्रतिमाभक्तिः व्यवहारसूत्रे इत्येवं सर्वैरानन्दादिभिः श्रावकैः प्रतिमा पूजिताऽस्ति । तत्फलं च "यास्यामीति जिनालयं स लभते ध्यायंश्चतुर्थ फलं षष्ठं चोत्थित उत्थितोऽष्टममथो गन्तुं प्रवृत्तोऽध्वनि । 1 छाया भावस्तवाद् द्रव्यस्तवो बहुगुणः । 2 छाया यद्यपि जिनालयं (मन्दिर) तथापि सावद्यमिदम् । 3 'उपपातिकायां' इति kh-पात्थ्ः। 4 प्रश्नव्याकरणे संवरद्वारे । 5 सन्तुल्यतां यदुक्तं श्रावकाचारे "यास्यामीति हृदि ध्याय-चतुर्थफलमभुते । उत्थितो लभते षष्ठं, त्वष्टमं पथि च ब्रजन् ॥ 1 ॥ दृष्टे चैत्ये दशम, द्वारि द्वादशमं लभेत । मध्ये पक्षोपवासस्य, मासः स्याच जिनार्चया ॥ 2 ॥ " जैन sto09 Page #89 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् श्रद्धालुर्दशमं बहिर्जिनगृहात प्राप्तस्ततो द्वादशं मध्ये पाक्षिकमीक्षिते जिनपतौ मासोपवासं फलम् ॥ 1॥-shaarduul0 संयं पमञ्जणे पुन्न, सहस्सं च विलेवणे । सयसहस्सं मालाए, अणंतं गीयवाइए ॥ 2॥-anu0 पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो ज्प्ः। जपकोटिसमं ध्यानं, ध्यानकोटिसमो ल्य्ः॥3॥"-anu0 इत्यादि ॥ अथात्र विशेषज्ञापनार्थ प्रथमं पाशचन्द्रमतं लिख्यते-यदिन्द्राभिषेककारणे सुपर्वाणोऽहमहमिकयौदारिकजलपुष्पसिद्धार्थादीनि गृह्णन्ति जिनपूजां तु न तेनोपचारेण कुर्वन्तीति सुरपुष्पेषु त्रसासम्भवोऽम्लानत्वं च हेतुश्चेद्धिसापरिहार एवायं धर्माभ्युदयाय प्रगल्भते । समवसरणे च वैक्रियाण्येव पुष्पाणि देवाः प्रभोरग्रे देशनो। विकिरन्ति । मण्यादिरचनाऽप्यचित्तैव, उक्तं च राजप्रश्नीयोपाङ्गे-'पुप्फबद्दलयं viuvaMtI'tyAdi नवकमलरचनाऽप्यचित्तैव ज्ञेयेति । एतन्मतमसत् । यतः-पुष्पवर्दलविकुर्वणमपि विकिरणमात्रसम्पादनार्थ अधोवृन्तजलस्थलजपुष्पविकिरण खैव पाठसिद्धत्वात् न पूजाङ्गे सचित्तशङ्का तदृष्टान्ते नानेया प्रतिमाशतकवृत्तौ द्वानवतितमकाव्यादिवृत्तौ श्रीयशोविजयोपाध्याया इति । अथ पद्मानन्दकाव्येऽप्यमरचन्द्रकवय आहुः, यतः "प्रासुकजानुमितानि, स्थ्ल्ज्ल्भ्व्प्न्य्च्व्र्न्न्सुर्भीन्नि। व्यकिरन् व्यन्तरदेवा, न्यकृतवृन्तानि तत्र कुसुमानि ॥1॥"-गीतिः अत्र प्रासुकशब्देन द्वीन्द्रियादित्रसजीवरहितानि निरवद्यानि करटनादिदोषवर्जितानि पुष्पाणि, नहि पुनरचित्तानीत्येवं भावनीयम् । प्रथमं अत्र श्लोकेऽपि स्थलजलभवकुसुमानां पाठसिद्धत्वात् इति चतुर्दशसर्गे विलोकनीयम् । पुनर्निस्तुषं दर्शयति । "तथा आयोजनभूमिकुसुमवर्षविषये कृपार्टीकृतचेतसः केचन प्रेरयन्ति-ननु विकचकान्तकुसुमप्रचयनिचितायां समवसरणभुवि जीवदयारसिकान्तःकरणानां श्रमणानां कथमवस्थानगमनादिकं कर्तुं युज्यते, जीवविधातहेतुत्वादिति । तत्र केचिदुत्तरयन्ति-तानि कुसुमानि सचित्तान्येव न भवन्ति, विकुर्वणयैव देवैस्तेषां विहितत्वादिति । एतच्चायुक्तम् । यतो न तत्र विकुर्वितान्येव पुष्पाणि भवन्ति, जलजस्थलजानामपि कुसुमानां सम्भवात्, न चैतदनार्षम् 1 छाया शतं प्रमार्जने पुण्यं, सहस्त्रं च विलेपने । शतसहस्रं मालायां, अनन्तं गीतवादने ॥ 2 स्म्व्स्र्न्न्भूमिकायाम्। 3 पुष्पवर्दलं विकुर्वन्ति । 4 विपर्ययकृपा.' इति k-पात्थ्ः। 5 उत्तरं कुर्वन्ति । Page #90 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् विंटवाई सुरभि, जलथलयं दिव्कुसुम्नीहारिण्। पय(i)रिति समंतेणं, दसद्धवणं कुसुमवासं(बुटिं ?)॥1॥"-आर्या (i)ति सिद्धान्तवचनात् । एवं श्रुत्वाऽपरे संहृदयंमन्या उत्तरयन्ति-यत्र व्रतिनस्तिष्ठन्ति, न तत्र देशे देवाः पुष्पाणि किरन्तीति । एतदप्युत्तराभासम् । न खलु तपोधनैः काष्ठीभूतावस्थामालम्ब्य तत्रैव देशेऽवश्यं स्थातव्यं, प्रयोजने गमनागमनादेरपि तत्र सम्भवादिति । तस्मानिखिलगीतार्थसम्मतमिदमुत्तरमत्र दीयते । यथैकयोजनमात्रायां समवसरणधरणावपरिमितसुरासुरादिलोकसंमदेऽपि न परस्परमाबाधा काचित् तथा तेषामाजानुप्रमाणक्षिप्तानाममन्दमकरन्दसम्पत्सम्पादितानन्दमन्दारमुचु(मच)कुन्दकुमुदकमलदलमुकुलमालतीविकचविचकिलप्रमुखकुसुमसमूहानामप्युपरि संचरिष्णौ स्थास्त्रौ च मुनिनिकरे विविधजननिचये च न काचिदाबाधा, प्रत्युत सुधारससिच्यमानानामिव बहुतरः समुल्लासस्तेषामपिनिपद्यते, अचिन्तनीयनिरुपमतीर्थकरप्रभावोजृम्भमाणप्रसादादेवेति" प्रवचनसारोद्धार(dvA0 39)वृत्तौ श्रीसिद्धसेनसूरिविरचितायां लिखितम् । इति चर्चा सम्पूर्णा ॥ ___ अथात्र द्रव्यस्तवोपरि दृष्टान्तः-'मरुस्थल्या 'धूलियाऽऽभिधाने ग्रामे एकः शकडनामा कौटुम्बिको वसति स । स प्रावृषि हलं वाहयति तदा 'DhelaDa'nAmatastatkSetrAt जिनबिम्बं प्रकटितं दृष्ट्वा तेन मूर्खशेखरेण चिन्तितम्-किमयं शिशुक्रीडनको ढेलडकः? परं नवीनो दृश्यते, तेन मदीयग्रामे किञ्चिदेव स्थानं नास्ति, ततोऽयमेव ढेलडकदेवोऽस्तु इति कृत्वा तत्र समीपस्थजीर्णशून्यलघुदेवकुलिकायां स्थापितः । यदा हलिको भुङ्क्ते तदा पूर्व तं निम्त्र्य्ते। कतिषुचित् दिनेषु गच्छत्सु कश्चित् साधुआर्गवशात् तत्क्षेत्रतरुच्छायामासीनः तदा हलिना मां हां इति प्रत्युक्ते मुनिना धर्मलाभोऽभाणि । हली तु भोज्ञार्थ्मुप्विस्स्त्त्ः। पुत्रेण ढेलडकदेवमानाय्य वक्ति स-भो ढेलडक! देव ! करा थाहरी सेव । बाटी पी(खी)च सालणो, वीच(इं) रच्छा(ब्बा) त्रास घैसां छासि आरोगो, थांहरो स्वर्गनिवास" इत्युक्त्वा भोजनं कृतवान् । यतिना प्रोक्तम्-किमिदम् । तेनोक्तम्-क्षेत्रात् प्रकटितो ढेलडकोऽयं देवः । मुनिना चिन्तितम्-अहो! अयं ज्द्द्बुद्धिः। असइ सर्वथा सत्यं कथ्यते तदा अयं न मन्यते, यतो मूढः शनैः शनैर्मार्गमायाति । ततो मुनिहलिनमाह-हे हलिन् ! मया विज्ञातोऽयं देवः, शृणु-त्रिभुवनभूषणं 'yAdava'vaMzaziroratnaM शङ्खलाञ्छनः ब्रह्मचारि1 छाया वृत्तस्थायिनी सुरभि जलस्थलजानां दिव्यकुसुम(गन्ध)निर्झरिणीम् । प्रकिरन्ति समन्ततो दशार्धवर्णा कुसुमवृष्टिम् ॥ 2 आस्मानं सहृदयं-पण्डितं मन्यन्ते ते, प्न्न्द्दिताभिमानिन्ः। 3 अतिशयेन भवति । 4 नमाम्यहम्' इति तात्प्र्य्म्। 5 तात्पर्यम्-कुर्वे तव सेवाम् । 6 तात्पर्यम्बाटी-बीच-सालणो (इति मारवाडीनाम्नो भोज्यपदार्थान् ) मध्ये रब्बा (राब इति गूर्जरे) त्रासे (पात्रविशेषे)घैसा (घेस इति गूर्जरे)तकं (च) भुश्व, तव स्वर्गे निवास्ः। Page #91 -------------------------------------------------------------------------- ________________ 68 श्रीजैनधर्मवरस्तोत्रम् चूडामणिः महान् देव ईश्वरो वर्तते, यदि स्नात्वा शुचिर्भूत्वा आशातनां मुक्त्वा सेव्यते तदास्तुमनोवाञ्छितं भवति । तेनोक्तम् -- एवं करिष्यामि, परं सर्वे देवाः सस्त्रीकाः सायुधा अन्यत्र विलोक्यन्ते, मम देवोऽयं तद्विपरीत इति हीनत्वं दृश्यते । ततोऽन्यया ढेलडिकया उद्वाह्यते तदा वरम् । यतः "अपत्या 1 न (न्य ? ) ङ्गशुश्रूषा 2, भोगः 3 स्वजनगौरवम् 4 / गृहकर्मप्रयोगश्च 5, स्त्रीवल्यां फलपञ्चकम् ॥ 1 ॥ " - anu0 अस्मदादिवत् । तदा मुनिना चिन्तितम्, यतः - "श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मो-मा-सावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्राः । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेद नोत्पत्तिदक्षाः प्रीता वः पान्तु नित्यं हरि-हर- विधयस्तार्क्ष्यगोहंसपत्राः ॥ 1 ॥" - धरा इति । जिनस्तुतय: "प्रशमरसनिमनं दृष्टियुग्मं प्रसन्नं वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि धत्ते शस्त्रसम्बन्धवन्ध्यं तदसि जगति देवो वीतरागस्त्वमेव ॥ 1 ॥ " - मालिनी परं मूर्खस्त्वनुकूलवृत्त्या ग्राह्यते इति विचार्य मुनिना प्रोक्तम् -- हे कार्षुक ! अस्य द्वे स्त्रियौ स्तः । ते? एका राजीमती, अपरा केवलज्ञानलक्ष्मीः । कुत्र ते स्तः ? राजीमती त्वधुना निर्याणनगरे स्थित पितृगृहेऽत्यन्तसुखिनी स्थिताऽस्ति । अपरा त्वस्य समीपे प्रच्छन्ना वर्तते, यथा महादेवस्य पार्वती प्रत्यक्षा, गङ्गा तु न । यतः "पार्वतीनै ईश कलह लग्गा रतिकार, जटामुगटमांढुं गंगगौरी अधोगनिवारण, प्रगट करै नारद ताम उमचा kApI'i, रे भरडा भगवान! वयण तव कवणु पतीजै, शिवस्युं शक्ति रुसी रही हर मनावा टलवलै, शशीसहीत इरा पाए पडै, ताम चन्दने उर मिलै ॥ 1 ॥ " 1 पानीय- पर्वत - विकसितपश्नस्थायिनः । 2 लक्ष्मी - पार्वती-सावित्रीसमेताः । 3 चक्र-धनुष्योप्रहुङ्कारायुधाः । 4 गरुड - वृषभ - हंसवाहनाः । 5 मोक्षपुरि । 6 सुस्थितः - सिद्ध: - परमेश्वरः स एव जनकः तस्य गेहे । 7 तात्पर्यम् - पार्वत्या ईशेन सह कलहो लग्नः (जातः) रतिकारणं जटामुकुटे गङ्गागौरीं अर्धाङ्गनिवारणार्थं प्रकटयति नारदः । तदा उमा कुप्यति - हे भरटक ! भगवन् ! वचनं तव केन प्रतीत्यते ? / शिवेन शक्तिः (उमा) रुष्टा जाता । हरो मनोवालनार्थ स्वरयति, शशिसहित ईशः (पार्वत्याः) पादे पतति तदा चन्दनं उरश्च मिलति । Page #92 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् इति । हे हलिन् ! पुनरस्य सृष्टिः द्वादशाङ्गी वर्तते । गणेश्वरा गणाः चतुर्विधसङ्घश्च वर्तते । खंति-अजव,' इत्यादिकाः देश पुत्रा वर्तन्ते, परं स्कन्द-गणेशवत् कदाचिदपि परस्परं कलहं न कुर्वन्ति । यदाह "हे हेरम्ब ! किमम्ब! रोदिषि चिरं? कौ~ लुठल्यग्निभूः किं ते स्कन्द ! विचेष्टितं? मम पुरा सङ्ख्या कृता चक्षुषाम् । नैतत् तेऽप्युचितं गजास्य! चरितं, नासां मिमीतेऽम्ब! मे ___ मा मा मेति सुतावुदीर्य हसती पायाचिरं पार्व्ती॥1॥"-shaarduul. "पार्वती कहे छई-हे हेरम्ब!-हे गणेश! तुं कां सूई छई ? माजी! स्कन्द महारा कानने फडफडावई छई पार्वती कहई-रे स्कन्द! ए चेष स्यु करई छई? तिहारे स्कन्द 94 74-मारी मांधी पहिली ध इभिगी? पुन: पार्वती 94 74 मतस्य ! तुजने अषि गणवी नही. तिहारे गणेश कहई छई-माहरी गुंडी ईर्ण किम मापी ? तिहारे पार्वती कहई-मा मा मा ईम बेटाने हसती थकी वारई छइ (ते) तुमने राष ईति . ___ अथ हे हालिक! अस अष्ट प्रवचनमातरो वर्तन्ते । पुनर्दया पुत्री सर्वजीवहितकारिणी वर्तते । पुनः पुर-काम-काला अरयो वर्तन्ते । पुनरस्य सर्वातिशायिनी ऋद्धिवर्तते । पुनः अमृताखाददायिनी सुद्धा गजभिक्षा वर्तते, न पुनर्दुष्पूरोदरा भिक्षा पार्वतीपतिवत् । यदाह "कृष्णात् प्रार्थय मेदिनी धनपतेर्जीजं बेलाल्लागलं 'कीनाशान्महिषं वृषोऽस्ति भवतः शूलं त्रिशूलादपि । शक्ताऽहं तव भक्तपानकरणे स्कन्दश्च गोरक्षणे दग्धाऽहं हर! भिक्षया कुरु कृषि गौर्या गिरः पान्तु वः ॥1॥"-shaarduul. इति । ईशेन प्रोक्तम्-हे षण्मुख! त्वं पृथग् भूत्वा स्वयं स्वोदरपूर्तिं येन केनोपायेन कुरु । अहं तु तव जनन्या अगजायाः बृहदुदरकन्दराया निर्वाह कष्टेन करिष्यामि । यतः खस्त्रीत्यजनं लोके निन्द्यमस्ति । अतोऽन्योपायमलभमानः कुमारो ब्रह्मचारी जात इति प्रबोधचिन्तामणी (a0 प, zlo0) अपरश्चायं देवो जन्मजरादिविमुक्तः, अपरो न, यतः "ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डमाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । शम्भुर्येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तसइ नमः कर्मणे ॥ 1॥"-shaarduul0 1क्स्सान्त्यार्ज्वेत्यादिक्ः। 2 क्षमा-मार्दवा-'ऽर्जव-शौच-सत्य-संयम-तपश्चर्या-त्यागा-'किञ्चनत्व-ब्रह्मचर्याणि । 3 gnnesh!| 4 kaartikeyH| 5 एतत्तात्पर्य तु उपरितनपद्यगतम् । 6 shriirkndrpymaaH| 7 dvictvaariNshddossvrjitaa| कुबेरात्। 9 बलरामात् ह्ल्म्। 10 यमात् । 11 'फालं' इति पाठः प्रबोधा (ma0 5, zlo0 339) / 12 अयं तु भावार्थः प्रबोध0 (a0 5, zlo0 340-344) / 13 महर्षिश्री. भर्तृहरिकृते नीतिशतके (zlo0 92) तु 'रुद्रो येन...सेवितः' इति पात्थ्ः॥ धिचिन्तामणौ Page #93 -------------------------------------------------------------------------- ________________ 70 श्रीजैनधर्मवरस्तोत्रम् अतो मुनिः प्राह-हे हलिन् ! निष्कलङ्कोऽयं ढेलडकदेवो जिनो वीतरागः सदा त्वया एकाग्रमनसा सेवनीयः जलादिपूजया, युगन्धर्यादिधान्यकणाः शुद्धा अग्रे मोच्याः । त्रिसन्ध्यं यो(?)करणं कर्तव्यम् । ततो मुनिवचसा तेन नित्यमेवं कर्तव्यमित्यभिग्रहो गृहीतः । मुनिस्त्वन्यत्र विनहार । अथो हली प्रभुसेवनमेवं कुर्वाण एकदा राजदेयभागदेयार्थ रुद्धः । एकविंशतिर्दिवसा जाताः । सेवां विना जलमपि तेन न गृहीतम् । ततो ग्रामाधीशेन मुक्त्ः। द्वाविंशतितमे दिवसे तृद्क्षुधातुरोऽपि श्रद्धाभक्तिवशतः प्रथमं प्रभुसेवनार्थ प्रभुसमीपमागतः । तस्मिन्नेवावसरेऽधिष्ठायिकयाऽम्बिकया तद्भक्तिशक्तिं विलोक्य जिनविम्बं नवीनघुसणविलेपनपुष्पभूषणालङ्कृतं कृतम् । ततः स कृषीवलस्तद् बिम्बं तथाविधं दृष्ट्वाऽनुभूतपूर्वमिति चिन्त्यमानो जातजातिस्मृतिः दृष्टभवत्रयः (जातः), तद्यथा-पूर्व मवन्त्यां' पुर्या दयालाभिधो धनी जैनः श्रावको नित्यं जिनपूजां करोति साधून प्रतिलाभयति । शुद्धाहारेण कालान्तरे निष्कषायगुरोः समीपे दीक्षां गृहीत्वा सिद्धान्तमधीत्य प्रान्ते चारित्रं विराध्य मृत्वा ज्योतिष्कसुरो भूत्वा च्युतोऽत्र कौटुम्बिको जातोऽहम् । अहो! कर्मणां ग्तिः। ततो जिनस्वरूपं ध्यायन क्षपकश्रेणिमारूढः केवलज्ञानं प्राप । सन्निहितदेवैः कृतकनककमलारूढो भव्येभ्यो देशनां ददौ । तत्रान्यत्र च बहून् भव्यजीवान् प्रतिबोध्य शिवं ययाविति द्रव्यस्तवाधिकारे सगड(शकड ?)कथानकं समाप्तम् । इत्यष्टादशवृत्तार्थः ॥ 18 ॥ सूत्रम् नित्यं प्रसन्नवदनां महितां सुजैनी द्रव्यैः शुभै रुचिल ! कल्पलतोपमानाम् । यः सेवते न मलिनो ह्यधनो भवेत् स किं वा विबोधमुपयाति न जीवलोकः ? ॥ 19 ॥ व्याख्या हे ऽरुचिल!' रुचिं-धर्माभिलाष लाति-गृह्णाति इति हे धर्माभिलाषिन् ! यः प्राणी नित्यं सुजैनी-व्यङ्गादिदोषरहितां शुभजिनप्रतिमां द्रव्यैः-चन्दनादिभिः महितां-पूजितां सेवतेध्यानाश्रयं करोति । कथंभूतैः द्रव्यैः? 'शुभैः' निर्दूषणघुसृणपुष्पादिभिः । कथंभूतां सुजैनीम् ? प्रसनवदनां-हसन्मुखपङ्कजाम् । पुनः कथं0 सुजैनी ? कल्पलतोपमानां-सेवकानां मनोवाञ्छितदाने कल्पवृक्षसमानाम् । हि इति निश्चितं स जीवलोकः-स संसारी प्राणी मलिनो न भवेत् , अधनो न भवेत् । वा-अथवा स जीवलोकः विवोधं किं न उपयाति ? अपि तु प्रतिबोधं प्रामोत्येव । अथ प्रतिलोमार्थमाह-यः जीवलोकः सुजैनी न सेवते स जीवलोको मलिनः-सपापो भवेत् . 'वाऽनिबोध' इत्य्र्थान्त्रे। Page #94 -------------------------------------------------------------------------- ________________ 71 श्रीमावप्रभसरिकृतम् अधनो-निर्धनो भवेत् । वा-पुनः सः अविबोधं-अज्ञानं किं न (उप)याति ? अपि तु प्राप्नोत्येव इति । सुप्रतिमामिति कोऽर्थः ? तदाह गृह निज घरे एक अंगुलथी मांडीने 12 बार अंगुल ताइ प्रतिमा घरे पूजवी. तदुपरांति चैत्ये पूजाई अने चैत्ये बारांगुलथी लघु न पूजाई. लेह-पाषाणकाष्ठ-माटी- दांत-वलांकित-गेछाण एतलांनी प्रतिमा घरे न पूछई. पुनः विखडित वांकां परिकररहित प्रमाण थकी अधिक तथा हीन विषमांग अप्रतिष्टित दुष्ट मलिन व्यंग एवां बिब घरे न पूछई, चैत्ये पूजाई. पुनः वली धातु यमय बिंब व्यंग हुई ते फिरी समराइ, पण तेहवी फिरी प्रतिष्ठा कर्या विना पूजाई नही. पुनः वली काष्ट पाषाणनी प्रतिमा व्यंग थई हुई फिरी समराववी नही. पुनर्विशेष -जे बिंब महापुरुषे थाणुं हुई अने जे शत वर्ष उपरांत काळनुं हुई ते व्यंग थयुं हुइ ते चर्चे पूजाई, पणि घरे नही पूजई. पुनर्विशेष - संस्कार समराववई प्रमुख दुष्ट प्लेच्छ मातंगादिकने फरसवई तेलवई परीक्षा करवई चौराहिने 9217 शिपिं5 प्रतिष्ठा पाम । इति bimbshuddhiH॥ आचारदिनकरे (142 तमे पत्राङ्के) श्लोकाः स्न्ति॥ , 'आमोत्येव' इति k-पात्थ्ः। 2 तात्पर्यम् गृहस्थो निजगृहे एकाङ्गुलमितां वृद्ध्या द्वादशाङ्गुलमितान्तां प्रतिमा पूजयेत् । ततोऽधिकाङ्गुलमितां चैत्ये पूजयेत् , द्वादशाङ्गुलेभ्यो लधुं न पूजयेत् । लोह-पाषाण-काष्ठ-मृत्तिका-दन्त-बलाङ्कित(द्रव्यविशेष)-गोमयैतावतां प्रतिमा गृहे न पूजयेत् । पुनर्विखण्डितं वक्रं परिकररहितं प्रमाणतोऽधिकन्यूनं विषमाङ्गं अप्रतिष्ठितं दुष्टं मलिनं (वा) व्यङ्गं बिम्बं गृहे न पूजयेत् , चैत्ये पूजयेत् । पुनर्धातुलेप्यमये बिम्बे व्यङ्गे सति समीकुर्यात्, परन्तु तत् पुनः प्रतिष्ठामन्तरेण न पूजयेत्, पुनः काष्ठपाषाणप्रतिमायां तु व्यङ्गायां सत्यां सा पुनर्न समीकार्या । पुनर्विशेषः-यद् बिम्बं महापुरुषैः स्थापितं वर्षशताधिकालिकं सत् व्यङ्गं यदि भवति तर्हि तच्चैत्ये पूजयेत्, परं गृहे न पूजयेत् । पुनर्विशेषः-संस्कार-समीकरणादिकर्मणि म्लेच्छ-मातङ्गादिस्पर्श तोलने परीक्षाकरणे चौराद्यपहारे च बिम्ब पुनः प्रतिष्ठामर्हति ॥ 3 ते च यथा विषमैरङ्गुलैहस्तैः, कार्य बिम्ब न त्त्स्मैः। द्वादशाङ्गुलतो हीनं, बिम्बं चैत्ये न धारयेत् ॥ 1 ॥ ततस्त्वधिकमागारे, सुखाकाली न पूजयेत् । लोहाश्मकाष्ठमृदन्त-चित्रगोविड्मयानि च ॥ 2 ॥ बिम्बानि कुशलाकाङ्क्षी, न गृहे पूजयेत् क्वचित् । खण्डिताङ्गानि वक्राणि, परिवारोज्झितानि च ॥ 3 ॥ प्रमाणाधिकहीनानि, विषमाङ्गस्थितीनि च । अप्रतिष्ठानि दुष्टानि, बिम्बानि मलिनानि च ॥ 4 ॥ चैत्ये गृहे न धार्याणि, बिम्बानि सुविचक्षणः । धातुलेप्यमयं सर्व, व्यङ्गं संस्कारमहति ॥ 5 ॥ Page #95 -------------------------------------------------------------------------- ________________ 72 अथ पुष्पशुद्धि: श्रीजैनधर्मवरस्तोत्रम् "नैकं पुष्पं द्विधा कुर्यान्न छिन्द्यात् कलिकामपि । पत्रपङ्कजभेदेन, हत्यावत् पातकं भवेत् ॥ 1 ॥ - anu0 हस्तात् प्रस्खलितं पुष्पं, लग्नं पादेऽथवा भुवि । शीर्षोपरिगतं यच्च, तत्पूजार्हं न कर्हिचित् ॥ 2 ॥ - anu0 स्पृष्टं नीचजेनैर्दुष्टं, कीटैः कुवसनैर्धृतम् । निर्गन्धमुग्रगन्धं वा, तत् त्याज्यं कुसुमं समम् ॥ 3 ॥ " - anu0 अथात्र सर्वशुद्धयर्थं पूजाष्टकमाह - "भृङ्गारानीतनीरेण संखाप्याङ्गं जिनेशितुः । रुक्षीकृत्य सुवस्त्रेण, पूजां कुर्यात् ततोऽष्टधा ॥ 1 ॥ - anu0 संच्चन्दनेन धनसारविमिश्रितेन कस्तूरिकाद्रवयुतेन मनोहरेण । रागादिदोषरहितं महितं सुरेन्द्रैः श्रीमजिनं त्रिजगतीपतिमर्चयामि ॥ 2 ॥ चन्दनम् ॥ जाती-जप- बकुल- चम्पक-पाटलाद्यै मन्दार-कुन्द - शतपत्र - चरारविन्दैः । संसारनाशकरणं करुणाप्रधानं पुष्पैः परैरपि जिनेन्द्रमहं यजामि ॥ 3 ॥ पुष्पम् ॥ कृष्णागुरुप्ररचितं "सितया समेतं कर्पूरपूरसहितं विहितं सुत्तात् । धूपं जिनेन्द्रपुरतो गुरुतोषतोऽहं भक्त्यै क्षिपामि निजदुष्कृतनाशनाय ॥ 4 ॥ धूपः ॥ काष्ठपाषाणनिष्पन्नं, संस्कारा है पुनर्नहि । यच्च वर्षशतातीतं यच्च स्थापितमुत्तमैः ॥ 6 ॥ तद् व्यङ्गमपि पूज्यं स्याद्, बिम्बं तन्निष्फलं नहि । तच्च धार्यं परं चैत्ये, गेहे पूज्यं न पण्डितैः ॥ 7 ॥ चतुर्भिः कलापकम् प्रतिष्ठिते पुनर्बिम्बे, संस्कारः स्यान्न कर्हिचित् । संस्कारे च कृते कार्या, प्रतिष्ठा तादृशी पुनः ॥ 8 ॥ " यदुक्तम्- "संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥ 9 ॥ " 1 'जनार्दष्टं' इति ख- पार्श्वस्थपाठः । 2 अतः परं सर्वाणि पद्यानि वसन्ततिलकाच्छन्दसि वर्तन्ते । 3 कपूर्रयुक्तेन । 4 जासूदः । 5 शर्करया । Page #96 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् ज्ञानं च दर्शनमथो चरणं विचिन्त्य पुञ्जत्रयं च पुरतः प्रविधाय भक्त्या । चोक्षाक्षतैः कणगणैरपरैरपीह जैन 0 तो 0 10 श्रीमन्तमादिपुरुषं जिनमर्चयामि ॥ 5 ॥ अक्षताः ॥ सन्नालिकेर-पनसा-'मलबीजपूर जम्बीर-पूग-सहकारमुखैः फलैस्तैः । स्वर्गाद्यनल्पफलदः परमप्रमोदाद् देवाधिदेवमसमप्रशमं महामि ॥ 6 ॥ फलम् ॥ सन्मोदकैर्वटक-मण्डक-शालि-दालि मुख्यैरसङ्ख्य रसशालिभिरत्र भोज्यैः । क्षुत्तृव्यथाविरहितं स्वहिताय नित्यं तीर्थाधिराजमहमादरतो यजामि ॥ 7 ॥ भोज्यम् ॥ विध्या (ध्मा ?) तपापपटलस्य सदोदितस्य 'विश्वावलोकनकलाकलितस्य भक्त्या । उद्योतयामि पुरतो जिननायकस्य दीपं तमः प्रशमनाय शमाम्बुराशेः ॥ 8 ॥ दीपः ॥ तीर्थोदकैर्धृतमलैरमलस्वभावं शश्वनदी-नद-सरोवर-सागरोत्थैः । दुर्वारमार-मद-मोहमहाहितार्क्ष्य संसारतापशमनाय जिनं यजामि ॥ 9 ॥ जलम् ॥ पूजाष्टक (स्तु) तिमिमामसमामधीत्य योऽनेन चारु विधिना वितनोति पूजाम् । इति श्रावकाचारात् पूजाष्टकं लिखितम् ॥ भुक्त्वा नरामरसुखान्यविखण्डिताज्ञं धन्यः स वासमचिराल्लभते शिवेऽपि ॥ 10 ॥ " अथ जिनभक्तिकारकाणां सुकृतचिह्नानि darzayati"tilakayutalalATa भ्राजमानाः स्वभाग्याङ्कुरमिव समुदी (?) तं दर्शयन्ते जनानाम् । 73 Page #97 -------------------------------------------------------------------------- ________________ 74 श्रीजैनधर्मवरस्तोत्रम् स्फुरदगुरुसुमालीसौरभोद्गारसाराः कृतजिनवरपूजा देवरूपा महेभ्याः ॥1॥-मालिनी स्पृशति तिलकशून्यं नैव लक्ष्मीर्ललाटं मृतसुकृतमिव श्रीः शौचसंस्कारहीनम् । अकलितभजनानां वल्कलान्येव वस्त्रा ण्यपि च शिरसि शुक्लं छत्रमप्युग्रभारः ॥2॥"-मालिनी इति प्रतिमाशतकवृत्तौ । स्थापनाभक्तितो दमयन्त्या कष्टं निवारितम् । लोकेऽपि (एक)लव्यनाम्ना वनेचरेण कृता मृण्मयी द्रोणाचार्यमूर्तिः सम्यक् सेविता च धनुर्विद्यासिद्धिकरी जाता। इति एकोनविंशतितमवृत्तस्यार्थः ॥ 19 ॥ अथ चैत्यमाश्रित्याहसूत्रम् जैनालया निजयशोनिचया इवैते यैः सम्प्रतिप्रतिमराजगणैः सिताभाः। उच्चैः कृताः शुचिरुचेऽद्भुतमत्र तैश्च __ गच्छन्ति नूनमध एव हि बन्धनानि ॥ 20 ॥ व्याख्या हे 'शुचिरुचे' शुचिः-निर्मला रुचिः-धर्मेच्छा यस्य स तस्य सम्बोधने । जिनस्य इमे जैनाः, जैनाश्च ते आलयाश्च जैनालयाः यैः सम्प्रतिप्रतिमराजगणैः सम्प्रतिनाम्ना भूपेन प्रतिमैः-सदृशैः च तैः राजगणैः-कुमारपालादिनृपसमूहैः उच्चैः कृताः अत्र कारणे कार्योपचारात् कारिता इत्यर्थः । कथंभूता जैनालयाः 1 सितामाः-सुधामिः श्वेतकान्तयः । उत्प्रेक्ष्यते-एते निजयशोनिचयाः-मूर्तिमत्वकीयकीर्तिपुञ्जाः नूनं-निश्चितं अत्र एतत् अद्भुतं-आश्चर्य वर्तते । हि-यसात् कारणात् तैः राजगणैः बन्धनानि-कर्मबन्धनानि अध एव गच्छन्ति । शत्रन्तं पदम् । एवंविधानि कृतानि । अत्र कर्मोक्तिः अर्थवशाद् विभ्क्तिविप्रिन्नाम्ः। यत्र गृहाघारम्भाः क्रियन्ते तत्र उच्चैः उच्चैः काष्ठडागलकबन्धाः क्रियन्ते कारुकैस्तत्र स्थित्वा उपरितनं कार्य क्रियते । अत्र तु विपरीतम् । अत आश्चर्यम् । तेषां पापबन्धास्त्रुटिता इत्यर्थः । अत्र चशब्दात् तैः जिनालयैः कृत्वा कर्मबन्धनानि अध एव गच्छन्ति-प्रयान्ति । अत्र कर्चुक्तिः । प्राणिनामिति शेष इत्यपि शब्दार्थः । यतः kusumshrennii। Page #98 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् "यो जैनमन्दिरमुदारविशुद्धबुद्धि विष्टकोपलतणैः कुरुते स्वशक्त्या । रत्नांशुकधुरमनिन्द्यवधूसमेत मामोति कल्पभवनं bhuvane sa dhnyH||1||-vsnt0 जिनभवनं जिनविम्बं, जिनपूजां जिनमतं च यः कुर्यात । तस्य नरामरशिवसुख-फलानि करपल्लवस्थानि ॥2॥-आर्या सन्मृत्तिकामलशिलातलरूप्यदारु सौवर्णरत्नमणिचन्दनचारु बिम्बम् । कुर्वन्ति जैनमिह ये खधनानुरूपं ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥3॥-vsnt0 मट्टीमयं च बिंबं, तिणकट्ठीरेहिं कारए भवणं । / कासस्स य कुसुमेहि, पूइज्जतं करे मुत्तं ॥4॥"-आर्या इति विंशतितमवृत्तस्यार्थः ॥ 20 ॥ सूत्रम् हे आस्तिकास्त्यजत नास्तिकतां नितान्तं चित्तोन्नतिं भजत लुम्पकतां लुनीत । चैत्यं विधत्त शृणुत प्रविलोक्य तत् सद् भव्या ब्रजन्ति तरसाऽप्यजरामरत्वम् ॥ 21 ॥ व्याख्या हे ऽआस्तिकाः अस्ति परलोकः पुण्यं पापं चेति मन्यन्ते ते हे श्रद्धालवः! यूयं नास्तिकतां नितान्तं-अत्यन्तं त्यजत-दूरीकुरुत । नास्ति परलोकः पुण्यं पापं च तस्य भावो नास्तिकता ताम् । पुनः यूयं चित्तोन्नति-दानवीरतां भजत-आश्रयत । यूयं लुम्पकता लुनीत-प्रतिमाद्वेषित्वं मर्दयत । पुनः यूयं चैत्यं विधत्त-कारणे कार्योपचारात् कारयत । पुनः यूयं शृणुत 1 देवलोकम् । 2 छाया मृत्तिकामयं च बिम्बं तृणकाष्ठेष्टिकाभिः कार्यते भवनम् । काशस्य च कुसुमैः पूजयन्तं करोति मुकम् ॥ Page #99 -------------------------------------------------------------------------- ________________ 76 श्रीजैनधर्मवरस्तोत्रम् हितशिक्षा अङ्गीकुरुत । यतः भव्याः सत्-निरन्तरं सम्यक् प्रकारं वा तत् चैत्यं प्रविलोक्य तरसा-वेगेनापि अजरामरत्वं-अक्षयपदत्वं व्रजन्ति-गच्छन्ति । "हि(हा)वई छह आसितकनां लक्षण कहीई छे- "अस्थि जिओ 1 तह निच्चो 2 कत्ता 3 भुत्ता स पुण्णपावाणं 4 / अस्थि धुवं निवाणं 5 तस्सोवाओ अ छट्ठाणा 6 ॥ 1 ॥ " जीव छे 1. ते जीव निय छे 2. ते जीव स्वपुण्य पापने कर्ता छई 3. ते जीव आपणा पुण्य पापने भक्ता छे 4. अति-छे ध्रुव-निश्चय मेक्ष 5. तेह मोक्षने उपाय पणि निश्चय छे 6. छटाणुं समकितना एह थकी विपरीत ते मिथ्यात्वी तिहां प्रथम नास्तिकवादी. यतः व्यापा-- "समकित थानकथी विपरीत, मिथ्यावादी अति अविनीत तेहना भाव सरे जाजाओ, जिहां जईजई तिहां UMDA कूआ. 1 पहिल [ना नारितक भाषे शून्य, जीव शरीर थकी नही भिन्न मध अंगथी मदिरा जेम, पंचभूतथी चेतन तेम. 2 मांषणथी वृत तिलथी तेल, अगनि अरणथी तसथी वेल जिम पडियार (8) थकी तरवारी, अलगो ते दाखे ईणि वारी. 3 जिम जलथी पंपटां थाय, ऊफणतां ते मांहि समाय शूभादिक जिम थिति परिणम, तिम चेतन तनुगुणविश्राम.4 1 तात्पर्यम् अधुनाऽत्रास्तिकस्य लक्षणानि कथ्यन्ते अस्ति जीवः तथा नित्यः कर्ता भोक्ता स पुण्यपापानाम् । अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि ॥ 2 तारपर्यम् सम्यक्त्वस्थानकाद् विपरीतो मिथ्यावादी अत्य्विनीत्ः। तस्य भावाः सर्वे भिमा यत्रालोक्यन्ते तत्रागाधाः कृपाः॥1॥ प्रथमतो नास्तिको भाषते शून्यः जीवो शरीरात् न भिन्नः । मद्यानात् मदिरा यथा पञ्च भूतेभ्यः चेतना तथा ॥ 2 ॥ नवनीताद् घृतं तिलात् तैलं अग्निः अरणेः तरोः व्ल्ली। यथा प्रतिहारात् () तरवारिः भिन्नो दर्शितोऽस्यां वेलायाम् ॥ 3 ॥ यथा जलाद् बुद्बुदाः भवन्ति शान्तत्वे तस्मिन् विलीयन्ते । स्तूपादिः यथा स्थितिपरिणामः तथा चेतनः तनुगुणविश्रामकः ॥ 4 ॥ Page #100 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् नहि पलक न पुण्य न पाप, सुख पाम्युं ते विलसो आप vR454नी परि 'सय 54, पटी ta545नी मति ya14 (?). '5 "भवाभिनन्दिनां सा च, भवशर्मोत्कटेच्छया । / श्रूयन्ते चैतदालापा, lokshaastre'pysundraaH||1||"-anu0 सा इति मोक्स्सेऽनिस्स्त्त्प्र्तिप्त्तिः। "मदिराक्षी न यत्रास्ति, तारुण्यमदविह्वला । जडस्तं मोक्षमाचष्टे, प्रयास इति नो मतम् ॥2॥-anu0 वरं वृन्दावने रम्ये, क्रोष्ट्रत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! ॥3॥"-anu0 गालवस्य शिष्यामत्रणमिति द्वात्रिंशिकायां (12 पूर्वसेवाद्वा0 zlo0 23-24-25) यशोविजयोपाध्यायाः । अहं सुखी अहं दुःखी इत्यादि जीवसत्तास्थापकत्वं, तत् ततो ज्ञेयम् । इति ekviNshtitmvRttsyaarthH|| 21 // सूत्रम् श्राद्धैरकारिषत भागवता विहारा यैर्दिग्गजैविणदानघनैरुदाराः । ये चात्र रक्षणपराः पतितं सृजन्ति ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ 22 ॥ व्याख्या-श्राद्धैरिति । यैः श्राद्धः-श्रावकैः भागवता विहाराः-जिननिवासाः अकारिषतकृताः । अत्र कारणे कार्योपचारः कृतोऽस्ति तेन कारिता इत्यर्थः । भगवतः-जिनस्य इमे भाग महि परलोकः न पुण्यं न पापं सुखं प्राप्तं तद् भुज्यतां स्वतः । वृकपद इव भयं दर्शयित्वा कपटी तपोजपयोः मतिं ददाति (O ॥ 5 ॥ 1 माता यथा बालकस्य 'हाउ' इति दर्शनेन भापयति, तथा दर्शनिनो नारकनिगोदादीनां भयं दर्शयित्वा भापयतीत्यादि कथनेन आस्तिक्यं लोपयति । 2 सन्तुल्यतां यदुक्तं श्रीहरिभद्रसूरिपुरन्दरैः षड्दर्शनसमुच्चये लोकायतमतनिरूपणावसरे "लोकायता वदन्त्येवं, नास्ति जीवो न निर्वृतिः। धर्माधर्मों न विद्यते, न फलं पुन्न्य्पाप्योः॥8॥ एतावानेव लोकोऽयं, यावानिन्द्रिय्गोच्र्ः। . भद्रे ! वृकपदं पश्य, यद् vdntybhushrutaaH||8||" 3 च तदा' इति k-पात्थ्ः। 4 'प्रिया स' इति जैनधर्मप्रसारकसंसदा मुद्रिते ग्रन्थे (75 तमे प्न्ना)| 5'गोतम!' इति kh-पात्थ्ः। 6 'तत्रतो' इति ख-पाठः । Page #101 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् वताः । ननु विहारा एव जिनस्य निवासाः "चैत्यविहारौ जिनसमनि" इत्यभिधानचिन्तामणि(kA04, zlo0 60 )वचनात् । तर्हि कथं भागवता इति विशेषणेन पुनरुक्तषणम् ? उच्यते-नहि दूषणम् , यतः विशेषणपृथक्त्वे विशेष्यमात्रपरता इति । उक्तं च रघुवंशे (sa0 2, zlo0 12, 73)-"सकीचकारुतपूर्णरन्धैः" इति । कथंभूतैः श्राद्धैः1 दिग्गजैः-दिशां ग्ज्स्मानैः। पुनः कथं0 श्राद्धैः ? 'द्रविणदानधनैः' द्रविणदानेन धनाः-मेघा इव तैः । कथं0 विहाराः? उदाराः-प्रधानाः च-पुनः ये श्राद्धाः अत्र चैत्येषु पतितं शृङ्गभित्यादिकं सृजन्तिनवीनं कुर्वन्ति । कथं0 1 ये रक्षणतत्पराः-सम्भालनादिषु आसक्ताः । नूनं-निश्चितं खलु । यतः ते श्राद्धाः ऊर्ध्वगतयः-स्वर्गादिगतिभाजो भवन्ति । यतः "नूतनाहद्वरावास-विधाने यत् फलं भवेत् । तसादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् ॥1॥"-anu0 . कथं0 1 ते (शुद्धभावाः)-निर्मलाशयाः, पवित्रचित्ता इति । यतः 'prAgvATa'jJAtIyazrIdharaNakasAdhukAro 'राणकपुरे' श्रीऋषभजिनेश्वरत्रलोक्यदीपकचैत्यं कारयति स । श्री सिद्धाचले' दम्पतीभ्यां च चतुर्थव्रतमादाय माला परिहिता इति । अथ पुनः विमलमत्री अम्बिकादत्तवरोऽऽर्बुदाऽचलादिस्थाने चैत्यानि कारयति स इति । पुनः वस्तुपाल-तेजःपालौ 'अर्बुदाऽचले लुणगवसही तथा बहूनि चैत्यानि प्रतिबिम्बानि धर्मस्थानानि च सङ्घादिधर्मकार्याणि च कारयामासतुः । इत्यादयो बहवः श्रावकाः जैनप्रासादकारकाः जीर्णोद्धारकारका अभ(भू?)वन् भवन्ति (भविष्यन्ति) चेति । इति द्वाविंशतितमवृत्तस्यार्थः ॥ 22 ॥ अथ भरतचक्रिप्रभृतितश्चैत्यकारापणं दर्शयन्नाहसूत्रम् चैत्यं सुवर्णभरितं भरतेन भव्यं __ निर्मापितं कलितकेकिकलापशृङ्गम् । यद् वीक्ष्य मङ्गु दधति स्म मुदं हि मां श्चामीकरादिशिरसीव नवाम्बुवाहम् ॥ 23 ॥ व्याख्या-चैत्यमिति । भरतेन-भरतचक्रिणा-ऋषभपुत्रेण चैत्यं निर्मापितं-कारितम । कथंभूतं चैत्यम् ? सुवर्णभरितं-सुवर्णेन भरितं-पूरितं, रचितमित्यर्थः । कथं0 चैत्यम् ? (भव्यं-) 1 'नव्यं' इति पाठः श्रीजैनस्तोन्नसङ्ग्रहनाम्नि मुद्रिते प्रन्थे । Page #102 -------------------------------------------------------------------------- ________________ श्रीभावप्रभवरिकृतम् मनोहरम् । पुनः कथं0 cai0 ? 'कलितकलिकलापशृङ्ख' कलिताः-कलां प्राप्ताः कैकिना-मयूराणां कलापाः-समूहा यसिन् तत् एवंविधं शृङ्गं यस तत् । हि-निश्चितं माः मनुष्याः मङ्घशीघ्र मुदं-हर्ष दधति-विभ्रति । किं कृत्वा ? यत् चैत्यं वीक्ष्य-दृष्ट्वा । किमिव ? चामीकरादिशिरसि-'meru'girizRGge नवाम्बुवाह-नूतनमेघमिव दृष्ट्वा । चैत्यस्य मेरूपमानं शृङ्गस्य मेघोपमानम् । यतः zrI'zatruJjaye' भरतेन चैत्यं कारितं तथा 'अष्टापदे' च चैत्यस्तूपाः कारिताः। यदुक्तं आगमे (सिद्धस्तवेत्यपरनाम्नि सिद्धाणंबुद्धाणंसूत्रे gA0 5)-"चत्तारि अट्ठ दस दो i(a) वंदिया" इत्यादि गाथा द्वादशार्था । इति त्रयोविंशतितमवृत्तस्यार्थः ॥ 23 ॥ अथ भरतप्रभृतित एव तीर्थादिसेवनं दर्शयन्नाहसूत्रम् शत्रुञ्जयः शमधनाः शमता च शान्तिः शत्रुञ्जयाह्नयतपः सकलं दुरापम् ? / एतच्छपञ्चकजुषोऽस्ति नरस्य या भा नीराग ! तां ब्रजति को न सचेतनोऽपि ॥ 24 ॥ . व्याख्या-शत्रुञ्जय इति । हे नीराग! हे निर्गतसंसाराभिलाष ! अथवा हे निक्लेश! "रागः स्याल्लोहितादिषु ॥ गन्धा(गन्धारादौ क्लेशादिको')नुरागे मत्सरे नृपे" इति हैमः (kA0 2, zlo0 60-61) / एतत् सकलं दुरापं-दुर्लभं वर्तते । एतत् किं तदाह-शत्रुञ्जयःसिद्धाचलः शमधनाः-साधवः शमता-उपशान्तिः शान्तिः-(पोडशो) जिनः शत्रुञ्जयाह्वयतपःषष्ठाष्टमरूपं तप इति । यतः "छंटेणं भत्तेणं अपाणएणं तु सत्त ज्त्ताओ। जो कुणई सित्तुंजे सो तैयभवे लहै सिद्धिम् ॥ 1 ॥ "षष्ठाष्टमादितपसा, प्राप्यते फलमुत्तमम् । ततोत्र कार्य तचैव, विशेषात् सर्वकामदम् ॥ 1 ॥ " 1छाया चत्वारः अष्ट दश द्वौ च व्न्दिताः। 2'भरत(न)पप्रभृ0' इति k-पात्थ्ः। 3 'याऽभा' इत्यपि सम्भवति । 4 छाया षष्ठेन भक्तेन अपानकेन तु सप्त यात्राः । पःकरोति शत्रुक्षये स तृतीयभवे लभते सिदिम् ॥ Page #103 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् - इति शत्रुनयमाहात्म्ये । 'एतच्छपञ्चकजुषः एतेषां शकाराणां पञ्चकं जुपते इति एतच्छपश्वकं श्रितस्य नरस्य या भा-कान्तिः आभा शोभा वा अस्ति । यत्तदोः सम्बन्धात् कः-वह्निः सूर्यो वा तां भां न व्रजति-न प्रामोति । कथंभूतः कः ? सचेतनोऽपि-चेतनायुक्तोऽपि "चित्तं चेयण सन्ना" इत्यादि वचनात् । "को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले" इत्यनेकार्थ: (kA0 1, shlo05)| अथवा सचेतनोऽपि-चेतनायुक्तो नरोऽपि तां न व्रजति इति परमताक्षेपः । तथाहि "चेतनां नर्तकी कृत्वा, नृत्यं संसृतिसम्भवम् । भावागमेन संवीक्ष्य, योगी प्रामोति सम्पदम् ॥ 1 ॥ " इति ज्ञानाङ्कुशे । "सद्ध्यानज्ञानसंलीनचेतना । सा हि चेतना" इति पातञ्जल:(?) / इति । "अमात्याः 1 स्वामिनः 2 सिद्धा 3, योगसिद्धाश्च 4 चेतनाः 5 / रसज्ञाः 6 कामुका 7 मेघा 8, नर्तका 9 योगिनो नव ॥ 1 ॥ " इत्यादि परमतम् ॥ अथात्र दृष्टान्तःकश्चित् कौलधर्मा पुरुषो मद्यमांसासक्तः परस्त्रीरक्तः । यतः "रेण्डा चण्डादीक्षिता धर्मदारा, मांसं मयं भुज्यते पीयते च । भिक्षाभोज्यं चर्मखण्डं च शय्या, कौलो धर्मः कस्य नो भाति रम्यः 1 ॥1॥"-shaalinii एवं कुर्वतस्तस्य पुरुषस्य स्पर्शन-रसन-प्राण-नेत्र-श्रोत्रेषु विषमरोगा जाताः । दवदग्धपादप इव जातः सः । ततो जैनसाधुर्मिलितः । तेन तसइ रोगकारणं पृष्टम् । साधुनोक्तम्-(जैन)धर्मोद्भवं व्रतं गृहाण, शत्रुञ्जयादि शकारपश्चकमाराधय । समाधिर्भविष्यति । ततस्तेन रोगपराभवतो व्रतं गृहीतम् । शत्रुञ्जयक्षेत्रं श्रयति स्म । यमिनां वैयावृत्यं चकार । शमतां दधौ । शान्तिजिनं स्तौति स्म । शत्रुञ्जयषष्ठतपो वहति स च सः । एवं कुर्वाणः सम्प्राप्तसकललब्धिः निर्गतसमस्तरोगः निजतेजसा पराभूतवह्निसूर्यः सुवर्णवर्णसञ्जातकायः निर्मायः प्रान्ते मासानशनं कृत्वा प्राप्तकेवलज्ञानः सिद्धः । इति चतुर्विंशतितमवृत्तार्थः ॥ 24 ॥ 1छाया चित्तं चेतना स्ण्ज्ञ्या। 2 दृश्यते पद्यमिदं श्रीजयशेखरसूरिकृते प्रबोधचिन्तामणौ (ma0 4, zlo0 103) / Page #104 -------------------------------------------------------------------------- ________________ श्रीमावप्रमहरिकृतम् अथ प्रत्यक्षदेवशुद्धिमाहसूत्रम् हस्तं हि हेतिविफलं विकलङ्कमङ्गं मुद्राऽप्यमुद्रसुषमा वनितोज्झितोऽङ्कः । तं देवमेव वदतीति हिताय नाके मन्ये नदन्नभिनभः सुर! दुन्दुभिस्ते ॥ 25 ॥ व्याख्या-सुर इव यः स सुरः, अथवा सु-अतिशयेन राजते इति सुरः, तस्य सम्बोधन हे सुर!-शोभमान ! अहं इति मन्ये-जानामि-नाके खर्गे अभिनभः-आकाशे नदन्-शब्द कुर्वन् सन् दुन्दुभिः तमेव देवं वदति । कसइ? ते-तुभ्यम् । हिताय इति । इति किम् ? हिनिश्चितं यस्य देवस्य हस्तं हेतिविफलं-प्रहरणशून्यं वर्तते । पुनः यस्य अङ्ग-शरीरं विकलङ्ककलङ्करहितं वर्तते । पुनः यस्य मुद्रा-पद्मासनादिमयी मूर्तिरपि शान्तरसमयी । अमुद्रसुषमाउत्कटशोभा एवंविधा वर्तते । "सुषमा सातिशायिनी" इति हैम्यां (अभि0 kA06, zlo0 148) / पुनः यस्य अङ्कः-उत्सङ्गः वनितोज्झितः-स्त्रीरहितो वर्तते इति । यतः "वपुश्च पर्यशयं श्लथं च, दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै-र्जिनेन्द्र! मुद्रापि तवान्यदास्ताम् ॥1॥-उपेन्द्र्क् जिनेन्द्र ! यानेव विबाधते स, दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव, कृताः कृतार्थाः परतीर्थनाथैः ॥2॥"-उपेन्द्र्0 इति द्वावपि हेमसूरयः (अयोगव्यवच्छेदिकाख्यायां द्वात्रिंशिकायां zlo0 20, 4) / अत्रान्यदेवे विपरीतत्वं दर्शयति "यद् ब्रह्मा चतुराननः समभवद् देवो हरिमिनः शको गुह्यसहस्रसङ्कुलतनुर्यच्च क्षयी च्न्द्र्माः। यजिह्वादलतामवापुरहयो राहुः शिरोमात्रतां । तृष्णे ! देवि ! विडम्बनेयमखिला लोकस्य युष्मत्कृता ॥1॥"-shaarduul. tathA"brahmA लूनशिरा हरिदृशि सरुग् व्यालुप्तशिश्नो हरः सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः क्ल्न्ग्कान्ग्कित्ः। वर्णाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि ॥2॥"-shaarduul. 1 स्व्र्ग्प्तिः-इन्द्र्ः। जैन0 स्खो011 Page #105 -------------------------------------------------------------------------- ________________ 82.. श्रीजैनधर्मवर स्तोत्रम् यात्रीशी भिल्या वियार थयो । 72 नाता पिता न ज्ञायते । तदा ब्रह्मणः पश्चममुखेन गर्दभमुखाकारेण सगर्वेण प्रोक्तम्-जानाम्यहम् । अकथ्यं कथ्यमाने हरेण ब्रह्मगर्दभशिरो लूनमिति । अन्ये त्याहुः विष्णु-ब्रह्मणोर्महत्त्ववादे जाते ताभ्यां शम्भुः पृष्टः । तेनोक्तम्-मल्लिङ्गस्य अन्तमानय । ततः सिंगनी सन्त सेवा विष्णु पाता अन्ति अन्ना(11) अभिसंतापथी शरीर थयुं. पाछो आवी कह्युं-लिंगने अन्त न पाम्यो . तिमज ब्रह्माने हेठे जातां लिंगथी माला 5DI पाभी पूछ्यु-हांथी ? भासा यु-हु~ 12सिंग मस्त 24. 5 / कियान् कालः (जातः) / षण्मासाः । पछे भासायें पूछ्यु-तुं Gion chai? लिङ्गस्यान्तं देवा त्वत्पतनसमानकालो जातः, अन्तं न प्राप्तः । विषाद पाभ्यो। भासाने साक्षिई री शंभुने मावी -लिङ्गान्तो लब्धः । इयं साक्षिणी । ततः शिवेन ब्रह्मगर्दभशिरो लूनम् । माला शपिता । इति पूर्ण ब्रह्मा luunshiraaH॥ छ । ___ अथ दुर्वासा महर्षिर्वशी कामितवान् । ' यु-पूर्व पाईन परी 14सी आवरिय तो तुझ सेती संग आ तिहारे नषि कृष्णने याची कृष्ण लक्ष्मी रूपधारी रथे जोडी स्वर्गे चाल्या कृषणने वार्यो छई जे चालतां पाछिलो भाग ईस्य मां वाटि हीडतां स्त्रीपण करी लक्ष्मी अथडाई, तिहारे पराणे मार्चे स्नेहे हर लक्ष्मी साहमुं जोयुं कृष्ण वचन न्यूथी *षि भिमा प्राए। पाथ्ये॥ तेन नेत्रे सरोगो हरिः । अन्ये त्वाः 'नदीतटें तापसी समदृष्टि , तिर सराप सरोगलोचनो हरिरिति स्म्पूर्न्न्ः॥ch। व्यालप्तशिश्नो हरः । तथाहि-तपोवने तापसाने धरे महादेवो भिक्षार्थ गृहीतसमस्तख1 तात्पर्यम्-एकदा त्रयस्त्रिंशत् कोटिदेवानां मिलिता (तेषां)विचारो जातः-हरस्य मातापितरौ न ज्ञ्याय्ते। 2 ततो लिङ्गस्यान्तमानेतुं विष्णौ पाताले गच्छति सति तस्य देहः वज्राग्निसन्तापेन कृष्णोऽजनि । प्रति निवृत्योक्तं तेन-लिङ्गस्यान्तो न प्राप्तः । तथैव ब्रह्मणि अधो गच्छति सति लिङ्गात् पतिता माला मिलिता। (तस्यै) पृष्टं तेन-कुतः (प्त्सि)| तयोक्तम्-अहं हरलिङ्गशिरसः पतितवती । 3 पश्चात् मालया पृष्टम्-वंक गच्छसि तेनोक्तम्-लिङ्गस्यान्तमानेतुम् । 4 स विषादं गतः । मालां कूटसाक्षिणीं कृत्वा शम्भुमभ्युपगम्य प्रोक्तं तेन । 5 साऽकथयत्-अपूर्व वाहनमारुह्य यदि आगमिष्यसि तर्हि तव सङ्गमं करिष्ये । तदा ऋषिः (तदर्थ) कृष्णमयाचत । कृष्णं लक्ष्मी च गोरूपिणी कृत्वा रथे नियोज्य स्वर्ग प्रत्यचलत् । ऋषिणा कृष्णो वारित गमनसमये पाश्चात्यो भागो न द्रष्टव्यः । मार्गे हिण्डतः तस्य स्त्रीरूपलक्ष्म्या आस्फाल्यते तदा प्राजनकं मारयति । बेहात् हरिर्लक्षमीमपश्यत् । वचनभङ्गात् ऋषिणा कृष्णः प्राजनकेन लोचने प्रणोदितः । 6 नदीतटे तापसी सरागदृष्ट्या दृष्टा (तस्मात्) तखाः शापेन । 7 तापसानां गृहे। Page #106 -------------------------------------------------------------------------- ________________ श्रीभावप्रभरिकृतम् कीयालङ्कारो घण्टाटङ्कारतुम्बुरुझङ्काररवमुखरितदिक्चक्रवालः समागच्छति । 'तापसी भातुर थाई तेहने गर्व छे ते तापसे जाण्युं । शापे लिंगछेद कर्यो छे पुरूष लेक सवे लिंगछेद थी संतान उत्पत्ति नाठी ! सर्व देव तापसने प्रसन्न कर्या. पाछुं लिंग हतुं तिम कर्युं पछि पूर्व सहा अयित हेतुं । अतः प्रभृति भोगार्थ उत्थितं भविष्यति, अन्यथा न । ततो जना अपि एवं विधलिङ्गवन्तो जाताः, प्रजोत्पत्तिश्चेति ॥ छ । 'सूर्यने 2नावी स्त्री यमनामा पुत्रः सूर्यतापमसहमाना पाताने थाना प्रतिरछाय भुडीने छाया समुद्रतटे वडवारूपे जई रही प्रतिष्ठायार्थे शनीश्वर 1 भद्रा 2 अपत्य जम्या एक दिने यमें भेजन मांग्युं ते प्रतिष्ठायाई नायुं, यमें पाटुं मारी प्रतिष्ठाई शापे क्षयी त यमें पिताने । तिहा3 सूर्ये यितव्यु-कथं खमाता एवं करोति? ये यमनी माता न्ही। सातायता घोडी3पे ही। तिहैर्य् मारे लोगवी । तया क्रुधा कुष्ठीकृतः । ततः विश्व भी पासइ मंगोसाव्युं ॥ अन्ये त्वाः वडवारूप स्त्रीने भगवाने शशराने कह्युं ताहरी बेटी मुंझने मुकी अलाधी रहे छे ! तिहा. शशर कह्युं-तारो ताप सही नथी सकती, निज स्त्री रयुं काम हुई तो शरीर ch|saa3 / तिहारै ch|साव्युण्ध्ति ॥ ch॥ अनिलोऽप्यखिलभुक् । तथाहि कश्चित् ऋषिः पाताने स्थान वैश्वानर माईति पूल भक्ति राषई छेअन्यदा अनलने घर स्त्रीने भलावीने ऋषि प्रजनने गये । पृष्ठ बीजई ऋषि आवी ते स्त्री भेगवी अग्निसमक्ष क्षणांतरे ते बषि आवे इंगितारे ते स्त्री पर नरे भेगवी जाणुं पूछ्युं-अनल 1 श्री 2 बि जणे सत्य न भाळ्युं छे ज्ञानपगे जाणी सनसने सर्वभक्षक इति शापं दत्तवान् । ततः शुयि पशुयि सर्व पक्ष 3 तत् सर्वदेवानामु तापसी कामातुरा जाता । तदा तामभुनक् (हरः) / एतद् वृत्तान्तं तापसैमाऽतम् । (ततः) तैः शापेन लिङ्गच्छेदः कृत्ः। समस्तपुरुषलोकानां लिङ्गच्छेदोऽजनि, सन्तानोत्पत्तिर्नष्टा । सर्वदेवस्तापसः प्र्स्न्नीकृत्ः। पुनः यथा लिङ्गमभूत् तथाऽकारि तेन, किन्तु पूर्वं सदा त उत्थितं आसीत् । 2 सूर्यस्य रत्नादेवी पत्नी यमनामा (च) पुत्र्ः। सूर्यतापमसहमाना (रना) स्वस्थानके प्रतिच्छायाममञ्चत् । सा छाया समुद्रतटे गत्वा वडवारूपेण वसति स्म । ततः पृष्ठे प्रतिच्छाया शनिश्चरभद्रेति नामापत्येऽजीजनत् । एकदा यमेन भोजनं (तस्याः) याचितम् । प्रतिच्छाया तस्मै नायच्छत् । यमेन पादप्रहारः कृतः । प्रतिच्छायया शापेन स क्षयीकृतः । यमः पिने न्यवेदयत् । तदा सूर्योऽचिन्तयत्-कथं स्वमाता एवं करोति? इयं यमस्य माता नास्ति । भालोचयन स घोटकीरूपेण तामपश्यत् । तत्र गत्वा बलात्कारेण स तामभुनक् । तया क्रुधा (स) कुष्ठी कृत्ः। ततो विश्वकर्माणमुपेत्य तेनाङ्गमुल्लिखापितम् । / 3 वडवारूपां स्त्री भुक्रवा श्वशुराय न्यवेदयत्-तव पुत्री मां विहाय अन्यत्र वसति । ततः श्वशुरेण प्रोक्तम् -तप तापं सोढुं साऽसमर्था; यदि निजस्त्रियः प्रयोजनं, तर्हि शरीरमुल्लिखाप्यताम् , तेन उल्लिखापितम् । कश्चित् ऋषिः निजे स्थानके वैश्वानराय आहुतिभिः भक्त्या पूजयति स्म । अन्यदाऽनलाय स्वभाया~ भलाप्य ऋषिः प्रयोजनार्थ (अन्यन्त्र) जगाम । पश्चादन्यः कश्चिदृषिरागत्य तां स्त्रियमभुनक् भग्निसमक्षम् । क्षणास्तरे स ऋषिरागच्छत् । इङ्गिताकारेण सा स्त्री परनरेण भुक्तति ज्ञात्वा सः अनल-पल्यौ अपृच्छत् । उभाभ्यां सत्यं न भाषितम् । ज्ञानोपयोगेन (सर्व वृसान्तं) ज्ञात्वा भनकः सर्वभक्षक इति शापं दत्तवान् । ततः स शुण्यशुधि सर्व भक्षयति । Page #107 -------------------------------------------------------------------------- ________________ 85 श्रीजैनधर्मवरस्तोत्रम् पतिष्ठति, मुखं ह्यसौ देवानां, ततोऽशुभादिरसास्वादी (दिनः) '15 द्विग्न यया । ति वे गषिने प्रसन्न कर्युं तिणि अग्निने सत जीभ करी बई chaE आहुति देवनै पहु छे, पांच WHJ सर्व मक्ष इति पूर्न्न्ः॥ छ । सोमः कलङ्काङ्कितः । तथाहि-चन्द्रो बृहस्पतिसमीपेऽध्येतुं स्थितः । तेन भुक्ता गुरुभार्या । ज्ञातं च गुरुणा । शपितः कलङ्कीकृतः इति पूर्न्न्ः॥ __इन्द्रः उटज प्रविश्य गौतममुनेरेहिल्यां नाम भार्या रेमे । द्वारि गौतम आगतः । भयात् मार्जाररूपं कृत्वा निर्ग्त्ः। नायं प्रकृत(ति)विडालः, उपयोगेन ज्ञात इन्द्र्ः। ततस्तेन कोपत इन्द्रदेहे शापेन भगसहस्रं कृतम् । स्वच्छात्रान् प्रति भोगाय प्रेषितवान् । मुनिश्च देवैः प्र्सादित्ः। मुनिना भगाः सहस्रलोचनीकृताः इति पूर्न्न्ः॥ छ । ब्रह्मा चतुर्मुखः । तथाहि-भोट धानि ब्रह्मा तपस्यति तने पायाने धन्द्र सितिस 5 लेइनई तिजोरमा करे ते तिलोत्तमा वली बीजी अप्सरा पूर्व मुखे ब्रह्मा आगलि आवी गीत नृत्य माड्या चित्त चल्युं जाणी दक्षिण दिशि नाटक माडयुं लजजामाने करी ब्रह्माइ फिरि जेवराई नहीं तिहारे दक्षिण दिशि बीजुं मुख कर्युं. ईम देवी फिरई तिम मुख नवां करतो जाई. चारै दिशि चार मुख कर्या माथा उपर नाचतां पांचमुं मुख माथई गर्दभनुं कर्युं ते महावे यूटयूं हार चतुर्मुख इति ॥ छ । ___ हरिस्तु वामनः । तथाहि-मसि दानव माधवानै वामन0 5 OMrI मढी 12वाने 4 त्रिण पगलां पृथ्वी मागी त्रिण पगलां तिणि आप्यां रूप वधारी विष्णुई पातालै घाल्य इति पूर्न्न्ः॥ छ । 1 देवा उद्विग्ना जाताः । तैर्देवै ऋषिराराधितः । ततस्तेन अनलः सप्तजिह्नोऽकारि । द्वाभ्यां जिह्वाभ्यां गृहीताहुतिः देवैः प्राप्यते, (शेषः) पञ्चभिर्जिह्वाभिः स सर्वभक्षकः । 2 सन्तुल्यताम् किमु कुवलयनेत्राः सन्ति नो नाकनार्य बिदापतिरहिल्यां तापसी यः सिस्सेवे। हृदयतृणकुटीरे दह्यमाने स्मराना वुचितमनुचितं वा वेत्ति कः प्न्न्द्दितोऽपि?॥1॥-मालिनी 3 वृहति उद्याने ब्रह्मा (सार्धकोटिनयवर्षाणि तपः) करोति । तं चालयितुं इन्द्रः तिलतिलरूपमादाय तिलोतमामकार्षीत् । सा तिलोत्तमा अप्सराः पूर्वमुखे ब्रह्माणमभ्युपगम्य गीतं नृत्यं च प्रारभत । ब्रह्मणः चित्तं चलितं (इति) ज्ञात्वा दक्षिणदिशि माटकमारब्धवती । लज्जया ब्रह्मा मुखं न वालयति (किन्तु कामासक्त्या) तेन दक्षिणदिशि द्वितीयं मुखमरचि । यथा यथा देवी अन्यान्यां दिशं प्रति निवर्तते तथा तथा स नूतनां मुखरचना करोति । चतसृषु दिक्षु चत्वारि मुखानि व्यरचयत् । यदा मस्तकोपरि तिलोत्तमया नाटकं प्रारब्धं तदा शीर्षोपरि पञ्चमं गर्दभाकारं मुखमसृजत् । एतत् तु महादेवेन लून, तदा स च्तुर्मुख्ः। 5 बळेर्दानवस्य बन्धनाथै वामनरूपमादाय कृष्णो मटिकाकृते पदनयमानां पृथ्वी तमेव माचितवान् । विपदी तेनादायि रूपं बर्द्धयन् विष्णुस्तं पाताले निहितवान् । Page #108 -------------------------------------------------------------------------- ________________ श्रीमावप्रभसूरिकृतम् क्षयी च्न्द्र्माः। 'क्षनी सत्तावीस पुत्री चंद्रन परिणावी, यंद्र से डिस्यु मास शेष 15मानी । ति पिता धुं । पिता शापात् क्षयी कृतः । देवैः प्रसादितेन तेन एकत्र पक्षे वृद्धिमानिति पूर्न्न्ः॥ch॥ नागाः पुनरेवं द्विजिह्वाः। क्षार समुद्रथी अमृत दी हैवत भयो, मैं 24॥2-ch|चां, sA5 25वास भुजयां, आइद् अमृत पीतां मैं मी 54 54 ॥ अन्ये tvAH"mabhRtapAna 42दि धन्द्र व भुज्यु । जिह्वाभेदो जातः । इति पूर्णः ॥ छ । राहोः शिरोमात्रता पुनरेवम्-24मृत डमरी ने 25आस bhu4I 41 2 015 आर्यवि5 / अमृत पीतां कृष्णेन शिरश्छेदः कृतः, पीतामृतत्वात् तच्छिरोऽजरामरत्वं संवृत्तमिति अष्टकवृत्तितो वार्ता कृता सम्पूर्णकाव्यद्वयम् ॥ अथात्र "भासत 7 सिमा chai"syuM हीने भूसन , दि सिस् न स हूं। विष्णुई छल करी राक्षस मार्या, देह थकी त्रिण नवि टाल्या महादेवै मन्मथ ज बाल्य, पार्वतीचुं नेह न TA । 1 / स्यु कीजै आंकणुं ब्रह्मानुं मन पुत्रीसुं भेजुं, त्रिपुरारि हस मतक छेवुं जेहने ते नारी ईंद्राणी, इंद्र अहिल्या सडी जाणे छे 2. जा नारी दीठई हुइ सुख, तु नारद की वानरमुख भगंधा भायो पारास2, विश्वामित्र भेनमार ॥ 3 ॥ स्युं0 1 दक्षस्य 27 पुत्रीमिः परिणायितः च्न्द्र्ः। चन्द्रः एकामेव रोहिणीं प्रति आसक्तः, शेपा अपमानितवान् । तामिः पित्रे प्रोक्तम् । पित्रा शापात् क्षयीकृतः । 2 क्षीरसमुद्रात् अमृतं निष्कास्य कुण्डानि देवताभिर्भतानि, दर्भश्चाच्छादितानि । सो रक्षपालरूपेण स्थापिताः। एकान्ते अमृतस्य पानं कुर्वतां तेषां दर्भेण जिह्वा ? मिरवा द्विधाजाता । 3 अमृतपानं कुर्वसु (नागेषु) इन्द्रेण वज्रं निवेशितम् । 1 अमृतेन कुण्डं भृत्वा कृष्णं रक्षपालरूपेण स्थापयित्वा देघा ज्ग्मुः। कृष्णस्य कार्यविक्षेपे सति राहणाअमृतं पीतम् । 5(कबिभालणकृतं कडवकं लिख्यते किं क्रियते यदि मूलमेव कूट, यदि विचार्यते तहि किञ्चिदपि शुभं न भाति । विष्णुना च्छलेन रक्षांसि हतानि, किन्तु देहात् (राग-द्वेष-कामरूपं) त्रिकं न निष्कासितम् ॥ 1 ॥ महादेवेन मन्मथो भस्मीकृतः किन्तु पार्वतीं प्रति स्नेहो न निवारित्ः। ब्रह्मणो मनः पुत्रीमकामयत, त्रिपुरारिणा तस्य मस्तकं छिन्नम् ॥ 2 ॥ यस्य इन्द्राणी नारी स इन्द्रोऽहिल्यां सुरूपाममन्यत । यदि नार्या दृष्टायां भवति, सुखं तर्हि नारदः कथं वानरमुखः । मत्स्यगन्धायाममुह्यत पाराशर, विश्वामित्रस्य मेनकायामादरः ॥ 3 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् जोग वाशिष्ट तां जेणि भाष्य, पुत्र मूई विरज नवि राख्युं व्यासइ वेद अर्थ तिहां कलिये, पुत्र तणे संशय नवि टलीये ॥ 4 ॥ रयुं इम गणता सरवाले नावाई, मोटानी कुण वत चलावई? कलियुगे सुखे वैष्णव थाजे, हरि बेलेने पर धन पाये । पा चुं कहिस्य सहुनी कीधी चाडी, व्यासइ सहूनी वात उघाडी ! ta24 नही था तारा, मासए सरिया ॥ धूता। ॥ 6 ॥ " स्युं0 इति ॥ अथात्र दशावताराः शिष्याणां ज्ञापनार्थ लिख्यन्ते । यतः "वनजौ वैनजौ खैर्व-विरामी सेदयो द्य्ः। अवतारा हरेरेते, सन्दिशन्तु शुभानि वः ॥ 1 ॥ मत्स्यः कर्मो वराहश्च, नारसिंहोऽथ वाम्न्ः। रामो रामश्चें कृष्णश्च, बुद्धः कैल्की च ते दश ॥ 2 ॥ " मत्स्य 1, 2, राह 3, नारसिंह 4, वामन 5, 52शुराम 6, श्रीराम 7, आगीसी. 8, पोहायतार 8, सी 10 इति दशावतारा वासुदेवस्य । शङ्खनामा दैत्येश्वरोऽपि वेदानादाय रसातले प्रविष्टः । ततः पृथ्वी निर्वेदां दृष्ट्वा देवो मत्स्यावतारं गृहीत्वा रसातलं प्रविश्य तं शङ्ख हत्वा वेदान् महीतले पुनरानीतवान् । इति हेतोर्मत्स्यावतारः ॥ 1 ॥ पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवः कूर्मरूपं कृत्वा निजपृष्ठे प्रतिष्ठाप्य दधे । इति कूर्मावतारः ॥ 2 ॥ पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवो वराहरूपं कृत्वा निजदंष्ट्राभ्यां दधे । इति वराहावतारः ॥ 3 ॥ हिरण्यकशिपुर्नामा दैत्यः शिवभक्तः, दैत्या प्रायः शिवभक्ता एव भवन्ति । हिरण्यकशिपुः शिवदत्तवरान्निःशूकत्वेन नाद्रिणा नाग्निना नाम्भसा न देवेन नदानवेन न मनुष्येण न तिरश्वा केनापि न म्रियते । तस्य पुत्रः प्रह्लादनामा । सोऽतीव विष्णुभक्तो जातः । ततः क्रुद्धन योगवाशिष्टो येन भाषितः पुने मृते वीर्यः न रक्षितम् । व्यासेन वेदार्थः तदाऽकलि किन्तु पुत्रस्य संशयो न छेदितः ॥ 4 ॥ एवं गणने न समाप्तिमायाति, परन्तु महतां वातों कः करोति । कलियुगे सुखेन वैष्णवा भवत, हरिं भाषध्वम्, परधनं भुत ॥ 5 ॥ कथ्यतां सर्वेषां कृता निन्दा व्यासेन छिद्राणि प्राकव्यं नीतानि । तरन्ति नहि ते भवन्ति तारका भालणसाशा बहवो धूर्ताः ॥ 6 ॥ जलजौ द्वौ। 2.भरण्यजी द्वौ। 3 वाम्न्ः। 4 रामन्त्रयम् । 5 बुद्ध्ः। 6 क्ल्की। . ह्रिः। Page #110 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् पित्रा स्वदेवलोपित्वात् सोऽतीव मारितो बन्धितो दमितः (दून: : ) / परं विष्णुरित्येव भणति । घातकं च न लगति । ततस्तं श्रुत्वा तुष्टो विष्णुस्तस्य वरं ददौ त्वं इन्द्रो भविष्यसीति । पुनः पुनः एवं पीडयति । ततो विष्णुः स्वभक्तमेवं पीड्यमानं दृष्ट्वा मुखं सिंहस्यान्यत् सर्वं शरीरं नरस्य एवं नरसिंहरूपं धृत्वा हिरण्यकशिपोर्वक्षो विदार्य सोऽमारयत् ॥ 4 ॥ बलिनामा दैत्य इन्द्रपदप्राप्त्यर्थं शतं यज्ञानां कर्तुमारेभे । नवनवतिर्यज्ञा अखण्डा जाताः । शततमे जायमाने देवेनाचिन्ति- मया प्रह्लादस्य इन्द्रपदं दत्तम् । असौ बलिमुत्थाप्य स्वयं गृहीतेति क्रोधे उत्पन्ने देवो वामनरूपेण भूत्वा यज्ञस्थानमागत्योवाच - भो दानीश्वर ! बले! यज्ञशतविधायक! दानवेला अधुना ? ब्राह्मण ! किं याचसे ? / अंऊठक्रममात्रभूमिं मह्यं वासाय देहि । बलिना दत्ता । शुक्रोऽवदत्- बले! वामनरूपेण विष्णुरायातः त्वत्पार्श्वे याचितुम् । विशेषेण बलिः हृष्टः । तावद् वामनेन त्रिभिः क्रमैः सर्वा भूमिमाक्रम्य proce - vada aUThatamakramaM ka मुञ्चामि । ततस्तत्पृष्ट्वैवाक्रम्य बलिः पाताले क्षिप्तः । तदा बलिनोचे - मां लोकाः कथं ज्ञास्यन्तीति यद् बलिरीदृगभूत् । ततो वामनोऽवदत् - दीपालिकायां चत्वारो दिनास्त्वद्राज्यम् । तदा त्वं राजा । अहं च द्वारे रक्षपालकः । ततोऽद्यापि तद्दिनेषु लोका गृहमध्ये बलिराजानं संस्थाप्य द्वारे छगणमयं गोइसं कुर्वन्ति गोपीशमित्यर्थः ॥ 5 ॥ सहस्रार्जुननामा क्षत्रियः सहस्रभुजः । तस्य भैग्नी रेणुका । सा बाला जमदग्निऋषिणा परिणीता । सहस्रार्जुनोऽन्यदा जमदग्नेराश्रमे ययौ । मिथो वदतो रोष उत्पन्नः । क्षत्रियाः स्वभावादतिरोषिणः । तेन ऋषिर्दुमितः । रेणुकाऽपि दुमिता तावदेव दधौ - रे दुरात्मन् ! ऋषिपीडा कृता, मया न संसह्यते इति तयोरेव परशुरामः पुत्रो भूत्वा सहस्रार्जुनं हत्वा तद्दोपेण 21 (एकविंशति)वारान् निःक्षत्रियां पृथिवीं चक्रे । इति परशुरामावतारः ॥ 6 ॥ रावणेन समग्रा पृथिवी उच्चाटिता । ततो देवः श्रीरामस्यावतारमादाय रावणं हतवान् ॥ 7 ॥ कंसादिदैत्यान् निहन्तुं देवः कृष्णावतारं जग्राह ॥ 8 ॥ बुद्धावतारः शीतलरूपः तेन म्लेच्छायतनं च ववृधे ॥ 9 ॥ 612 अथ कल्क्यवतारमादाय म्लेच्छान् निर्धोटयिष्यति ॥ 10 ॥ इति दशावताराः सम्पूर्णाः ॥ इति पञ्चविंशतितमवृत्तार्थः सम्पूर्णः ॥ 25 ॥ 30 30 32 Yan 1 सार्धन्निसंङ्ख्यावाचकोऽयं शब्दो गूर्जरगिरायाम् । 2 'गोइमं' इति क-पाठः । 3 " भनी स्याद् भगिन्यन्विता " इति वाचनाचार्य श्री साधुसुन्दरगणिविरचिते श्रीशब्दरत्नाकरे (kA0 3, lo0 147 ) / 4 'निर्धादयिष्यति' इति ख- पाठः । Page #111 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् अथ समवसरणे वृषभजिनो भरतमुद्दिश्य धर्ममाह-सूत्रम् 88 व्याख्यानसद्मनि वृषो गदितो जिनेन क्षेत्रे निजेन निहिते निहितोऽभिषिक्तः । अन्यत्र मोहरो विधि-विष्णु-रुद्रव्याजात् त्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ 26 ॥ व्याख्या - हे भरत ! जिनेन मया - मरुदेवापुत्रेण वृषः - धर्मः अभिषिक्तः - भूपः कृतो वर्त - ते । कथंभूतो वृषः ? व्याख्यानसद्मनि - समवसरणे गदितः कथितः । पुनः कथं 0 वृषः ? जिनेन स्वकीयेन - आत्मना निहिते - स्थापिते क्षेत्रे निहितः - स्थापितः । अन्यत्र जिनोक्तक्षेत्र व्यतिरिक्ते स्थाने मोहरो ध्रुवं - निश्चलं अभ्युपेतः- आगतः स्थितो वर्तते । कथं मोह0 ? त्रिधा धृततनुः -त्रिविधधृतशरीरः । कस्मात् ? विधिः-ब्रह्मा विष्णुः - कृष्णः रुद्रः - महादेवः एषां व्याजात्-कपटात् ॥ अत्र दृष्टान्तः 'कोशलायां' एका गरदानाम्नी विश्री जैनसंसर्गात् गलितमिथ्यात्वा ज्ञातनवतत्त्वा दृढशीलसच्चा श्राविका वभूव । सप्तक्षेत्र विषयं महत् प्रभावमयं निराकृतान्यक्षेत्रप्रचयं निहितदानफलितसदाऽक्षयं जिनधर्मं मत्वा सूत्रकर्तनादि कार्यं कृत्वा तद् विक्रीय धनेन युगन्धरी मुद्रादिधान्यानि लात्वा तेषां धान्यकणानां टङ्कप्रमित एकः पुञ्जः एवं सप्त क्षेत्रत्वात् सप्त पुञ्जान् धर्मार्थ कूल्हडिकामध्ये पृथक् पृथक् मुक्त्वा नित्यं शेषान्नेन भर्त्राऽऽनीतेन च गृहनिर्वाहं करोति, परं दृढं पश्चातापं मनसि वहति, यत एतैः सप्तपुत्रैः कियान् क्षेत्रोद्धार इति ? / तस्या अतीव श्रद्धाभक्तिरञ्जि तया शासनदेव्या ते पुञ्जाः सुवर्णमयाः क्रियन्ते । नित्यं सा विप्री तान् कनकमय सर्व कणपुञ्जान् दृष्ट्वा सञ्जातहर्षा चतुर्विधसङ्घाय ददौ । संप्तक्षेत्रे व्ययीकुरुत इत्युक्त्वेति । यतः-- " रम्येह तीर्थनाथस्य बिम्बे, श्लाघ्ये सङ्के पुस्तके च प्रशस्ते । सप्तक्षेत्र्यां सत्तमं वित्तबीजं, भव्यैरुतं मोक्षलक्ष्मीं प्रसूते ॥ 1 ॥ " - शालिनी कथितं च धर्ममाहात्म्यम् । एवं नित्यं धर्मार्थं तान् ददाति स्म । यतः-- "देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः । इच्छानुरूपो विभवः, कदा कस्य भविष्यति 1 ॥ 1 ॥ " - anu0 1 "मरुदेवा मरुदेव्यप्याद्यान्मातरि स्मृता इति" इति श्रीशब्दरत्नाकरे (kA0 1, लो 8 ) / 2 उक्तं च जिणभवण 1 बिंब 2 पुत्थय 3 संघसरुवाइ 7 सत्त खेत्ताइं । जीण्णुद्धारो 8 पोसहसाला 9 साहारणं 10 चेव ॥ इति सप्त क्षेत्राणि दश क्षेत्राणि च । Page #112 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् सङ्घोऽपि चमत्कृतः । तस्या अधीनो जातः । अथ तस्याः पतिमैत्रनामा स च मिथ्यात्वी अज्ञानी नित्यं मृत्पिण्डान् पार्थिवान् करोति कुदेवादिभ्क्त्ः। एकदा दैवात् जटिलस्य अलावुभाण्ड तेन भग्नं, ततः कुपितेन जटिलेन काम्बडिकया ताडितो नेत्रोपरि गतनेत्रो मैत्रो विप्रो जातः । स्त्रिया प्रोक्तम्-हे प्रिय! दृष्टं कुसङ्गफलम् ? / यतः "कुदेशं च कुमित्रं च, कौषधं च कुसौहृदम् । / कुभायों च कुराज्यं च, दूरतः परिवजयेत् ॥1॥-anu0 वैद्यं पानरतं नटं कुपठितं मूर्ख परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमत्रिरहितं मित्रं छलान्वेषिणं भार्या यौवनगर्वितां पररतां नेच्छन्ति ये प्न्न्द्दिताः॥2॥-shaarduul. खरं श्वानं गजं मत्तं, रण्डां च बहुभाषिणीम् । कुराजानं कुमित्रं च, दूरतः परिवर्जयेत् ॥ 3 ॥"-anu0 ततो जैनधर्मो ग्राहितः, परमजैनो जातः, क्रमेण गृहेऽपि महती समृद्धिर्जाता । एकदा विप्रपङ्को गत्वा स्थितः । विप्रैः प्रोक्तम्-अहो यतिमिर्गतनेत्रोऽपि मैत्रोऽयं प्र्तिलेखित्ः। तदा मैत्रेण प्रोक्तम् अहं दिव्यनेत्रो भवानि जैनधर्मप्रभावात् , यूयं गताक्षा भवत । तथैव जातम् । सर्वे पादौ श्रिताः जैनधर्म ग्राहिताः, शासनदेवतया सर्वेऽपि दिव्यनेत्राः कृताः। गरटा मैत्रश्चायुःक्षये मृत्वा सुरौ भूत्वा मानवभवं प्राप्य मुक्तिं गमिष्यते ॥ इति षड्विंशतितमवृत्तार्थः सम्पूर्णः ॥ 26 ॥ सूत्रम् क्षेत्राणि कानि तव धर्मनृपस्य सप्त . चैत्यादिकानि भरतः पुनराह तातम् । सत्यं च तैः परिचितैर्हि पुराऽधुना त्वं शालत्रयेण भगवन्नभितो विभासि ॥ 27 ॥ व्याख्या-क्षेत्राणीति । भरतः प्राह-हे प्रभो! तव धर्मनृपस्य कानि क्षेत्राणि वर्तन्ते ? प्रभुः प्राह-हे चक्रिन् ! चैत्यादिकानि क्षेत्राणि सप्त । पुनः भरतः तातं प्राह-हे प्रभो! स्वया यत् उक्तं तत् सत्यं, त्वदुक्तमेवाहं जानामि, श्रद्दधामि चेत्यर्थः । चः स्मुच्च्यार्थ्ः। हि-निश्चितं हे भगवन् ! अधुना त्वं अमितः सर्वतः सालत्रयेण विभासि-रोचसे । कैः ? पुरा-पूर्वभवे तैः 1 तुम्बपात्रम् । 2 'साल.' इत्यपि पात्थ्ः। 3 'श्रद्दधिम' इति क-पाठः । जैन. sto0 12 Page #113 -------------------------------------------------------------------------- ________________ . . . श्रीजैनधर्मवरस्तोत्रम् प्रसिद्धैः सप्तक्षेत्रैः परिचितैः कृत्वा करणभूतैः । शालशब्दः दन्त्यः तालव्यश्च । क्षेत्रसप्तकोपलक्षणत्वात् 'विंशतिस्थानकैरिति । __ अत्र पूर्वभवो यथा-'जम्बूद्वीपपूर्व विदेह "puSkalAvatI'vijaye 'पुण्डरीकिण्यां' पुर्या वज्रसेन-धारिण्योः पञ्च पुत्राः-वज्रनामनामा चक्री ऋषभजिनजीवः 1, बाहुः भरतचक्रिजीवः साधूनामनपानानयनवैयावृत्यकरणात् चक्रिभोगफलं बद्धम् 2, सुबाहुः साधूनां विश्रामणया बाहुबलजीवः बाहुबलमुपार्जितवान् 3, पीठः ब्राह्मीजीवः 4, महापीठः सुन्दरीजीवः 5, एतौ बाहुसुबाहुस्तुत्य(तिम)सहमानौ सर्वेषां 'काम वालू कै चाम वाहूलु' इति भाषया मायया स्त्रीगोत्रवन्धं चक्रतुः । यतः-- "तद् भोजनं यद् गुरुदत्तशेषं, सा प्राज्ञता या न करोति पापम् । तत् सौहृदं यत् क्रियते परोक्षे, दम्भैर्विना यः क्रियते स धर्मः ॥1॥-इन्द्र्0 षष्ठस्तु सुयशा इति नाम्ना कस्यचित् राज्ञः पुत्रः वज्रनाभस्य सारथिर्गृहस्थावस्थायां श्रेयांसजीवः 6 / वज्रसेनतीर्थङ्करपार्श्वे गृहीतदीक्षाः षडपि । वज्रनाभेन विंशत्या स्थानकैः तीर्थकृनामकर्म समुपार्जितम् । सर्वेऽप्यायुःक्षये 'सर्वार्थसिद्धे' देवाः (जाताः) / ततोऽत्रोत्पन्नस्त्वं भगवान् सर्वोतिशयैर्विराजस इत्यर्थः । इति सप्तविंशतितमवृत्तार्थः ॥ 27 ॥ 1 विंशतिः स्थानका नि ज्ञाताधर्मकथाङ्गे (ma0 8, sU0 64) यथा "अरहंत-siddha pvynn-guru-ther-bhussue-tvssiisu| वच्छल्लया य तेसिं अभिक्खणाणोवओगे य ॥ 51 ॥ दंसण विणए आवस्सए य सीलब्वए निरइयारं । खणलव तव चियाए वेयावच्चे समाही य ॥ 52 ॥ अपपुग्वणाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहै जीओ ॥ 53 ॥ " [महत्-सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विषु । वत्सलता च तेषामभीक्ष्णं ज्ञानोपयोगश्च ॥ दर्शनं विनय आवश्यकानि च शीलवतं निरतिचारम् । क्षणलवः तपस्त्यागो वैयावृत्त्यं समाधिश्च ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने च प्रभावना । एतैः कारणैस्तीर्थकरत्वं लभते जीव्ः|] श्रीनेमिचन्द्रसूरिसूत्रिते प्रवचनसारोद्धारे (dvA0 10, gA0 310-312) श्रीप्रद्युम्नसूरिविरचिते विचारसारप्रकरणे (37तमे पृष्ठे) च क्वचित् पाठभिन्नता वर्तते । 2 पीत्थ्-म्हापीत्थौ। 3 तात्पर्यम् कर्म वल्लभं किंवा चर्म वल्लभम् । 4 'मायया' इति पाठः ख-प्रतौ मास्ति । 5 'परोक्षं इति kh-पात्थ्ः। Page #114 -------------------------------------------------------------------------- ________________ सूत्रम् - श्रीभावप्रभसूरिकृतम् जैनो यती जिनजनो जिनसझ जैन ज्ञानं जिनो जगति पञ्च शुभा जकाराः । नाभेयभूर्भणति तेष्वनधे सदा किं त्वत्सङ्गमे सुमनसो न रमन्त एव ? ॥ 28 ॥ व्याख्या - ( जैनो यतीति ) जगति - लोके पञ्च शुभाः - श्रेयस्करा जकारा वर्तन्ते । tAnAha'jaino यती' जिनो देवता अस्येति जैनः जिनसम्बन्धी साधुः, जिनजनः - सम्यग्दृष्टिः, जिनसद्मजिनमन्दिरं, जैनं ज्ञानं - जिनभाषित आगमः, जिनः - अर्हन् देवः इति । नामेयभूः - श्री भरतः चकी भगति - वक्ति - हे जिन ! सदा सुमनसः - पण्डिताः तेषु पश्चजकारेषु किं न रमन्ते एव ? अपि तु रमन्ते एव । कस्मिन् सति । त्वत्सङ्गमे सति । कथंभूते त्वत्सङ्गमे ! अनघे - पापरहिते प्रशस्ये । यतः 'केशिकुमारसाधुना प्रदेशीराजा प्रतिबोधितः 1 / श्रीमहावीरेणापि अम्बडाय प्रोक्तम्-त्वया सुलसा मदर्थं सम्भाषणीया विलोकनीया च । तेन हरिप्रमुखं रूपं दर्शयताऽपि सान चलितेति 2 / यत्र स्थाने जिनालयः तत्र साधुनाऽपि चातुर्मासकं स्थेयम् 3 / पुष्पचूलाराज्ञी नरकावासं स्वर्ग च स्वमे ददर्श । पाषण्डिभिस्तत्स्वरूपं प्रोक्तं न घटितं श्रीअन्निकासुताचायैस्तत् प्रोक्तं तु तथैव मिलितमिति सा प्रतिबुद्धा आर्या जातेति प्रसिद्धम् 4 / अष्टादशदोषरहितो रागद्वेषमुक्तो जिनोऽर्हन्नेव देवः । अत्र सवैया इकतीसा - छुटे अन्तराय पञ्च रंचही न राग रोस हास छक्क काम कीनो अंचहीन देषीयै वंचना अज्ञानकी मिथ्यातको प्रपञ्च निद्द आश्रवको संचसो तो मूलथै विलेषीये । एसे जो अदार दोष घातीकर्मभाव पोष ताको परिशोष याके ज्ञानमै विशेषी सोइ शुद्ध नामकोष घोषतें अनंत तोष मोषमग्गदाता त्राता देवदेव लेखीये ॥ 1 ॥ - ( श्रीयशोविजय गणिगुम्फिते दिक्पट 84 बोलेतिसंज्ञके ग्रन्थे 18 ) इत्यष्टाविंशतितमवृत्तस्यार्थः ॥ 28 ॥ Hong OM 1 jaino यतीत्यादीनां क्रमेण उदाहरणानि । 2 तात्पर्यम् - OM Hong विनाशोऽन्तरायपञ्चकस्य तिलमात्रमपि रागरोषयोरस्तित्वं न हासादिषट्कस्य कामस्य च क्षयः अज्ञानस्य वचनायाः, मिथ्यात्वस्य प्रपञ्चस्य, निद्रायाः आश्रवसञ्चयस्य च मूलतो विलेखनम् । एते येऽष्टादश दोषा घातिकर्मभावपोषकास्तेषां परिशोषो यस्य ज्ञाने विशेषतः स एव शब्दनामकोषः तस्य घोषात् अनन्तस्तोषः, स मोक्षमार्गदाता त्राता देवदेवो गण्यते । 91 3 सन्तुल्यतां यदुक्तं श्रीहेमचन्द्राचार्यैः अभिधानचिन्तामणी (kA0 1, zlo072-73) - "अन्तराया दान - लाभ - वीर्य-भोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ 1 ॥ काम मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाध्यमी ॥ 2 ॥ " 4 मुद्रितोऽयं ग्रन्थः प्रकरणरत्नाकरे ( bhA0 1 ) / Page #115 -------------------------------------------------------------------------- ________________ 12 सूत्रम् - श्रीजैनधर्मवरस्तोत्रम् तत्त्वानि तीर्थकर तीर्थ-तपोधनाश्च तथ्यं च तात्त्विकतपः खलु षट्तकारी । तस्यां रतो भवति मनु नरो हि हित्वा चित्रं विभो ! यदसिकर्म विपाकशून्यः ॥ 29 ॥ व्याख्या - ( तत्वानीति ) / खलु - निश्चितं एषा षट्तकारी वर्तते । षण्णां तकाराणां समाहारः षट्तकारी । के ते तकाराः । तानाह - तत्त्वानि - जीवाजीवादिकानि नव, तीर्थङ्कराः - चतुविंशतिर्जिनाः पञ्चदशकर्मभूमिसंस्थिता अपि, तीर्थानि - शत्रुञ्जयः 1 रैवताचलः 2 समेतशिखरी 3 अष्टापदः 4 तीर्थङ्करकल्याणकस्थानानि महामुनीनामनशनादिकस्थानानि यथाऽन्निकासुताचार्यसिद्धिगमनं स्थानं प्रयाग इति तीर्थं जातमित्यादि तीर्थानि शाश्वतानि अशाश्वतानि, तपोधनाः- मुनयः, तथ्यं - सत्यवाकू, तात्त्विकतपः - आकाङ्क्षादिरहितं निर्मलं तपः । चकारौ समुयार्थी । हे विभो ! - हे युगादिदेव ! हि-निश्चितं यतः - यस्मात् कारणात् नरः - भव्यपुरुषः तस्यां षट्तकारिकायां रत - आसक्तः सन् मञ्जु शीघ्रं 'विपाकशून्यो' भवति विपाकेन - ज्ञानावरणाद्यष्टकफलोदयेन शून्यः - रहित इत्यर्थः । किं कृत्वा ? असिकर्म हित्वा त्यक्त्वा असिवत् च तत् कर्म च असिकर्म तीक्ष्णत्वात् भेदच्छेदकारित्वात् खड्गोपमानं युक्तं, दुस्सहं कर्म । कथं कर्म ? चित्र - विचित्रं नानाप्रकारमिति ॥ प्रवचनसारोद्धारे ( dvA0 41, gA0 451 - 452 ) तु यथा "अन्ना 1 कोह 2 मय 3 माण 4 लोह 5 माया 6 रई 7 अरई 8 य । निद्दा 9 सोय 10 अलियवयण 11 चोरिभा 12 मच्छर 13 भया 14 य ॥ 451 ॥ पाणिवह 15 पेम 16 कीलापसंग 17 हासा 18 य जस्स इय दोसा । अहारस्स वि पणडा नमामि देवाहिदेवं तं ॥ 452 ॥ " [ अज्ञानं क्रोधः मदः माना लोभः माया रतिः विरतिश्च । निद्रा शोकः भलीकवचनं चोरिका मत्सरः भयं च ॥ प्राणिवधः प्रेम क्रीडाप्रसङ्गः हासः च यस्य इमे दोषाः । अष्टाशापि प्रणष्टा नमामि देवाधिदेवं तम् ॥ ] 1 श्रीवज्रस्वामिनोऽनदानस्थाने पर्वतो 'स्थावर्त' नाम तीर्थ जज्ञे, यतः श्रीहेमाचार्याः परिशिष्टपर्वणि (sa0 13, zlo0 177-178 ) प्राहु: " शक्रः प्रदक्षिणीच, तं गिरिं सरथस्तदा । वृक्षादीन् नमयनुच्चैः, स्वदेहमिव भक्तितः ॥ 1 ॥ विनम्रा एव तेऽथापि, विद्यन्ते तत्र पर्वते । ततस्तस्याभिधा जज्ञे, 'रथावर्त' इति क्षितौ ॥ 2 ॥ " Page #116 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् अत्र तथ्योपरि दृष्टान्त:-कसिंश्चिद् ग्रामे खी(क्षी)रकदम्बोपाध्यायो निजपुत्रं पर्वताख्यं तथा वसुनामानं राजपुत्रं तथा नारदं ऋषिं च पाठयति । एकदा कुड्यान्तरतो जैनसाधुमुखादेषु द्वौ नरकगामिनाविति श्रुत्वा क्षीरकदम्बकेन चिन्तितम्-राजपुत्रस्तु नरकगामी "राज्यं नरकान्तं" इत्युक्तेः, तेन द्वौ परीक्ष्यते । ततोऽलक्तरसेन भृतश्चर्मच्छगलो नारदाय समर्पितो यत्र कोऽपि न पश्यति तत्र त्वया हन्तव्य इत्युक्त्वा । तमादाय गतो वनान्तरे नारदश्चिन्तयितुं ल्म्ः। अत्र सिद्धाः केवलिनोऽहं च सर्वेऽपि पश्यन्ति, अतो न हन्तव्य एव, एत्य गुर्वेऽर्पित्ः। कथितं च-विधिना निषेधः प्राप्तः । ज्ञातम्-सुगतिभागसौ । तथैव पर्वताय स्म्र्पित्ः। तेन वनान्तरे हतः । ज्ञातम्-नरकगामी । उपाध्यायो व्रतं गृहीत्वा सुगतिं ययौ । ततो वसु पो जातः सत्यवादी लोकेऽभूत् । एकदा नारदः पाठकशाला समेतः । तदा पर्वतोजाः-बोत्कटा यष्टव्या इति द्विजानध्याप. यति । नारदेन गदितम्-अजाः-सप्तवर्षत्रीहयः, न जायन्ते वापिता इति अजाः; अत्र गौणार्थः, न तु मुख्यार्थः । द्वयोर्विवादे प्रभाते सकललोकसमक्षं पृष्टो वसुनृपः पर्वतदाक्षिण्यात् कूटसाक्षी बभूव । तदा देवेन सिंहासनात् पातितो मृत्वा नरकं जगाम । प्रशंसितो लोकैनारदः सत्य. वाक् क्रमेण सुगतिं ययौ । इति एकोनत्रिंशत्तमकाव्यार्थः ॥ 29 ॥ अथ पुस्तकमाश्रित्य धर्ममाहसूत्रम् सद् बृंहितं प्रवरपुस्तकमस्तपापं पुण्योपकारि परमं परमैः प्रपूज्यम् । सम्भालनादिकरणाच्छिवदं त्वयोक्तं ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ 30 ॥ __ व्याख्या-सदिति । अयि इति कोमलामत्रणे । हे प्रभो! त्वया प्रवरपुस्तक-सुवर्णाद्यक्षरमयज्ञानकोशलक्षणं शिवदं-मुक्तिदमुक्तं-कथितम् । कस्मात् ? सम्भालनादिकरणात् हेतोः । कथंभूतं प्रवरपुस्तकम् ? सत्-निरन्तरं अर्चितं वा बृंहितं-वृद्धिं नीतं लिखितेन लिखापनेन चेति । पुनः कथं0 pra0 पु. 1 अस्तपापं-गतपापं, धर्मपुस्तकं-धर्मपुस्तकस्योपष्टम्भदायकं अन्यपुस्तकमपि नोपेक्षणीयम् । पुनः कथं0 pra0 pu0 1 'पुण्योपकारि' पुण्याय-धर्माय उपकरोतीत्येवंशीलम् । पुनः 1 'कस्मिन् ग्रामे' इति स्व्-पात्थ्ः। 2 'भूतचर्म0' इति क-पाठः । Page #117 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् कथं0 pra0 पु.? परम-प्रधानं, भावज्ञानहेतुत्वात् । पुनः कथं pra0 पु. 1 परमैः-गणधरादिभिः प्रपूज्यं-पूजनीयं "नमो बंभीए livIe"ityAgamoktatvAt / तुः इति विशेषार्थे । ज्ञान-भावज्ञानं विश्वविकाशहेतुः-लोकालोकप्रकाशकारणं स्फुरति-द्योतते । ज्ञानज्ञानिनोरभेदोपचारात् उपयुक्तो ज्ञानी इत्यपि shbdaarthH। पुनर्विशेषतो द्रव्यश्रुतमेव विशिनष्टि यतः, "नमो सुयस्स इत्यादि(ना) द्रव्यनिक्षेपस्याराध्यत्वं सुप्रतीतं अक्षरादिश्रुतभेदेषु संज्ञाव्यञ्जनाक्षरादीनां भावश्रुतकारणत्वेन द्रव्यश्रुतत्वात् , पत्रकपुस्तकलिखितस्य (च) दैवसुयं जं पत्तयपोत्थयलिहियम्" इत्यादि प्रति. माशतक(खोपज्ञ)उत्तौ (pR0 10) आचारांग 1 सु(a)गडांग 2 ठाणांग 3 समवायांग 4 भगवती 5 ज्ञाताधर्मकथा 6 उपासकदशांग 7 अन्तगडदशांग 8 अणुत्तरोक्वाईदशांग 9 प्रश्नव्याकरण 10 विपाक 11 इत्येकादशाङ्गानि । अथ उववाई 1 रायपसेणी 2 जीवाभिगम 3 पण्णवणा 4 जंबूद्दीवपन्नत्ती 5 सूरपन्नत्ती 6 चंदपन्नत्ती 7 कप्पिया 8 कप्पवडिंसिया 9 पुफिया 10 पुप्फचूलिया 11 वह्निदशा 12 पास पांयनै निरासी हीइत्युपाङ्गानि ॥ अथ उत्तराध्ययन 1 आवश्यक 2 पिण्डनियुक्ति तथा ओघनियुक्ति 3 दशवैकालिक 4 इति चत्वारि मूलसूत्राणि ॥ ___ अथ निशीथ 1 महानिशीथ 2 व्यवहार 3 दशाश्रुतस्कन्ध 4 बृहत्कल्प 5 जीतकल्प 6 इति षट् छेदग्रन्थाः ॥ अथ नंदीसूत्र 1 अनुयोगद्वार 2 इति ॥ अथ चउसरणपयन्नु 2 आउरपञ्चक्खाण 3 भक्तपरिज्ञा 4 तंदुलवियालियं 5 चंदाविजय 6 गण विजा 7 मरणसमाहि 8 देवेंद्रसूत्र 9 संस्तारक 10 इति दश प्रकीर्णकानि ॥ "ये 45 5स्तासीस आगमाः । गाथा "इकारस अंगाइ 11 बारस उवंगाइ 23 दश पयन्नाई 33 / छ छेय 39 मूल चौरो 43 नंदी 44 अणुयोग पणयाला 45 ॥ 1 ॥ 1 छाया-नमो ब्राहयै लिप्य्। 2 भगवत्यां (suu01)| 3 क्तित्वात्' इति kh-पात्थ्ः। 4 विशेषेण व्याख्यान्य्ति। 5 छाया-नमः shrutaay। 6 भगवत्यां (suu03)| 7 छाया द्रव्यश्रुतं यत् पत्रकपुस्तकलिखितम् । 8 उल्लेखोऽयं अनुयोगद्वारे (sU0 37) / 9 तात्पर्यम्-एतानि पाश्चात्यानि पञ्च निरयावली कथ्यन्ते । अमी पश्चचत्वारिंशत् । 11 छाया एकादशाङ्गानि द्वादशोपाङ्गानि दश प्रकीर्णकानि । पद छेद(सूत्राणि) मूलानि चत्वारि नन्द्यनुयोगी पञ्चचत्वारिंशत् ॥ Page #118 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् पणयालीस आगमसबगहाण हुंति छ लक्खा 600000 / एगुणसत्तसहस्सा 69000 छच्च सया 600 चेव पणतीसा 35 ॥ 2 ॥ " इति 'ऐगुणसहिसहस्सा 59000 तिन्निसया 300 चेव तीसा य 30' इत्यपि पाठः, नियुक्तिचूर्णिभाष्यवृत्त्या समेताः वसुदेवहींडि प्रथम खण्ड 11000 द्वितीयखण्ड 24000 एवं कारै जैनसिद्धान्तसंख्या इति पूर्णः ॥ अन्ये च जैनन्यायाः-मल्लवादिकृतनयचक्रनामा ग्रन्थः । हरिभद्रसूरिकृतोऽनेकान्तजयपताकानामा ग्रन्थः, श्रीवादिदेवमूरिकृतः स्याद्वाररलाकरनामा ग्रन्थः । श्रीहेमचन्द्र सूरिकृतप्रमाणमीमांसानामा ग्रन्थः । जैनतर्कभाषा आधु. निकश्रीयशोविजयकृतोऽनेकान्तव्यवस्थानामा ग्रन्थः । इत्यादि जैन्त्र्काः॥ जैनव्याकरणं हैमव्याकरणम् । यतः "किं स्तुमः शब्दपाथोधे-हेमचन्द्रयतेर्मतिम् । एकेनापि हि येनेदृक्, कृतं शब्दानुशासनम् ॥ 1 ॥ " श्वेताम्बरमते नयाः सप्तैव-नैगमः 1 सङ्ग्रहः 2 व्यवहारः 3 ऋजुसूत्रः 4 शब्दः 5 समभिरूढः 6 एवम्भूतः 7 इति स्यात्कारलाञ्छिताः सर्वे जैनाः सर्वत्राजेयाः "नानेकान्तं प्रतिक्षिपेत्" इति (वीतरागस्तोत्रे pra0 ( ) हेमाचार्यवचनात् । अत्र सवैयो (दिक्पट 8:वोलेतिनाम्नि ग्रन्थे ) सागरके आगें कहा गगरि धरैगी गर्व खर्व वेसरके आज कहा अर्व इंदको नाक वृक्षके आज कहा आकको अंकूर छाजइ सूरतेज आज कहा राजइ धाम चंदको कामधेनु आगें कहा कूकरी करै गुमान भूपतिके आगें कहा जोर है पुलिंदको ऐसे सर्वांग शुद्ध ग्रन्थ जो सेतांबरके ताकैं आज कौन दर्प दुर्मतीके वृंदको? ॥ 1 ॥ पञ्चचत्वारिंशदागमसर्व गाथनां भवन्ति प्त्त्ल्क्स्साः। एकोनसप्ततिः सहस्राणि षट् शतानि चैव पञ्चत्रिंशत् ॥ छाया एकोनषष्टिः सहस्राणि त्रीणि शतानि चैव त्रिंशत् च । 2 तृतीयचतुर्थखण्डानुपलब्धेस्तदानीमपि । 3 अद्याप्य्मुद्रित्ः। 4 अयं ग्रन्थश्चतुरशीतिसहस्रश्लोकप्रमाणकः । अस्य टीका स्थाद्वादरत्नाकरावतारिका जैन्चिन्ताम्न्नीत्य्प्राभिधाना। 5 श्रीभावप्रभसूरीणां समसमयिस्वात् इदं विशेषणम् । 6 स्तुतिकारैः प्रोक्तम् "नयास्तव 'स्यात्' पदलान्छना इमे रसोपविद्धा इव लोहधातयः । भवन्त्यभिप्रेतकला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ " 7 तात्पर्यम्सागरस्य अग्रे कथं घटिका धारयेद गर्व खो वेसरः कथं अग्रेऽश्वादिन्द्रस्य नाकवृक्षस्य पुरतः कथं भर्कस्याङ्करः शोभते ? सूर्यतेजसः पुरस्तात् कथं राजते धाम चन्द्रस्य ? कामधेनोः अग्रतः कथं शुनिका कुर्यात् गर्व भूपतेः पुरतः किं बलं पुलिन्दस्य? एतादृशाः सर्वाङ्गशुद्धा ग्रन्थाः श्वेताम्बराणां तेषां पुरतः को दर्पः दुर्मतीनां वृन्दस्य? Page #119 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् "धन्या भारतवर्षसम्भवजना यद् यत्र काले कलौ नोतीर्थेश्वरकेवले निरवधौ नश्यन्मनःपर्यये । त्रुट्यत्सूत्रविशेषसंपरिनदद्दौर्गत्यदुःखास्पदे । श्रीजैनेन्द्रवचोऽनुरागवशतः कुर्वन्ति धर्मोद्यमम् ॥ 1॥"-shaarduul0 सात्कारपदरहितास्तु सर्वेऽपि मिथ्यादृष्टयः । अतः षट् दर्शनान्याह-जैनं स्याद्वादी आर्हतः 1 इति, बौद्धं शून्यवादी सौगतः 2 इति, शैवशासनं नैयायिकः अक्षपादो योगः 3 इति, साङ्ख्यं कापिलः 4 इति, वैशेषिकं कणाद औलूक्यः 5 इति, जैमिनीयं भाट्टदर्शनं 6 इति । नैयायिकवैशेषिकयोरभेदं केचिन्मन्यन्ते तदा पश्चैवास्तिकवादिनः । ततः षष्ठं नास्तिकमतं बार्हस्पत्यः नास्तिकः चार्वाका लौकायतिकः इति षड्दर्शनानां एकैकस्य नामान्तराणि ज्ञेयानि । अत्र दृष्टान्त:__'मथुराऽयां पुरि गुणप्रियनामा व्यवहारी मनीनाम्नी प्रिया । तयोः पुत्रः सुन्दराहतो वर्तते । स च दुर्विनीतो दुष्टाशयो नास्तिकमतिर्धर्मविमुखोऽस्ति । यतः (षड्दर्शनसमुच्चये zlo0 82) "पिब खाद च चारुलोचने!, यदतीतं वरगात्रि! तन्न ते । न हि भीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 1॥"-वैतालीय्म् गुणप्रियस्तु जैनधर्मरक्तः स्वगृहाग्रे धर्मशालायां स्थितान् साधून सेवते स । सुन्दरस्तु तेषां विरुद्धवचनं जल्पति । यदा साधव आगमघोषं कुर्वन्ति कारयन्ति तदा स वक्ति-एते वायसाः क्रां क्रां कुर्वन्ति, श्वाना इव हाऊ हाऊ कुर्वन्ति । एकदा साधुषु बहिभूमिगतेषु पुस्तकमादायानेनावकरे क्षिप्तम् । आयाता मुनयः, पुस्तकं न दृष्टम् । ज्ञातेन जनकेन हकितोऽसौ तत आनीतं पुस्तकम् । कथितं च किमेतस्य ज्ञानस्साशातनां करोषि? महापापाय भविष्यति । यतः "ज्ञानस्य ज्ञानिनां चैव, निन्दा-प्र्द्वेस्स्-म्त्स्रैः। उपघातैश्च विनैश्च, ज्ञाननं कर्म बध्यते ॥ 1॥"-anu0 तदा दुर्विनीत उवाच-किं कागले कञ्जले वा ज्ञानं प्रविष्टमस्ति । एवं देशनानोऽसौ विद्युपातात् मृतः काकोऽभवत् । नित्यं विष्ठामत्ति । एकदा श्येनेन गलं गृहीत्वा निपातितो मृत्वा 1 'दि भवद्दौ0' इति kh-पात्थ्ः। 2 सप्तापि नयाः । 3 स्याद्वादरखाकरावतारिकायां भट्ट-प्रभाकर-कणभक्षा-'क्षपाद-कपिला इत्य्स्यार्थ्ः। भट्ठो-जैमिनिः निष्कर्ममीमांसाकृत् 1, प्रभाकरः-सकर्ममीमांसाकृत् 2, दुर्गसिंहापरनामा वैशेषिकाचार्यः 3, अक्षपादः नैयायिकः 4, कपिलसूनुः साङ्ख्य इति। 4'य तेना' इति kh-पात्थ्ः। Page #120 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् तस्मिन्नेव गुणप्रियगृहे शुनीपुत्रो जातः । नित्यममेध्यमश्नाति । तत्र ज्ञानशाली सूरिराययौ । तं मण्डलं दृष्ट्वा जगौ-भो भषण ! त्वं स्मरसि सुन्दरपूर्वभवम् । इति श्रुत्वा जातजातिस्मृतिः पूर्वकर्म निन्धमानः सूरिपादौ shritH। सूरिणा सम्यक् प्रकारेण परमेष्ठिपूर्वकं धर्मध्यानं ग्राहितः । पाक्षिकमनशनं कृत्वा शुभध्यानेन मृत्वा पुनर्गुणप्रियस्यैव पुत्रो जातः । धर्ममतिरिति नाम दत्तम् । प्राप्तयौवनो मुनिसङ्गतो ज्ञाततत्त्वो लिखापितसिद्धान्तपुस्तकः । यतः "लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् । ते सर्वे वाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न sNshyH॥1॥"-anu0 ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते ते मत्ये-देव-शिव-शर्म नरा labhante ॥ 2॥-vsnt0 na te नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् । नैवान्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ॥3॥-up0 बाल-स्त्री-मन्द-मूर्खाणां, नृणां चारित्रकाशिणाम् । अनुग्रहार्थे तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥ 4॥"-anu0 इति । तेन कृतज्ञानभक्तिः सन्मानितसाधुसङ्घः श्रावकव्रतानि प्रपाल्य सम्यगतिचारान् सम्भाल्य मृत्वा 'अच्युते' देवोऽजनि 'महाविदेहे' प्राप्तनुभवो मोक्षं गमिष्यतीति ज्ञानोपरि कथानकम् । इति त्रिंशत्तमवृत्तार्थः ॥ 30 ॥ सूत्रम् दानं दया दमन-दर्शन-देवसेवा दोषापहार इति षट् प्रवरा द्काराः। तैः सेवितैर्दुरितराक्षस आत्तलोको ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ 31 ॥ व्याख्या-दानमिति । इह लोके हे प्रभो! षट् दकाराः प्रवरा वर्तन्ते । ते के तानाहदानं दया दमनं-पञ्चेन्द्रियविषयवर्जनं दर्शन-सम्यक्त्वं देवसेवा-जिनपूजा । दमनादिपदानां 'द्वन्द्वः' / दोषापहारः-कुलिङ्गिसंसर्गादि दोषत्यजनं इति । तुः अवधारणे । सेवितैः तैः अमीभिः जैन0 sto0 13 Page #121 -------------------------------------------------------------------------- ________________ 98 श्रीजैनधर्मवरस्तोत्रम् प्रवरैः षडभिर्दकारैः परं-केवलं अयमेव दुरितराक्षसो ग्रस्तः-भक्षितः । कथंभूतो दुरितराक्षसः ? आत्तः-गृहीतो भक्षितो लोको येन स इति । पुनः कथं0 1 दुरात्मा-दुष्टात्मा । अत्र दृष्टान्तः दाने श्रीऋषभजिनजीवधनसार्थवाहवत् । यतः (पद्मानन्दमहाकाव्ये) "धनस्य नव्यैः सुरभिस्वभावैः, क्रीद्दाग्त्कोद्द्मृगेन्दुगौरैः। . पतद्ग्रहः स्त्यानघृतैरशोभि-ब्रह्माण्डमाण्डं ने भृतं यशोभिः ॥1॥"-up0 . सवैया तेईसा 23सो धन सारथवाह धनो जगि साधुकौं आपनै थान बुलाये थीनेसे घृतके षो(घ)ट अबोटसे मोटेसे पात भरे विहराए । मानसैं दानसैं निर्मल भावसैं निर्मल सुंदर सम्यक्त्व पाये दान बडो भावप्रभ कहै जगि दान तित्थंकरगोत बंधाए ॥ 1 ॥ इति । दयायां हरिवलमात्स्यिकादिवत् इति । दमने "ओण्षि म मींचसी मिंच मन नयण निहाली जोइ अप्पो अप्पा पींचीइ तो अवर न दूजो कोई ॥ 1 ॥ " वेश्यया दत्तशिरष्टुंबकः (1) कुटिलजटिलः प्रतिबोधित इति । दर्शने कृष्णादिवत् । tathAhi'dvAravatyAM' संयमग्रहणाक्षमः कृष्णवासुदेवोऽस्ति । यः कश्चिद् दीक्षा लाति तस्य दीक्षामहोत्सवं करोमीति नियमवान् कृष्णः स्वपुत्रीं निजोत्सङ्गे संस्थाप्य पृच्छति-वत्से! त्वं स्वामिनी दासी वा भविष्यसि ? सा वक्ति-स्वामिनीति । तदा नेमिजिनान्तके महोत्सवेन स तस्या दीक्षां दापयति । एवं क्रियमाणाय कृष्णाय ज्ञातवार्तयाऽन्यया पुत्र्या निवेदितं यतोऽहं दासी भविष्या. मीति । तेन चिन्तितम्-अन्याः सर्वा एवं मा भुवन् । ततस्तेन वीरो नाम कुविन्दो 1 पापरक्षः । 2 सुरभिः-सुगन्धः स्वभावो येषां तैः। 3 क्रीडाथै गत उत्सङ्गे मृगो यस्य एवंविधो य इन्दुःचन्द्रः तद्वद् गौरैः-shubhaiH। 4 नुः वितर्के । 5 तात्पर्यम् स धनसार्थवाहो धन्यो जगति येन साधवः स्वस्थाने आमन्त्रिताः स्त्यानघृतघटैरुच्छिष्टतारहितैः बृहन्ति पात्राणि भूत्वा प्रतिलाभयाञ्चके । मानेन दानेन निर्मलभावेन निर्मलं सुन्दरं सम्यक्त्वं प्रापत् दानं महत् (इति) भावप्रभः कथयति (यतः) जगति दानं तीर्थङ्करगोनं बन्धयति ॥ 6 तात्पर्यम् . अक्षिणी मा निमीलय निमीलय मनः नयनाभ्यां निभाल्य्। (यदि) भारमा आत्मानं आकर्षयति तर्हि अपरोऽन्यो न कोऽपि ॥ ___कुं विन्दतीति कुविन्दः-तन्तुवायः । Page #122 -------------------------------------------------------------------------- ________________ श्रीभावप्रभरिकृतम् भणितः । कुविन्देन निजसुकृतं कथितम् । कृष्णेन तत्सुकृतं सभायां प्रकटीकृतम् । तथाहि "जेण रत्तफणो नागो, वसंतो बयरीवणे । आहौ पुढविसत्थेण, वेमई नाम खत्तिओ ॥1॥-anu0 जेण घोसवती सेणा, वसंती क्ल्सीपुरे। निरुद्धा वामहत्थेण, वेमई नाम खत्तिओ ॥ 2 ॥ -, जेण चक्कुक्खया गंगा, वहंती कलुसोदगं । / धारिया वामपाएण, वेमई नाम खत्तिओ ॥ 3 ॥ " 1 कथय त्वया किं सुकृतं कृतमिति । 2 एतद् ज्ञायते त्रिषष्टिशलाकापुरुषचरित्र(pa0 8, स. 10)गतैर्निम्नलिखितपयैः--- बभाषे वीरकोऽप्येवं, बदरीस्थो मया पुरा। कृकलासोऽश्मना हत्वा, पातितश्च मृतश्च सः ॥ 222 ॥ रथाङ्गकृतरेखायां, मार्गे तोयं वहन म्या। सृतं वामाजिणाऽऽक्रम्य, तच्च दूरमपासरत् ॥ 223 ॥ वस्त्रपटघटस्यान्तः, प्रविष्टा मक्षिका मया । द्वारे वामकरं दत्वा, रणन्त्यो विस्ताश्चिरम् ॥ 224 ॥ 3 सन्तुल्यतां यदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे (pa08, sa010) "येन रक्तस्फटो नागो, निवसन् बदरीवने । निजघ्ने भूमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम् ॥ 227 ॥ चक्रोत्खाता येन गङ्गा, वहन्ती कलुषोदकम् । . धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ॥ 228 ॥ येन घोषवती सेना, वसन्ती क्ल्सी(shii?)पुरे॥ निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥ 229 ॥ " अनेन ज्ञायते पद्यत्रयस्य तात्पर्यम् । एतच्छाया तु यथा येन रक्तस्फटो नागो वसन् बदरीवने । आहतो भूमिशस्त्रेण वेमति म क्षत्रियः ॥ येन घोषवती सेना वसन्ती klshiipure। निरुद्धा वामहस्तेन वेमतिर्नाम क्षत्रियः ॥ येन चक्रोत्खाता गङ्गा वहन्ती कलुषोदकम् । धारिता वामपादेन वेमतिर्नाम क्षत्रियः ॥ 4 इदं पद्यत्रितयं वर्तते आवश्यकसूत्रस्य वन्दनाध्ययनस्य श्रीहरिभद्रसूरिकृतटीकायां (514तमे पत्राङ्के), परन्तु न तत्र केवलं द्वितीयतृतीयपद्ययोर्विनिमयः पाठभेदाश्च । ते एवम् -'रत्तसिरो', 'पाडिओ', 'घोसवई', 'धारिया', 'कलुसोदय', 'धारिया' / एतच्छायाकारैः 'वे maInAma'padasya 'वै मतिर्नाम (स उत्कृष्टः)' 'चकुक्खयाऽपदस्य च 'चक्रोक्षता' इति प्र्तिस्ण्स्कृत्म्सूचि। Page #123 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् इत्युदित्वा सा वीरेण सह परिणायिता । दिनान्तरे कृष्णेनोक्तम्-आज्ञाकारिणीं तां कुरु । तेन गृहं गत्वा प्रोक्ता सा-पजेनीकं(?) कुरु । रुष्टा समेत्य कृष्णाय निवेदितम्-स्वामिनी कुरु । वीरादेशं लात्वा नेम्यन्तिके दीक्षापितेति । अन्यदाऽष्टादशसहस्रसाधूनां द्वादशावर्तवन्दनेन क्षायिकसम्यक्त्वं तीर्थङ्करनामगोत्रकर्म (च) बद्धं कृष्णेन खण्डितं नरकचतुष्ककर्मदलवितानम् । यतः "अनाद्यनन्तसंसार-कर्मधर्मश्रमापहम् । वन्दनं चन्दनमिव, श्रेयःसौरभसङ्कुलम् ॥1॥-anu0 ददद् हरिर्वन्दनकानि भक्त्या, मुनीश्वराणां चरणाम्बुजेषु । अवाप तीर्थङ्करगोत्रकर्म, श्वभ्रादिकष्टानि तनूचकार ॥2॥-up0 'तित्थयरत्तं संमत्त खाइयं सत्तमीय तइआए । एयं वंदणएणं बद्धं च दसारसीहेण ॥ 3 ॥ वन्दनं हृदयभावसम्भवं, माधवस्य विदधे फलत्रयम् । द्रव्यतः कृतमिदं तु केवलं, वीरकस्स विपुलक्लमं फलम् ॥ 4 ॥-र्थोद्ध्ता पापतापनिचयस्य चन्दनं, दीयतां मुनिजनस्य वन्दनम् । पूर्वसञ्चितकुकर्मखण्डनं, वीरशासनजनौघमण्डनम् ॥ 5 ॥ " विनयोऽहङ्कतित्यागो, जिनाज्ञा गुरुपूजनम् । श्रुतस्याराधना मोक्षः, par3a गुणा गुरुवन्दने ॥ 6॥-anu0 नीचैर्गोत्रमविनयो-'मानः शासनहीलनम् । अबोधिर्भवद्धिश्च, षड् दोषा गुर्ववन्दने ॥7॥-anu0 एकादशस्तीर्थङ्करो भावीति इत्यादि । इति एकत्रिंशत्तमवृत्तार्थः ॥ 31 ॥ सूत्रम् सैनेय-साधु-वरसङ्घक-सार्वसद्म सैद्धान्तिका इति सुपञ्चसकारवर्गः । येनाहतो भवकृपीटनिधौ निरस्तं तेनैव तस्य जिन! दुस्तरवारि कृत्यम् ॥ 32 ॥ व्याख्या सैनेयेति । हे जिन ! येन प्राणिना इति-एष सुपञ्चसकारवर्गः आदृता-अङ्गीकृतः, सेवित इत्यर्थः । सु-शोभमानः पश्चानां सकाराणां वर्ग इति तानाह-'सैनेय' सेनाया अपत्यं 1 छाया तीर्थकरत्वं सम्यक्त्वं क्षायिकं सप्तम्याः तृतीयायाम् । एतद् वन्दनकेन बद्धं च दशाईसिंहेन ॥ Page #124 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् सैनेयः-सम्भवो जिनः, साधुः-सत्पुरुषः संवेगपक्षी "साधौ सभ्यार्यसजनाः" इति हैम: (kA0 3, zlo0 43), वरसङ्घः-शुभचतुर्विधसङ्घः सर्वेभ्यो हितः सार्वो-जिनः तस्य सम-चैत्यं, सैद्धान्तिकाः-गीतार्था इति । तेन-सुपञ्चसकारवर्गेणैव तस्य प्राणिनो भवकृपीटनिधौ-भवजलधौ कृत्य-कार्य निरस्तं त्यक्तम् । कथंभूते भवकृपीटनिधौ ? दुस्तरवारि । वार्शब्दोऽत्र रेफान्तः । दुस्तराणि वारि यसिन् स इति । कृपीट-जलम् । "जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्कुरः । विषं पिप्पलपाताल-मलिनानि च कम्बलम् ॥"-anu0 इत्यादि हैमशेषकोशे (kA0 4, zlo0 9) अर्थात् जैनशासनभक्तिकारकः । कीदृशः? "पावयणी धम्मकही वाई निमित्तिओ तवस्सी उ । विजा सिद्धो य कई अट्टेव पभावगा भणिआ ॥ 1 ॥ पोलित्तो द्धवादी कविकुलतिलकः "सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः ख्प्त्त्गुरुरुमाखातिस्न्म्ल्ल्वादी। सूरिः श्रीहारिभद्रः स्वपरसमयविद् बप्पभट्ट(ट्टिः) प्रसिद्धः "सिद्धर्षिर्देवसूरिः कुमरनृपनतो' हेमसूरिस्तु जीयात् ॥1॥"-स्र्ग्ध्रा इति जैनधर्मप्रभावकाः । अत्र जैनधर्मोपरि कथा-काश्चनपुरे' नगरे कुरुचन्द्रो राजा मिथ्यात्वी । रोहको मत्री जैनः भूपं प्राह-राजन् ! धर्म परीक्ष्य गृह्यते, नान्यथा "यथा चतुर्भिः कनकं परीक्ष्यते, निघ्र्स्स्न्न्-च्छेद्न्-ताप्-ताद्द्नैः। तथा चतुर्भिः पुरुषः परीक्ष्यते, श्रुतेन शीलेन कुलेन कर्मणा ॥-vNshsthvilm गतानुगतिको लोको, न लोकः पारमार्थिकः । वालुकालिङ्गमात्रेण, गतं मे ताम्रभाजनम् ॥"-anu0 1 छाया प्रावचनी धर्मकथी वादी निमित्तका सपस्वी च । विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः ॥ 2 वर्तमानश्रुतार्थपारगामी 1, नन्दीषणवद धर्मकथाकथकः 2, मलवादिव राजद्वारे जयकमलाभाग् 3, भद्रबाहुवत् निमित्तकथकः 4, महातपोगुणधारकः 5, वज्रस्वामिवत् 6, कालिकाचार्यवत् सिद्धाञ्जनधारकः 7, सिसेनवत् सरसमधुसुधारसभरकाव्यकृत् धर्मार्थ एतेऽष्टौ जिनधर्मप्रभावका इति 'paavynnii'gaathaarthH| 3 पादलिप्तः सिद्धौषधभृत् । 4 मुशलफुलकारको वृद्धवादी cturshiitihuNvddaakthkH| 5 सिद्धसेनः कल्याणमन्दिरादिकृत् । 6 खपुटाचार्यो बौद्धप्रतिविम्बचालकः । 7 प्रशमरतिप्रमुखपञ्चशतप्रकरणप्रणेता उमास्वातिवाचकः । 8 मल्लवादी न्य्च्क्र्वाल्कार्क्ः। 9 चतुश्चत्वारिंशदधिकचर्तुदशशतग्रन्थकर्ता ह्रिभ्द्र्सूरिः। 10 आमराजादिप्रतिबोधको ब्प्प्भ्त्त्त्तिसूरिः। 11 एकविंशतिं वारान् यो बौद्धसमीपे गतो यद्बोधनिमित्तं श्रीहरिभद्रसूरिणा ललि. तविस्तरानामग्रन्थो प्रथितः स उपमितिभवप्रपञ्जाकथाकारः सिद्ध्र्स्सिः। 12 कुमुदचन्द्रदिक्पटजित् देव्स्रिः। 13 हेमसूरिः कुमारपालभूपालप्रतिबोधकः । Page #125 -------------------------------------------------------------------------- ________________ 102 श्रीजैनधर्मवरस्तोत्रम् अथ गड रिकाप्रवाहं त्यक्त्वा धर्मः क्रियते । तद्वाक्यं श्रुत्वा धर्मार्थिना नृपेण धर्मपरीक्षार्थ सर्वान् पाषण्डिन आकार्य समस्याऽर्पिता - " सकज्जलं वा नयणं न वत्ति" / प्रथमं bauddhairapUri"uvAsiyA कंचन मंडियङ्गी, मालाविहारे मह अज दिट्ठा । वक्खत्तचित्तेण न सुट्टु णायं, सकज्जलं वा नयणं न वत्ति ॥ 1 ॥ इति सर्वैः शृङ्गाररसैः पूरिता । "चित्तं चहु थणमण्डलम्मि, पुरोभ (मं) तीअ ति (वि) अंगणाए । वक्खत्तचित्तेण न मु णायं, सकज्जलं वा नयणं न वत्ति ॥ 2 ॥ * इत्यादि ॥ अथ जैन: 1 छाया "" खंतस्स दंतस्स जींदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचितिएण, सकज्जलं वा नयणं न वत्ति ॥ 3 ॥ 16 - उपजातिः उपासिका काञ्चनमण्डिताङ्गी मालाविहारे मया अद्य दृष्टा । विक्षिप्तचित्तेन न सुष्ठु ज्ञातं सकज्जलं वा नयनं न वा इति ॥ 2 उपदेशरत्नाकरे 30 तमे पृष्ठे स्वेवम् "मालाविहारम्मि गएण दिट्ठा उवासिओ कंचणभूसिअंगी । वक्खित्तचित्तेण मए न नायं सकुंडलं वा वयणं न वत्ति ॥ " [ मालाविहारे गतेन दृष्टा उपासिता काञ्चनभूषिताङ्गी । व्याक्षिप्तचित्तेन मया न ज्ञातं सकुण्डलं वा वदनं न वा इति ॥ ] 3 छाया--- चित्तं निमग्नं स्तनमण्डले पुरोभ्रमन्त्या अपि अङ्गनायाः । विक्षिप्तचित्तेन न सुष्ठु ज्ञातं सकज्जलं वा नयनं न वा इति ॥ 4 कुमारपाल प्रतिबोधे 27तमे पृष्ठे अमरसिंहकथायां यथाचक्खं च थणमण्डलम्मि, अणुक्खणं तेण मए न नायं । पुरोभमंतीइ वि अंगणाए, सकज्जलं दिविजुयं न वत्ति ॥ [ चक्षुर्लग्नं स्तनमण्डले अनुक्षणं तेन मया न ज्ञातम् । पुरोभ्रमन्या अपि अङ्गनायाः सकज्जलं दृष्टियुगं न वा इति ॥ ] 5 छाया क्षान्तस्य दान्तस्य जितेन्द्रियस्य अध्यात्मयोगे गतमानसस्य । किं मम एतेन विचिन्तितेन सकज्जलं वा नयनं न वा इति ॥ 6 उपदेश0 30 तमे पृष्ठे वर्तन्ते इमान्येव त्रीणि चरणानि, तुर्य तु यथा---"सकुंडलं वा वयणं न वत्ति । कुमार0 तु इत्थम् " मग्गे तसा (?) थावरजंतुरक्खावक्खित्तचित्तेण मए न नायं । पुरोभमंतीइ वि अंगणाए सकज्जलं दिविजुयं न वत्ति ॥ [ मार्गे सस्थावरजन्तुरक्षाव्याक्षिप्तचित्तेन मया न ज्ञातम् । पुरोभ्रमन्त्या अपि अङ्गनायाः सकज्जलं दृष्टियुगं न वा इति ॥ ] Page #126 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् जैनानां नीरागत्वं ज्ञात्वा हृष्टः । मुनिभिर्नवतत्त्वादिविचारः कथितः । राजा जैनधर्म प्रपद्य सिद्धः । इति कथानकम् । इति द्वात्रिंशत्तमवृत्तार्थः ॥ 32 ॥ सूत्रम् अर्हन्त अर्य अशरीर अहिंसकश्च ___ अर्चा अकारनिकरोऽकृतसन्धिकर्मा । मोऽश्रयद् यमनिशं परवत् किमेष सोऽस्याभवत् प्रतिभवं भवदुःखहेतुः ? ॥ 33 ॥ व्याख्या-(अर्हन्त इति ) अयं aWH-पूजनीयः । अकारनिकरः अकृतसन्धिकर्मा वर्तते । अकृतः सन्धिः सन्धानं-मेलनं येन तत् अकृतसन्धि, एवंविधं कर्म पापरूपं यस्य यसाद् वा सः कर्मणा सह अकृतसन्धिः, कर्मविनाशकत्वादित्यर्थः । पुनः शब्दशास्त्रविचारणायामपि न कृतसन्धिकर्म यस्य सः अकृतसन्धिकर्मा । क एष अकारनिकरः तमाह-अर्हन्तः-जिनः, अकारान्तोऽयं शब्दः, 'अर्हन् अर्हन्तः' इति शब्दप्रभेदात् अर्य:-पूज्यः, अशरीरः-सिद्धः अर्यः, अहिंसकः-साधुः अर्यः, सर्वसावधविरतित्वात् । जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । सर्वजीवमयं स्थानं, कथं भिक्षुरहिंसकः ॥ 1 ॥ अप्रमत्तः सदोपयोगित्वादहिंसक इत्यागमः । अर्चा-जिनप्रतिमा अर्ध्या-पूज्या । अर्थवशाद् विभक्तिपरिणामः । चः समुच्चायार्थः । मो-मनुष्यः अनिशं-निरन्तरं यं अकारनिकारं अश्रयत्-असेवयत् स एषः अकारनिकरः अस्य-मर्त्यस्य प्रतिभवं-भवे भवे किं भवदुःखहेतुः अभवत् ? / क इव ? परवत्-शत्रुरिव । अपि तु सुखदायी एव अभवत् । अथात्र यदा सन्धिः क्रियते तदा अर्हन्तोऽर्योऽशरीरोऽहिंसक इति भवति । 'अतोऽत्युः (सारखते sU0 109), 'उ o' (sA0 sU0 45), 'एदोतोऽतः' (sA0 sU0 51) इत्यादि सूत्रत्रयं लगति । अर्चा अकार इत्यत्र 'सवर्णे दीर्घः सह' (sA0 mU0 52) इति ज्ञेयम् । मूढानामश्लिष्टोचारणे झटिति श्रद्धा प्रकटीभवेदिति हेतोः। ___ अथात्र दृष्टान्तः-कसिंश्चिन्नगरे द्वौ वणिजौ जन्मतः परस्परं पांसुक्रीडां कुर्वन्तौ वृद्धिं गतौ यौवनं प्राप्तौ सम्मिलितावेव तिष्ठतः । द्वयोर्मध्ये एकतरो यत् किञ्चित् कार्य करोति तत् कार्यमन्यतरोऽपि करोति । तदा लोकैः 'एकमनीया' इति तयोर्नाम दत्तम् । एकदा सर्वज्ञो गुरुर्मि Page #127 -------------------------------------------------------------------------- ________________ 104 श्रीजैनधर्मवरस्तोत्रम् लितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न । तदा लोकैः प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? / सर्वज्ञः प्राह - श्रूयतामेतयोः पूर्वभवम् - कस्याश्चिदटव्यां द्वौ किरातौ वसतः स्म । कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ । तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलनो दृष्टस्ताभ्याम् । तं दृष्ट्वा एकेन संस्तुतः - अहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते । तदा स एको दर्शनरुचिर्जातः । अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता । कालान्तरे तौ मृत्वा निगमाविमौ जातौ स्तः । तेन दर्शनरुचिर्निस्तीर्णः, इतरस्तु नेति कथानकम् । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ 33 ॥ अथ सङ्घमाश्रित्याह सूत्रम् - ! 30 ड सङ्घाधिपत्यतिलकं ननु ये वहन्तः साधर्मिके सततदत्तवराशना ये । व्याख्या - (सङ्घति ) / हे विभो ! ननु निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो - दधतो भवन्ति । ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुवि - भूमौ ते जन्मभाजः - भव्या लघु- शीघ्रं मुक्तिं व्रजन्ति । कथंभूताः ते 1 किं कुर्वन्तः सन्तः ! हे विभो ! तव पादद्वयं नितरां भृशं भजन्तः । यतः - 1 " अद्य मे फलवती पितुराशा, मातुराशिषि शिंखाङ्कुरिता यद् । यद्युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः ॥ 1 ॥ - स्वागता संसारेस्सुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । आइ मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ 34 ॥ 1 'शिवा' इति क-पाठः । 2 स्वागता-लक्षणम् - स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं कदाचिदपि नः सङ्घाधिपत्यं पुनः ॥ 2 ॥ - शार्दूल0 "स्वागता रनभगैर्गुरुणा चा" 3 स्वर्गराज्यम् । 4 'कदापि न पुन:' इति ख- पाठः । Page #128 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् तैरात्मा सुपवित्रितो निजकुलं तैर्निर्मलं निर्मित तैः संसारमहान्धकूपपततां हस्तावलम्बो ददे । लब्धं जन्मफलं कृतं च कुगतेद्वारैकसंरोधनं __ ये 'zatruJjaya'mukhyatIrthanivahe यात्रासु क्लुप्तोद्य्माः॥3॥-shaarduul0 तैश्चन्द्रे लिखितं स्वनाम विशदं धात्री पवित्रीकृता ते वन्द्याः कृतिनः सतां सुकृतिनो वंशस्य ते भूषणम् । ते जीवन्ति जयन्ति भूरिविभवास्ते श्रेयसां मन्दिरं सर्वाङ्गैरपि कुर्वते विधिपरा ये तीर्थयात्रामिमाम् ॥4॥-shaarduul. कल्पद्रुमस्तस्य गृहेऽवतीर्ण-श्चिन्तामणिस्तस्य करे लुलोठ । त्रैलोक्यलक्ष्मीरपि तं वृणीते, गेहाङ्गणं यस्य पुनाति सङ्घः ॥5॥"-इन्द्र्0 अत्र प्रथमं भरतस्यैव कथानकम् । यतःपूर्व वृषभजिनमुखात् सकलधर्मकार्य श्रुत्वा पुनः निजनिश्चयार्थ स्वमुखेन भरतः प्रभोरग्रे कथयामास इति सर्वत्र ज्ञेयम् । एकदा भरतचक्री 'अष्टापदे' श्रीऋषभं प्रणम्याग्रे स्थितवान् । देशनाऽन्तेऽष्टानवतिभ्रातृन् निभाल्य चिन्तितम्-अहो! महाव्रतधरा एते । मया दुष्टं कृतम् , यत एते भोगात् त्याजिताः । ततो भरतो भोगाय न्यमत्रयत भक्तिवशतः, तदा भगवान् ब्रूते स तम्-भो भरत! तव भ्रातरस्त्यक्तान् भोगान् पुनर्मुखश्लेष्मवत् न गृह्णन्ति, तदा भरत आहारार्थं तान् निमत्रयामास । तदापि प्रभुणा निषिद्धः-राजपिण्डादिमुनीनांन कल्पते तदास विषादवान् । तत इन्द्रपृच्छापूर्वकं पञ्चप्रकारावग्रहकथने स्वस्थीभूतो भरतो भगवन्तं बभाषे-आनीतेन भक्तपानेन मयाऽधुना किं क्रियते ? भगवता (शक्रेण ?) अभाणि-श्राद्धेभ्यो देयं तत् । गृहमागत्य तथैव चक्री कृतवान् । श्राद्धेभ्य उक्तम्-भवन्तो भोजनं कृत्वा मम गृहाग्रे स्थिताः "जितो भवान् भयं भूरि, ततो मा हन मा हन" (पद्मा0 sa0 18, zlo0 110) इति पदद्वयं वारंवारं पठनीयमिति । तन्निशम्य चक्री रहास्थितश्चिन्तयति स "जितः कैरहमा ज्ञातं, कषायैर्मे कुतो भयम् । एतेभ्य एव तदहं, मा हन्यां देहधारिणः ॥1॥-anu0 धिर धिङ् मे धर्मवैमुख्यं, हा हा स्ण्सार्स्क्त्ता। ही ही प्रमादमित्रत्वं, ह ह हा विषयाग्रहः ॥ 2 ॥ " anu0 -(पद्मा0 sa0 18, zlo0 112, 114) तदा श्राद्धानां पठनार्थ भरतेन जिनस्तुतियतिश्राद्धधर्मकर्माधिकारमया आर्या वेदाः कृताः । एकदा प्रभुः 'zatruJjaya'girimAyayau / पुण्डरीकाय प्रोक्तम्-त्वं यतिकोटीयुतोऽत्रैव तिष्ठ, 'siddhakSetra'prabhAvAt तव केवलज्ञानं भविष्यति । तेन तथैव कृतम् । सिद्धः पुण्डरीको यतिको. टीभिः सह । श्लोकः 1 A iti smrnne। jaina kho014 Page #129 -------------------------------------------------------------------------- ________________ 106 श्रीजैनधर्मवरस्तोत्रम् "चैत्रमास्यां पूर्णमास्यां, मासान्ते केवलं त्त्ः। प्रथमं पुण्डरीकस्य, श्रमणानां ततोऽभवत् ॥1॥"-anu0 शुक्लध्यानाधिरोहेण, क्षीणेष्वखिलकर्मसु । प्रापत् तपखिकोटीभिः, पुण्डरीकः परं पदम् ॥2॥-anu0 खर्गादागत्य गीर्वाणा, निर्वाणाप्तिमहोत्सवम् । क्षणात् तेषां महर्षीणां, मरुदेव्या इव व्यधुः ॥3॥-anu0 तीर्थकृत् प्रथमः स्वामी, यथा श्रीवृषभस्तथा । तदानीं प्रथमं तीर्थ, जज्ञे 'शत्रुञ्जयो' गिरिः॥4॥-anu0 सिद्धो महर्षिरेकोपि, तीर्थतां स्थानमानयेत् । महर्षिकोटयो यत्र, किं पुनः सिद्धिमव्रजन् ? ॥5॥-anu0 'शत्रुञ्जयोऽऽद्रिषु सिद्धि-क्षेत्रत्वान्मुकुटं स्फुटम् । नामारूपमयं चक्रवर्ती चैत्यमकारयत् ॥ 6॥-anu0 प्रभुबिम्बं पुण्डरीक-युक्तं कृतं तदन्तरा । आत्मानमिव विश्वान्त-रात्मानं च चि(स्थि)रं व्यधात् ॥7॥"-anu0 इति पद्मानन्दमहाकाव्ये (sa0 18, zlo0173-179) वेन्निकृपान्न्नामाऽम्र्च्न्द्र्ः। इति भरतचक्री सङ्घ-पतितिलकधारकः चैत्यकारकः सङ्घवात्सल्यनिर्मापकः पुण्यवान् कथितः । इत्येवंविधोऽपि यो भवति स मुक्तिगामी भवतीति स्थितम् । इति चतुस्त्रिंशत्तमवृत्तार्थः ॥ 34 ॥ अथ शीलमाश्रित्याहसूत्रम् शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्तिखेलम् । मर्यो दधाति हृदि यः प्रवरस्य तस्य किं वा विपद्विषधरी सविधं समेति ? ॥ 35 ॥ ध्याख्या-(shiilmiti)| यो मो-मनुष्यः हृदि-हृदये शीलं-मैथुनपरिहाररूपं सद्ब्रह्मचर्य दधाति-धरति । किंविशिष्टं शीलम् ? 'कलङ्कतिमिरावलिहेलिकेलि' कलङ्का एव तिमिराणिअन्धकाराणि तेषां आवलिः-श्रेणिः तस्यां हेले:-सूर्यस्य केलिरिव केलिर्यस्य तत, तद्विनाशकत्वात् । पुनः किंविशिष्टम् ? विस्तीर्णे-विपुले विश्ववलये-भुवनमण्डले 'कृतकीर्तिखेलं' कृता कीर्त्याः खेला-क्रीडा येन तत् । वा पक्षान्तरे । विपद् एव विषधरी-सर्पिणी तस्य प्रवरस्य पुरुषस्य सविधं-समीपं किं समेति-आगच्छति ? / अपि तु न आगच्छति । / 1 चैने मासि पूर्णि0', 2 'नानारत्नमयम्', 3 'च स्थिरं' इति पागन्तराणि प्द्मा0| Page #130 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 107 अत्र दृष्टान्त:स्त्रिया कृतोपसर्गरणझणत्प्रविष्टनूपुरपादोपलसितसाधुवत पालनीयमिति । तथा चतसृभिः स्त्रीभिर्यामिनीयामचतुष्कमुपसर्गितोऽपि मुनिन चलितः । ततस्ताः स्त्रियोऽपि प्रभाते गृहीतशीला अभवन् इति । तथा एकदा सभास्थितेन श्रीसिद्धराजजयसिंहदेवेन वन्दितो हेमाचार्यो धमलाभं प्रोक्तवान् । तथा भूपेन धर्मलाभस्वार्थः पृष्टः सूरिराह "दीर्घायुभव धार्मिको भव भव प्रौढप्रतापोद्धतो विद्या-विक्रम-वृत्त-वित्त-विनयालङ्कारयुक्तो भव । इत्याद्याः स्फुरदाशिषः श्रुतिसुखाः सत्या भवन्ति ध्रुवं यसाद् विस्मयकारणं स भवतु श्रीधर्मलाभः श्रिये ॥1॥-shaarduul. दुर्वारा वारणेन्द्रा जितपवनजवा वाजिनः स्यन्दनौघा लीलावत्यो युवत्यः प्रकटितचमरैर्भूषिता राज्य्ल्क्स्स्मीः। तुङ्गं श्वेतातपत्रं चतुरुदधितटीसङ्कटा मेदिनी च प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोऽस्तु वो धर्मलाभः ॥2॥-ng0 सकलकुशलवल्लीपुष्करावर्तमेघो दुरिततिमिरभानुः क्ल्प्वृक्स्सोप्मान्ः। भवजलनिधिपोतः सर्वसम्पत्तिहेतुः स भवतु सततं वः श्रेयसे धर्मलाभः ॥3॥-मालिनी कल्पद्रुचिन्तामणिकामधेनु-सुस्वामिमुख्याः सुख्हेत्वोऽमी। श्रयन्ति यस्य प्रतिहस्तकत्वं, धर्मः स वो यच्छतु वाञ्छितानि ॥4॥-up0 लक्ष्मीर्वेश्मनि भारती च वदने शौर्य च दोष्णोर्युगे त्यागं पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुरुजने यसाद् भवेदङ्गिनां सोऽयं सिद्धिफलप्रदाननिपुणः श्रीधर्मलाभोऽस्तु प्ः॥5॥-shaarduul. पुण्डरीको ददौ पूर्व, चक्रिणे भरतादये(य यम् ?) / गौतमः श्रेणिकस्यापि, धर्मलाभः स वः श्रिये ॥ 6 ॥-anu0 धर्मकल्पद्रुमः श्रीमान् , स वो यच्छतु वाञ्छितम् । जागर्ति यस्य सेकाय, सत्कर्मश्रेणिसारणिः ॥7॥"-anu0 ततः पुनर्भूपेन श्रीहेमाचार्यः प्रोक्तः भवद्भिर्व्यवहारिसभायां साम्प्रतं कस्य व्याख्यानं क्रियते । सूरिणोक्तम्-सरसनवरसचित्रं श्रीस्थूलभद्रयतीन्द्रचरित्रं कर्मलवित्रं पवित्रं व्याख्यायते येन पूर्व द्वादश वर्षाणि कोशा वेश्या विलसिता । पश्चाद् व्रतमादाय गुर्वाज्ञया तस्सा एव 1 'सभ्या' इति kh-पात्थ्ः। Page #131 -------------------------------------------------------------------------- ________________ 108 श्रीजैनधर्मवरस्तोत्रम् गृहे चित्रशालायां षड्ससरसभोजनकः सद्ब्रह्मचर्यधारकः कामविकारनिवारका स्थितवान् मुनिः स्ः। एतनिशम्य कश्चिद् विप्रः प्राह "विश्वामित्र-पराशरप्रभृतयो ऽये चाम्बुपत्राशना स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुंञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रुहः कथमहो दम्भः समालोक्यताम् ॥1॥"-shaarduul. सरिराह "सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारावतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ? ॥1॥-vsnt0 iti / sa स्थूलभद्रोऽखण्डशीललीलः तां कोशां प्रबोध्य गुरुसमीपमागतः सन् गुरुभिर्दुष्करकारक इति सङ्घसमक्षं प्रोचे । तद्वचसः पूर्व समागताः सिंहगुहा-बिल-कूपकाष्ठस्थायिनो मुनयस्त्रयः । तेषु सिंहगुहावासी मुनिर्मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे gtH। दृष्ट्वा च तां दिव्यरूपां चलचित्ततया 'nepAla'dezAnAyitaratnakambalaM क्षाले क्षिप्त्वा प्रतिबोधितः सन् आगत उवाच-युक्तं दुष्करदुष्करकारक इति । गुरुभिरुक्तम्यतः "सर सिंहगुहागेहं, दृस्स्त्तिदृस्स्त्तिविस्साहिभूः। चित्रशाला कूपपट्टः, कोशायात्रिष्वसौ स्थित्ः॥1॥-anu0 'गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः shsrshH। हर्येऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः ॥2॥-indrvNshaa योज्यौ प्रविष्टोऽपि हि नैव दग्ध-श्छिन्नो न ख्द्द्गाग्र्ग्(कृ?)त्प्र्चार्ः। कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः ॥3॥-इन्द्र्व्त्रा 'वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं शुभं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः । 'वाताम्बु0', 2 'शाल्यन्नं sa0', 3 'ये भुजते मानवा'-, 4 'ग्रहो यदि भवेद् विन्ध्यस्तरेत् सागरे' इति पाठभिन्नता सुभाषित0(पृ. 264) / 5'तद्वचसा च पूर्व' इति kh-पात्थ्ः। 6-6 श्रीजयानन्दसूरिकृते स्थूलभद्रचरित्रे 550तमादि552तमपर्यन्तानि पद्याति (दे. ला, जै.)| Page #132 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् कालोऽयं जलदागमस्तदपि यः कामं जिगायादरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् ॥ 4 ॥ - शार्दूल0 रे काम ! वामनयना तव मुख्यमत्रं वीरा वसन्त-पिक - पञ्चम- चन्द्रमुख्याः । त्वत्सेवका हरि - विरश्चि- महेश्वराद्या हा हा हताश ! मुनिनाऽपि कथं हृतस्त्वम् ॥ 5 ॥ - वसन्त0 श्रीनन्दिषेण रथनेमिमुनीश्वराऽऽर्द्र बुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः । ज्ञातं न नेमि - मुनिजम्बु- सुदर्शनानां तुर्यो भविष्यति निहत्य रणाङ्गणे माम् ॥ 6 ॥ - वसन्त0 इति लेशमात्रस्थूलभद्रकथानकम् ॥ तथा अभयाह्वया राझ्या भोगार्थं याचितोऽचलित उपसर्गितो राज्ञा शूलिकायामारोपितो रत्नसिंहासनं जातं सुदर्शन श्रेष्ठिनः । इति पञ्चत्रिंशत्तमवृत्तार्थः ॥ 35 ॥ सूत्रम् -- Hong OM AI 32 ब्राह्म्यादिका विमलशीलविभूषणाढ्याः सत्यो हि सन्ति बहवो भवितार एव । तासां तु नामजपनेन जिनेश ! पूतो जातो निकेतनमहं मथिताश ! यानाम् ॥ 36 ॥ व्याख्या - ब्राह्म्यादिका इत्यादि । हि-निश्चितं हे जिनेश ! ब्राह्म्यादिकाः सत्यः बहवः सन्ति । पुनः सत्यः बहवो भवितारः - भविष्यन्त्येव । कथंभूताः सत्यः : विमलशीलमेव भूषणं तेन आढ्या :- संयुक्ताः । हे जिनेश ! हे ऽमथिताश " मथिता - हता आशा - अभिलाषो येन, हे निरभिलाष ! | तुः अवधारणे । अहं भरतः तासां सतीनां नामजपनेन पूतः - पवित्रो जातः । कथंभूतोऽहं ? यानां - लक्ष्मीनां निकेतनं गृहम् । "लक्ष्मीः पद्मा रमा या सा" इत्यादि हैम: (kA0 2, zlo0 140 ) / यतः ( श्रीधर्मसूरिकृते मङ्गलस्तोत्रे zlo0 13 ) -- "ब्राह्मी चन्दनबालिका भगवती राजीमती द्रौपदी कौशल्या सुमृगावती च सुलसा सीता सुभद्रा शिवा । कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् ॥ 1 ॥ 1 'जलदाविलस्तदपि' इति पाठः श्रीहीरालाल हंसराजेत्यैभिर्मुद्रिते स्थूलभद्रचरित्रे । चरित्रे (दे. का. पु. जै. ) 558-559 तमे पद्ये । 109 2-3 स्थूलभद्र Page #133 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् तथा चेटकराजस्य सप्त पुत्र्यः-ज्येष्ठा 'kSatriyakuNDana'pure महावीरभ्रातृनन्दी(न्दि?)वर्ध स्य पत्नी 1, सुज्येष्ठा वीरजिनहस्ते व्रतिनी जाता यस्यां पेढाल विद्याधरेण भ्रमररूपेण निक्षि वीर्यजातः सत्यकिविद्याधरो लोके महादेव उच्यते 2, मृगावती 'कौशाम्बी पुरे शतानी नृपस्य पत्नी यस्सा उदयननाना पुत्रेण चण्डप्रद्योतनपुत्री वासवदत्ताऽपहता, मृगावती वीरपार्श्वे दीक्षां गृहीतवतीति 3, प्रभावती 'vItabhaya'pattane श्रीउदयननृपस्य पत्नी यया हार प्रहासापतिविद्युन्मालिकृतजीवत्स्वामिप्रतिमा पूजिता निजगृहे उदयनराजर्षिस्तु 'गोक रोगवशात् भक्षितविषमिश्रितदधिः स्वर्ग गतवान् 4, चेलणा 'राजगृहे श्रेणिकनृपपत्नी padmAvatI'campA'nagaryA दधिवाहननृपस्य पत्नी 6, शिवादेवी 'उञ्जयिन्यां' चण्डप्रद्योतन पत्नी 7, इति सप्तापि चेटकपुन्यः शीलयुक्ताः । तथा सकलतीर्थङ्करमातरः शीलवत्यः ॥ सवैया इकतीसा (दिक्पट 84 बोलेति नाम्नि ग्रन्थे sa0 45)पुण्यके कचोल रंग रोलके निचोल सोल शीलथै अडोल याकी जातिमैं महासती यामै जगतातनकी मात अवदात गात नमैं जाकुं इंद जात नित्तही महीपती । दानके स्वभाव साचे तपके प्रभाव जाकै रोचइ नहीं भाव काचे माचे साधुसंगती धर्मकी अवलंबिनी जो दोषकी विलंबिनी नितंबिनी है ऐसी ताळू क्यूं न पंचमी ग्ती॥ इति निश्चयतो भावनया पालितं शीलं मोक्षाय भवति । परं व्यवहारतो लजयाऽपि पा शीलं वरम् । यत: "स्त्रिया कयाचिद् रतये हि कश्चि-दाकारितो मवधिचन्द्रशालम् । भाण्डस्य भन्नादपराच्च मे ही-रित्युक्तितः सोऽपि ततो निवृत्त्ः॥1॥-up0 नो सेव्योऽन्यनरस्त्वया मयि गते देशान्तरे चेद् भृशं । कामोद्दीपनता तदा भैंज हिया युक्तं गदित्वेत्यगात् । 1 तात्पर्यम्पुण्यस्य कच्चोलकस्य (पात्रविशेषस्य) रङ्गस्य निष्कर्षरूपेण षोडश शीलेन अकरमा यस्यां जातौ महासत यस्यां जगत्तातस्य मातरः भवदातगात्रा नमन्ति यस्यै इन्द्रजातिनित्यं महीपतयः । दानस्य स्वभावः सत्यः (यस्याः) तपसः प्रभावः यस्यै रोचते न अपक्कभावेन रक्ता साधुसङ्गतौ धर्मस्य अवलम्बिनी या दोषस्य विलम्बिनी नितम्बिनी अस्ति ईदृशी तस्याः कथं न पञ्चमी ग्तिः॥ 2'महि भाव काचइ नाचे माचे साधु0' इति प्रकरणरत्नाकरे प्रथमे विभागे। 3 shirogRhm। 4 भज ह्रिया' इति पदेऽत्र संयुक्तस्वात् छन्दोभङ्गो दृश्यते, परन्तु श्रीहेमचन्द्रा काररकारादिसंयुक्त वर्णे छन्दोभङ्गो न कथितः । यतः प्रोक्तं तैः छन्दोऽनुशासने प्रथमे संज्ञाध्याये 'xx गानुस्वारग्यानाहादिसंयोगे' इति सूत्रस्य स्वोपज्ञवृत्तौ-'जिह्वामूलीये उपध्मानीये विस्र्ज्ञीयेऽनुस्वारे। द्रादिवर्जिते संयोगे च परे हस्खोऽपि गो भवति वक्रश्च । अहादीति समस्तव्यस्तसङ्गाहात् हेसंयोगे हसंयोगेर चन गुरुः । भादिशनात् ythaadrshnm। हादिसंयोगे च यथा-"स्पृष्टं त्वयेत्यपहियः खलु कीर्तयन्ति । " Page #134 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् 111 तजातं हि तथा स्त्रियाऽहुंतनरे पृष्टेऽपहर्षे कथं त्रुट्यद्भाण्डविवेकतो धृतहिया शीलश्रिये तेत स्थितम् ॥2॥-shaarduul0 जन्तूनां विधिवशादन्यथाऽपि जायते । यतः "हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं __देशान्तरे विधिवशाद् गणिका च जाता । पुत्रं पतिं समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी kathamadya takram ||1||"-vsnt0 iti| "कोकिलानां स्वरो रूपं, नारी रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां, क्षमा रूपं तपखिनाम् ॥1॥"-anu0 तो महानिशीथे प्रोक्त । धन्यः पुण्यः स यः शीलं पालयति । इति षट्त्रिंशत्चमवृत्तार्थः ॥ 36 ॥ सूत्रम् सीताहृति लधिलङ्घनमाहवश्च __रक्षोवधः प्र्तिः(कृ?)tirkhlnprveshH| पुण्या यतो विमलशीलतया पदार्थाः प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? ॥ 37 ॥ व्याख्या-सीतेति । हे प्रभो ! यतः कारणात् एते पदार्थाः विमलशीलतया-निर्मलशीलत्वेन रणेन पुण्याः-पवित्राः वर्तन्ते, श्रोतृणामपि धर्मप्राप्तये भवन्तीत्यर्थः । अन्यथा शीलं विना ते पदार्थाः कथं पुण्याः ? यतो लौकिकरामायणादीनि शास्त्राणि शृण्वतामपि पापाय भवन्ति । तथा तव हियाऽपहियो मम हीरभूच्छशिग्रहेऽपि द्रुतं न धृता त्त्ः। बहलभ्रामरमेचकतामसं मम प्रिये! क्व समेष्यति तत् पुन्ः?॥" काव्यकल्पलतायाः प्रथमे प्रतानेऽपि "ग्वको दीर्घा विसर्गान्तः सानुस्वारो द्विमात्रकः । महादिसंयुते वर्णे, व्यञ्जने चायगे गुरुः ॥ तीव्रप्रयलोच्चारण, हादावपि लघुर्गुरुः । बहंभारेषु केशान् वा, सुप्तमीन इव इदः ॥ 1 भाकारिते पुरुस्से। 2 तस्मात् कारणात् । 3 'काऽस्मि' इति सुभाषितरत्नभाण्डागारे (पृ. 374) / 4 अत्र पाठप्रपातः प्रतिद्वये । Page #135 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् कथंभूताः पदार्थाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यत्सु-उत्कटेषु प्रबन्धेषु-वीररसादिमयेषु गतिःगमनं येषां ते इति । ते के पदार्थाः ? तानाह-सीताहतिः रावणेन सीतायाः हरणं कृतम्, तदनन्तरं रामचन्द्रेण जलधिलङ्घनं कृतम् , ततश्च रावणेन सह आहवः-सङ्ग्रामः कृतः, ततो रणेन रक्षसः-रावणस्य वधः कृतः जातः । रक्षःशब्दो नपुंसकः ह्सान्त्ः। ततः प्रतिह(कृ?)तिःसीता गृहं नीता। ततो लोकापवादात् सीता अटव्यां मोचिता। ततः सीतायाः दिव्यं दत्तम् । तेन सीतया ज्वलनप्रवेशः कृत्ः। ततो विमलशीलतया सीता पुण्या-पवित्रा जाता अत्रापि पुण्यशब्दो योज्य इति । सीताशब्दो दन्ततालव्य इति ॥ अत्र लेशतः सम्बन्धमाह_ 'अयोध्याऽयां दशरथपुत्रौ राम-लक्ष्मणौ स्त्ः। पद्मन जनकनृपपुत्री जानकी परिणीता कैकेयीराज्ञीवरव्यतिकरात् सीतया सह राम-लक्ष्मणौ वनं गतौ । सौमित्रिणा वंशजाला न्तरस्थितो विद्यां साधयन् शम्बूकनामा सूर्पणखापुत्रो हतः क्रीद्द्ताऽज्ञ्यान्त्ः। तत्रागतय सूर्पणखया दृष्टो राम्ः। रूपरञ्जितया कामातुरया भोगार्थ याचितः । तेन तिरस्कृता । इतः शम्बूकनिमित्तं लक्ष्मणस्य रामेण सह सिंहनादो मया सङ्कटे विधेय इति कृतसङ्केतर शम्बूकपक्षीयविद्याधरैः सह युद्धं लग्नं वर्तते स । तया चन्द्रणखया गत्वा रावणाने सीत रूपं वर्णितम् । तस्य मनश्चलितम् । यतः "द्विजराजमुखी मृगराजकटिः, त्रुराज्विराजित्ज्ञ्ग्घ्त्त्ती। यदि सा वनिता हृदये वसिता, क तपः क जपः क समाधिविधिः ॥1॥"-तोत्त्क्म् अथ बालभारते (आदिपर्वणि sa0 1, zlo0 36 ) api"abhyasya शश्वजघने धनेऽस्याः, सौभाग्यसिन्धोः पुलिने पुलिन्द्ः। वेध्यं शराणां कुरुते न कस्य, चलं च सूक्ष्मं च मनो मनोभूः 1 ॥1॥"-up0 स पौलस्त्यस्तत्र गत्वा मत्रविद्याविज्ञाततत्सिहनादसङ्केतः स्वयं सिंहनादकरणच्छलेन तदनु तगमने रामे मुनिप्रतिबोधितं जातिस्मरणवन्तं सीतासमीपस्थं रक्षार्थ युध्यमानं जटायुनाम पक्षिणं हत्वा गृहीत्वा सीतां 'लङ्कां' समाययौ । लौकिकास्तु "न भूतपूर्व(वो) न च केन दृष्टो, हैमः (हेग्नः ?) कुरङ्गो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य, विनाशकाले विप्रीत्बुद्धिः॥1॥"-उपेन्द्र्व्त्रा इति सौवर्णमृगच्छलं कथयन्ति । ततो ज्ञातव्यतिकरौ राम-लक्ष्मणौ पुण्यवशाद् वानरविद्या सुग्रीवादिमिर्मिलितैः समुद्र-सेतुनामानौ नृपौ रावणसेवको सागरोपकण्ठं जित्वा । विद्याबलेन 'लङ्काऽसमीपमाजग्मतुः । अत्र लौकिकाः-सागरमध्ये पाषाणैर्बद्धपालिः वान पशव एव । यतः 1 रामचन्द्रेण । 2 तमनु-लक्षीकृत्य कृतं गमनं येन स तस्मिन् । Page #136 -------------------------------------------------------------------------- ________________ इत्यादि । श्रीभावप्रभसूरिकृतम् "ये मंञ्जन्ति निमज्जयन्ति नितरां ते प्रस्तरा दुस्तरा वार्धौ वीर! तरन्ति वानरभटानुत्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः सोऽयं दाशरथेः प्रतापमहिमा सर्वः समुज्जृम्भते ॥ 1 ॥ " - शार्दूल 0 "विजेतव्या लङ्का चरणतरणीयो जलनिधि विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सवे वसति महतां नोपकरणे ॥ 1 ॥ " - शिखरिणी अथ दूताङ्गदनाटके (pR0 5-6 ) मन्दोदरी रावणं pratyAha"pi (पे) क्खपि (पे)क्ख अच्छ (च) रियं । [ गाहा - ] विलसिअ (द) सरोसवाण (न) र - वरूहिणीकलयलस्स कल्लोला । इह तु विलासवासम्म वीर ! विरयंति पडिसद्दा (6) ॥ 1 ॥ अञ्जविन को वि दोसो, रहुपहुणो देव ! देहि वियदेहिं ( वैदेहीं । मन्दोदरी (a) मंडनमखण्डभावं सम भेउ (दु) ॥ 2 | सोपहासं रावण आह 3-4 छाया प्रेक्षस्व प्रेक्षस्व आश्चर्यम् । गाथा "एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयकमिदं विमृश्य यदसौ तस्मै तदा नार्पिता । तार्तीयकमद (मिदं तु यत् कपिभद्धेऽपि (घ) वारांनिधौ सन्धानं दशकन्धरो रचयति क्ष्मानन्दिनीमर्पयन् ॥ 1 ॥ " - शार्दूल0 1 समस्ति पद्यमिदं सुभाषितरत्नभाण्डागारे ( pR0 124 ), परन्तु तृतीयं चरणं विहाय सर्वत्र पाठभेदाः, यतः प्रथम-द्वितीय-तुरीयपादा अनुक्रमेण यथा ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे, वाध वीर ! तरन्ति वानरभटान् संतारयन्तेऽपि च, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते । 2 इदं नाटकं श्रीसुभटकविना प्राणायि । काव्यमालायां 28तमगुच्छकरूपेण मुद्रितं निर्णयसागराख्ययत्राकये । जैन0 तो 0 15 -- 113 विलसितसरोषवानरवरूथिनी कलकलस्य कल्लोलाः । इह तव विलासवासे वीर ! विरचयन्ति प्रतिशब्दान् (m) | अद्यापि न कोऽपि दोषो रघुप्रभोर्देव ! देहि वैदेहीम् । मन्दोदर्या मण्डनमखण्डभावं सम्मभ्येत् ॥ Page #137 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् विभीषण आह "मनुष्यौ न मनुष्यौ तौ, वानरास्ते न वान्राः। व्याजेन किमपि छन्नं, देव! दुर्दैवमेव ते ॥ 2॥"-anu0 तदियं मुच्यतां निशाचरकुलकालरात्रिमैथिली इति वचसा रुष्टेन रावणेन निष्कासितो विभीषणो रामाय मिलित इति । अथ रावणं प्रति अङ्गद आह "समं प्रतिज्ञया येन, तीआ दुस्तरमर्णवम् । वनद्रुमाः सुवेलस्य, भज्यन्ते त्वगुजा इव ॥1॥-anu0 तदा साटोपं रावण आह "पारावतैः किमयमम्बुनिधिन तीर्णः क्रान्ताः कथं न कपिभिः कचनापि shailaaH। तद् वेभि दोबलमसौ यदि शौर्यरेखा ___ माविष्करोति करवालकषोपले me ॥ 1॥"-vsnt0 iti दूताङ्गदनाटके (pR0 10, zlo0 34) लौकिकाः पठन्ति___ अथैकविंशतिदिवसानन्तरं हनुमता राममुद्रिकां समर्प्य सीताया भोजनं कारापितम् । ततो मिथो युद्धं जातम् । प्रान्ते रावणेन शक्त्या वक्षसि ताडितो लक्ष्मणो मूर्च्छया पतितः । ततो रात्रावेव हनुमत्प्रमुखैर्विद्याधरैः कन्यासहस्रयुता विशल्या नाम्नी क्न्याऽऽनीता। पूर्वकृतपुण्यातिशायिन्या तया स्पर्शितः (स्पृष्टः 1) लक्ष्मणः सजो जातः । पर्यणायि ताभिः सह, लौकिकास्तु 'विशल्यां' औषधी पठन्तीति । प्रभाते युद्धे लग्ने हतो लक्ष्मणेन रावणश्चतुर्थ्यां गतः । ततः सीतां लात्वा 'अयोध्या' गतौ राम-लक्ष्मणौ । यतः सीता महासती राज्यशृङ्गारापेणप्रलोभिताऽपि रावणेन न शीलाद् भ्र्स्स्त्ता। एकदा नष्टचर्यागतेन रामेण गाञ्छिकवचनं श्रुत्वा त्यक्ता । यतः "न राज्ञा सह मित्रत्वं, न सो निर्विषः क्वचित । न कुलं निर्मलं तत्र, स्त्रीजनो यत्र जीवति ॥ 1॥-anu0 _ पश्चात् पुत्र-लवाङ्कुशप्रयोगेण सीता आनीता । रामेणोक्तम्-वैदेहि ! एहि, दिव्यं विधेहि, कलङ्क पिधेहि । अथात्र दिव्याधिकारः "दिव्यं सप्तविधं प्रोक्तं, यथायोग्यं तथा बुधैः। दिव्याधिवासनापूर्व, कर्तव्यं देवसन्निधौ ॥1॥-anu0 1 नरकभूमौ इति ज्ञेयम् । Page #138 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतम् फालं जलं घटं चैव, विष कोषश्च प्न्य्च्म्ः। षष्ठं च चापि (1) तुला दिव्यं, सप्तमं तप्तमाषकम् ॥ 2॥-anu0 आज्ञाभङ्गो नृपवधः, स्त्रीवधो व्र्न्न्स्न्ग्क्र्ः॥ परस्त्रीगमनं चौर्य, गर्भ चैव पतिं विना ॥3॥-anu0 बाढवदण्डपारुष्यं, गर्भपातनमेव च । अपराधा दश प्रोक्ता, niitishaastrvishaardaiH|| 4 ||"-anu0 पाठान्तरम् "जल1मग्निरर्घटं 3 कोशो 4, विषं 5 माषाश्च 6 तन्दुलाः । / काल8स्तुला 9 सुतस्पर्शो, 10 दिव्यानां दशकं ज्गुः॥5॥"-anu0 इति दिव्याधिकारः । तेषु अग्निदिव्यमत्र रामेण दत्तम् । तदा पञ्चाशद्धनुर्मितचारिकायां खादिराङ्गारपूरितायां तत्र सीता महासती सत्यश्रावणा यथा "मनसि वचसि काये जागरे स्वममार्गे यदि मम पतिभावो राघवादन्यपुंसि । तदिह दह शरीरं मामकं पावकेदं विकृतसुकृतभाजां येन साक्षी त्वमेव ॥1॥"-मालिनी इत्युक्ते "हाकारगर्भितमुखेषु वलीमुखेषु वैमानिकेषु नयनोदकमुत्सृजत्सु । व्योमाङ्गणाक्रमणकौतुकदत्तफाला ___ ज्वालाकलापविकटाऽनलमाविवेश ॥2॥"-vsnt0 देवैः पुष्पवृष्टिविहिता । वह्निर्जलम् । यतः "सीतया दुरपवादभीतया, पावके खतनुराहुतिः कृता । पावकोऽपि जलतां जगाम यत् , तत्र शीलमहिमा विजृम्भितः ॥3॥"-र्थोद्ध्ता तत्र जलपूरप्लाव्यमाना लोकाः हे सीते! महासति ! रक्ष रक्ष असानिति कथ्यमानाः । तदा सीतया मण्डलाकारहस्तचालनेन स्तम्भितं जलम् । मण्डलाकारकुण्डजलाशयो जातः । तरत्कमलस्था कमला इव स्वयं जलाशयानिर्गता सीता रामं त्रपाश्याममुखं दृष्ट्वा प्राह "मा गा विषादभवनं भुवनैकवीर! निष्कारणं विगणिता किमियं मयैव । 1 वालनेन' इति ख-पाठः । Page #139 -------------------------------------------------------------------------- ________________ श्रीजैनधर्मवरस्तोत्रम् देवेन केनचिदहं दहने निरस्ता निस्तारिता च भवतैव हृदि sthitena ॥4॥"-vsnt0 रामो मूछा गतः । सीता तु तदैव जयभूषणकेवलिपार्श्वे दीक्षां लात्वा तपस्तप्त्वा मृत्वाऽच्युतेन्द्रो जातः । यदा 'विदेह क्षेत्रे रावणजीवस्तीर्थङ्करो भविष्यति तदा सीताजीवोऽस्य गणधरो भूत्वा मोक्षमेष्यति । अथ कालान्तरेण रामोऽपि व्रतं गृहीत्वा केवली भूत्वा मुक्ति ययौ । इति सम्बन्धलेशः सीतायाः सम्पूर्णः । इति सप्तत्रिंशत्तमवृत्तार्थः ॥ 37 ॥ सूत्रम् आबालगाङ्गसलिलामलशीललीले ! __ हे भग्नि ! सुन्दरि! पुरा चरणे निषिद्धा । प्रोद्यत्तपाः प्रकुरु ते शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥ 38 ॥ व्याख्या-आबालेति । हे सुन्दरि! हे भग्नि! सहजे ! आबालगाङ्गसलिलामलशीललीले! बालं अमिव्याप्य इति आबालं गङ्गाया इदं गाङ्गं सलिलं तद्वद् अमला शीललीला यस्याः सा तस्याः सम्बोधनं इति । त्वं तत् चरणं कुरु । कया? शुचिचित्तवृत्त्या-निर्मलचित्तव्यापारेण कृत्वा । कथंभूता त्वं ? पुरा-पूर्व मया-भरतेन चरणे-चारित्रे निषिद्धा । (पुनः) कथंभूता त्वम् ? 'प्रोद्यत्तपाः' प्रोद्यत्-उत्कटं तपो यस्याः सा, षष्टिसहस्राणि कृताचाम्लतपाः । यस्मात्-यतः क्रियाः भावशून्याः न फलन्ति । 'भग्नी भगिनी' इति शब्दप्रभेदे (zlo0 41) / अत्र लेशतः सम्बन्धः भरतः षट्खण्डं साधयित्वा 'अयोध्या' समागतोऽभिषेकोत्सवप्रान्ते सम्भालनार्थ नियुक्तनरैर्निजान् आकारयामास । यतः___षष्टिवर्षसहस्राणि, विरहोत्कण्ठिताशयान् । राजा निजानिरैक्षिष्ट, नियुक्तनरयोजितान् ॥1॥"-anu0 ततः दुर्बलां बाहुबलिनः सोदरी हेमन्तम्लाननलिनीमिव निःश्रीकरूपां सुन्दरीं वीक्ष्य क्रोधाध्मातश्चक्री तान् ब्रूते स-रे रे नियुक्ताः! किं मदीयेऽपि गृहे न सूदाः सन्ति ? ओदनानि न सन्ति ? अथवाऽसौ किमपि नाश्नाति ? किं वाऽस्याः किं रोगोऽस्ति ? तर्हि किं वैद्या न सन्ति? भूर्वन्ध्या वर्तते ? ओषधीन प्रसौति ? वा किमसौ यतो दरिद्रपुत्रीवत् कुशामेनां दृष्ट्वाऽहं दुःखितो जातः । तदा तैरधिकारिनरैः प्रोक्तम्-युष्माकं गृहे सर्वमस्ति । परं यदिनादारभ्य यूयं देशसाध 1 चारित्र्म्। 2 'भगिनीमपि भनीं च' इति पाठान्तरम् । Page #140 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 117 नार्थ चचाल तत्प्रभृति नित्यश इयं आचाम्लानि करोति । तथा स्वामिना प्रव्रजन्ती असौ निवारिता तत्प्रभृति भावसाध्वी जाताऽसौ संसारच्छेदनाय । तदा भरतेन सुन्दरी स्म्भास्सिता। तदा सुन्दा प्रोक्तम्-एवमेव । तदा चक्री प्राह स-हे सुन्दरि! हे महासत्त्वे ! साधु साधु तव तत्त्वे मतिर्निर्मला रमते, त्वं प्रव्रज्यां प्रपद्यमाना प्रमादतो मया तदा निवारिता। ततो दीक्षामहोत्सवेन चक्रिणा कृतेन सुन्दरी 'aSTApada'girau समवसृतस्य श्रीऋषभदेवखामिनः समीपे व्रतं गृहीत्वा निर्मलं चारित्रं पालयामास । इति पूर्णः अस्याः सम्बन्धस्तपोऽधिकारेऽपि वाच्यः । यतः "दातव्यं धन्यवद् दानं, शीलं सीतेव निर्मलम् । सुन्दरीवत् तपः कार्य, भावना भरतेशवत् ॥1॥"-anu0 इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ 38 ॥ अथ तप आश्रित्याहसूत्रम् ब्राह्मी सुसुन्दरिकया सह तं वनस्थं __ वयावृताङ्गवरबाहुबलिं बभाषे । गर्जाश्रयं जहिहि कर्मलयं लभस्त्र दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ 39 ॥ व्याख्या-(ब्राझीति । ) सुसुन्दरिकया सुभगिन्या साध्व्या सह ब्राह्मी तंवल्यावृताङ्गवरवाहुबलिं वभाषे-जगाद । वल्लिभिः आवृतं-आच्छादितं अङ्गं यस्य सः, वरश्चासौ बाहुबलिश्च तम् । कथंभूतं तम् ? वनस्थं-वनवासिनमिति । हे भ्रातः! त्वं गर्जाश्रयं जहिहि-त्यज । गर्जे-गजे आश्रयो-निवासः (यस्य) तं, गजारोहणमित्यर्थः । "गर्जः गज" इति शब्दप्रभेदः (1) / त्वं कर्मलयं लभख-कर्मनाशं प्राप्नुहि । अत एव त्वं दुःखाडरोद्दलनतत्परतां विधेहि-दुःखाकुरस्य उद्दलने-उत्पाटने तत्परतां-आदरत्वं विधेहि-कुरु । कायोत्सर्गस्तपोमध्ये कथितोऽस्ति-"पायच्छित्तं विणओ" इत्यादि ( अतिचारगाथायां सप्तमी) गाथा । अत्र सम्बन्धः 1 त्वया भ्र्तेन्। 2 वैजयन्तीकोशे भूमिकाण्डे (zlo0 60) "स्तम्बेरमो गजो गर्जः इति पाठः । 3 सम्पूर्णा गाथा तच्छाया चैवम् "पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि a, अभितरओ तवो होइ॥" [प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति ॥ ] Page #141 -------------------------------------------------------------------------- ________________ 118 श्री जैनधर्मवरस्तोत्रम् यदा पट्खण्डं जित्वा 'अयोध्याऽयां समेतः श्री भरतोऽष्टानवति भ्रातॄणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच । स दूतो 'बहुली' deza'takSazilA' नगरीं गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास - चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति । बलिष्ठो भरत इन्द्रेण सत्र सिंहासने तिष्ठति । अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति । अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते । यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह-- -upa0 "सदा तदाज्ञां खशिरः किरीटं कुर्वन्ति किं नाम न ते नरेन्द्राः । यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः ॥ 1 ॥ - upa0 चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् विभ्यति ये वराकाः । ते तस्य सेवां रचयन्तु तं तु न कुम्भकारादधिकं करोमि ॥ 2 ॥ " - इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः । स आगत्य चत्रिणं यथोक्तं जगौ । भरतोऽपि समग्रसैन्यमादाय 'bahulI'dezaM ययौ । चक्रि बाहुबलिनोर्द्वयोरपि सैन्ययोर्युद्धं लग्नम् । अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः । काव्यानि (पद्मानन्दे sa0 17, zlo0 230, 231,233,235)-- "के न पूर्वमभवन् भुवो धंवा, मेदिनी कमपि नेयमन्वगात् । व्रीडमप्यभृत नाग्रभर्तरि, अंशभाजि दधती नवं नवम् ॥ 1 ॥ - रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया । रागिणो गुणनिधीन् यच्छया, जीवतोऽपि कति ते यमत्यजन् ॥ 2 ॥ - रथो 0 वैभवेस्पि भुवनस्य भोग्यता - मेति तल्पमितमेव भूतलम् । श्रीभरेस्पि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् ॥ 3 ॥ - रथो0 तद्धुनीवन विलागसागरै, रुद्धमस्ति न कियद्धरातलम् । भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः ॥ 4 ॥ " - रथो0 इति । हे भरत ! त्वं रणं त्यज । गृहं याहि । पाहि जनान् । तदा भरतेन भणितम् - मम चक्ररत्नं 'विनीतां' न प्रविशेत्, द्वितीयं कार्य नहि । ततो देवा आगत्य बाहुबलिं बोधयन्ति । तेनोक्तम्-तातदत्तं राज्यं पालयामि । इमं लोभिनं भरतं न भजामि । अयुध्यमानेन समं नाहं युध्ये ततो विवादमञ्जनार्थं द्वाभ्यां खामिभ्यां दृग् वाग्- भुज- दण्ड- युद्धैर्योध्यं । येन गजादिसंहारो न स्यात् । ततो भरतस्य दृष्टियुगं सङ्कुचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, न बाहुबले 1 इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (sa017 ) यच्छोकाङ्क 77,92 / 2 पतयः । 3 'विभाग ' इति क-पाठः । Page #142 -------------------------------------------------------------------------- ________________ श्रीभावप्रभम्नरिकृतम् 119 रिति जितं बाहुबलिना । अथ तयोर्वाग्युद्धम् भरतेन श्वेडा तेने । ततो बाहुबलिना सिंहारवः कृत्ः। ततः (पद्मा0 sa0 17, zlo0 303) "क्रमेण कार्य भरतेश्वरस्य, श्वेडा खलस्यैव जगाम मैत्री। बलोदधेहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् ॥1॥"-up0 शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति । अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति । अथ मुष्टियुद्धेऽपि बाहुबलेर्विजयो जात इति । अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज । इति युद्धैः समगैरमुना जितोऽहं किं नासि चक्रीति वितर्कभाग् । ततो यक्षश्चक्रं चक्रिहस्तेऽर्पितम् । प्रत्ययो जातः । ततो भरतोऽनुजं जगौ । काव्यानि (पद्मा0 sa0 17, zlo0 340-346) "अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि । मन्यस्व मन्यस्व ममानुवृत्ति, दत्से कथं भ्रातृवधात् कलङ्कम् ॥1॥-up0 इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्वभाषे । किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेबलौघम् 1 ॥2॥-up0 कृ(क्ष?)तोऽसि युद्धनिखिलैर्न किञ्चि-चक्रस्य ते सर्पति यस्य द्र्प्ः॥ तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद बलेन ॥3॥-up0 प्रोल्लासयाम्यभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? / घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत क्षोणितले क्षिपामि ? ॥4॥-up0 अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य । करोम्यधिष्ठायकतां प्रपन्नान् , यक्षान् विलक्षान् कणशो विशीर्य ॥ 5॥-up0 अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् । लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् ॥6॥-up0 तेनेति चक्रोदितगर्हणाभि- ल्स्थ्ल्स्थ्भृकुत्तीक्राल्ः। चक्री क्रुधा बाहुबलेर्वधार्थ, सौजसा प्रेर्य मुमोच चक्रम् ॥ 7॥"-इन्द्र्व्ज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ । स्वगोत्रजान् न हन्ति चक्रम् । 'bahalI'patiH प्राह स्म-हे भरत! त्वया सन्धा भ्ना। यतो दण्डयुद्धं मुक्त्वा चक्र मुक्तम् । न्यायभ्रष्टस्त्वम् । निर्मले कुले कलङ्को दत्तः । काव्यम् "एकेन्द्रियस्यापि तेवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य । .. योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो म्द्ध्ब्द्ध्बुद्धेः॥1॥"-इन्द्र्0 . सिंहनादः । 2 सुनन्दाया अपत्यं सौन्न्देय्ः-बाहुब्लिः। 3 'इत्थं नदन्तं' इति k-पात्थ्ः। 4 'श्राक्' इति kh-पात्थ्ः। 5 पद्मा0 sa017, 358तमे पद्ये 'तवापि' इति पात्थ्ः। Page #143 -------------------------------------------------------------------------- ________________ 120 श्रीजैनधर्मवरस्तोत्रम् .इत्युक्त्वा मुष्टिमुत्पाव्य चक्रयुतं भवन्तं चूर्णयामि इति ब्रुवन् भरतस्य पार्चे गतोऽथो दव्यौ । काव्यम् (पद्मा0 sa0 17, zlo0 361-363) "राज्यस्य लोभादमुनेव धिर धिङ्, मयाऽप्यदो भ्रातृवधो विधेय्ः। न तेन राज्येन ममास्ति काये-'मित्थं मयाऽदः क्रियते यदर्थम् ॥1॥-up0 लोभेन कोपेन विनिर्जितेऽसिन् , जितेऽपि को मे प्रमदो मदो वा । याभ्यां जितोऽसावहमप्यहो चेत्, ताभ्यां जितोऽस्मात् किमु गौरवं तत् ॥2॥-up0 राज्येऽपि लोमं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपथं प्रपद्ये । चेद् राज्यलक्ष्मीः परिणामरम्या, तत्साज तातोऽपि कुतस्तदेताम् ॥3॥-इन्द्र्व्त्रा इदं गदित्वा बाहुबलिः पूर्वोत्पाटितमुष्टिना शिरस्केशान् समूलमुन्मूलयति स । आत्तव्रतस्य तस्योपरि देवैः पुष्पवृष्टिश्चक्रे । कथं लघुवान्धवान् नमामि । तत उत्पादितकेवलस्तातपादान्तं गमिष्यामि । तत्रैव प्रतिमा प्रपन्नः भरतस्तं प्रणम्य स्वस्थानं जगाम । स राजर्षिः प्रावृट्कालेऽपि निष्कम्प आसीत् । काव्यम् (पद्मा0 sa0 17, zlo0 393,394,392) "तस्य वल्लिकुलकुञ्जनिकाये-'भूत् खगैः कुतकुलायनिकाये । वैरिणोविहगयोरविरोध-श्छायया दलततेरविरोधः ॥1॥-स्वाग्ता तत्र वल्लिवलयेन सन्कुले, खेलनं खगकुलस्य र्क्स्स्या। विभ्रतां फणभृतां फणवजैः, पल्लवद्विगुणता व्यतन्यत ॥2॥-र्थो0 पावित्र्यं परमर्द्धिबाहुबलिनः साधोः समाराधये यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्भुता पूतता । किं ब्रूमो जगतोऽपि हि व्यवहृतौ तेनाहेतामप्यसो प्राक् पीठे स्नपनेऽप्यपावनकृतिप्रष्ठः प्रतिष्ठाखभूत् ॥ 3॥"-shaarduul0 इत्येवं वर्षान्ते श्रीऋषभजिनेन प्रेरिताभ्यां ब्राह्मी-सुन्दरीभ्यां तत्रागत्य वने कार्योत्सर्गस्थो बाहुबलिरिति प्रोक्तः-गजारोहणं त्यज, तदा तव केवलज्ञानं भवष्यति ऋषभस्वामिना प्रोक्तमस्तीति स्वस्थानं गते ते । अथ बाहुबलिश्चिन्तयति स-ज्ञातं मया, मान एव गजः । अधुनाऽनेन मृतम् । सर्वान् लघूनपि प्रवज्यावृद्धान् वन्दे । एवं चित्ततोऽभिमानं मुक्त्वा यावत् पादमुदक्षिपत तावत् त्रुटितघनघातिकमा केवलज्ञानं प्राप । अथ साधुवेषं देव्या दत्तं प्राप्य केवलज्ञानी इत्येव ऋषिमण्डलवृत्तौ प्रोक्तमस्तीति समवसरणे गत्वा प्रदक्षिणां दवा तीर्थाय नमः कृत्वा स मुनिः केवलिसभां भेजे । क्रमेण श्रीवृषभेण सम maSTApada'girau मुक्तिं जगाम । इति बाहुबलिसम्बन्धः । इति एकोनचत्वारिंशत्तमवृत्तार्थः ॥ 39 ॥ 1 पद्मा0 361तमे पद्ये तु 'मकार्यमित्थं क्रियते' इति पात्थ्ः। 2 विहितनीडमन्दिरे । Page #144 -------------------------------------------------------------------------- ________________ श्री भावप्रभसूरिकृतम् अथ दानादित्रयाणामुपसंहारेण भरतः स्वगत माह - सूत्रम् -- यत् साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् । यत् क्रूरकर्मभिदतो जिन ! तैर्विभावेयोऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥ 40 ॥ व्याख्या - यदिति । यत्-यतः मया - भरतेन साधवे वितरणं न कृतं तस्मिन् काले राजपिण्डस्य साधूनामग्राह्यत्वात् । च पुनः मया शीलं तथाविधं न कृतं - न पालितम् । अपि- पुनः मया तपो न तप्तम् । कथंभूतं तपः 1 व्याघ्रादिभीतिभिदुरं - व्याघ्र - व्याल ज्वलनादिभयनाशनशीलम् । पुनः यत् मया क्रूरकर्मभित्- क्रूरकर्मभेदकं अनुष्ठानं - निश्चलतया सामायिकादिव्रतं न कृतम् । अतो हेतोः हे जिन ! अहं तैः - प्रसिद्धैः विभावैः - प्रमाद - कषायादिभिः वध्योऽस्मि - मारणीयोऽस्मि चेत् । हे भुवनपावन ! हा इति खेदे । अहं हतोऽस्मि । तेन पूर्व मा हन मा ततो द्वारि स्थिताः शिक्षिताः श्रावकाः सन्ति स्म । इति चत्वारिंशत्तमवृत्तार्थः ॥ 40 ॥ II Fa ईद अथ भावमाश्रित्याह सूत्रम् -- रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्वीयोर्मिकापतनतः परपुद्गलेन । शोभां विभाव्य वदतीत्यव देव! रागात् सीदन्तमय भयदव्यसनाम्बुराशेः ॥ 41 ॥ व्याख्या - रम्ये इति । रम्ये - मनोहरे अत्र - अस्मिन् दर्पणगृहे वृषभाङ्गजन्मा - भरतचक्री इति वदति । किं कृत्वा । परपुद्गलेन शोभां विभाव्य । कस्मात् ? स्वीयोर्मिकापतनतः - निजमुद्रिकापतनात् । इति किम् ? | हे देव ! हे जिन ! अद्य-साम्प्रतं त्वं मां अव - पाहि । कथंभूतं माम् ! सीदन्तं- विषीदन्तम् । कस्मात् ? रागात् - संसाराभिष्वङ्गात् । कथंभूताद् रागात् : 'भयदव्यसनाम्बुराशेः ' भीतिप्रदष्टानां समुद्रस्तस्मात् । "व्यसनं निष्फलोद्यमे ॥ दैवानिष्टफले श(स) क्तौ स्त्रीपान- मृगयादिषु । पापे विपत्तावशु मे" इति है मानेकार्थः (kA0 3, zlo0 1007-2008) / इत्येकचत्वारिंशत्तमवृत्तार्थः ॥ 41 ॥ Hong jaina0 to 0 16 121 3 J Page #145 -------------------------------------------------------------------------- ________________ 122 श्रीजैनधर्मवरस्तोत्रम् शुद्धात्मदर्शसदनं भरतस्य जज्ञे शुद्धात्मदर्शनमहो शुभभावयोगात् । इत्युक्तिलेशकथकस्य ममैधि नाथ ! खामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ 42 ॥ व्याख्या-शुद्धेति । शुद्धात्मदर्शसदनं-निर्मलदर्पणगृहं कर्तृपदम् । अहो इति आश्चर्ये । भरतस्य चक्रिणः शुद्धात्मदर्शनं जज्ञे-जातम् । शुद्धस्य-निर्मलस्य आत्मनो दर्शनं-विलोकनं यस्मिन् तत् , विगलितघनघातित्वेन केवलज्ञानं जातमित्यर्थः । कस्मात् ? शुभभावयोगात् । अथ सम्पूर्णाधिकारत्वात् स्तवनकारः स्वगतं कथयति । हे नाथ ! अत्र भुवने भवान्तरेऽपि मम त्वं खामी एधि-भूयाः । अस्तेः एधि रूपम् । कथंभूतस्य मे ? इति-अमुना प्रकारेण उक्तिलेशकथकस्य जैनधर्मवाक्यलेशप्रभाषकस्येत्यर्थः । अत्र सम्बन्धः श्रीऋषभमुक्तिगमनानन्तरं श्रीभरतेन 'सिंहनिषद्याऽख्यं प्रासादं मणिमयमेकयोजनायाम त्रिगव्यूतसमुच्छ्रयं चतुर षोडशरत्ननिर्मितप्रतिद्वारतोरणं द्वारेषु मण्डपप्रेक्षामण्डपाखिलाङ्कितं वर्धकिरत्नेन निर्मापितम् । चतुर्विंशत्यहन्मानवर्णादिसहितप्रतिमायुतमिति । पुनः चैत्याद् पहिरेकोनशतं भ्रातॄणां स्तूपान् कारयामास चक्री देवैः प्रतिबोधितः । यतः बालभारते (pa0 11, sa0 1, zlo0 25-26) "मृतयो हि भवानुचारिका, बत जन्तुं भवनित्यबालकम् । गमयत्यमुमङ्कमङ्कतः, कुरुते तन्मयतां मुधा ज्ञ्ः॥1॥ अजनि स्वजनो न कस्य को, न भविष्यत्यथ वा भवभ्रमे । जगदेककुटुम्बिनो जनाः, क विपन्ने जनयन्तु तच्छुचम् ॥ 2 ॥ " यदुक्तं रघुवंशे (sa0 8, zlo0 87) "मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः। क्षणमप्यवतिष्ठते श्वसन् , यदि जन्तुर्न तु लाभवानसौ ॥ 1 ॥ " मुक्तिं गतः प्रभोः शोकं विहाय चक्री भोगान् बुभुजे । ततः स्वामिनिर्वाणवासरात् पश्चपूर्वलक्षेषु गतेषु रत्नदर्पणधाम्नि स्थितश्चक्री तत्र सर्वाङ्गप्रतिविम्बितः, केवलिनो ज्ञाने यथोर्ध्वपुरुषाकृतिलोकः । तदा मुद्रिका करात् पतिता । ततो भूपः स्वरूपं दर्पणभित्तौ निमालयन् पतितमुद्रां नि:श्रीकां तामङ्गुली ददर्श । अहो सधवानां मध्ये विधवामिव गतशोभां विमृश्य सर्वानलङ्कारान् मुमोच चक्री । ततो निःश्रीकं स्वशरीरं समीक्ष्य सर्वमसारतां भावयन् अपूर्वकरणक्रमात् प्राप्तक्षपकश्रेणिः केवलज्ञानं प्राप स्ः। आसनकम्पेन शीघ्रमिन्द्रस्तत्राययौ । तेनोक्त:-स्वामिन् ! . मरणानि । 2 संसारदासिकाः । Page #146 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् 123 द्रव्यलिङ्ग गृहाण । तदा केवलश्रीगृहे भरतः केशलोचं चकार । रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह । यतः "आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः । सम्प्राप्तकेवलोऽपि स्या-na namasyo hydiikssitH||1||"-anu0 dazasahasramitai paistamanu दीक्षा गृहीता । इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽल्न्ग्क्त्ः। अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान प्रबोधयन् परिवारयुतो विजहार । 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धिं ययौ, सिद्धानन्तचतुष्टय इति । कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन । वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् । ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं ध्यतिक्रामति स । जातकेवलः पूर्वलक्षमेकं विजहे इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य स्ः। सिद्धिं ययौ सुरास्तस्य, निर्वाणमहिमा व्य्धुः॥1॥-anu0 इति भरतचक्रिसम्बन्धः पूर्णः । इति द्वाचत्वारिंशत्तमवृत्तार्थः ॥ 42 ॥ अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम् त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र बिम्बं त्वदीयमतुलं नयनामृताभम् । कर्मापहारि हृदयाम्बुरुहे निधाय ये संस्तवं तव विभो! रचयन्ति भ्व्याः॥43॥ व्याख्या-त्रैलोक्य इति राका इति युग्मम् । हे विभो ! हे जिन! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति । किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिविम्बं स्वरूपं वा हृदयाम्बुरुहेहृत्कमले निधाय-धृत्वा । कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषये-त्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् । पुनः किंविशिष्टं बिम्बम् ? नयनामृताभ-लोचनेषु सुधातुल्यम् । पुनः kiM0 विम्बम् ? कर्मापहारि-अष्टकर्मनि शकम् । (इति) त्रिचत्वारिंशत्तमवृत्तार्थः ॥ 43 ॥ Page #147 -------------------------------------------------------------------------- ________________ 124 श्रीजैनधर्मवरस्तोत्रम् ___ सूत्रम् राकागणेश्वरनिभास्तेजःपुजैरतीव पुण्याढ्याः । तेऽनन्तसुखसमेता अचिरान्मोक्षं प्रपद्यन्ते ॥ 44 ॥ युग्मम् -आर्याच्छन्दः ते भव्याः पुरुषाः अचिरात्-स्तोककालेन मोक्ष-अचलस्थानं प्रपद्यन्ते-प्राप्नुवन्ति तदनुक्रमणिकामाह-कथंभूताः ते ? राका-पूर्णचन्द्रोपलक्षिता तिथिः-पूर्णिमा, अत्र अधिकारात् चैत्रपूर्णिमा तया उपलक्षितो गणेश्वरः-चैत्रपूर्णिमायां लब्धकेवलज्ञानपुण्डरीकगणपतिः तेन निभाः-sdRshaaH। कैः ? तेजःपुजैः । अत्र श्लेषपदत्वात् राकागणेश्वरैः श्रीपूर्णिमागच्छपतिभिः श्रीसुधर्मस्वामिपरम्परागतपट्टाम्बुजप्रभापतिभिर्निभा इति । पुनः कथंभूताः? अतीव पुण्याढ्याः-भृशं सुकृतभृतः, प्राप्तदेवभवा इत्यर्थः । ततोऽनन्तरं पुनः कथं0 ? अनन्तसुखसमेताः-अनन्तचतुष्टयसमेताः इति । अत्र ये संस्तवं रचयन्तीति पूर्वकाघ्योक्तं तस्यायमर्थः-व्यवहारतो जिनशरीरादिवर्णनम् । यतः "सुवर्णवर्ण गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् । नरामरेन्द्रैः स्तुतपादपङ्कजं, नमामि भत्त्या वृषभं जिनोत्तमम् ॥1॥"-vNshsthm इति । अथ यत्र ज्ञानदर्शनगुणवर्णना क्रियते सा nishcynystutiH। "वयंभुवं भूतसहस्रनेत्रमनेक-मेकाक्षरभावलिङ्गम् । अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम् ॥ 1॥"-up0 इत्यादि सिद्धसेनकृतद्वात्रिंशद्वात्रिंशिकायाम् । पुनर्यतः "ज्ञानविष्णुः सदा प्रोक्त-चारित्रब्रह्म उच्यते । सम्यक्त्वं तु शिवः प्रोक्तो-'प्यर्हन्मूर्तिस्त्रयात्मिका ॥1॥-anu0 क्षिति-जल-पवन-हुताशन-यजमाना-'ऽकाश-सोम-सूर्याख्याः । इत्येतेऽष्टौ भगवति, वीतरागे गुणा मताः ॥2॥-आर्या क्षितिरित्युच्यते शान्ति-र्जलं ज्योतिः प्रसन्नता । निःसङ्गता भवेद् वायु- ताशो योग उच्यते ॥3॥-anu0 यजमानो भवेदात्मा, त्पोदान्द्यादिभिः॥ अलेपत्वात् तदाकाश-सङ्काशः सोऽभिधीयते ॥4॥-anu0 सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥ 5॥-anu0 पुण्यपापविनिर्मुक्तो, राग्द्वेस्स्विव्र्जित्ः। श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता ॥6॥-anu0 1 aprtyshchndobhnggshcintyH| 2-3 'या च', 'अलेपकत्वादाकाशः' इति पाठान्तरे तत्त्वनिर्णयप्रासादे (पृ. 75) / Page #148 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतम् अकारेण भवेद् विष्णू, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्त-स्तस्यान्ते परमं पदम् ॥ 7 ॥ - anu0 अकार आदिधर्मस्य, आदिमोक्षप्रदेशकः । स्वरूपे परमं ज्ञानं, अकारस्तेन उच्यते ॥ 8 ॥ - anu0 रूप (प.) द्रव्यस्वरूपं वा दृष्ट्वा ज्ञानेन चक्षुषा । लोकमलकान्तं, कारस्तेन उच्यते । / 9 / / - anu0 हता रागाच द्वेषाच, हता मोहपरिग्रहाः । हतानि येन कर्माणि, हकारस्तेन उच्यते ॥ 10 ॥ - anu0 सन्तोषेणाभिसम्पूर्णः, प्रातिहार्याष्टकेन च । ज्ञात्वा पुण्यं च पापं च, नकारस्तेन उच्यते ॥ 11 ॥ - anu0 भवबीजाङ्कुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ 12 ॥ - आर्या इत्यादि स्वरूपतो निश्चयतोऽर्ह इत्यक्षरमध्ये यं परमेष्ठिवाचकं सिद्धचक्रस्यादिवीजं जिनबिम्बस्तुतिद्वारेण अचिरान्मोक्षं प्रपद्यन्ते । इति फलद्वारसहितेन स्तवनस्यान्ते परममाङ्गल्यभूतं दर्शितम् । इति चतुश्चत्वारिंशत्तमवृत्तार्थः ॥ 44 ॥ 30 30. Fa अथ स्तवनकारः स्वप्रशस्तिमाह सूत्रम् भावप्रभाख्यवरसूरिगणाधिपेन श्रीजैनधर्मवर संस्तवनं सुरम्यम् । शिष्यस्य कौतुककृते रचितं सुबोधं 135 कल्याणमन्दिरसदन्तिमपादलग्नम् ॥ 45 ॥ व्याख्या - भावेति । 'भावप्रभाख्यवरसूरि गणाधिपेन' श्री भावप्रभनाम्ना वरसूरिणा - गच्छपतिना कर्तृपदेन श्रीजैनधर्मवर संस्तवनं नाम्ना रचितं कृतम् । कस्मै ! शिष्यस्य कौतुककृतेशिष्यजनस्य हर्षार्थम् । कृते इत्यव्ययं तादर्थ्ये । यतः - "कौतुकं नर्मणीच्छाया-मुत्सवे कुतुके मुदि । पारम्पर्यगतख्यात - मङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ॥ " इति है मानेकार्थः (kA0 3, 635 - 636 ) / कथंभूतं (श्री) जैन 0 1 सुरम्यम् - अतिमनोहरम् । पुनः कथं 0 जैन0 1 सुबोधं - उत्तानार्थम् । पुनः कथं0 जैन0 ? 'कल्याणमन्दिरसद न्तिमपादलनं' कल्याणमन्दिरनाम्नः श्रीपार्श्वनाथस्य श्री सिद्धसेनस्तुतिकारकृतस्य सदन्तिमपादं - शोभनप्रान्तचरणे लग्नं- संलग्नं - प्रहीभूतं, आश्रितमित्यर्थः ॥ 45 ॥ 1 'परीषाहाः ' इति पाठान्तरं तत्त्व0 ( pR0 77 ) / Page #149 -------------------------------------------------------------------------- ________________ 126 श्रीजैनधर्मवरस्तोत्रम् इति श्री पूर्णिमाऽगच्छीयप्रधानशाखीयसुधर्मस्वामिपरम्परागतपट्टाम्बुजतपनवादिमदमर्दनकृतमिथ्यात्वतर्जनश्रीभट्टारकश्रीविद्याप्रभसूरिर्वभूव । तत्पट्टाम्बुजभास्करललितवचनविबोधितभविकनिकरभट्टारकश्रीश्रीललितप्रभसूरिजज्ञे । तत्पट्टचकोरशीतरश्मिभसीकृतहृच्छ(द)यसुविनयनयशिक्षितशिष्यसमुदयभट्टारकश्रीविनयप्रभसूरिः समजनि । तत्पट्टोदयाचलदिनकरसद्गुणनिकरसच्चारित्रधरसकलविद्यामन्दिरकीर्तिकमलामहिमाकलितमहीमण्डलभट्टारकाखण्डलभ0श्रीश्रीमहिमाप्रभसूरीश्वरा ब्भूवुः। कवित्तम् शंकर 1 खनशशधरन 2 अवर सुरतुरग 3 रु सुरगज 4 सेस 5 महेश बयल 6 गिरौ 7 उडुगेन 8 वृषभध्वज 9 इन पर छवि अति धरत करत उज्जल इह जानह पूज्य श्रीमहिमाप्रभसूरिरावरो सुजस प्रमानह कवि कहै कल्याण तुय अरि अजस उन पट 1 उन रिपु 2 पुछ उनहि 3 मद उनहि 4 नयन 5 नासा 6 उनहि अलक 7 रु अंबर 8 गलगुनहि ॥ 9 ॥ तत्पट्टे द्विसप्ततिसप्तैकमित( 1772 )वर्षे माघशुक्लपक्षसुदिने श्री zrImAli'jJAtIyavRddhazAkhAlakArahArazrIvIrAhavaMzAvataMsadosIzrIjayatasIsutadauSyamukhyazrItejasInAmnA श्रेष्ठिना सकलमहाजन शृङ्गारहारेण सुकलत्रपुत्रपरीवारसहितेन उदारचित्तेन सहस्रशो मिलितमहाजनैश्चतुर्विधसङ्घः सह सुवासनाभिगीयमानेषु धवलमङ्गलेषु, गान्धर्वैर्वाद्यमानेषु वादित्रेषु, भट्टभोजकादिभिः पठ्यमानेषु जिनगुणेषु, दीयमानेषु दानेषु, प्रभावनापूजापुरस्सरबहुद्रव्यव्ययेन कृतपरमोत्सव श्रीभट्टारकश्रीश्रीभावप्रभसूरिः सपरीवारो विजयते । तेन सूरीश्वरेण zrI'ukeza'vaMzajJAtIya'vANI'gotrasAhAzrImANDaNabhAryAvAlimadevIkukSisambhavena श्रीजैनधर्मवरसंस्तवनस्खोपज्ञवृत्तिविरचिता शिष्याणामनुग्रहहेतवे चन्द्रनवसप्तैकमित ( 1791) वर्षमार्गशीर्षशुक्लपक्षाष्टम्यां तिथौ सम्पूर्णा जाता । पण्डितजनैर्विशोधनीया मयि कृपां कृत्वा ॥ इति श्रीकल्याणमन्दिरान्त्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीभट्टारकश्रीश्रीभावप्रभसूरिणा विरचितं सूत्रतो वृत्तितश्च सम्पूर्णम् ॥ श्रीमदखिलभूपालभालचुम्बितपादपीठविशिष्टनरपालश्रीविक्रमादित्यभूपालसमयातीतभूमिनन्दसप्तचन्द्रप्रमिते (1791) वर्षे वैशाखमासे कृष्णपक्षे zrIma'daNahillapura पत्तने ऽढंढेर पाटके श्री पूर्णिमाऽगच्छे प्रधानशाखायां भट्टारकश्रीभावप्रभसूरिचरणसरोजचश्चरीकायमानशिष्य भाणरत्नेन पुस्तकमिदं लिवीकृतम् । ॥shrii शुभं भवतु ॥ श्रीकल्याणमस्तु ॥ shriiH॥ तात्पर्यम् शङ्करः, खशशधरौ (आकाशचन्द्रौ), पुनः सुरतुरगः (उच्चैःश्रवाः), सुरगजः (ऐरावणः), शेष(नाग):, महेशवृषभः, गीः (सरस्वती), उडुगणः, वृषभध्वजः (महादेवः) अस्योपरि छविं अत्यन्तं धारयन्ति कुर्वन्ति उजवलं इति जानीवं पूज्यमहिमाप्रभसूरिराजवरस्य सुयशः प्रमिमीत इति कविः कथयति कल्याणं, तब भरेः अपयशः अस्य पटः (गजचर्म), अस्य रिपुः (राहुः), पुच्छकमस्य (उच्चैःश्रवसः), मदोऽस्य (ऐरावणस्य), नयन (शेषस्य), नासिका (महेशवृषभस्य), अस्या अलकानि (सरस्वत्या वेणी) पुनः भम्बरं कालकूटम् (इव्)| Page #150 -------------------------------------------------------------------------- ________________ अथास्य काव्यक्रमेण बीजकं लिख्यते काव्याङ्कः काव्याङ्कः 1-2 प्रथमं काव्यद्वये धर्मप्रियकथा, 28 केशीकुमार-परदेशी-अम्बडदशदृष्टान्तकाव्यानि, हरिहाटक सुलसा-अनिकासुतनाममात्रससञ्चयमुकारियाकथा, वणिक्कथा म्बन्धः 3 मृगध्वजकुमारकथा 29 नारद-पर्वत-वसुसम्बन्धः 4 मेघरथनृपकथा 30 आगमनामानि, षड्दर्शननामानि, 5 मेघकुमारकथा सुन्दरवणिक्कथा, ज्ञानोपरि श्रीकृ6 मांसनिवारणेऽभयकुमारबुद्धिः ष्णवासुदेववीरकुविन्दक्षामणादिकथाः 7 जगडूसम्बन्धः 31 वेश्याजटिलसम्बन्धः 8चन्दनबालासम्बन्धः 32 कुरुचन्द्रराजकथानकं जैनधर्मपरी9 गोभद्र-शालिभद्रसम्बन्धः क्षाकरणे 10 मूलदेवसम्बन्धः 33 एकमनस्कयोः कथा 11 नन्दिषेणसम्बन्धः 12 अश्वावबोधः, मनोरमा-भानु 34 भरतसङ्घपतितिलकफलं सङ्घभोजन भक्तिफलं चेति सम्बन्धः 13 मरीचि-कपिलसम्बन्धः 35 हेमाचार्यकथितधर्मलाभकाव्यानि 14 वेश्या-कालिदासादिसम्बन्धः स्थूलभद्रसम्बन्धकाव्यानि च 15 कालिकाचार्य-श्रेणिक-सेडकादिः 36 ब्राह्मीप्रमुखसती-चेटकनृपसप्तपुत्री16 शय्यम्भवसम्बन्धः वक्तव्यता, लज्जयाऽपि शीलपालनं 17 आर्द्रकुमारसम्बन्धः शुभमित्यादिवक्तव्यता 18 सगडकौटुम्बिककथा 37 सीतासतीसम्बन्धो ज्ञेयः 19 जिनबिम्बशुद्धिविचारः 38 सुन्दरीऋषभपुत्री तत्कथा 20 पुष्पशुद्धिः पूजाष्टकम् 39 बाहुबलिकथा 21 नास्तिकमतवर्णनं निषेधश्च 40 राज्यस्थितभरतचक्र्युपयोगः 22-23 धरणक-विमलमन्त्रिप्रमुखाश्चैत्यकृतः 41 ऋषभमुक्तौ भरतशोकनिवारणम् 24 कौलधर्मनरकथा 42 भरतमुक्तिगमनप्रबन्धः 25 लौलिकदेववक्तव्यता दशावतारश्च 43 जिनस्तुतिकारकफलम् 26 गरटावित्रीकथा 44 जिनस्वरूपवर्णनम् 27 ऋषभदेवपूर्वभवषड्जीवसम्बन्धः । 45 ग्रन्थकारप्रशस्तिः ॥ इति श्रीजैनधर्मवरस्तवस्य वृत्तौ लेशतो बीजकं समाप्तम् ॥ Page #151 -------------------------------------------------------------------------- ________________ 128 अम्बरमम्बुनि पत्रमरातिः, पीतमहीनगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा, पातु स वो हरलोचनवह्निः ॥ 1 ॥ अस्यार्थः- :- स देवः कृष्णः वः- युष्मान् पातु रक्षतु । स कः ? यस्य - देवस्य अम्बरं - वस्त्रं पीतं वर्तते । यस्य गृहं अम्बुनि जले समुद्रे वर्तते । पुनः यस्य अहीनगणस्य - सर्पराजसमूहस्य अराति:शत्रुः गरुडः पत्र - वाहनं वर्तते । यस्य वधूः अब्जा - समुद्रजा - कमला वर्तते । पुनः हरलोचनवह्निः यस्य तनयं - पुत्रं कन्दर्पं ददाह । इति सम्पूर्णोऽर्थः । अस्मिन् काव्ये व्यस्तालङ्कारोऽस्ति ॥ इति सूक्तं सम्पूर्ण शिष्याणां पठनाय श्रीकल्याणमस्तु ॥ 1 सुभाषितरत्नभाण्डागारे ( pR0 197, zlo0 58 ) प्रेक्ष्यमाणं हृदं काव्यं प्रक्षिप्तमिति प्रतिभाति, परन्तु प्रतियुगले विद्यमानत्वात् अनोपस्थितम् । Page #152 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिसूत्रितः ॥ गुंहलिकापरपर्यायगोधूलिकार्थः ॥ श्रीमहिमाप्रभसूरिसद्गुरुभ्यो नमः ॥ ऐं नमः । / नत्वा पार्श्वजिनेन्द्राय महिमाप्रभसद्मने । ब्रवीमि गुंहलीकार्थ सूरिर्भावप्रभाह्वयः ॥ 1 ॥ श्रीमति जिनशासने देवगुरुप्रमुखपुरतो भक्तिहेतोर्माङ्गल्यहेतोः सिद्धान्तविनयहेतोः लोकेऽपि च सुखभक्षिकाभाजनसमीपभूमण्डले तदक्षयहेतोः स्वस्तिकरचना क्रियते । अत्र केचित् तु गुरुकुल भ्रष्टा ज्ञान विकलास्तां नाङ्गीकुर्वन्ति तेऽनन्तसंसारिणो ज्ञेयाः । यतः साधुस्तान्यर्चनादीनि मनसाऽपि न प्रार्थयेत् । परं श्रावकैस्तु गुरुभक्त्या तानि कर्तव्यान्येव । अन्यथा तत्रैव पञ्चत्रिंशोत्तराध्ययने प्रोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्तव्यापत्तेः । यतस्तत्र (अष्टादशी) गाथा "अच्चणं रयणं चेव, वंदणं पूअणं तहा । ____ इड्डीसकारसम्माणं, मणसा वि न पत्थए ॥ 1 ॥ " अत्र रयणं रञ्जनं इत्यस्यार्थो 'गुंहली' इति कथित इति । स्वस्तिकरचनाया नाम गोधूलिका इत्यादि संस्कृते । प्राकृतभाषायां तु गुंहुलिका गुंहुली इत्यादि नामान्तराणि कथ्यन्ते । तेषां काव्यव्युत्पत्तिरत्रोच्यते । प्रथमत उपयोगार्थ कोशा लिख्यते "गौर्वाणी-घाण-भू-रश्मि-वज्र-खर्गाऽक्षि-वारिषु । / दिशि धेनौ श्रुतेश्वर्या, गणेशे चापि गौः स्मृत्ः॥1॥" (सुधा0, zlo0 13) तथा च-"हः शूलिनि करे नीरे, क्रोधे ग्र्भ्प्र्भास्स्न्ने। निवासे च" इति (सुधा0, zlo045) इति एकाक्षरनिघण्टौ ॥ 7 ॥ "गौर्वजं गौः प्रभा भूमि-र्वाणी तोयं त्रिविष्टपम् । धेनुर्वस्तो वृषो दिग् गौ-र्नेत्रं लज्जा गुरू रमा ॥ 1 ॥ इन्द्रियं श्रीरुमा च" इति "हो हर्षो हिरण्याक्षोऽथ तस्करः ॥ " इति सौभरिनामकोषे ॥ 7 ॥ छाया अर्चनं रञ्जनं चैव वन्दनं पूजनं त्था। द्विसत्कारसन्मानं मनसाऽपि न प्रार्थयेत् ॥ 2-3 श्रीसुधाकलशप्रणीतायां एकाक्षरनाममालिकायामिति । चैन kho0 15 Page #153 -------------------------------------------------------------------------- ________________ 130 गोधूलिकार्थः "(शून्ये बिन्दौ सुखे खस्तु, सूर्ये ) गौरुदके दृशि । / __ स्वर्गे दिशि पशौ रश्मी, वज्रे भूमाविषौ गिरि ॥ 1 ॥ " इति हैमानेकार्थसूत्रे (kA0 1, zlo0 6) / 'घुगमिभ्यां डो' (सिद्ध0 उणादि0 867) इति सूत्रेण गमेडौ~ प्रत्यये डित्वाहिलोपे गच्छतीति गौः दशस्वर्थेषु स्त्रीपुण्स्योः। अन्ये तु आचार्याः "वागादौ स्त्रियां स्वर्गादौ पुंसि पशौ द्वयोः जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-"गावो वहन्ति विमलाः शरदि स्रवन्याम्" इत्यादि । इति हैमानेकार्थस्य कैरवाकरकौमुद्यां टीकायाम् ॥ 7 ॥ "स्वर्गे रश्मौ च वजे च, बलीवर्दे च गौः पुमान् । स्त्री-बाण-रोहिणी-नेत्र-दिग्-वाग्-भूष्वप्सु भूम्नि च ॥ 1 ॥ " "हेमसूरयोऽमुं सर्वेष्वर्थेषु पुंस्त्रीलिङ्गमाहुः" इति धातुरत्नाकरे श्रीसाधुसुन्दरोपाध्यायाः ॥ 5 ॥ "गौर्वजे सुवृषे धेनौ वाचि दिग्बाणयोगिरि ॥ भू-मयूख-सुख-खगे-सत्य-वह्नय-क्षि-मातृषु ॥ 1 ॥ " 'ला आदाने "ल इन्द्रे चलने मृते लिः लावे ली श्लेषककणेव ॥ " इति म्हीप्कोस्से॥7॥ "बाणे चापि पशौ भूमौ, दिशि रश्मिजले dRshi। स्वर्गे मातरि वज्रेऽग्नौ, सुखे सत्त्वे च गोध्वनि ॥ 1 ॥ " . इति अनेकार्थध्वनिमचर्याम् ॥ 7 ॥ "ल इन्द्रे चलनेऽपि च" इति अमरानेकाक्षर्यां (काव्यकल्पलतायां pra0 3, sta0 5, pR0 111) // 7 // अथ मङ्गलाचरणविचारणायां प्रथमतः श्रीनाभिराजाङ्गजश्रीऋषभदेवगतमङ्गलमाहगौः-वृषभः 'सर्व वाक्यं सावधारणं भवति' इति न्यायात् तेन वृषभलाञ्छनेन उपलक्षितः a-अर्हन् । 'असिआउसानमः' इति वचनात् 'विशेषणशक्त्या विशेष्यः प्रतीयते' तेन श्रीनाभेयजिनः तस्य धूलिका (धूलौ भवा धूलिका)-धूलिक्रीडा गोधूलिका सुखाय भ्व्त्वित्य्न्व्य्ः। अत्र 'एदोतोऽतः' (sA0 sU0 51) इति सूत्रेणाकारलोपः । एवमग्रेऽपि यथास्थानं ज्ञातव्यम् ॥ 1 ॥ अथवा गौः-वर्गः आधारे आधेयोपचारात् तन्निवासिनो देवाः तैः सह अः तस्य धूलिकाधूलिक्रीडा गोधूलिका। शेषं पूर्ववत् ॥ 2 ॥ अथ सकलतीर्थङ्करादिगतमङ्गलमाहगोभिः-ज्ञानैः अन्योन्याविनाभावात् ज्ञान-दर्शन-चारित्रैर्निजोचितगुणस्थानान्वितैः कृत्वा उपलक्षिताः वा, न विद्यन्ते धूलयः-अघरजांसि येषां ते तीर्थङ्कराः गणधराः साधवश्च तेभ्यः Page #154 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिसूत्रितः 131 कान - सुखानि यस्यां प्रणतौ सा गोधूलिका तीर्थङ्करादिसुखकृतप्रण तिरस्तु । "कं सुखे शीर्षे जले च" ( ) प्रसिद्धम् । / 3 / / अथ मरुदेवागतमङ्गलमाह गौः-वृषभः तेन वृषभलाञ्छनेन उपलक्षितः अः - अर्हन् तस्य धूलिः अर्थात् शरीरलमधूलिः तस्याः सकाशात् अर्थात् आलिङ्गनात् कानि - सुखानि यस्याः सा गोधूलिका भगवञ्जननी मरुदेवा सुखायास्तु । यतः (पद्मानन्द महाकाव्ये sa0 8, zlo0 52 ) - " धूलिधूसरममुं मरुदेवा - s'zliSya मीलिनयना स्वयमासीत् । अन्तरे वपुरिदं सुखपूरैः पूरितं कियदितीव दिदृक्षुः ॥ 4 ॥" ( स्वागता ) अथ गुरुगतमङ्गलमाह - गौः- गुरुः तस्य धूलिः अर्थात् चरणकमलरजः तस्याः कानि - सुखानि यस्यां प्रणतौ सा गोधूलिका । गुरुचरणकमलरजः स्पर्शसुखप्रणतिः सुखायास्तु ॥ 5 ॥ अथ सरखतीगतमङ्गलमाह - गोभिः - जलैः धूल्या च उपलक्षितः कः - आत्मा रूपं यस्याः सा गोधूलिका - सरस्वती ज्ञानवृद्धयेऽस्तु । "को ब्रह्मण्यात्मनि खौ " इति कोषे ( हैमेऽनेकार्थसङ्ग्रहे kA0 1, zlo0 5 ) / अत्र श्लिष्टार्थत्वात् गौः - श्रुतदेवीबीजं गकारं विनाऽपि अरपि बीजम् । यतः - "अस्त्वउर्वोऽपि सरखती मनुगतो जाड्याम्बुविच्छित्तये गोशब्दो गरि वर्तते स नियतं योगं विना सिद्धिदः ॥" इति लघुस्तवे । सरखत्या हि जलानि धूल्याविलानि भवन्तीति युक्तोऽयमर्थः ॥ 6 ॥ इति मङ्गलाचरणार्थः ॥ अथ प्रस्तुतमाह गोः - पृथिव्याः प्रधाना धूली- कुङ्कुमादिः यस्यां रचनायां सा गोधूली, मध्यपदलोपत्वात् गोधूली एव गोधूलिका चेति । धूलिशब्दो खो दीर्घश्व ईब्विधानविकल्पात् गोधूली इत्यत्र सम्बन्धमात्रत्वात् केसरखटिकाद्युचितद्रव्यपरिग्रहः ॥ 7 ॥ . ( गौः - धूली ) अथवा । गौः - अग्निः तद्वत् तद्वर्णसमाना धूली-कुङ्कुमादिः यस्यां रचनायां सा । शेषं पूर्ववत् ॥ 8 ॥ गोभिः - जलैः द्रवीकृता प्रधानधूली - कुङ्कुमादिरसो यस्यां रचनायां सा । शेषं पूर्ववत् ॥ 9 ॥ अथवा । गवि - पृथिव्यां प्रधानधूलिः - कुङ्कुमादिः यस्यां रचनायां सा । शेषं पूर्ववत् ॥ 10 ॥ 1 "कं सुखे वारि शीर्षे च' इति पाठो विश्वलोचने (zlo0 3 ) / 2 भयं लघुस्तवनाम्नः सरस्वतीस्तोत्रस्य पञ्चमपद्यस्य उत्तरार्धः । पूर्वार्धस्तु यथा "यत् सद्यो वचसां प्रवृत्तिकरणे दृष्टप्रभावं बुधैस्तातयं तदहं नमामि मनसा व्वबीजमिन्दुप्रभम्" Page #155 -------------------------------------------------------------------------- ________________ 132 गोधूलिकार्थः __ अथवा । गौः-पृथिवी "भूस्तु भूमिरिव क्षितौ ॥ स्थाने च" इति हैमानेकार्थवचनात् (kA0 1, zlo0 9-10) / अत्र गोशब्दः स्थानवाची । तेन पट्टकाद्युचितस्थाने प्रधाना धूली यस्यां रचनायां सा । शेषं पूर्ववत् ॥ 11 ॥ ___ अथवा । गवा-वाण्या वचनपर्यायमय्या उपलक्षणत्वात् सधवमहिलामञ्जलगीतध्वन्युपलक्षिता प्रधानधूली-कुमादिः यस्यां रचनायां सा गोधूली ॥ 12 ॥ . अथवा । गौः-गुरुः हिताहितोपदेशकः तस्याने प्रधानधूली-कुङ्कुमादिः यस्यां रचनायां सा गोधूली ॥ 13 ॥ __ अथवा । गौः-गुरुः धर्मोपदेशकः तेन उपलक्षणत्वात् तचरणन्यासेन प्रधाना धूलिः-रजो यस्यां वसतौ उपाश्रये तत्र वा गोधूलिका । कप्रत्ययः । प्रत्ययाणितो वा भवन्ति कर्णाटककार्णाटक इत्यादिवत् वृद्धिविकल्पत्वम् । वृद्धौ सत्यामपि गोधूलिका । प्राकृत हस्खत्वं समानम् ॥ 14 ॥ __ अथवा । गोखुरैरुत्खातधूलिसमये जातं गोधूलिकं अंशकलग्नमिति यावत् ज्योति शास्त्रप्रसिद्धं तद्वत् । गवा-वाण्या अर्थात् गुरुणा शास्त्रार्थकथनेन निषिध्यमानधूलिसमये निवार्यमाणपापरजोऽवसरे भवा-सधवाभिः कृता गोधूलिका उपचारत्वेन (प्रोसिद्धा ॥ 15 ॥ अथवा । गावः-वृषभाः सिद्धान्तभाषया गीतार्थाः तेषामग्रे प्रधानधृल्या भवा गोधूलिका ॥ 16 ॥ अथाध्यात्मदशायां गोधूलिकार्थो लिख्यते गावः-इन्द्रियाणि गुणगुणिनोरभेदात् तद्विषयाः शब्दादयः पञ्च ते धूलयः-रजांसि इव यस्याम् अध्यात्मदशायां सा गोधूलिका अध्यात्मस्वरूपमयी ॥ 17 ॥ अथवा । गवा-ज्ञानेन न विद्यते धूलिः-पापरजो यस्यां अध्या0 सा गोधूलिकम ॥ 18 ॥ अथवा । गौः-स्वर्गः श्रीः रमा च एते पदार्थाः धूलयः-रजांसि इव यस्यां अध्या0 सा गोधूलिका अध्यात्मदशा ॥ 19 ॥ अथवा । गावः-सुखानि इन्द्रियजन्यसुखानि A-समस्ता(t) धूलयः-रजांसि एव यस्यां अध्या0 सा गोधूलिका । अत्र 'एदोतोतः' (sA0 sU0 51) इति सूत्रेण क्वचिदाकारस्यापि लोपः ॥ 20 ॥ अथवा । गौः-चित्तभूमिः तस्यां न विद्यन्ते धूलयः-अघरजांसि यस्यां अध्या0 sA0 गोधूलिका अध्यात्मदशा ॥ 21 ॥ अथवा । गवा-वह्निना तपसा न धूलयः-अधरजांसि यस्यां अध्या0 सा गोधूलिका अध्यास्मदशा ॥ 22 ॥ अथवा । गावः-जलानि शमजलानि तैः न धूलयः-अघरजांसि यस्यां0 सा गोधूलिका अध्यात्मदशा ॥ 23 ॥ अथवा । गौः-नेत्रं ज्ञाननेत्रं तेन न धूलयः-पापरजांसि यस्यां0 सा गोऽधूलिका अध्यास्मदशा ॥ 24 ॥ Page #156 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिसूत्रितः अथवा । गौः-लज्जा चारित्रधर्मरक्षणलज्जा तया न dhU0-pA0 यस्यां सा गोऽधूलिका ॥ 25 ॥ अथवा । गावः-बाणाः उपयोगलक्षणाः तैर्न धूत-pA0 ya0 सा गोऽधूलिका ॥ 26 ॥ अथवा । गावः-मातरः अष्टप्रवचनमातरः ताभिः न dhU0-pA0 ya0 सा गोऽधूलिका ॥ 27 ॥ अथवा । गौः-वाणी जिनवाणी तया न dhU0-pA0 ya0 सा गोऽधूलिका ॥ 28 ॥ इति अध्यात्मदशायां godhuulikaashbdaarthH|| अथ लोकेऽपि गोधूलिकाशब्दोऽस्ति । यतः गौः-पृथिवी तजातित्वात् मृत्तिका खटिका वर्णिका उपलक्षणत्वात् गोमयमपि, एतेषां लेपनेन न धूलिः-रजो यस्यां भूमौ सा गोधूलिका मृत्तिका गोमयादिभिरश्चितभूमिमण्डलानि गुंहलीचतुष्क इत्यादीनि दीयन्ते क्रियन्ते च लोके प्रसिद्धम् । उक्तं च अर्धशीर्षकपीडानिवारणमन्त्रकथायां 'OM नमो औट्ठावली' इत्यादिपदपतौ 'गुंहुली करै मांडलांघई' इत्यादि । संस्कृते गोधूलिकाशब्दः गोधूलिका गोधूलिः गोधूली प्राकृते तु गुंहुली गुंहुलिया गुंहुलिका हखत्वं मकारागमश्च भवत्यलाक्षणिक इति ॥ 29 ॥ __ अथ द्वितीयं पदं गोहली गुंहली इति कोऽर्थः? उच्यते-गवि-पृथिव्यां हलवत् हलकर्षणोपचारो यस्याः स्वस्तिकरचनाया साः गोहलिका ॥ 30 ॥ अथवा । हलिः इति महद्धलं धातुरत्नाकरोक्तं तदुपचारो यस्यां सा गोहलिः ॥ 31 ॥ अथवा । गु:-कान्तिः हः-हर्षः अनयोः ली-श्लेषो यस्यां सा गुहली ॥ 32 ॥ अथवा । गुः-कान्तिः हः-हर्षः अनयोः ला-आदानं यस्यां सा गुहलिका । अत्र 'गु' इति पदेन सधवता सुनेपथ्या सुरूपा चोक्ता । 'harSa'padena चित्तप्रसन्नता चोक्ता ॥ 33 ॥ अथवा । गौः-ज्ञानं वाणी प्रभा कान्तिश्च एतेषां हः-निवासः आधारः आचार्यः "ओयंसि तेयंसि वच्चंसि" ( ) इत्यादिवचनात् तेषां अग्रे ला-इन्द्राण्य इव ला:-सधवाः श्राविकाः ताभ्यः सकाशात् भवा गोहलिका ॥ 34 ॥ अथवा । गौः-ज्ञानं तेन न हः-क्रोधो यस्याः सा एवंविधा सधवा ला-इन्द्राणीव वस्साः भवा गोऽहलिका ॥ 35 ॥ ___ अथवा । गौः-श्रीः रमा वा तया उपलक्षितो हः-हर्षी यासां ताः सधवाः ला:-इन्द्राण्य इव ताभ्यो भवा गोहलिका ॥ 36 ॥ अथवा । गवां-श्रीणां शोभानां प्रभाणां च हः-निवासः आधारः अर्थात् सकलशोभामिलितदीपावलिकलितं दीपावलिकापर्व तस्मिन् लसतीति ला गोह्ला। गोहला एव गोहलिका ॥ 37 ॥ अथवा । गवा-श्रिया केवलज्ञानलक्ष्म्या उपलक्षितः अः-अर्हन् तस्य हः-निवासः चैत्यः तत्र लसति-द्योतते या सा ला । कचिड्डप्रत्यये सिद्धम् । गोहलिका खार्थे कः आम काप्यत (1) इति सिद्धम् ॥ 38 ॥ __ अथवा । गौः-श्रीः प्रभावः ताभ्यां उपलक्षितो हः-निवासः जिनप्रासादः तत्र लसतीति ला-जिनः तस्य इयं मूर्तिः ली तस्याः अग्रे भवा गोहलिका ॥ 39 ॥ Page #157 -------------------------------------------------------------------------- ________________ 134 गोधूलिकार्थः अथवा । गौः - सुखं प्रभा उद्योतश्च ताभ्यां उपलक्षितः हः - निवासः जीवाजीवाधार क्षेत्रं जगत् यस्मात् स जिनजन्ममहोत्सवसमयः तस्मिन् समये कनकगिरिशिखरे ला:-इन्द्राण्यः लाःइन्द्राश्च सरूपाणामेकशेषे द्वन्द्वे पूर्वपदस्य लोपत्वात् तेभ्यो लेभ्यो भवा गोहलिका । अत्र तन्दुलमय्यामष्टमङ्गल्यां वाल्पापि गोहलिकारचना प्रोक्ता ॥ 40 ॥ अथवा । गो:- सुखं प्रभा च ताभ्यां उपलक्षितं अहः - दिवसः यस्मात् जिनजन्मसमयात् सः, शेषं तथैव । यतः - "नारका अध्यमोदन्त" इति "उद्योत त्रिजगत्यासीत्" इति प्रसिद्धं जिनजन्मावसरे । अत्राहः शब्दोऽकारान्तः समासप्रत्ययत्वात् । एवमत्र प्राकृते हस्वत्वं मकारागमश्च । तेन गुहलिका गुहली शेषं स्वभावतः सिद्धम् ॥ 41 ॥ इत्येवं सर्वत्र शुभस्थाने मङ्गलार्थं गोहलिकारचनाविषयः प्रोक्तः । अत्र काव्यानि - इत्थं क क न विद्यते शुचिपदे गोधूलिकागोचरो यस्तूप लवहृत्प्रधानवनितागानोत्सवैः पूर्वकम् । नीतः श्री जिनदेशनान्तविषयं सच्छालिशालिर्बलि स्तच्छायाऽनुभवोऽनुभावभवनं तद्वत् प्रसिद्धोऽप्ययम् ॥ 1 ॥ " - शार्दूल0 श्री तीर्थङ्करशासनोन्नतिकरी व्याख्यास मालङ्कृतिः साधुभ्यो विनयं नयं च ददती प्रत्यूहविध्वंसिनी । सन्मुक्ताक्षतपूरिताक्षयगुणाकम्प्राकृतिः कौमी माङ्गल्यैकमयी व्ययीकृततमा गोधूलिका गीयते ॥ 2 ॥ -,, भो भो धर्मधनाः ! सरोजवदनाः ! पीनस्तनाः ! पावनाः ! शीलालङ्कृतभूघनाः । पघना ! गावोल्लसच्चन्दनाः ! | लब्ध्वा मर्त्यभवं तथा सुघवतां सौभाग्यमारोग्यतां धद्धं तत्फललब्धये गुरुपुरो गोधूलिकागौरवम् ॥ 3 ॥ -,, स्वगुरुपदकृपातो ज्ञात किञ्चिद्रहस्यः शिवपथकथकार्हच्छासने भव्यभक्तिः । समयरुचजनार्थं सूरिभावप्रभाख्यो गदति गलितपापं स्पष्टगोधूलिकार्थम् ॥ 4 ॥ - मालिनी इति श्रीभावप्रभसूरीणामियं कृतिः शिष्यादीनां बुद्धिलतापल्लवनार्थं सम्पूर्णा । संवत् 1958 / 1 वीतरागस्तोत्रे दशमे प्रकाशे सप्तमस्य पद्यस्येदमाद्यं चरणम् । सम्पूर्ण तत् पद्यं तु यथा "नारका अध्यमोदन्त, यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं, को वा वर्णयितुं क्षमः ? ॥ " 2 सु-सुष्ठु अपघनः - देहो यासां ताः । Page #158 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसरिकृतः ॥ स्भाच्म्त्कार्ः॥ (गूर्जरगिरा गुम्फितः) मरुदेवीनो लाडलो नाभि राय कुलचंद । शत्रुजय शिखरे नमो भावे ऋषभ जिणंद ॥ 1 ॥ परमाहत आदी भली सुलसा रेवति जेह । जिनशासन अनुरागिणी सर्व श्राविका एह ॥ 2 ॥ गमने गजपति हारिओ गज लंछन जस पाय । बीजो जिनवर वंदिये अजित नाम कहाय ॥ 3 ॥ देवी माता जनमीओ अरै नामे अरिहंत । सरण करतां जेहनुं सुन्दर काम सरंत ॥ 4 ॥ सुरनरनायक जेहस्युं धारैं छई अति प्रीत । सांभलि सुन्दर! ताहरे संभवे जिन छे चित्त ॥ 5 ॥ चार अतिशय जन्मना केवल तणा अग्यार । ओगणीश देवतणा कर्या श्रीश्रेयांस उदार ॥ 6 ॥ चंचल मन जीत्यु इणिं इम चिंतवि कपिराय । लंछनमसिं आवी रह्यो अभिनन्दन जिनराय ॥ 7 ॥ दीपे जेहनी देहडी मेघघटा अनुमान । राजिमती जीवनजडी नेमनार्थं भगवान् ॥ 8 ॥ दुरमति मनथी मुंकैं आणो सुमति स्वभाव । सुमति जिणेसर सेवीं भवजल तारण नाव ॥ 9 ॥ भेंसो लंछन जेहने राती जेहनी काय । वासुपूज्य जिन प्रणमीं आनंद अंग न माय ॥ 10 ॥ चित आरती दूरे करें पूरे वंछित काम । छट्टो जिनवर सेवीं पद्मप्रभ ए नाम ॥ 11 ॥ लोक रीत छे एहवी जे वाहलां कहिवाय । अंतरंग जे राखीं मल्लिप्रभु सुखदाय ॥ 12 ॥ Page #159 -------------------------------------------------------------------------- ________________ 136 सभाचमत्कारः जो सेवीजे चूंपस्युं त्रिकरणशुद्धीं सार । "श्रीसुपार्श्व जिन सातमा पामीजे भवपार ॥ 13 ॥ निज निर्मल ज्ञाने करी निरखे लोकालोक । विमल जिनेश्वर मनिं वस्यो जिम दिनकरस्युं कोक ॥ 14 ॥ आदर कीजै तेहस्युं जे पहुंचाडइ आश । चन्द्रप्रभ जिन आठमा टाले गर्भावास ॥ 15 ॥ लंछन जेहनई केशरी वीरमांहिं जे वीर । त्रिशलानन्दन वंदई महावीर गिरिधीर ॥ 16 ॥ जिन भवन छई जेतलां त्रिभुवन मांहि सार । शाश्वतां नई अशाश्वतां प्रणमीजै निरधार ॥ 17 ॥ चौ गति छेदे चौ दया आपै अविचल ठाम । अनंतनाथ आराहिहं त्रिभुवनना जे स्वामि(?म) ॥ 18 ॥ बांधो वरवीटांगणां पुस्तक भक्ति अपार । ज्ञान वधैं जगिं जेहथी लहिई अरथ विचार ॥ 19 ॥ चरणई लंछन काछबो काजलकांति सुहाय । मुंनिसुव्रत जिन प्रणमीं आनंद अंग न माय ॥ 20 ॥ त्रिभुवन माहिं जेह छइ स्वर्ग मर्त्य पातालिं । प्रतिमा पूजुं प्रेमस्युं लोपइ ते जगि बाल ॥ 21 ॥ धर्म शब्द सघलई अछइ पण अणलहिते मर्म । धर्म जिणेसर पनरमा पूज्ये जाई कर्म ॥ 22 ॥ पंच महाव्रत पालता शमता रस भंगार । साधुशिरोमणि वंदीं गिरुआ गुण आधार ॥ 23 ॥ मनवंछित आपै सदा जंगम सुरतरु जेह । पार्श्वनाथ प्रभुता घणी सेवो धरि सुसिनेह ॥ 24 ॥ आदि अंत जिनवर तणी थई साधवी जेह । पंचमहाव्रत धारिणी प्रणमीजै जगि तेह ॥ 25 ॥ जन्मसमैं जिनराजनई शान्ति थई सवि देश । शान्ति जिणेसर सोलमा नमीं जाइ किलेस ॥ 26 ॥ श्रेयांस प्रमुख श्रावक भला शंख शतक पर्यत । / दीपावक जिनधर्मना श्रावक ! सुण शोभंत ॥ 27 ॥ Page #160 -------------------------------------------------------------------------- ________________ श्रीभावप्रभसूरिकृतः कनकवरण काया भली मुखटंको श्रीकार । श्रीमिजिन इकवीसमा सेवकजन आधार ॥ 28 ॥ रामानंदन सुविधि दिल (रुच्यो ) राख्यो न रहे छुपाय । पूरण चंद्रनी ज्योत्स्ना हारी जेहनी काय ॥ 29 ॥ आठ कर्म टाल करी मुगतिं पहोता देव । कुं जिणंद कलानिधि करिहं तेहनी सेव ॥ 30 ॥ शीतल उपवन वायरो शीतल गंग कल्लोल । शीतल जिणेसर सेवतां निशिदिन हुई रंगरोल ॥ 31 ॥ चवीस जिणवर नाम सुंदर सात क्षेत्र सोहामणा ए कतूहल एम कीधो मन हरखे परखद तणा । श्रीमहिमाप्रभसूरीश तेहना विनेयी 'भावे' को एक एकथी करी दुगुणा हेमचंद्र हेतई लाउ ॥ 32 ॥ ॥ इति सभाचमत्कार संपूर्णं ॥ सुरचंद लिखितं ॥ jaina0 to 0 10 137 Page #161 -------------------------------------------------------------------------- ________________ संभव अजित पद्मप्रभ पुस्तक श्रावक सुमति जिनभवन सावी सुपार्श्व अभिनंदन चंद्रप्रभ साधु शीतल प्रतिमा सुविधि अजित सि श्राविका वासुपूज्य अनंत शान्ति श्रेयांस विमल अभिनंदन चंद्रप्रम पद्मप्रभ पुस्तक साधु धर्म श्रावक शीतल आ संभव विमल अर मलि प्रतिमा सुविधि श्रेयांस चंद्रप्रभ धर्म अभिनंदन मुनिसुव्रत नमि शीतल साधु कुंथु सुपार्श्व सुमति पद्मप्रभ पार्श्व नेमि वासुपूज्य सुपार्श्व चंद्रप्रभ मल्ली साध्वी सुविधि शान्ति विमल श्रावक शीतल नमि (16) अनन्त महावीर मुनिसुवत पाव जिनभवन प्रतिमा सुविधि साध्वी पुस्तक साधु धावक शीतल शान्ति नेमि Page #162 -------------------------------------------------------------------------- ________________ उपाध्याय श्री विनयविजयगणिगुम्फितं ॥ परिपाटीचतुर्दशकम् ॥ नमिऊण वद्धमाणं धुणामि जिणचे विविहरूवे । 'चत्तारि अट्ठ दस दो a' इमाएं गाहाएं संगहिए ॥ 1 ॥ [ नत्वा वर्धमानं स्तौमि जिनचैत्यानि विविधरूपाणि । 'चत्तारि अट्ठ दस दो य' अस्यां गाथायां सङ्गृहीतानि ॥ 1 ॥ ] प्रथमा परिपाटी - अष्टापदतीर्थवन्दनम् चत्तारि अट्ठ दस दो य वंदिया जिणवरा चौबीसं । परमट्ठनिट्ठिअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ 2 ॥ [ चत्वारः अष्ट दश द्वौ च वन्दिता जिनवराः चतुर्विंशतिः । परमार्थनिष्ठितार्थाः सिद्धाः सिद्धिं मम दिशन्तु ॥ 2 ॥ ] चारि दक्खिणाए पच्छिमओ अट्ठ उत्तरदिसाए । दस पुवाए दो अट्ठावयम्मि वंदे चउवीसं ॥ 3 ॥ चत्वारो दक्षिणायां पश्चिमायां अष्ट उत्तरदिशायाम् । दश पूर्वायां द्वौ अष्टापदे वन्दे चतुर्विंशतिम् ॥ 3 ॥ ] गुरे उस मजिअं दक्खिणओ संभवाइचत्तारि । अड पच्छिमे सुपासाइ धम्माई दस उ उत्तरओ ॥ 4 [ पूर्वस्यां ऋषभमजितं दक्षिणतः सम्भवादिचत्वारः । अष्ट पश्चिमे सुपार्श्वादयः धर्मादयः दश तु उत्तरतः ॥ 4 ॥ ] वण्णतणुमाणलंछणपएहिं अलंकिया नियनिएहिं । भरसर निम्मविया अट्ठावय जिणवरा एए ॥ 5 ॥ [ वर्णतनुमानलाञ्छनप्रमुखैः अलङ्कृता निजनिजैः । भरतेश्वरनिर्मापिता अष्टापदे जिनवरा एते ॥ 5 ॥ ] द्वितीया परिपाटी-सम्मेतशिखरतीर्थवन्दनम् चारि अरिमुका अट्ठ दस दो य जिणवरा एवं । सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे ॥ 6 ॥ [ त्येक्तरिपवः अरिमुक्ता अष्ट दश द्वौ च जिनवरा एवम् । सम्मेतशैलशिखरे विंशर्ति परिनिवृतान् वन्दे ॥ 6 ॥ ] 1 इयं तु पूर्वोक्का गाथा । 2 'चतुरदरे मुक्वा' इत्यपि भाति । Page #163 -------------------------------------------------------------------------- ________________ 140 परिपाटीचतुर्दशकम् 'च'-'u'saddA पुण एत्थं अत्थविसेंसप्पयासणे न्नेया। गाहाए चरिमद्धं सवेसु वि तुल्लमत्थेसुं ॥ 7 ॥ [ 'च'-'u'zabdau पुनः अत्र अर्थविशेषप्रकाशने शेयौ । ' गाथायाः चरमार्द्ध सर्वेषु अपि तुल्यमर्थेषु ॥ 7 ॥ ] तृतीया परिपाटी-शत्रुञ्जयतीर्थवन्दनम् 'चत्तारि पयं पुवं व अट्ठ दस चउविभत्तवीस त्ति । पंचजुआ तेवीसं सत्तुंजयसिहरए वंदे ॥ 8 ॥ [ 'cattAri'padaM पूर्ववत् अष्ट दश चतुर्विभक्तविंशतिः इति । पञ्चयुतां त्रयोविंशतिं शत्रुञ्जयशिखरे वन्दे ॥ 8 ॥ ] दोय त्ति हुंति इंदा दो-सग्गा तस्स पालगा तेण । दोएहिं वंदिया दोयवंदिया hu~ti जिणचंदा ॥ 9 ॥ [ 'दोय' इति भवन्ति इन्द्रा द्यौः-स्वर्गः तस्य पालकाः तेन । द्योपैर्वन्दिता 'दोयवंदिया' भवन्ति जिनचन्द्राः ॥ 9 ॥ ] चतुर्थी परिपाटी-नन्दीश्वरद्वीपचैत्यवन्दनम् चौ अडगुण बत्तीसं दो दस वीस त्ति मिलिय बावन्ना । नंदीसरे चउसद्दा मयंतरे वीस चेइए वंदे ॥ 10 ॥ [चत्वारोऽष्टगुणा द्वात्रिंशत् द्वौ दश विंशतिरिति मिलिता द्विपञ्चाशत् । नन्दीश्वरे च-उशब्दो मतान्तरे विंशतिं चैत्यान् वन्दे ॥ 10 ॥ ] पञ्चमी परिपाटी-विहरमानजिनवन्दनम् चत्तारि जंबुदीवे धायैसंडेऽट्ठ पुक्खरवरद्धे । दोरहिआ दस अट्ठ उ वीसं वंदे विहरमाणे ॥ 11 ॥ [चतुरो जम्बूद्वीपे धातकीखण्डेऽष्ट पुष्करवरार्धे । द्विरहिता दश अष्ट तु विंशति वन्दे विहरमानान् ॥ 11 ॥ ] षष्ठी परिपाटी-विंशतिजाततीर्थङ्करवन्दनम् जंबूदीवे चौरो दु दु अरिहा पुवपच्छिमविदेहे । अड अड धायै पुक्खर उक्कोसं वीसं जम्मओ वंदे ॥ 12 ॥ [ जम्बूद्वीपे चतुरः द्वौ द्वौ अर्हन्तौ puurvpshcimvidehyoH| अष्ट अष्ट धातक्यां पुष्कर उत्कृष्टतो विंशतिं जन्मतो वन्दे ॥ 12 ॥ ] सप्तमी परिपाटी-भरत-ऐरवततीर्थवन्दनम् अट्ठ त्ति अट्ट कम्मा चत्तारिअट्ट क्म्म्रिउर्हिआ। दो अत्ति दोहिं भेएहिं जम्मणओ विहरमाणा वा ॥ 13 ॥ Page #164 -------------------------------------------------------------------------- ________________ उपाध्यायश्रीविनयविजयगणिगुम्फितं [अष्टेति अष्ट कर्माणि 'चत्तारि अट्ट' कर्मरिपुरहिताः । 'दो a' इति द्वाभ्यां भेदाभ्यां जन्मतो विहरमानाद् वा ॥ 13 ॥ ] भरहेरवएसु दस जहन्नओ जिणवरा नमिजंति । उव्वी-पुहवी तस्स य ईसा-पहुणो भुवणबंधू ॥ 14 ॥ [भरतैरावतेषु दश जघन्यतो जिनवरा नम्यन्ते । उर्वी-पृथ्वी तस्य च ईशाः-प्रभवो भुवनबन्धवः ॥ 14 ॥ ] अष्टमी परिपाटी-160जिनवन्दनम् अरिचत्ता अड दसगुण असीइ गुणिया य दोहि सढिसयं । सव्वेसुं विजएसुं वंदामि जिणे विहरमाणा ॥ 15 ॥ [अरित्यक्ता अष्ट दशगुणाः अशीतिः गुणिता च द्वाभ्यां षष्टिशतम् । सर्वेषु विजयेषु वन्दे जिनान् विहरमाणान् ॥ 15 ॥ ] नवमी परिपाटी-170जिनवन्दनम् अट्ट त्ति एगसेसे अट्ठहि गुणिआ य अट्ठ cushii। दस दसगुणिआ य सयं चत्तारि अदो अ मेल्विआ॥16॥ [ अष्टेति एकशेषे अष्टभिर्गुणिताः च अष्ट चतुःषष्टिः । दश दशगुणिताः च शतं चत्वारः च द्वौ च मिश्रिताः ॥ 16 ॥ ] सित्तरिसयं जिणिंदा एए पन्नरससु कम्मभूमीसु । वंदामि विहरमाणा जह समए अजिअसामिस्स ॥ 17 ॥ [ सप्ततिशतं जिनेन्द्रान् एतान् पञ्चदशसु कर्मभूमिषु । वन्दे विहरमाणान् यथा समये अजितस्वामिनः ॥ 17 ॥ ] दशमी परपाटी-चतुर्विंशतित्रितयवन्दनम् अट्ठदस चौहि गुणिआ बावत्तरि hu~ti भरहवासंमि । तिण्णि वि चउवीसीओ तित्थयराणं पणिवयामि ॥ 18 ॥ [ अष्टादश चतुर्भिर्गुणिता द्विसप्ततिर्भवन्ति भरतवर्षे । / तिस्रो वा चतुर्विंशती: तीर्थङ्कराणां प्रणिपतामि ॥ 18 ॥ ] एकादशी परिपाटी-पश्चचतुर्विंशतिवन्दनम् चत्तारि अट्ट बारस ते दसगुणिआ सयं च वीसहियं । पंच वि चउवीसीओ पंचसु भरहेसु वंदामि ॥ 19 ॥ [चत्वारः अष्ट द्वादश ते दशगुणिताः शतं च विंशत्यधिकम् । पञ्चापि चतुर्विशतीः पञ्चसु भरतेषु vande ॥ 19 ॥ ] Page #165 -------------------------------------------------------------------------- ________________ 142 परिपाटीचतुर्दशकम् द्वादशी परिपाटी - पञ्चदशचतुर्विंशतिवन्दनम् अट्ठ दसगुणि असीह दसजुत्ता नवह चउगुणा ते अ । तिणि सय सहि पन्नर चउवीसी पंचभरहकालतिगे ॥ 20 ॥ [ अष्ट दशगुणिता अशीतिः दशयुक्ता नवतिः चतुर्गुणास्ते च । श्रीणि शतानि षष्टिः पञ्चदश चतुर्विंशत्यः पञ्चभरतकालत्रिके ॥ 20 ॥ ] त्रयोदशी परिपाटी - अनेकचतुर्विंशतिवन्दनम् बावत्तरि वीससयं तिसया सट्ठी तिभेय पुन्बुत्ता । दुगुणा संजाया कमेण रासी इमे तिणि ॥ 21 ॥ [ द्वासप्ततिः विंशतिशतं त्रिशतानि षष्टिस्त्रयो भेदाः पूर्वोक्ताः । ते द्विगुणाः सञ्जाताः क्रमेण राशय इमे त्रयः ॥ 21 ॥ ] चउयालसयं दुसया चत्ता सत्त सय वीस अहिआ अ । एएसिंचवीसी किति इमाउ ताओ कमा ॥ 22 ॥ [ चतुश्चत्वारिंशत् शतं द्विशते चत्वारिंशत् सप्त शतानि विंशतिरधिका च । एतेषु चतुर्विंशतयः क्रियन्ते इमाः ताः क्रमेण ॥ 22 ॥ ] छद्दस तीसं एया चउवीसी पुवभणिआत्थेणं । भरवसु सया जुगवं भत्तीह दिजा ॥ 23 ॥ [ षड् दश त्रिंशत् एताः चतुर्विंशतयः पूर्वभणितार्थेन । भरतैरावतेषु सदा युगपद् भक्त्या वन्दितव्याः ॥ 23 ॥ ] चतुर्दशी परिपाटी - त्रिलोकचैत्यवन्दनम् चत्तारि उड्डलोएऽणुत्तरगेविअकप्पजोईसु । अहलोय अड्ड वंतर दस भवणाहिवैभवणेसु ॥ 24 ॥ [ चत्वार ऊर्ध्वलोकेऽनुत्तर-ग्रैवेयक - कल्प-ज्योतिः षु । अधोलोके अष्ट व्यन्तरे दश भवनाधिपतिभवनेषु ॥ 24 ॥ ] दो तिरिअलोअ सासयमसासए चेइए पणिवयामि । एवं तिणि वि लोए सबै जिणचेइए वंदे ॥ 25 ॥ [ द्वे तिर्यग्लोके शाश्वतान्यशाश्वतानि चैत्यानि प्रणिपतामि । एवं त्रिषु अपि लोकेषु सर्वाणि जिनचैत्यानि वन्दे ॥ 25 ॥ ] उपसंहारः चौदस परिवाडीओ एवं ' चत्तारि अट्ठ' गाहाए । सिरिसंघदासगणणा भणिआ वसुदेवहिंडीए ॥ 26 ॥ Page #166 -------------------------------------------------------------------------- ________________ shriidevendrsrikRtH| 143 [चतुर्दश परिपाट्य एवं 'चत्तारि aTTa'gAthAyAH । श्रीसङ्घदासगणिना भणिता वसुदेवहिण्ड्याम् ॥ 26 ॥ ] सिरिहीरविजयसूरीसरसीसा कित्तिविजय उव्ज्झाया। तेसिं सीसेण थुआ जिणा इमे विनयविजएण ॥ 27 ॥ [श्रीहीरविजयसूरीश्वरशिष्याः कीर्तिविजयोपाध्यायाः । तेषां शिष्येण स्तुता जिना इमे विनयविजयेन ॥ 27 ॥ ] संवत् 1968 वर्षे प्रथमभाद्रपद सुदि 14 गुरौ गणिजीवविजयेन लिखितं कच्छ देशे, धमकडानगरे, श्रीमहावीरप्रसादात् । शुभं भवतु श्रीश्रमणसंघस्य । श्रीदेवेन्द्रसूरिकृतः ॥ 'चत्तारिअट्ठदस विवरणसूचकः स्त्व्ः॥ श्रीरत्नमण्डनगुरुभ्यो नमः । 'चत्तारि अट्ठ दस doa0' इह सम्प्रदायगतं किञ्चिल्लिख्यते चत्तारि अह दस दो अ अट्ठावयस्ल सिहरम्मि । भरहविणम्मियपासायसंठिए जिणवरे वंदे ॥ 1 ॥ चउवीसं परिमाणं अट्ठावयमेहलासु व्ण्दामि। चत्तारि 1 अह 2 दस दो a3 उवरिममज्झिमेसु हिढेसु ॥ 2 ॥ दाहिणदारे चौरो पच्छिमए अट्ठ उत्तरे दस य । पुवे दो चउवीसं अट्ठावयपवए वंदे ॥ 1 ॥ अण्णे भणंति-उवरिममेहलाए चत्तारि मज्झिमाए । अट्ठ हिडिमाए दस दो अ मेलिआ चौबीसं ॥ 2 ॥ 1-4 छाया चतुरः अष्ट दश द्वौ च अष्टापदस्य शिखरे । भरतविनिर्मितप्रासादसंस्थितान् जिनवरान् वन्दे ॥ चतुर्विशति परिमाणमष्टापदमेखलासु वन्दे । चतुरः अष्ट दश द्वौ च उपरि मध्यमे अधः । / दक्षिणद्वारे चतुरः पश्चिमेऽष्ट उत्तरे दश च । पूर्वे द्वौ चतुर्विशतिमष्टापदपर्वते वन्दे ॥ अन्ये भणन्ति उपरितनमेखलायां चत्वारो मध्यमायाम् । अष्ट अधस्तन्यां दश द्वौ च मिलिताः cturvishtiH॥ Page #167 -------------------------------------------------------------------------- ________________ 144 'चन्तारिअट्ठदस' स्तवः उ अट्ठगुणा बत्तीसगा य दस दुगुण हुंति वीसा य । एवं जिणबावनं वंदे नंदीसरे दीवे ॥ 3 ॥ अगुणि 32 दोहिं दस 20 मेलिआ 52 नंदीसरे जिणाययणा वंदिजंति यशब्दान्मतान्तरेण वीसं । अहवा चौहिं रहिआ वीसं 16 एवं नंदीसरे, सोहम्मीसाणिदग्गमहिसीरायहाणीसु संति । मयंतरेण पुण चउवीसं । परमद्वेति परमट्टसहिआ 32, एवं नंदीसरे 52,20 वा रायहाणीसु 16, 32 वा । परमद्वेण न वर्णनमात्रेण निडिआ-निष्ठां प्राप्ता आस्था-रचना येषां ते तथा । सिद्धा - नित्याः, अपर्यवसानस्थितिकत्वात् ॥ 3 ॥ चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ । अह दस दो अ मिलिआ समेअसिहरम्मि वंदामि ॥ 4 ॥ अरओ जेहिं अट्ठ दस दो अ एवं वीसं । चौशब्दो विशेषद्योतकः एए संमेर्पवर वंदिआ । परमद्वेण, न उवयारेण 'निट्ठिअट्ठा' - समाप्तप्रयोजनाः सिद्धाः- शिवं गताः । 'षिधु गत्याम्' (सिद्ध0 dhA0 ) ॥ 4 ॥ चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ । अट्ठ दस दो अ मिलिआ जहन्नपय वीस वंदामि ॥ 5 ॥ अरओ जेहिं । "कजमाणे कडे" (भगवत्यां ) इति वचनात् केडरी कैः चत्तारी' दसदोहिं भेएहिं hu'ti । जहन्नजम्मपय1भर हेरवयदसगविहरमाण एगेगजिणभेएहिं । कम्माणि । 1 छाया चत्वारोऽष्टगुणा द्वात्रिंशत् च दश द्विगुणा भवन्ति विंशतिश्च । एवं जिनद्विपञ्चाशतं वन्दे नन्दीश्वरे द्वीपे ॥ 2 चतुर्भिरष्ट गुणिता द्वात्रिंशत् द्वाभ्यां दश 20 मिलितानि 52 नन्दीश्वरे जिनायतनानि वन्द्यन्ते । 'ya'zabdAt मतान्तरे विंशतिम् । अथवा चतुर्भिः रहिता विंशतिः 16 / एवं नन्दीश्वरे । सौधर्मैशानेन्द्राग्रमहिषीराजधानीषु सन्ति । मतान्तरेण पुनः चतुर्विंशतिम् । परमट्ठेति परमष्टसहितान् 32 / एवं नन्दीश्वरे 52, 20 वा । राजधानीषु 16, 32 वा । परमार्थेन 3 त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् (20) सम्मेतशिखरे वन्दे ॥ 4 त्यक्ता अरयो यैः अष्ट दश द्वौ च एवं विंशतिम् । 'उ' शब्दो0 एते सम्मेतपर्वते वन्दिताः । परमार्थेन-न उपचारेण । 'निण्ठितार्थः । 5 त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् जघन्यपदे विंशतिं वन्दे ॥ I 6 त्यक्ता अरयो यैः 'क्रियमाणे कृते' इति वचनात् केऽरयः ? अष्ट कर्माणि । कैः 'त्यक्तारयः ' दशद्विभेदैर्भवन्ति । जघन्यजन्मपद्भरतैरावतदशक विहरमानैकैकजिनभेदैः । Page #168 -------------------------------------------------------------------------- ________________ श्रीदेवेन्द्रररिकता 145 चः पूरणे । urviishaa:-नृपाः। शेष प्राग्वत् । चत्तारि जम्बूहीवे, अट्ठ धायईसंडे, दस नवरं दोरहिआ पुक्खरद्धे, एवं 20 जिणा संपइ जहन्नओ विहरमाणा vNdiaNti। जं संपइ उक्कोसओ वा। चौशब्दौ प्राग्वत् । 'परमट्ठनिटिअट्ठा' भूतवद् भाविन्युपचारात् सिद्धाः-प्रख्याताः भव्यरुपलब्धगुणसन्दोहत्वात् । गाथार्थस्तु स्पष्ट एव ॥ 5 ॥ चत्तारि जहापुश्विं दस अट्ठगुणा असी हवह एवं । पुण वि असी दोगुणिआ सढिसयं नमह विजेसुण्॥6॥ अट्ठ दसहिं गुणिआ 80, सा दोहिं गुणिआ 160 सहिसयं, सेसं पुवं व । एवं सबविजयविहरमाण जिणा बंदिजंति ॥ 6 ॥ चइउअट्ट भवे बारस ते दसगुणिआ सयं भवे वीसं । ते दोहिं गुणिजंता दुन्नि सया hu~ti चालीसा ॥ 7 ॥ भरहेरवएसु जिणा चौदसवीसी उ वहमाणा u। मणवयकारण तिहा तेसिं पणमामि भत्तीए ॥ 8 ॥ चित्तारि अट्टमेलिया 12, ते दसगुणिआ 120, ते दोगुणिआ 240, एआ दस चउवीसीओ दससु भरहेरवएसु 5-5-बंदिजंति ॥ 7-8 ॥ चत्तारि जहापुर्वि अट्ट दस (य) दो हवंति अट्ठार । वीसस्स य चउभागो तेवीसं विमलगिरि वंदे ॥ 9 ॥ त्यक्तारयः a~Da दसमेलिताः 18, दोअत्ति द्योपाः-इन्द्रास्तैर्व्न्दिताः। चौहि वीसं भइआ 1 छाया चत्वारो जम्बूद्वीपे अष्टौ धातकीखण्डे दश नवरं द्विरहिताः पुस्स्क्राधै। एवं विंशतिजिनाः सम्प्रति जघन्यतो विहरन्तो वन्द्यन्ते । यत् सम्प्रति उत्कृष्टतो वा। त्यक्तारयो यथापूर्व दश अष्टगुणा अशीतिर्भवत्येवम् । पुनरपि अशीतिर्द्विगुणिता षष्टिशतं नमत विजयेषु ॥ 3 अष्ट दशभिर्गुणिता अशीतिः सा द्वाभ्यां गुणिता षष्टिशतम् , शेषं पूर्वमिव । एवं सर्वविजयविहरजिना vndhnte। चत्वारः अष्ट भवेयुआदश ते दशगुणिताः शताधिका भवेद् विंशतिः । सा द्वाभ्यां गुण्यमाना द्वे शते भवतः चत्वारिंशत् ॥ भरतैरावतेषु जिनाः चतुर्दशविंशतय एवं वर्तमानास्तु । मनोवचःकायैः त्रिधा तान् प्रणमामि भक्त्या । 5 चत्वारोऽष्टमिलिताः 12, ते दशगुणिताः 120, ते द्विगुणिताः 240, एता दश चतुर्विशतयो दश भरतैरावतेषु व्न्य्न्ते। त्यक्तारयो यथापूर्व अष्ट दश यतो भवन्ति अष्टादश । विंशतेश्च चतुर्भागस्त्रयोविंशतिं विमलगिरी वन्दे ॥ 7 अष्ट दशमिलिताः 18, 'दो a' इति... / चतुर्भिः विंशतिर्भक्का लब्धाः पञ्च । जैन0 sto0 19 Page #169 -------------------------------------------------------------------------- ________________ 146 'चत्तारिअह्रदसस्तवः लद्धा पंच, ते 18 मेलिता 23, 'एए सेत्तुंजे वंदिजंति । परा-प्रकृष्टा मा लक्ष्मीः समवसरणादिका तत्र स्थिताः समवसृता इत्यर्थः । निटिअट्ठा-सम्पन्नफलाः, केवलाप्त्या, सिद्धाः शास्तारोऽभूवन् मङ्गलभूताश्च । 'षिधौ शास्त्रमाङ्गल्ययोः । तेवीसंति' "सिरिनेमिनाहवजं जत्थ' इति (शत्रुञ्जयकल्पे) उक्तत्वात् ॥ 9 ॥ चौ उड्डलोअपडिमाऽणुत्तर 1 गेविज 2 कप्प 3 जोइसए । अट्टेव वंतरेसुं 8 दस पडिमा भवणवासीसुं 10 ॥ 10 ॥ धरणियलंमि दुन्नि अ सासयरूवा असासया ते ऊ । इअ चौबीसं पडिमा वंदे तिअलोअमज्झमि ॥ 11 ॥ अणुत्तरेसु 1 गेविजेसु 2 कप्पेसु 3 जोइसिएसु 4 एवं उर्दू चत्तारि भेआ । अहो अवंतरेसु अट्ट भेआ 8 / दसभेएसु भवणवासीसु 10 / महिअलि सासय-असासयभेदा दो 2 / एवं तिहुयणजिणाययणेसुं चउवीसं जिणा वंदिजंति । जहा पुण जंबूद्दीवे कुलगिरि 6, कुरु 2, मेरु 16, चूला 1, गजदंत 4, वक्षस्कार 16, दिग्गज 8, द्रह 16, कञ्चनगिरि 200, महानदी 14, वैतात्य 34, वृत्तवैताढ्य 4, कुण्ड 16, यमक 4, तरु 234; सर्वमीलने 635 / धातक्यां ते द्विगुणाः इषुकार 2 युताः 1272 / पुष्करार्धे 1276 मानुष्योत्तरस्थ 4 क्षेपात् । 'मणुअलोगवाहिं नन्दीश्वरे 52, राजधानी 32, कुण्डल 4, रुचक 4 एवं सर्व 92 / एवं तियेगलोके 635,1272, 1276, 92, सर्वमीलने 3275 / यदि च राजधानीषु 16 विवक्ष्यन्ते तदा तिर्यग्लोके 3259 स्युः। 'संसारतारयाणं0' इति स्तवने तु तिर्यग्लोके 463 एवोक्ताः सन्ति, तथाहि-नन्दीश्वरे 52, कुण्डल 4, रुचक 4, मनुष्योत्तरे 4, इषुकार 4, मेरुषु 85, गजदन्त 20, कुरुद्रह 10, वर्षधर 30, वक्षस्कार 80, वैताढ्य 170, एवं 463 / तथा च अधः 77200000, ऊर्च 8497023, तिर्यग् 3259; मीलने सङ्ख्या 85700282 स्यात् । यदि च 463 गण्यन्ते तदा 85697485 / इयं त्रैलोक्ये जिनभवनसङ्ख्या स्यात् । अथ च ताई सयमेव तहा तहा नियनियसंखाए आणिऊण वंदियवाई । एवं अणेगहा इत्थ अहिगारे जिणा वंदिजंति । 1 एते शत्रुञ्जये वन्द्यन्ते । 2 श्रीनेमिनाथवयं यत्र । चतस्रः ऊर्ध्वलोकप्रतिमा अनुत्तरप्रैवेयककल्पज्योतिष्केषु । अष्टैव व्यन्तरेषु दश प्रतिमा भवनवासिषु ॥ धरणीतले द्वे च शाश्वतरूपाऽशाश्वता ते तु । इति चतुर्विंशतिं प्रतिमा वन्दे त्रिलोकमध्ये । / 4 अनुत्तरेषु ग्रैवेयकेषु कल्पेषु ज्योतिष्केषु एवमूवं चत्वारो भेदाः । अधश्च व्यन्तरेषु अष्टौ भेदाः । दशभेदेषु भवनवासिषु । महीतले शाश्वताशाश्वतौ भेदौ द्वौ । एवं त्रिभुवनजिनायतनेषु चतुर्विशतिर्जिना वन्यन्ते । यथा पुन्ज्म्बूद्वीपे......| 5 म्नुस्स्य्लोक्भिः। 6 तानि शतमेव तथा तथा निजनिजसङ्ख्यया आनीय वन्दितव्यानि । एवमनेकधाऽत्र अधिकारे जिना ब्न्ध्न्ते। Page #170 -------------------------------------------------------------------------- ________________ श्रीदेवेन्द्रररिकृतः 147 चत्तारि अद्वगुणा 32, ते दसगुणिया 320, ते दोहिं गुणिआ 640, बीस चौहि भइआ लद्धा 5, तेहिं रहिआ 635, एए जम्बूद्दीवे । एवं अग्रतोऽपि ॥ 10-11 ॥ अट्ठ दस दो वि अट्ठार 18 चउग्गुणा ते बहुत्तरी होइ । भूअभविस्सा संपइ तिअ चउवीसीण वंदामि ॥ 12 ॥ __ अट्ट दसमेलिया 18, चौहिं गुणिया 72, एएहिं तिण्णि चउवीसीओ भरहेऽतीणागयवट्टमाणातिगरूवा वंदिजंति ॥ 12 ॥ चत्तारि 4 य पढमपए अट्ठगुणा य हुंति चउसट्ठी 64 / . दस दसगुणिया य सयं 100 दो जुअ सबेवि सत्तरिसयं 170 ॥ 13 उकिटकालसमए भ्र्हेर्व्य्म्हाविदेहेसुण्। पन्नरसकम्मभूमिसु समकालुप्पण्ण वंदामि ॥ 14 ॥ अट्ट अट्ठहिं गुणिया 64, दस दसहिं गुणिआ 100, तओ चत्तारि 4 दो 2 अ सवे मिलिया 170 सत्तरिसयं, एए पन्नरसकम्मभूमिसु उक्कोसओ विहरमाणा वंदिजंति ॥ 13 ॥ 14 ॥ जो एवं तिकालं वंदै deviNdvNdiajinniNde|| so पावै णिचसुहं निवाणं जगगुरू विति ॥ 15 ॥ एवमिति पदेन अट्ठ दसगुणिआ 80, ते चेव दसमेलिआ 90, चौहिं गुणिआ 360, एएण पनरस चउवीसीओ पंचसु भरहेसु कालत्तयसंभवाओ वंदिजंति । तथा एए चेव तिन्नि (चेव) पगारा जहा एगंमि भरहे कालत्तएण चत्तारि अट्ठमेलिया 12, ते दसगुणिआ 120, एए पंच चउवीसीओ 5 भरहेसु वट्टमाणा वंदिजंति । 1 चत्वारोऽष्टगुणिताः 32 / ते दशगुणिताः 320, ते द्वाभ्यां गुणिताः 640, विंशतिश्चतुर्भिक्ता लब्धाः 5, ते रहिताः 635 / एते जम्बूद्वीपे । 2 अष्ट दश द्वयेऽपि अष्टादश चतुर्गुणास्ते द्वासप्ततिर्भवति । भूतभविष्यत्सम्प्रति(तीनाः) तिस्रः चतुर्विंशतीनां vnde। 3 अष्टौ दशमिलिताः 18, चतुर्भिर्गुणिताः 72, एतैस्तिस्रश्चतुर्विंशतयो भरतेऽतीतानागतवर्तमानास्त्रिकरूपा vndhnte। चत्वारि च प्रथमपदेऽष्टाष्टगुणाश्च भवन्ति च्तुःस्स्स्स्त्तिः। दश दशगुणिताच शतं द्वाभ्यां युतं सर्वेऽपि सप्ततिशतम् ॥ उत्कृष्टकालसमये भरतरावतमहाविदेहेषु । पञ्चदशकर्मभूमिषु समकालोत्पन्नान् वन्दे ॥ 5 अष्टावष्टभिर्गुणिताः 65, दश दशभिर्गुणिताः 100, ततश्चत्वारः द्वौ 2 च सर्वे मिलिताः 170 सप्ततिशतम् । एते पञ्चदशकर्मभूमिपूत्कृष्टतो विहरन्तो वन्द्यन्ते । य एवं त्रिकालं वन्दते देवेन्द्रवन्दितजिनेन्द्रान् । स प्रामोति नित्यसुखं निर्वाणं जगद्गुरवो बुवन्ति ॥ 6 अष्टौ दशगुणिताः 80, त एव दशमिलिताः 90, चतुर्भिर्गुणिताः 360 / एतेन पञ्चदश चतुर्विशतयः पञ्चसु भरतेषु कालत्रयसम्भवा vndynte। तथा एत एवं यः प्रकारा यथैकस्मिन् भरते कालत्रयेण चरवारोऽष्टमिलिताः 12, ते दशगुणिताः 120, एताः पञ्च चतुर्विंशतयः 5 भरतेषु वर्तमाना वन्यन्ते । Page #171 -------------------------------------------------------------------------- ________________ 'चत्तारिअट्ठदस स्तवर - पंचसु भरहेसु कालतिगेण पनरचउवीसीसु 360, ते सर्वे 72,120,360, दोहिं गुणिआ 144,240,720 चउवीसी किअंति । ___ जाया 6,10,30 चुवीसीओ। ताओ कमसो भणियत्थेण समगं भरहेरवएसु वंदिजंति । इत्याद्यर्थाः सर्वेऽपि स्वखबुद्धिप्रकर्षलभ्याः सङ्गहीताः ॥ 15 ॥ पूर्व विदेहोत्तरार्द्ध पूर्वलवणाब्धिसमीपे 8 पुष्कलावतीनामविजये श्रीसीमन्धरः 1, अपरविदेहोत्तरार्द्ध पश्चिमसमुद्रसमीपे 25 वप्रविजये युगन्धरः 2, एवं पूर्वापरविदेहदक्षिणार्धयोः 9 वत्स 24 नलिनवतीविजययोः बाहुखामि 3 सुबाहु 4 नामानौ ॥ धातकीखण्डे पूर्वदिग्विदेहे पूर्वानुक्रमेण सुजात 1 स्वयम्प्रभ 2 ऋषभानन 3 अनन्तवीर्याः 4 ॥ 8 ॥ पश्चिमदिस्थित विदेहे सूरप्रभ 1 विशालखामि 2 वज्रधर 3 चन्द्राननाः 4=12 ॥ पुष्कराधै तथैव बाहु 1 भुजग 2, ईश्वर 3, नेमिप्रभ 4 नामानः 4=16 / विश्वसेन 1 महाभद्र 2 देवयशो 3 'जितवीर्य 4 नामानश्च 420 / तत्र स्थितसकललोकानां प्रतिबोधं विदधाना विजयन्ते । तेषां लाञ्छनानि, यथा "वसह 1 गय 2 हरिण 3 मकड 4 रवि 5 चंद 6 मियारि 7 हत्थि 8 तह चंदे 9 / सूरे 10 संखे 11 vasahe 12 paume 13 paume 14 a sasi 15 सूरा 16 ॥ वसहो 17 हत्थी 18 चंदे 19 सूरे 20 (एए) ऊरूसु ल्ण्छ्न्न्या। इय विहरमाणजिणवरवीसा सयमेव नायवा ॥ " इति विहरमाणसीमन्धरादि 20 लाञ्छननामानि । एवं चत्तारि अट्ठदसेतिगाथाविवरणभावना कार्येति ॥ भट्टारकपुरन्दर-पूज्याराध्य-श्रीरत्नमण्डनसूरिशिष्य-विद्वत्सभामण्डनपूज्यपं0आगममण्डनगणिशिष्याणुसत्यमण्डनेन लिखितम् । 'बा(श?)mI'grAme । सोमवासरे । शुभं भ्व्न्तु(तु)॥ 1 पञ्चसु भरतेषु कालत्रिकेण पञ्चदशचतुर्विंशतिषु 360, ते सर्वे 72, 120, 360; द्वाभ्यां गुणिताः 144, 240, 720 चतुर्विशतयः क्रिय्न्ते। जाताः 6, 10, 30 cturviNshtyH| ताः क्रमशो भणितार्थेन समकं भरतैरावतेषु वन्द्यन्ते । 2 वृषभो गजो हरिणो मर्कटो रविश्चन्द्रो मृगारिहस्ती तथा च्न्द्र्ः। सूर्यः शङ्खो वृषभः पद्म पद्मं च शशी सूर्य्ः॥ वृषभो हस्ती चन्द्रः सूर्यः उरुषु लान्छनकाः । इति विहरजिमवरविंशतिः स्वयमेव ज्ञातम्या ॥ Page #172 -------------------------------------------------------------------------- ________________ क्रमाङ्कः श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची । पाठ: 1 अकार आदिधर्मस्य 2 अकारण भवेद् विष्णुः 3 अकुंपाशांधवीमि 4 अङ्गं गलितं पलितं मुण्डं 5 अजनि स्वजनो न कस्य को 6 अजं हत्वा सुरां पीत्वा 7 अतोऽत्युः 8 अत्थि जिओ तह निच्चो 9 अद्य मे फलवती 10 अद्यापि किञ्चिन्न विनष्टमास्ते 11 अनाद्यनन्तसंसार 12 अनुकम्पाऽनुकम्प्ये स्याद् 13 अन्तर्वाणि मन्यमानः कवीनां 14 अन्यानिव क्षोणिधवाननेन 15 अपत्यान (न्य ) शुश्रूषा 16 अपवर्जनमंहतिः 17 अपि यदि रविविम्ब चुम्बिचूल0 18 अबलस्वकुलाशिनो झषान् 19 अभिन्नभोक्ता भृशमोतुना च 20 अभ्यस्य शश्वजघने घनेऽस्याः 21 अमात्याः स्वामिन: सिद्धा 22 अरान् सहस्रं विशरारुभावं 23 अर्चा पूजा प्रतिमाऽपि च अ 1 इदं पद्यं विद्यते उपदेशतरङ्गिण्यां ( pR0 163) / पृष्ठाङ्कः ग्रन्थादिचनम् 125 द्वात्रिंशद्वात्रिंशिकायाम् 33 56 26 122 28 103 76 104 119 100 29 बालभारते 11-1-26 सारखते 109 पद्मानन्दे 17, 340 3 119 पद्मा0 17, 345 68 38 अभिधानचिन्तामणी 16 33 नैषधे 50 पद्मा0 112 बाल0 1-1-36 80 119 63 हैमानेकार्थे पद्मा0 17, 344 Page #173 -------------------------------------------------------------------------- ________________ 150 वर्णानुक्रमेण सूची पृष्ठाङ्कः . ग्रन्थादिसूचनम् 103 शब्दप्रभेदे क्रमाङ्क: पाठः 24 अर्थिव्यथापारनिदानदानो. 25 अर्हन् अर्हन्तः 26 अविवेकिनि भूपाले 27 अंशोकवृक्षः सुरपुष्पवृष्टिः 28 अस्य क्षोणिपतेः परार्धपरया 29 अहं च तं च राजेन्द्र ! 30 अहो कष्टमहो कष्टं . MM . W आ 31 आख्याहि भद्रे ! प्रियदर्शनस्य 32 आज्ञाभङ्गो नृपवधः 33 आत्तदीक्षो नमश्चके 34 आयुर्वायुचलं सुरेश्वरधनु 123 7 . 35 इकारस अंगाइ 36 इच्छतीश ! परशासने जनो 37 इति सरससुवाक्यैः 38 इत्युन्नदन्तं प्रसरन्मदं तं 39 इत्यायुश्चतुरशीति. 119 पद्मा0 17, 341 123 4 103 सार0 45 39 40 उ ओ 41 उचियं दाणं एवं 42 उत्तमपत्तं साहू 43 उवासिया कंचनमंडियंगी 53 साहित्यदर्पणे परि. 7, पृ. 418 113 119 पद्मा0 17, 358 44 एकं ध्याननिमीलनान्मुकुलितं 45 एकं तावदकृत्यमेतदतुलं 46 एकेन्द्रियस्यापि तवास्य चक्रिन् ! 47 एकाहमपि यो दीक्षा 48 पते पठन्ति कृतिनो वत जैनरक्षा. 1 उपदेशतरङ्गिण्यां0 pR0 234 / Page #174 -------------------------------------------------------------------------- ________________ 151 वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 49 एते ब्रजन्ति हरिणास्तृणभक्षणाय 50 एदोतोऽतः 103 सार0 51 ओ 51 OM भूर्भुवःस्वः 12 गायत्री पद्मा0 13, 287 हैमा0 20 योग0 4, 52 105 पद्मा0 17, 303 पद्मा0 12, 67 52 कश्वनापि क्षुत्तृटक्लान्तं 53 कमलदलसुनेत्रो 54 कर्णिका कर्णभूषणे 55 कर्तव्या देवपूजा 56 कर्म जीवं च संश्लिष्टं 57 कल्पद्रुचिन्तामणिकामधेनु0 58 कल्पद्रुमस्तस्य गृहेऽवतीर्णः 59 कविला इहावि धम्म 60 क्रमेण कार्य भरतेश्वरस्य 61 क पर्वपीयूषकरः क तारकाः 62 व रत्नकान्तिः क्व च काचकान्तिः 63 क्षान्तितुल्यं तपो नास्ति 64 क्षितिजलपवन0 65 क्षितिरुच्यते शान्ति 66 का प्रीतिः सह मार्जारैः 67 कारणं जगति सर्वसम्पदा 68 कालो सहाव नियई 69 काव्यं करोतु परिजल्पतु 70 किं स्तुमः शब्दपाथोधेः 71 किं स्नानेनापि नीरे 72 किं स्वर्गेण सदा द्रुमाश्मपशुन 73 किमप्यतिथिदानस्य 74 किं मन्त्रयन्त्रौषधिमूलिकाभिः 75 कुदेशं च कुमित्रं च 76 कुर्वन्ति सत्साधुगणाः स्वकृत्यं द्वात्रिंशद् द्वात्रिंश 64 उपदेशपदे 95 70 पद्मा0 11, 85 - पद्मा013, 288 Page #175 -------------------------------------------------------------------------- ________________ पाठः 152 वर्णानुक्रमेण सूची क्रमाङ्क: पृष्ठाङ्कः ग्रन्थादिसूचनम् 77 कुलस्त्रिया न गन्तव्यं 78 कृ(क्ष)तोऽसि युद्धैर्निखिलैन 119 पद्मा017, 342 79 कृषौ सुवातः किल वृद्धिहेतुः 80 कृष्णागुरुप्ररचितं 72 81 कृष्णात् प्रार्थय मेदिनी धनपते. 82 कृत्वा पापसहस्राणि 83 के न पूर्वमभवन भुवो धवा 118 पद्मा0 17, 230 84 कोकिलानां स्वरो रूपं 111 85 को ब्रह्मण्यात्मनि रवौ हैमाने0 1-5 86 कौतुकं नर्मणीच्छाया हैमाने0 3, 635-636 87 क्रूरस्वभावे! करुणाविहीने! 88 क्रोधः परितापकरः प्रशम0 26 22 80 58 89 खण्डखण्डेषु पाण्डित्यं 90 खंतस्स दंतस्स जइंदियस्स 91 खरं श्वानं गजं मत्तं 102 92 गतानुगतिको लोको 93 गम्यते यदि मृगेन्द्रमण्डलं 94 गर्जः गजः 95 गाहा हुई अणाहा 96 गिरौ गुहायां विजने वनान्तरे शब्द0 108 97 चक्री स चक्रभ्रमतो बभूव 98 चण्डी दुनिया स्वयं कलहिनी 99 चत्तारि अट्ठ दस0 100 चित्तं चहुई थणमंडलम्मि 101 चैत्रमास्यां (? मासि चैत्रे) पूर्णमास्यां 102 चित्तं चेयण सन्ना 103 चुल्लगपालगधने 102 पद्मा0 18, 173 Page #176 -------------------------------------------------------------------------- ________________ 153 क्रमाङ्कः पाठः वर्णानुक्रमेण सूची पृष्ठाङ्कः ग्रन्थादिसूचनम् 104 चूर्णीकृत्य पराक्रमान् मणिमय0 8 अध्या0 105 चेतनां नर्तकी कृत्वा 80 ज्ञानाङ्कुशे 106 चैत्यविहारौ जिनसद्मानि 78 अभि0 4, 60 79 शत्रुञ्जयमाहात्म्ये (?) 107 छट्टेणं भत्तेणं 108 छन्वय छकायरक्खा 109 छिन्नमूलो यथा . भगवतीसूत्रवृत्तौ (2) 115 103 101 हैमशेष. 4,9 72 110 जै जिणमयं पवजह 111 जै वि जिणालयं 112 जै वि हु भत्ता सरिसो 113 जन्मस्थानं न खलु विमलं 114 जलमग्निर्घटे कोशो 115 जले जीवाः स्थले जीवा 116 जले दिव्यमिरा सेव्यं 117 जह सेतुनडादीणं 118 जातीजपाबकुल. 119 जिणसाहुसाहुणीण य 120 जितः कैरहमा ज्ञातं 121 जितो भवान् भयं भूरि 122 जिनभवनं जिनबिम्बं 123 जिनेन्द्र ! यानेव विबाधते स्म 124 जीवितेश ! जिनराजपूजनं '125 जीवी सासा हत्थे 126 जे के वि गया मुक्खं 127 जेण घोसवती सेणा 128 जेण चक्कुक्खया गंगा 129 जेण रत्तफणो नागो 130 जैनो धर्मः शुभति(?)दयया 105 पद्मा0 18, 112 पद्मा0 18, 110 अयोग04 1प्रेक्ष्यतां ज्ञानसारख 101तमः पत्राङ्कः । जैन0 sto020 Page #177 -------------------------------------------------------------------------- ________________ 154 वर्णानुक्रमेण सूची पृष्ठाङ्कः ग्रन्थादिसूचनम् 22 29 क्रमाङ्कः पाठः 131 जो गुणै लक्खमेगं 132 ज्ञानं क्रिया च द्वयमस्ति यत्र 133 ज्ञानं च दर्शनमथो 134 ज्ञानविष्णुः सदा प्रोक्त135 शानस्य शानिनां चैव 136 टको नीलकपित्थेऽपि 46 हैमानेकार्थे zlo0 24. 120 118 पद्मा017, 394 पद्मा0 17, 235 120 पद्मा0 17, 393 22 47 योग वृत्तौ' 18 137 तत्र वल्लिवलयेन सङ्कले 138 तद्धनीवनबिलागसागरै 139 तद् भोजनं यद् गुरुदत्तशेष 140 तपः सर्वाक्षसारङ्ग141 तस्य वल्लिकुलकुञ्जनिकाये 142 तातादेशवशादपीह नृभवे 143 'तित्थयरत्तं संमत्त. 144 तिथिपर्वोत्सवाः सर्वे 145 तिर्यक्षु क्षामकुक्षि0 146 तिलकयुतललाट0 147 तीर्णे सङ्कीर्णजीर्णे 148 तीर्थकृत् प्रथमः स्वामी 149 तीर्थोदकैथुतमलैरमल 150 तेनेति चक्रोदितगर्हणाभि151 तैरात्मा सुपवित्रितो निजकुलं 152 तैश्चन्द्रे लिखितं स्वनाम विशदं 153 तोयत्यग्निरपि सजत्यहिरपि 154 त्यजेदेकं कुलस्यार्थे 155 त्रिधा मनो-वाक्-तनुमिनिधैषु 73 प्रतिमा0वृत्ती पद्मा0 18, 176 106 73 119 पद्मा0 17, 346 105 उपदेशतरङ्गिण्यां (पृ.247) 17 सिन्दूर0 zlo0 40 28 156 दक्षः प्रजापतौ रुद्र 60 हैमाने । श्राद्धप्रतिक्रमणसूत्रवृत्तौ 174 / 2 प्रेक्ष्यतामुपदेशतरङ्गिणी (50 225) / Page #178 -------------------------------------------------------------------------- ________________ 20 वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 157 ददद् हरिवन्दनकानि भक्त्या 158 दय संगह भय कारुणिय 159 दर्पणार्पितमालोक्य 160 दधसुयं जं पत्तयपोत्थयलिहियं 94 anu0 sU0 37 161 दातव्यं धन्यवद् दानं 117 162 दानं शीलं च तपः पद्मा0 sa0 14, श्लो. 298 163 दानेन लक्ष्मीर्वचसा च वाणी 164 दिवसे दिवसे लक्खं 165 दिवादेर्यः सार0 sU0 963 166 दिव्यं सप्तविधं प्रोक्तं 167 दीनादिकेभ्योऽपि दयाप्रधान 168 दीर्घायुर्भव धार्मिको भव भव 107 169 दुर्वारा वारणेन्द्रा 107 170 दृष्टे(ष्ट्र)व निर्जितकलापभरामधस्ताद् माघे sa0 5, zlo0 19 171 दृष्ट्वा कोऽपि हि कच्छपो इदमुखे 8 अध्या0 172 देयं स्तोकादपि स्तोकं . 173 देवागमनभोयान 2 अष्टसाहरुयां 174 देहस्पृशां दुर्गतिपातकानां(भ्यां) पद्मा0 2, 176 175 द्यूतं च मांसं च सुरा च वेश्या 60 सूक्तमुक्तावल्यां 176 द्विजराजमुखी मृगराजकटिः । 112 177 द्विजिह्वमुद्वेगकरं wh पद्मा0 2, 164 9.6 178 धण्णा ता महिलाओ 179 धनस्य नव्यैः सुरभिस्वभावैः 180 धन्या भारतवर्षसम्भवजना 181 धन्येन येनाभयदानमङ्गि182 धर्मकल्पद्रुमः श्रीमान् . 183 धर्मो हि जीवः शुभशर्म0 .. 184 धिगस्तु सृष्णातरलं भवन्मना 107 . 33 नैषधे sa0 1, zlo0 130 . - . सन्तुस्यतां भादसूत्रवृत्ति(pR0 15.)गतं पद्यम् । Page #179 -------------------------------------------------------------------------- ________________ क्रमाङ्कः पाठः वर्णानुक्रमेण सूची पृष्ठाङ्कः ग्रन्थादिसूचनम् 105 पद्मा0 18, 114 185 धिर धिङ् मे धर्मवैमुख्यं 112 12, 25 94 भगवत्यां sU0 1 94 भग0 sU03 22 : 23 186 नं ते नरा दुर्गतिमाप्नुवन्ति 187 न भूतपूर्व(वों) न च केन 188 नमो अरिहंताणं 189 नमो बंभीए लिवीए 190 नमो सुयस्स 191 न राज्ञा सह मित्रत्वं 192 नवकारैकाक्खर 193 नागो भाति मदेन के ज्ल्रुहै। 194 नाच्छादयति कौपीनं 195 नाणं च दंसणं चिय 196 नानेकान्तं प्रतिक्षिपेत् 197 नायं हित्वा क्रमं नायं 198 नीचैर्गोत्रमविनयो199 नूतनाद्वरावास200 नृभ्यो नैरयिकाः सुराश्च निखिलाः 201 नेर्निरीक्ष्य बिलकण्टक0 202 नैकं पुष्पं विधा कुर्यान्203 नैतया कति पतित्वधारिणो 204 नो वापी नैव कूपो न च 205 नो सेव्योऽन्यनरस्त्वया मयि गते 206 न्यानोधं दुर्लभं पुष्पं 95 वीतराग08 62 प्रबोधचिन्तामणी लोकतत्त्व0 न 118 पमा0 17, 231 52 207 पक्षपातो न मे वीरे 2 लोक. 208 पक्षस्तु मासार्धे 37 हैमाने0 568-569 209 पंचिंदियसंवरणो 23 210 पंचमहश्वयजुत्तो 211 पंचमहत्वयपरिपा. प्रेक्ष्यतां उपदेशतरङ्गिणी (10 191) / 2 समीक्ष्यतां श्राद्ध0वृत्तिः (pR0 117) / 23 39 Page #180 -------------------------------------------------------------------------- ________________ क्रमाङ्कः पाठ: 212 पञ्चादौ यत्पदानि 213 पणयालीस आगम 0 214 पण्डित ! स्य सदा पापं 215 पदे पदे सन्ति भटा रणोद्भटा 216 पापतापनिचयस्य 217 पायच्छित्तं विणओ 218 पारावतैः किमयमम्बुनिधिर्न 219 पालित्तो वृद्धवादी 220 पावयणी धम्मकही 221 पावित्र्यं परमर्द्धिबाहुबलिनः 222 पावेण सवत्तिजणो 223 पिच्छं बर्ह शिखण्डकं 224 'पिंडविसोही समिई0 225 पितुः कलाधातुरभीतिदातु226 पि खाद च चारुलोचने ! 227 पीयूषेण सुराः श्रिया मुररिपु228 पुण्डरीको ददौ पूर्व 229 पुण्यपापविनिर्मुक्तो 230 पुण्यानामिह नायक 231 पुप्फवद्दलयं विनंती 232 पुरीषशूकरः पूर्वं 233 पूजया भवति राज्यमूर्जितं 234 पूजाकोटिसमं स्तोत्रं 235 पूजार्हः स्वगुणैरेवा236 पृथ्वीनाथसुता भुजिष्यचरिता 237 पृष्टाश्च ते वदन्ति स्म 238 प्रभवोऽपि प्रभुर्जीयात् 239 प्रभुबिम्बं पुण्डरीक 1 श्राद्ध0वृत्तौ pU0 189 / वर्णानुक्रमेण सूची पृष्ठाङ्कः ग्रन्थादिचनम् 21 95 57 33 नैषधे sa0 1, lo0 132 100 117 अतिचार0 7 114 101 101 120 10 44 24 28 96 षड्दर्शन0 82 15 107 124 द्वात्रिंशद्0 20 16 66 3 45 4 62 106 दूताङ्गदे pR0 10, zlo0 34 66 राजप्रश्नीये 27 2 उपदेशतरङ्गिण्यां pR0 172 / सम्बोधप्रकरणे सम्यक्त्वा - धिकारे gA0 687 पद्मा0 17, 392 157 शत्रुञ्जय0 पद्मा0 18, 179 3 उपदेशतरङ्गिण्यां pR0 27 / Page #181 -------------------------------------------------------------------------- ________________ 158 वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 240 प्रशमरसनिमग्नं 241 प्रासुकजानुमितानि 66 पद्मा0 14, 22 242 प्रोल्लासयाम्यभ्रपथेऽथ वात 119 पद्मा0 17, 343 33 नैषधे 1, zlo0 133 243 फलेन मूलेन च वारिभूरुहां 244 फालं जलं घटं चैव 245 बहुसो अणेण कयं 246 बाणवई कोडीओ 247 बारस गुण अरिहंता 248 बाल-स्त्री-मन्द-मूर्खाणां 249 वाद्वैव दण्डपारुष्यं 250 बिट्ठाई सुरभि 251 ब्रह्मा येन कुलालवनियमितो 252 ब्रह्मा लूनशिरा हरिदृशि सरुय् 253 ब्राह्मी चन्दनबालिका भगवती 60 प्रवचन 69 नीतिशतके zlo0 92 109 मङ्गल0 13 116 शब्द041 125 द्वात्रिंशद् 77 द्वात्रिंशिका 12, zlo0 23 महा. 254 भग्नी भगिनी 255 भवषीजाङ्कुरजनना 256 भवाभिनन्दिनां सा च 257 भत्रा काचन भूरिरन्धविगलत्0 258 भावत्थवाओ दवत्थवाओ बहुगुणो 259 भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ 260 भुक्त्वा शतपदं गच्छेत् 261 भूङ् प्राप्तौ 262 भूतप्रस्तमलीनशून्यदयो 263 भृङ्गारानीतनीरेण 5 यवन0 264 मक्षिकाः क्षतमिच्छन्ति 1 श्राद्ध0वृत्तौ pR0 351 / Page #182 -------------------------------------------------------------------------- ________________ 114 वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 265 मट्टीमयं च विवं 266 मदिराक्षी न यत्रास्ति 77 द्वात्रिंशिका0 12, zlo0 24 267 मनसि वचसि काये जागरे स्वप्नमार्गे 268 मनुष्यो न मनुष्यौ तौ 269 मंदाण य टुंटाण य 270 मरणं प्रकृतिः शरीरिणां 122 रघु0 8, 87 271 मांसं मृगाणां दशनं गजाना272 मा गा विषादभवनं भुवनैकवीर! 273 मा गाः पिशुनविश्रम्भ 274 मार्गे मार्गे देवयोत्कारकामा 275 मार्जजिनौ कुमोदकः 48 अभि. 276 मुखं लोलल्लालं 277 मुखं पद्मदलाकारं 278 मृगमीनसजनानां 5 नीति0 zlo0 50 279 मृगया न विगीयते 33 नैषधे sa0 2, zlo0 9 280 मृण्मयं हैमनं रत्न281 मृतयो हि भवानुचारिका 122 बाल0 11, 1, 25 282 मृद्वी शय्या प्रातरुत्थाय पेया 283 मैत्री प्रमोदां करुणामुदासतां 49 पद्मा0 14,184 1 S 32 म्म् 124 द्वात्रिंशदू0 2 अयोग 284 यजमानो भवेदात्मा 285 यथा चतुर्भिः कनकं 286 यथा वृष्टिः समुद्रेषु 287 यथास्थितं वस्तुदिशन्नधीश! 288 यदिन्दोरन्वेति 289 यद् दुर्गामटवीमटन्ति विकटं 290 यदृष्टिः करुणातरङ्गलहरी 291 यद् ब्रह्मा चतुराननः समभवद् 292 यद् vaya'te'mISu वधत्रिधा तत् 293 यस्मादू विनपरम्परा विघटते 19 सिन्दूर0 zlo0 57 17 सिन्दूर0 zlo0 82. Page #183 -------------------------------------------------------------------------- ________________ वर्णानुक्रमेण सूची पाठः पृष्ठाङ्क: ग्रन्थादिसूचनम् क्रमाङ्कः 294 यस्य धर्मविहीनानि 295 पस्यैकत्र तटे नवापि निधयः 296 यास्यामीति जिनालयं 297 याहि शूकर! भद्रं ते 298 येन प्लुष्टमनोभवेन सहसा 299 ये मजन्ति निमजयन्ति नितरां 300 ये लेखयन्ति जिनशासन 301 येऽनन्त्यशूकाः पशुवन्निशायां 302 योऽनौ प्रविष्टोऽपि हि 303 यो जैनमन्दिरमुदार0 8 अध्यात्मवृत्तौ , हैमाने0 2, 6, 61 304 रण्डा चण्डा दीक्षिता धर्मदारा 305 रत्नान्यान्यसुतैर्वितीर्य 306 रम्ये हर्ये तीर्थनाथस्य बिम्बे 307 रागद्वेषौ विनिर्जित्य 308 रागः स्याल्लोहितादिषु 309 रामो नाम बभूव हुं तदबला 310 राज्यं नरकान्तं 311 राज्यश्रीर्भवताऽर्जिताऽर्थिक 312 राज्यस्य लोभादमुनेव धिर धिङ् 313 राज्येऽपि लोभं भरतेऽपि कोपं 314 रात्रिर्गमिष्यति भविष्यति सुप्रभातं 315 राधाया वदनादधः क्रमवशा0 316 रूप(पि)द्रव्यस्वरूपं वा 317 रे काम! वामनयना 318 रे घोरनिद्रे! कलहप्रसक्ते! 319 रे रे किं प्रहिलाऽसि नष्टनयने ! 320 रे रे प्रिये! पक्कपटोलनेत्रे ! 321 रोपाइउवहयाणं 120 पद्मा0 17, 361 120 पद्मा0 17, 363 8 अध्यात्मवृत्तौ 125 द्वात्रिंशदू0 Page #184 -------------------------------------------------------------------------- ________________ क्रमाङ्कः पाठ: 322 लक्ष्मि ! प्रेयसि केयमास्यशितिता 323 लक्ष्मीः पद्मा रमा या सा 324 लक्ष्मीर्वेश्मनि भारती च वदने 325 लिङ्गिन्या वेश्यया दास्या 326 लेखयन्ति नरा धन्या 327 लोभेन कोपेन विनिर्जितेऽस्मिन् 328 वक्त्रं पूर्णशशी सुधाऽधरलता 329 वन्दनं हृदयभावसम्भवं 330 वपुश्च पर्यङ्कशयं लयं च 331 वय समणधम्म संजम0 332 वरं वृन्दावने रम्ये 333 वरि गब्र्भमि विलीणा 334 वरि हलिउ वि हु भत्ता 335 वर्षं यावत् केवलज्ञानलक्ष्मी 336 ववहारो विहु बलवं 337 वसुधाभरणं पुरुषः 338 वस्त्रं पादपरित्राणं 339 विजेतव्या लङ्का 340 वित्तादि दान0 341 विद्वत्त्वं च नृपत्वं च 342 विधाय मायां विविधैरुपायैः 343 विध्या (ध्मा ? ) तपापपटलस्य 344 विनयोऽहङ्कृतित्यागो 345 विप्रः प्रार्थितवान् प्रसन्नमनसः 346 विमलगिरिमुखानां 347 विमुञ्च मानं मनसाऽपि दुष्टं 348 विरक्तचित्तेषु रतिं न कुर्यादू 349 विवेको हर्दया 350 विश्वामित्रपराशरप्रभृतयो जैन0 kho0 21 वर्णानुक्रमेण सूची ल व पृष्ठाङ्कः 43 109 अभि0 2 140 107 26 97 120 51 100 81 अयोग0 20 9 18 19 16 40 113 28 ग्रन्थादिचनम् 24 77 द्वात्रिंशिका0 12, zlo025 9. 100 पद्मा0 17, 362 26 19 सिन्दूर0 lo0 54 73 54 18 11 34 108 7 अध्या0 161 Page #185 -------------------------------------------------------------------------- ________________ वर्णानुक्रमेण सूची क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् 351 वृद्धा काऽपि पुरा समस्त भरत. 7 अध्या0 352 वेश्या रागवती सदा तदनुगा 353 वैद्यं पानरतं नटं कुपठितं 354 वैभवेऽपि भुवनस्य भोग्यता 118 पद्मा0 17, 233 355 व्यसनं निष्फलोद्यमे 121 हैमाने0 3, 1007-1008 356 व्यसनशतगतानां श 357 शकटं पश्चहस्तेन 60 चाणक्यनीतौ (?) 358 शत्रुञ्जयोऽद्रिषु सिद्धि 106 पद्मा0 18, 178 359 शब्दस्य तुरीये भागे 360 शम्या पूर्वपयोनिधौ निपतिता 8 अध्या0 361 शयिते दयिते शेते 362 शिरच्छेदे तत्वं वाच्यम् 363 शुकाः सुपुण्यं जिनराजनाम 364 शुक्लध्यानाधिरोहण 106 पद्मा0 18, 174 365 श्यामश्वेतारुणाङ्गा जल. 366 श्रीनन्दिषेण रथनेमिः 367 श्रुत्वाऽऽह्वान स्त्रिया0 368 श्रेयांसेन यदर्जितं सुकृतिना 369 श्रोत्रयोः सुमुखि ! ते सुधा वनं 3 68 0 370 संवेगनिर्वेदशमानुकम्पा 371 संसारवासः स्फुटमेष कारा 372 संसारापक्रमणं 373 संसारेऽसुमतां नरामरभवाः 374 संकजलं वा नयणं न व त्ति 375 सकलकुशलवल्ली 376 सकीचकारुतपूर्णरन्त्रैः 377 संकरहरिबहा(भा)णं चतुर्थश्चरणोऽयम्, न तु प्र्थ्म्ः। . 102 107 ___78 रघुवंशे sa02, zlo0 12,73 10 Page #186 -------------------------------------------------------------------------- ________________ 163 72 m 0 0 0 73 वर्णानुक्रमेण सूची क्रमाङ्क: पाठा पृष्ठाङ्कः ग्रन्थादिसूचनम् 378 सङ्ग्रामसागरकरीन्द्रभुजङ्गसिंह379 सचन्दनेन घनसार0 380 सदा तदाशां स्वशिरःकिरीटं 381 सद्देवे सुगुरौ शुद्ध382 सद्धर्मबीजवपनानघकौशलस्य 383 सध्यानज्ञान0 80 पातञ्जले (2) 384 सद्योगसंश्लेषविशेषसौख्यं 385 सन्त्यन्यान्यपि दुःखानि 386 सन्तोषेणाभिसम्पूर्णः 125 द्वात्रिंशद् 387 सन्ध्यां यत् प्रणिपत्य 388 सन्नालिकेरपनसामलवीजपूर 73 389 सन्मृत्तिकामलशिला0 390 सन्मोदकैर्वटक-मण्डक-शालि-दालि 391 समं प्रतिज्ञया येन 392 सम्मोहयन्ति मदयन्ति 393 सयं पमजणे पुन्नं 394 सर्वेऽपि जीवाहृतयोऽत्र 395 सवर्णे दीर्घः सह 103 सार0 52 396 सविनयास्तनया दयिता हिता 397 सन्वेसि पि जिआणं 398 साकं जानपदैः समं परिजनैः 399 साधौ सभ्यार्यसजनाः 101 अभि0 3, 43 400 सामाइअंमि वि कए 20 401 सारङ्गी सिंहशावं 49 ज्ञानार्णवे 402 सारा वाडायवारिधेरघहरी 403 सार्वीयोक्तो न धर्मों 404 सिंहो बली द्विरद0 405 सिद्धद्यूतकलावलाद् धनिजनं 7 अध्या0 406 सिद्धो महर्षिरेकोऽपि 106 पद्मा0 18, 177 407 सीतया दुरपवादभीतया 408 सुकुलजन्म विभूतिरनेकधा Page #187 -------------------------------------------------------------------------- ________________ वर्णानुक्रमेण सूची क्रमाङ्कः . पाठः पृष्ठाङ्कः ग्रन्यादिसूचनम् 409 सुकोमले ! चन्द्रसमानवक्त्रे ! 410 सुनिश्चितं नः परतत्रयुक्तिषु 53 द्वात्रिंशद्0 1, 30 411 सुवर्णवर्ण गजराजगामिनं ... 124 412 सुषमा सातिशायिनी 81 अभि0 6, 148 413 सेव्यते यदि जिनेन्द्रशासनं 414 सौम्यमूर्तिरुचिश्चन्द्रो 124 द्वात्रिंशद 415 स्तम्भानां हि सहस्रमष्टसहितं 416 स्त्रिया कयाचिदू रतये हि 110 417 स्पृशति तिलकशून्यं । प्रतिमा0वृत्तौ 418 स्पृष्टं नीचजनैर्दु (द)ष्टं 419 स्मर सिंहगुहागेहं 420 स्यात्पदाङ्कितसमस्तवस्तुकं 421 स्युरुत्तरपदे व्याघ्र0 65 अभि0 6, 76 422 स्वनन् वातात् स कीचकः 47 अभि0 4, 219 423 स्वपरव्यवसायि शानं प्रमाणम् ___3 जैनतर्क 424 स्वप्ने कार्पटिकेन रात्रिविगमे 8 अध्या0 425 स्वयम्भुवं भूतसहस्र0 124 द्वात्रिंशद्0 426 स्वर्गादागत्य गीर्वाणा 106 पद्मा0 18, 175 74 72 427 षष्टिवर्षसहस्राणि 428 षष्ठाष्टमाहितपसा शत्रुञ्जय. 115 द्वात्रिं. सिन्दूर (2) 429 हता रागाश्च द्वेषाश्च 430 हत्वा नृपं पतिमवेक्ष्य 431 हरति कुलकलङ्क 432 हस्तात् प्रस्खलितं पुष्पं 433 हाकारगर्भितमुखेषु 434 हा शोचन्ति धनं 435 हे हेरम्ब ! किमम्ब! 72 Page #188 -------------------------------------------------------------------------- ________________ क्रमाङ्कः t ci css 10 g av 98 16 17 18 19 10 11 जंगम तित्थ 12 जिम जलधी पंपोटां थाय जुनारी दीठ जोगवाशिष्ट तां 13 14 15 धूत्ता हुइ सुलक्ष (क्ख ) NA महां नै ने सूइ बै नहि परलोक... पहिलो नास्तिक पुण्यके कचोल रंग बैठत ऊठत ब्रह्मानुं मन पुत्र भावण सा का भावीद मांषणधी घृत मालै तुं महिलोइ शंकर खन शशधरन ... समकित थानकथी सागरके आगे साह तुं समरो स्युं की जो स्वर्ग थकी संचय हुं पापी पज्यो 20 21 22 23 24 25 26 27 28 29 30 31 32 33 पाठः अट्ठय मूढ (ड) अने कर्यो ? रूं) इम गणतां ओरमान मा कंत म घडाव करां थांहरी सेव हिस्युं सहूनी काम वालुं गृहस्थै निज घर ... छूटे अन्तराय पञ्च गौर्जरादिगीर्वद्धसाक्षिभूतपाठाः ... : : 1 न सूइ निर्धन मैं धनवंत, न सूइ राजा राज्य करंत; न सूइ गणिका न सूइ चोर, न सूइ घणु वरसंते चोर. न सूर्य ऐ नारी भरतार, न सूइ जे घर आंध्यां टार; कै सूर्य राजाको पूत, कै सूइ योगी अवधूत. ... पृष्ठाङ्कः 41 42 86 11 45 67 86 90 71 91 51 76 85 8 13 67 10 10 77 76 110 25 85 18 76 य 126 76 95 43 85 42 42 Page #189 -------------------------------------------------------------------------- ________________ 123 ग्रन्थनगरनरन्यायपादिविशिष्टनामसूची -- - - - नाम पृष्ठाङ्कः नाम पृष्ठाङ्कः अश्वदेव अक्षपाद 96 अश्वावबोध अग्निभू 69 अष्टकवृत्ति अङ्कुश 114 अष्टसहस्री अङ्गद 114 अष्टापद 92,105,118,120,123 अचल 47 अहिल्या 84,85 अच्युत आ अच्युतेन्द्र 116 आउरपञ्चक्खाण 94 अटिल आचारदिनकर 71 अणहिल्ल 126 आचारांग अणुत्तरोववाईदशांग 94 आदित्ययशस् अनुयोगद्वार 94 आनन्द अनेकान्तजयपताका 95 आर्द्रकदेश अनेकान्तव्यवस्था 95 आर्द्रकपुर अनेकार्थ (हैम) 8. आर्द्रकुमार अंतगडदशांग 94 आर्द्रिक अनिकासुत .91,92 आद्रिका अभय 37,38,61,63,64,109 आर्य अभिधानचिन्तामणि आर्षभि 119 अमरचन्द्र 66,106 आहेत अम्बर(ड) 65,91 आवश्यक अम्बिका 70,78 अयोगव्यवच्छेद0 अयोध्या 118 अर्बुदाचल 43,78 उकेश अवन्ती 6,51,70 उज्जयिनी 61,110 अश्वग्रीव 31,32 उत्तराध्ययन w w 3 mr 0 w w 63 100 78 ASa 94 Page #190 -------------------------------------------------------------------------- ________________ नाम उदयन उपासकदशांग उमा उमास्वाति उम्भ उर्वशी उववाई - 9,10 86 ऋषभ 2 ऋषिमण्डलवृत्ति 120 एकमनीय (एक)लव्य 39 विशिष्टनामसूची पृष्ठाङ्कः नाम पृष्ठाङ्क: 110 कलशीपुर 94 कल्की 68 कल्याणमन्दिर 1,125,126 100 कल्लुका । काञ्चनपुर 101 82 कान्ह 94 कापिल कामदेव 16,59,78,90,98,105, कालिका(चार्य 61 116,120,122 कालिदास कीनाश कीर्तिमती कुणिक कुन्ती कुमर कुमारपाल कुम्भ 65 कुरुचन्द्र 96 कुलवालुक कूर्म 87 कृतपुण्य 9,40 कृष्ण 48,69,82,85,87,88,98,100 केशव 13 केशिकुमार 59 कोरट 94 कोशला 88 94 कोशा 107 54 कौरव . 13,14,21,26 कौलधर्म 86 कौशल्या 109 100 ओपनियुक्ति औपपातिक औलुक्य कंस कच्छ कणाद कनकपुर कपिल कप्पवडंसिया कप्पिया कमल कमला कलङ्की : Page #191 -------------------------------------------------------------------------- ________________ 168 नाम कौशाम्बी क्षत्रियकुण्डनपुर क्षमाधर क्षीरसमुद्र क्ष्मानन्दिनी खपट वी (क्षी) कदम्ब गङ्गा गङ्गादत्त गजास्य गण विजा गणेश गरटा गर्द भिल्ल गायत्री गालव गुणप्रिय गुणवती गुरु गोकल गोधन गोपाल गोपालक गोभद्र गोमती गौतम गौरी घटसरखती (?) ख ग विशिष्ट नामसूची पृष्ठाङ्कः नाम 45, 110 घटोद्भव 110 52 | चउसरण 85 | चण्डप्रद्योतन 113 | चन्दनबाला चन्दनबालिका 100 चन्दना 93चंदन चंदा विजय 69,99,116 चन्दिल चन्द्र 34 69 चन्द्रणखा चन्द्रप्रभ 94 69 88,89 61 12 77 96,97 चूला 51,54 चेटक 84 | चेलणा छम्माणि चमर चम्पा चार्वाक चित्रलेखा 110 46 46 46 जगडू 46,47 जगडूक 57,58 जगडूसाह 84,107 जमदग्नि 53,69 जम्बूद्वीप } | जंबूद्दीवपन्नत्ति 51 जम्बूखामिन् ज पृष्ठाङ्कः 95 94 61,110 45 94 44,46 94 94 54 84,85 112 65 31 45,50,110 96 34 109 91 110 46 40-43 87 90 94 62,109 Page #192 -------------------------------------------------------------------------- ________________ नाम जयतसी जयभूषण जितशत्रु जीतकल्प जीवाभिगम जैन जैनतर्कपरिभाषा जैनधर्म वरस्तोत्र जैमिनीय जो (यो) गवाशिष्ट (ष्ठ) ज्ञाता ज्ञाताधर्मकथा ज्ञानाङ्कुश ज्येष्ठा टाक ठाणांग ढढेर ढेलड तक्षशिला तंदुल (वे) यालिय तारा तिलोत्तमा तेजः पाल त्रिपुरारि त्रिपृष्ट दक्ष जैन * sto0 22 ट ठ ढ त विशिष्टनामसूची पृष्ठाङ्कः 126 | दण्डक 116 | दधिवाहन 30-32,50 दमयन्ती 94 दयाल 94 दशकन्धर नाम 96 | दशरथ 3,95 दशवैकालिक 1,125,126 दशाश्रुतस्कन्ध 96 दुरित 86 दुर्वास 65 | दुष्काल 94 | दूताङ्गद 80 | देवपत्तन 110 देवदत्त देवसूरि 9,13,14,27 | देवेन्द्रस्तव दोसीश्री द्रोणाचार्य द्रौपदी द्वात्रिंशद् 0 द्वात्रिंशिका द्वारवती 94 126 67 118 94 11 धन 84 धनपति 78 धनवती 85 धनवाह 32 धन्यक घम्मिलक 85 धरणक ध 169 पृष्ठाङ्कः 32 45,110 74 70 113 112 63,94 94 98 82 42 113,114 43 64 100 94 126 74 11,65,109 124 77 98 98 69 64 45 47 61 78 Page #193 -------------------------------------------------------------------------- ________________ 170 नाम धर्मप्रिय धर्ममति धवल धारिणी धूलिया नन्दिषेण नदी नन्दी (द) वर्धन नन्दी सूत्र नमि नयचक्र नरसिंह नर्मदा नल नाभेय नारद नारसिंह नास्तिक निरावली निशीथ नेपाल नेमि नैयायिक नैषध पञ्चवटी पण्णवणा पद्मनाभ पद्मल न प विशिष्टनामसूची पृष्ठाङ्कः नाम 65,7 | पद्मा 97 पद्मानन्द 9,10 पद्मावती 36,45,49,90 पद्मिनीखण्डपत्तन 67 परशुराम पराशर पर्वत 49,109 94 | पातञ्जल 110 पारासर पार्वती पार्श्व 94 31 95 13 46 109 पार्श्वनाथ पालित्त पाशचन्द्र पिण्डनिर्युक्त 91 पीठ 93 पुण्डरीक 86 | पुण्डरीकणी 96 पुप्फचूलिया 94 पुफिया 94 पुष्पचूला 108 पूजाष्टक 98, 100,101 पूर्णिमा 96 | पेढाल 32 पोतनपुर पौलस्त्य 59 प्रजापति 94 प्रतापसीह 69 प्रतिमाशतकवृत्ति 40 प्रतिष्ठान पृष्ठाङ्कः 54 4,58,59,66, 106 109,110. 50 86,87 108 93 80 85 68,69 1 125 101 66 94 - 90 105 90 94 94 91 72 124,126 109 32 113 32 41 66,74,94 50 Page #194 -------------------------------------------------------------------------- ________________ नाम प्रदेशिन् प्रबोधचिन्तामणि प्रभवप्रभु प्रभावती प्रमाणमीमांसा प्रवचनसारोद्धारवृत्ति प्रश्नव्याकरण प्रहासा प्राग्वाट प्रियदर्शन प्रौढ बन्धुमती भट्ट (हि) बल बलि बहुली बार्हस्पत्य बालभारत बाहु बाहुबल बाहुबल बाहुबलिन् बिभीषण बुद्ध बृहत्कल्प बेनातट बौद्ध बौद्धावतार ब्रह्मन् विशिष्ट नामसूची पृष्ठाङ्कः नाम 91 ब्राह्मी 62,69 62,63 भक्तपरिज्ञा भगवती 109,110 95 भद्र 66 भद्रक 94 | भद्रेश्वर 110 भरत 78 34 104 भाट्ट भाणरत्न भानु भालण 100 भावप्रभसूर 69 भीम 87 32,63,64 भृगुकच्छ मत्स्य मथुरा मनक 87 मनी - 94 5,47 मनोरमा 96 मन्दोदरी 86 | मन्मथ 69,82,84,85,88, 124,125 मरणसमाहि 118 भोज 96 122 मगध 90 मच्छ ( त्स्य) गन्धा 90 18,117- 120 मतिसागर 118, 119 114 171 पृष्ठाङ्कः 90,109,117,120 भ 30,31 40,42,43 58, 59, 78, 79, 88- 91, 105-107, 118-123 94 65,95 46 96 126 54,55,57,58. 85,86 1,2,31,98,125,126. 48 50,51 60,61 .35 85. 50 86 : -58,96 63 96 54,58 113. 85 94 Page #195 -------------------------------------------------------------------------- ________________ 172 नाम मरीचि मरुक मरुदेवा मरुदेवी मरुस्थली मल्लवादिन महादेव महानिशीथ महापीठ महाविदेह महावीर महिमाप्रभ महेश्वर मा माघ मांग मांडण मालव मुखप्रिय मुनिसुव्रत मुर मूलदेव मूला मृगध्वज मृगावती मेघकुमार मेघरथ तार्य मेनका मेरु विशिष्ट नामसूची पृष्ठाङ्कः नाम 59 मेरुप्रभ 46 | मैत्र 88 मैथिली 106. मैनाक 67 95,100 | यम 68,82,85,88,109 यवनशास्त्र 49,65,111 यशोविजय 90 |यादव 37,47,58,97 यौग 29,36,45,91,110 126 रैवय 109 रघुवंश 68 रथ 46 रन्ना 40 रमणकी 126 | राघव 41 राजगृह 48 राजप्रश्नीय 50,51 राजीमती 15 राणकपुर 47 राम 44,45 | रामचन्द्र 30-32 | रामायण 46,110 | रायपसेणी (य) 35-37 |रायमल्ल 34, 35 | रावण 61 रुद्र 85 रेणुका 79 य पृष्ठाङ्कः 36 89 113,114 15 82 5 66,77 67 96 41 77, 122 109 82 46 115 18, 53, 86, 87, 112 - 114,116 115 111 37,46,49,63,64,110 66 68,109 78 94 40 11,53,87,112 - 114,116 88 87 87 Page #196 -------------------------------------------------------------------------- ________________ : नाम रोहक रोहिणी लक्ष्मण लक्ष्मी 90 126 43 लकेश्वर ललितप्रभ ललिता लव लुणगवसही लोहिताक्ष लौकायतिक 78 68 विशिष्टनामसूची 173 पृष्ठाङ्कः नाम पृष्ठाङ्क: 101 वामन 40,85 वाराणसी 11,26 वालिन् 112,113 वासवदत्ता 110 वासुदेव 112,113 वाह्निम 126 18 विंशतिस्थानक 126 विक्रमादित्य विजय 114 विदेह विद्याप्रभ 31,32 विद्युन्मालिन् 110 96 विधि विनयप्रभ 126. विनीता 118 विन्ध्याचल विपाक विमल - 78 विमलगिरि 54,57 विमलवसति विरश्चि 109 9,10 विशल्या 114 विश्वामित्र 85,108 69,82,84-88,124,125 32,95 वीतभयपत्तन ..110 43,78 वीर 36,44,46,49,62,64, 98,100,110,126 - 126 वीसल .41 _94 वृद्धवादिन 40 वृषभ 59,88,105,106,118,121 94 54 43 वजा(सावया)चार्य वज्रनाभ वज्रसेन वडवा वडवीर वनी वराह वल्लूका वसन्तपुर वसु वसुदेवहिण्डी वस्तुपाल वहिदशा वाणी वादिदेव वापी विष्णु Page #197 -------------------------------------------------------------------------- ________________ 174 * नाम वृषभध्वज वेणिकृपाण वेम वेल्लक वै वैदे वैभार वैशेषिक व्यवहार व्यवहारसूत्र व्यास शकट शकड शकडालनन्दन शङ्ख शतानीक शत्रुञ्जय शत्रुञ्जयमाहात्म्य शब्दप्रभेद शम्बूक शम्भु शय्यम्भव शाकिराज शान्ति शालिभद्र शास्त्रप्रिय शिव शिवा शीलवती श विशिष्टनामसूची 40 षण्मुख 67 108 संस्तारक 86 | सगड 110 सङ्गम 3,41,43,54,79,80,91,106 | सङ्गमक पृष्ठाङ्कः नाम 123 शुक्र 106 शैव 99 श्रावकाचार 9 श्रावस्ति 36 | श्रीमती 114 श्रीमाल 47 श्रीमाली 96 श्रुतशर्मन् 94 श्रेणिक 65 86 श्रेयांस 80 सङ्ग्रामसिंह 103, 116 | सञ्चय 112 सत्यकि 53,69,82 | सत्यकिन् 62,63 | समन्तभद्र 61 समर 34, 63 | समवायांग 46,47 समुद्र 51,54 समेतशिखर 86 | सम्प्रति 109,110 सम्भव 109 सर्वार्थसिद्ध ष पृष्ठाङ्कः स 87 96 72 30 35-37,49,61-64, 107, 110 16,90 64 40 126 11 69 94 70 46 46 9 9,14,27 110 26 2 43 94 112 92 74 101 47.90 Page #198 -------------------------------------------------------------------------- ________________ 5 नाम सहस्रार सहस्रार्जुन सागरदत्त साङ्ख्य सामायिक सावद्याचार्य सावित्री सिंहनिषद्या सिद्धक्षेत्र सिद्धराज जयसिंह सिद्धर्षि सिद्धसेन सिद्धसेनदिवाकृत् सिद्धसेन सूर सिद्धाचल सिद्धिपुर सिंधूय सीता सीमन्धर सुग्रीव सुज्येष्ठा सुदर्शन सुन्दर सुन्दरी धर्म 11,53, 1 सुबाहु सुभग सुभद्रा [] मृगावती सुमेरु विशिष्टनामसूची पृष्ठाङ्कः नाम 51 सु(सूर्य) गडांग 87 | सुयशस् 50 96 सुरश्रेष्ठ 63 | सुलसा 65 सुवेग 68 सुन्दरिका 122 सुहस्तिसूरि 105 | सूची काह 107 | सूरपन्नत्ती 100 | सूर्पणखा 53, 124,125 | सूर्य 100 | सेचनक 66 |सेडक 43,78 से 50 सेना 41 | सेडी ,114 - 116 सैनेय 31 सोपारक 11,112 सोम 110 सोमेश्वर 25,109 | सोलहा 96, 97 | सौगत 54,90,109,116,120 सौनन्देय सौभाग्यपश्चमी 58, 126 90 सौभाग्यरोहिणी 25 सौमित्रि 109 सौहलि 109 | स्कन्द 36 स्थूलभद्र 175 पृष्ठाङ्क: 94 90 18 50 91,109 118 117 29 38 94 112 69,82 49 62 112 100 9 100, 101 40 84 43 40 96 119 54 54 112 42 69 107-109 Page #199 -------------------------------------------------------------------------- ________________ 176 नाम स्याद्वादरत्नाकर स्वर्णवालुका हनुमत् हमीर हर हरि हरिबल हरिभद्र विशिष्ठनामसूची पृष्ठाङ्कः नाम 94 हरिश्मश्रु 46 हारिभद्र हासा 114 हिरण्यकशिपु 41 हेमचन्द्र 53,59,68,69,82,125 हेमसूरि हेमाचार्य हेरम्ब 9, 11-14, 21, 25-27, 53, 57-59, 68, 82, 86, 91, 100, 109 98 व्याकरण 2,95 मा पृष्ठाङ्कः 31,32 100 110 86,87 2,94 65,81,101,109 95,107 69 95 37, 125 Page #200 -------------------------------------------------------------------------- ________________