SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् જોગ વાશિષ્ટ તાં જેણિ ભાષ્ય, પુત્ર મૂઈ વિરજ નવિ રાખ્યું વ્યાસૈ વેદ અર્થ તિહાં કલિયે, પુત્ર તણે સંશય નવિ ટલીયે || ૪ || રયું ઇમ ગણતા સરવાલે નાવાઈ, મોટાની કુણ વત ચલાવઈ? કલિયુગે સુખે વૈષ્ણવ થાજે, હરિ બેલેને પર ધન પાયે | પા ચું કહિસ્ય સહુની કીધી ચાડી, વ્યાસૈ સહૂની વાત ઉઘાડી ! त२४ नही था तारा, मासए सरिया || धूता। ॥ ६॥" स्युं० इति ॥ अथात्र दशावताराः शिष्याणां ज्ञापनार्थ लिख्यन्ते । यतः "वनजौ वैनजौ खैर्व-विरामी सेदयो दयः। अवतारा हरेरेते, सन्दिशन्तु शुभानि वः ॥१॥ मत्स्यः कर्मो वराहश्च, नारसिंहोऽथ वामनः। रामो रामश्चें कृष्णश्च, बुद्धः कैल्की च ते दश ॥२॥" मत्स्य १, २, राह 3, नारसिंह ४, वामन ५, ५२शुराम ६, श्रीराम ७, आगीसी. ८, पोहायतार ८, sी १० इति दशावतारा वासुदेवस्य । शङ्खनामा दैत्येश्वरोऽपि वेदानादाय रसातले प्रविष्टः । ततः पृथ्वी निर्वेदां दृष्ट्वा देवो मत्स्यावतारं गृहीत्वा रसातलं प्रविश्य तं शङ्ख हत्वा वेदान् महीतले पुनरानीतवान् । इति हेतोर्मत्स्यावतारः ॥ १॥ पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवः कूर्मरूपं कृत्वा निजपृष्ठे प्रतिष्ठाप्य दधे । इति कूर्मावतारः ॥२॥ पुनः पृथ्वी रसातले यान्तीं दृष्ट्वा देवो वराहरूपं कृत्वा निजदंष्ट्राभ्यां दधे । इति वराहावतारः ॥३॥ हिरण्यकशिपुर्नामा दैत्यः शिवभक्तः, दैत्या प्रायः शिवभक्ता एव भवन्ति । हिरण्यकशिपुः शिवदत्तवरान्निःशूकत्वेन नाद्रिणा नाग्निना नाम्भसा न देवेन नदानवेन न मनुष्येण न तिरश्वा केनापि न म्रियते । तस्य पुत्रः प्रह्लादनामा । सोऽतीव विष्णुभक्तो जातः । ततः क्रुद्धन योगवाशिष्टो येन भाषितः पुने मृते वीर्यः न रक्षितम् । व्यासेन वेदार्थः तदाऽकलि किन्तु पुत्रस्य संशयो न छेदितः ॥४॥ एवं गणने न समाप्तिमायाति, परन्तु महतां वातों कः करोति । कलियुगे सुखेन वैष्णवा भवत, हरिं भाषध्वम्, परधनं भुत ॥५॥ कथ्यतां सर्वेषां कृता निन्दा व्यासेन छिद्राणि प्राकव्यं नीतानि । तरन्ति नहि ते भवन्ति तारका भालणसाशा बहवो धूर्ताः ॥ ६ ॥ जलजौ द्वौ। २.भरण्यजी द्वौ। ३ वामनः। ४ रामन्त्रयम् । ५ बुद्धः। ६ कल्की। . हरिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy