SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ इत्यादि । श्रीभावप्रभसूरिकृतम् “ये मंञ्जन्ति निमज्जयन्ति नितरां ते प्रस्तरा दुस्तरा वार्धौ वीर! तरन्ति वानरभटानुत्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः सोऽयं दाशरथेः प्रतापमहिमा सर्वः समुज्जृम्भते ॥ १ ॥ " - शार्दूल ० "विजेतव्या लङ्का चरणतरणीयो जलनिधि विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सवे वसति महतां नोपकरणे ॥ १ ॥" - शिखरिणी अथ दूताङ्गदनाटके (पृ० ५-६ ) मन्दोदरी रावणं प्रत्याह“पि (पे) क्खपि (पे)क्ख अच्छ (च) रियं । [ गाहा - ] विलसिअ (द) सरोसवाण (न) र - वरूहिणीकलयलस्स कल्लोला । इह तु विलासवासम्म वीर ! विरयंति पडिसद्दा (६) ॥ १ ॥ अञ्जविन को वि दोसो, रहुपहुणो देव ! देहि वियदेहिं ( वैदेहीं । मन्दोदरी (अ) मंडनमखण्डभावं सम भेउ (दु) || २ | सोपहासं रावण आह ३-४ छाया प्रेक्षस्व प्रेक्षस्व आश्चर्यम् । गाथा Jain Education International “एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयकमिदं विमृश्य यदसौ तस्मै तदा नार्पिता । तार्तीयकमद (मिदं तु यत् कपिभद्धेऽपि (घ) वारांनिधौ सन्धानं दशकन्धरो रचयति क्ष्मानन्दिनीमर्पयन् ॥ १ ॥" - शार्दूल० १ समस्ति पद्यमिदं सुभाषितरत्नभाण्डागारे ( पृ० १२४ ), परन्तु तृतीयं चरणं विहाय सर्वत्र पाठभेदाः, यतः प्रथम-द्वितीय-तुरीयपादा अनुक्रमेण यथा ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे, वाध वीर ! तरन्ति वानरभटान् संतारयन्तेऽपि च, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते । २ इदं नाटकं श्रीसुभटकविना प्राणायि । काव्यमालायां २८तमगुच्छकरूपेण मुद्रितं निर्णयसागराख्ययत्राकये । जैन० तो ० १५ — ११३ विलसितसरोषवानरवरूथिनी कलकलस्य कल्लोलाः । इह तव विलासवासे वीर ! विरचयन्ति प्रतिशब्दान् (म्) | अद्यापि न कोऽपि दोषो रघुप्रभोर्देव ! देहि वैदेहीम् । मन्दोदर्या मण्डनमखण्डभावं सम्मभ्येत् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy