SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ उपाध्यायश्रीविनयविजयगणिगुम्फितं [अष्टेति अष्ट कर्माणि 'चत्तारि अट्ट' कर्मरिपुरहिताः । 'दो अ' इति द्वाभ्यां भेदाभ्यां जन्मतो विहरमानाद् वा ॥ १३ ॥] भरहेरवएसु दस जहन्नओ जिणवरा नमिजंति । उव्वी-पुहवी तस्स य ईसा-पहुणो भुवणबंधू ॥ १४ ॥ [भरतैरावतेषु दश जघन्यतो जिनवरा नम्यन्ते । उर्वी-पृथ्वी तस्य च ईशाः-प्रभवो भुवनबन्धवः ॥ १४ ॥] अष्टमी परिपाटी-१६०जिनवन्दनम् अरिचत्ता अड दसगुण असीइ गुणिया य दोहि सढिसयं । सव्वेसुं विजएसुं वंदामि जिणे विहरमाणा ॥१५॥ [अरित्यक्ता अष्ट दशगुणाः अशीतिः गुणिता च द्वाभ्यां षष्टिशतम् । सर्वेषु विजयेषु वन्दे जिनान् विहरमाणान् ॥ १५ ॥ ] नवमी परिपाटी-१७०जिनवन्दनम् अट्ट त्ति एगसेसे अट्ठहि गुणिआ य अट्ठ चउसही। दस दसगुणिआ य सयं चत्तारि अदो अ मेलविआ॥१६॥ [ अष्टेति एकशेषे अष्टभिर्गुणिताः च अष्ट चतुःषष्टिः । दश दशगुणिताः च शतं चत्वारः च द्वौ च मिश्रिताः ॥ १६ ॥] सित्तरिसयं जिणिंदा एए पन्नरससु कम्मभूमीसु । वंदामि विहरमाणा जह समए अजिअसामिस्स ॥ १७ ॥ [ सप्ततिशतं जिनेन्द्रान् एतान् पञ्चदशसु कर्मभूमिषु । वन्दे विहरमाणान् यथा समये अजितस्वामिनः ॥ १७ ॥ ] दशमी परपाटी-चतुर्विंशतित्रितयवन्दनम् अट्ठदस चउहि गुणिआ बावत्तरि हुँति भरहवासंमि । तिण्णि वि चउवीसीओ तित्थयराणं पणिवयामि ॥ १८ ॥ [ अष्टादश चतुर्भिर्गुणिता द्विसप्ततिर्भवन्ति भरतवर्षे ।। तिस्रो वा चतुर्विंशती: तीर्थङ्कराणां प्रणिपतामि ॥ १८ ॥] एकादशी परिपाटी-पश्चचतुर्विंशतिवन्दनम् चत्तारि अट्ट बारस ते दसगुणिआ सयं च वीसहियं । पंच वि चउवीसीओ पंचसु भरहेसु वंदामि ॥ १९ ॥ [चत्वारः अष्ट द्वादश ते दशगुणिताः शतं च विंशत्यधिकम् । पञ्चापि चतुर्विशतीः पञ्चसु भरतेषु वन्दे ॥ १९ ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy