SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् भवदीयदेवाः शृङ्गाररौद्ररसतरङ्गिता वर्तन्ते । तेनोक्तम्-कथम् । आचार्यैरुक्तम्-भृणु "सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलियोंचसे धत्से यच्च परां विलज! शिरसा तच्चापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौयों हरः पातु वः॥१॥-शार्दूल. एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुन: पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यद् दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥२॥-शार्दूल० रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु र्वाचा पश्चवटीवने विचरतस्तस्याहरद् रावणः । निद्रार्थ जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः पूर्व सर्तुरवन्तु कोपकुटिलभ्रूभङ्गुरा दृष्टयः॥३॥-शार्दूल. दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो यः, श्रियं दिशतु केशवः॥४॥" परं भो भट्ट ! भवदीयशास्त्रे कानिचित् सूक्तानि वर्तन्ते तानि जैनवाक्यान्येव । यतः "सुनिश्चितं नः परतत्रयुक्तिषु ___ स्फुरन्ति याः काश्चन सूक्तसम्पदः। तवैव ताः पूर्वमहार्णवोत्थिताः जगत्प्रमाणं जिनवाक्यविप्लु(पु)पः॥१॥"-वंशस्थविलम् -(प्रथमद्वात्रिंशिकायां श्लो० ३०) इति सिद्धसेनोक्तत्वात् । इत्यादि श्रुत्वा भट्टेनोक्तम्-सत्यं, परं युष्मदीयदेववर्णना क्रियताम् । तदा सरिराह_ "यदृष्टिः करुणातरङ्गलहरी चैतस्य सौम्यं मुखं आकारः प्रशमाकरः परिकरः शान्तः प्रसन्ना तनुः । , पराम्-अपरां, गङ्गां इत्यर्थः। २ दशरथस्य । सन्तुल्यताम् जं दिट्ठी करुणातरंगियफुडा एयरस सोम्म मुहं भायारो पसमायरो परियरो सन्तो पसज्ञा तणू । तं मन्ने जरजम्ममाहरणो देवाहिदेवो जिणो देवाणं भवराण दीसह जमओ नेयं सरूवं जए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy