SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् अथ समवसरणे वृषभजिनो भरतमुद्दिश्य धर्ममाह-सूत्रम् ८८ व्याख्यानसद्मनि वृषो गदितो जिनेन क्षेत्रे निजेन निहिते निहितोऽभिषिक्तः । अन्यत्र मोहरो विधि-विष्णु-रुद्रव्याजात् त्रिधा धृततनुर्ध्रुवमभ्युपेतः ॥ २६ ॥ व्याख्या - हे भरत ! जिनेन मया - मरुदेवापुत्रेण वृषः - धर्मः अभिषिक्तः - भूपः कृतो वर्त - ते । कथंभूतो वृषः ? व्याख्यानसद्मनि - समवसरणे गदितः कथितः । पुनः कथं ० वृषः ? जिनेन स्वकीयेन - आत्मना निहिते - स्थापिते क्षेत्रे निहितः - स्थापितः । अन्यत्र जिनोक्तक्षेत्र व्यतिरिक्ते स्थाने मोहरो ध्रुवं - निश्चलं अभ्युपेतः- आगतः स्थितो वर्तते । कथं मोह० ? त्रिधा धृततनुः -त्रिविधधृतशरीरः । कस्मात् ? विधिः-ब्रह्मा विष्णुः - कृष्णः रुद्रः - महादेवः एषां व्याजात्-कपटात् ॥ अत्र दृष्टान्तः 'कोशलायां' एका गरदानाम्नी विश्री जैनसंसर्गात् गलितमिथ्यात्वा ज्ञातनवतत्त्वा दृढशीलसच्चा श्राविका वभूव । सप्तक्षेत्र विषयं महत् प्रभावमयं निराकृतान्यक्षेत्रप्रचयं निहितदानफलितसदाऽक्षयं जिनधर्मं मत्वा सूत्रकर्तनादि कार्यं कृत्वा तद् विक्रीय धनेन युगन्धरी मुद्रादिधान्यानि लात्वा तेषां धान्यकणानां टङ्कप्रमित एकः पुञ्जः एवं सप्त क्षेत्रत्वात् सप्त पुञ्जान् धर्मार्थ कूल्हडिकामध्ये पृथक् पृथक् मुक्त्वा नित्यं शेषान्नेन भर्त्राऽऽनीतेन च गृहनिर्वाहं करोति, परं दृढं पश्चातापं मनसि वहति, यत एतैः सप्तपुत्रैः कियान् क्षेत्रोद्धार इति ? । तस्या अतीव श्रद्धाभक्तिरञ्जि तया शासनदेव्या ते पुञ्जाः सुवर्णमयाः क्रियन्ते । नित्यं सा विप्री तान् कनकमय सर्व कणपुञ्जान् दृष्ट्वा सञ्जातहर्षा चतुर्विधसङ्घाय ददौ । संप्तक्षेत्रे व्ययीकुरुत इत्युक्त्वेति । यतः— " रम्येह तीर्थनाथस्य बिम्बे, श्लाघ्ये सङ्के पुस्तके च प्रशस्ते । सप्तक्षेत्र्यां सत्तमं वित्तबीजं, भव्यैरुतं मोक्षलक्ष्मीं प्रसूते ॥ १ ॥ " - शालिनी कथितं च धर्ममाहात्म्यम् । एवं नित्यं धर्मार्थं तान् ददाति स्म । यतः— "देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः । इच्छानुरूपो विभवः, कदा कस्य भविष्यति १ ॥ १ ॥ " - अनु० १ "मरुदेवा मरुदेव्यप्याद्यान्मातरि स्मृता इति" इति श्रीशब्दरत्नाकरे (का० १, लो ८ ) । २ उक्तं च Jain Education International जिणभवण १ बिंब २ पुत्थय ३ संघसरुवाइ ७ सत्त खेत्ताइं । जीण्णुद्धारो ८ पोसहसाला ९ साहारणं १० चेव ॥ इति सप्त क्षेत्राणि दश क्षेत्राणि च । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy