SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ 'चन्तारिअट्ठदस' स्तवः उ अट्ठगुणा बत्तीसगा य दस दुगुण हुंति वीसा य । एवं जिणबावनं वंदे नंदीसरे दीवे ॥ ३ ॥ अगुणि ३२ दोहिं दस २० मेलिआ ५२ नंदीसरे जिणाययणा वंदिजंति यशब्दान्मतान्तरेण वीसं | अहवा चउहिं रहिआ वीसं १६ एवं नंदीसरे, सोहम्मीसाणिदग्गमहिसीरायहाणीसु संति । मयंतरेण पुण चउवीसं । परमद्वेति परमट्टसहिआ ३२, एवं नंदीसरे ५२,२० वा रायहाणीसु १६, ३२ वा । परमद्वेण न वर्णनमात्रेण निडिआ-निष्ठां प्राप्ता आस्था-रचना येषां ते तथा । सिद्धा - नित्याः, अपर्यवसानस्थितिकत्वात् ॥ ३ ॥ चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ । अह दस दो अ मिलिआ समेअसिहरम्मि वंदामि ॥ ४ ॥ अरओ जेहिं अट्ठ दस दो अ एवं वीसं । चउशब्दो विशेषद्योतकः एए संमेrपवर वंदिआ । परमद्वेण, न उवयारेण 'निट्ठिअट्ठा' - समाप्तप्रयोजनाः सिद्धाः- शिवं गताः । 'षिधु गत्याम्' (सिद्ध० धा० ) ॥ ४ ॥ चैत्ता अरओ जेहिं 'चत्तारि' पयस्स होइ अत्थो अ । अट्ठ दस दो अ मिलिआ जहन्नपय वीस वंदामि ॥ ५ ॥ अरओ जेहिं । “कजमाणे कडे" (भगवत्यां ) इति वचनात् केडरी कैः चत्तारी' दसदोहिं भेएहिं हु॑ति । जहन्नजम्मपय१भर हेरवयदसगविहरमाण एगेगजिणभेएहिं । कम्माणि । १ छाया चत्वारोऽष्टगुणा द्वात्रिंशत् च दश द्विगुणा भवन्ति विंशतिश्च । एवं जिनद्विपञ्चाशतं वन्दे नन्दीश्वरे द्वीपे || २ चतुर्भिरष्ट गुणिता द्वात्रिंशत् द्वाभ्यां दश २० मिलितानि ५२ नन्दीश्वरे जिनायतनानि वन्द्यन्ते । 'य’शब्दात् मतान्तरे विंशतिम् । अथवा चतुर्भिः रहिता विंशतिः १६ । एवं नन्दीश्वरे । सौधर्मैशानेन्द्राग्रमहिषीराजधानीषु सन्ति । मतान्तरेण पुनः चतुर्विंशतिम् । परमट्ठेति परमष्टसहितान् ३२ । एवं नन्दीश्वरे ५२, २० वा । राजधानीषु १६, ३२ वा । परमार्थेन ३ त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् (२०) सम्मेतशिखरे वन्दे ॥ ४ त्यक्ता अरयो यैः अष्ट दश द्वौ च एवं विंशतिम् । 'उ' शब्दो० एते सम्मेतपर्वते वन्दिताः । परमार्थेन-न उपचारेण । 'निण्ठितार्थः । Jain Education International ५ त्यक्ता अरयो यैः 'चत्तारि' पदस्य भवति अर्थश्च । अष्ट दश द्वौ च मिलितान् जघन्यपदे विंशतिं वन्दे ॥ I ६ त्यक्ता अरयो यैः 'क्रियमाणे कृते' इति वचनात् केऽरयः ? अष्ट कर्माणि । कैः 'त्यक्तारयः ' दशद्विभेदैर्भवन्ति । जघन्यजन्मपद्भरतैरावतदशक विहरमानैकैकजिनभेदैः । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy