SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् बहुसो अणेण कयं बहु पञ्चुवयाराय तेण तह तस्स। जं दिजति तं कमसो दयाइदाणं दसविहंपि १०॥४॥ इति। अत्रानुकम्पादिदाने जगडूसाहप्रबन्धः, तद्यथा__'वाप्यां' नगर्या सोलहासुतः वृद्धशाखायां श्री'श्रीमाल ज्ञातीयः जगडूः१पद्मलः २ रायमल्लश्च ३ एते त्रयो भ्रातरः सन्ति आजीविकादुर्लभाः । जगडूः पद्मलरायमल्लाभ्यां सार्ध 'कच्छ'देशे 'भद्रेश्वर नगर्या मागाह्वमातुलसमीपमाययौ । તત્ર જગડુ પિશાલઈ જાતા, વષાણ સાંભલતા, પિસા પડિકમણાં કરતા, સંતેષ ધરતા, ઘોલ કરતા એ રીતે સુખે દિન નિગમતા. एकदा प्रतिक्रमणं कृत्वा नमस्कारगुणनं करोति जगडूः । ततः आचार्य आकाशे रोहिणीशकटवेधं विलोक्य शिष्यं ब्रवीति-द्वादशवर्षमितो दुष्कालो भविष्यति । औषधपुटीवन्धवत् धान्यविक्रयो भविष्यति । गावो मर्कोटकान् भक्षयिष्यन्ति । (तत्) श्रुत्वा जगडूकेन चिन्तितम्-असादृशां साम्प्रतमप्यैवमोदरिका जायते, अग्रे किं भविता ? । गुरवे पृष्टम्-को दाता भविता ? । गुरुणोक्तम्-त्वमेव । कथम् ? तदा गुरुरुवाच-शृणु । 'सोपारक पत्तने द्वासप्ततिगनमितदीर्घा द्वापश्चाशद्गजपृथुला शिलाऽस्ति सावानेतव्या । ततो जगडूः कस्यचित् पोतस्वामिनः कार्यकारको भूत्वा तत्र गत्वा वणिग्भिः अहमहमिकयाऽस्यामुपरि तिष्ठामि दन्तधावनार्थम् । होडे वा कोडे वा इति कलहेनाक्रम्यमाणां शिलां दृष्ट्वा तद्भपाय द्वादशसहस्रटङ्कान दत्त्वा सा शिला यानपात्रेण 'भद्रेसर'मानीतवान् । पिशुनैः स्वामिनः कौँ पूरितौ । यतो युष्मद्रव्येण पाषाणः क्रीतोऽस्ति । श्रेष्ठिना प्रोक्तम्-एतैः किं कथ्यते? जगडूकेनोक्तम्-युष्मद्वचोऽधः पतद् रक्षितम् । ततः प्रसन्नेन श्रेष्ठिना प्रोक्तम्-भव्यं कृतं, त्वमेव शिलां गृहाण । सा शिला स्वगृहं नीता जगडूकेन गुरवे दर्शिता । सिन्दूरतैलेन मदेनं कारापितम् । डग्गलिका निर्गता। बहुमूल्यरत्नभृता सा दृष्टा । तैः रत्नैर्धान्यराशयः क्रीताः। यतः वस्त्रं पादपरित्राणं, बहुक्षीराश्च धेनवः । औषधं बीजमाहारो, यथा लभ्यं तथा क्रय ॥१॥"-अनु० १ छाया बहुशोऽनेन कृतं बहु प्रत्युपकाराय तेन तथा तस्मै । यद् दीयते तत् क्रमशो दयादिदानं दशविधमपि १० ॥ ४ ॥ २ तात्पर्यम्-तत्र जगडूः पौषधशालां गच्छति, व्याख्यानं शृणोति, पौषधप्रतिक्रमणे करोति, सन्तोष धरति, विमर्श करोति, एवं रीत्या सुखेन दिनानि निर्गमयति । ३ नोदरीवतम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy