________________
समयसारः ।
द्धत्वेनात्यंतविसंवादिन्यपि कामभोगानुबद्धा कथा । इदं तु नित्यव्यक्ततयांतःप्रकाशमानमपि कषायचक्रेण सहैकीक्रियमाणत्वादत्यंततिरोभूतं सत्स्वस्यानात्मज्ञतया परेषामात्मज्ञानामनुपासनाच्च न कदाचिदपि श्रुतपूर्व न कदाचिदपि परिचितपूर्वं न कदाचिदप्यनुभूतपूर्व च निर्मलविवेकालोकविविक्तं केवलमेकत्वं । अत एकत्वस्य न सुलभत्वम् ॥ ४॥ अथ एवैतस्य उपदर्यते;तं एयत्तविहत्तं दाएहं अप्पणो सविहवेण । जदि दाएज पमाणं चुकिज छलं ण घेतव्वं ॥५॥
तमेकत्वविभक्तं दर्शयेहमात्मनः स्वविभवेन ।
यदि दर्शयेयं प्रमाणं स्खलितं छलं न गृहीतव्यम् ॥ ५॥ रूपं भण्यते । कामभोगबंधानां कथा कामभोगबंधकथा यतः पूर्वोक्तप्रकारेण श्रुतपरिचितानुभूता भवति ततो न दुर्लभा किन्तु सुलभैव । एयत्तस्स एकत्वस्य सम्यग्दर्शनज्ञानचारित्रैक्यपरिणतिरूपनिर्विकल्पसमाधिबलेन स्वसंवेद्यशुद्धात्मस्वरूपस्य तस्यैकत्वस्य उवलंभो उपलंभः प्राप्तिाभ णवरि केवलं अथवा नवरि किंतु ण सुलभो नैव सुलभः। कथंभूतस्यैकत्वस्य । विभत्तस्स विभक्तस्य रागादिरहितस्य । कथं न सुलभ इति चेत्, श्रुतपरिचितानुभूतत्वाभावादिति ॥ ४ ॥ अथ यस्मादेकत्वं सुलभं न भवति तस्मात्तदेव कथ्यते;-तं तत्पूर्वोक्तं एयत्तविभत्तं एकत्वविभक्तं अभेदरत्नत्रयैकपरिणतं मिथ्यात्वरागादिरहितं परमात्मस्वरूपमित्यर्थः । दाएहं दर्शयेहं । आया, न परिचयमें आया और न कभी अनुभवमें ही आया । कैसा है एकपना ? निर्मल भेदज्ञानरूप प्रकाशकर प्रगट देखनेमें आता है तौभी पूर्वोक्त कारणोंसे इस भिन्न आत्माका एकपना पाना दुर्लभ है ॥ भावार्थ-इस लोकमें सभी जीव संसाररूप चक्रपर चढे पांच परावर्तनरूप भ्रमण करते हैं । वहांपर मोहकर्मके उदयरूप पिशाचसे जोते जाते हैं, इसीकारणसे विषयोंकी तृष्णारूप दाहकर पीडित होते हैं उसमें भी उस दाहका इलाज ( उपाय) इंद्रियोंके रूपादि विषयोंको जान उनपर दौड़ते हैं। और आपसमें भी विषयोंका ही उपदेश करते हैं । इसलिये काम ( विषयोंकी इच्छा ) तथा भोग (उनका भोगना ) इन दोनोंकी कथा तो अनंतवार सुनी, परिचयमें की और अनुभवमें आई इसकारण सुलभ है । तथा सब परद्रव्योंसे भिन्न चैतन्य चमत्कारस्वरूप अपने आत्माकी कथाका आप तो स्वयमेव ज्ञान कभी हुआ नहीं और जिन्होंके हुआ उनकी सेवा कभी की नहीं इसलिये इसकी कथा ( बात ) न कभी सुनी, न परिचय की और न अनुभवमें ही आई । इसकारण इसका पाना सुलभ नहीं है, दुर्लभ है ॥ ४ ॥ अब आचार्य कहते हैं कि इस भिन्न आत्माका एकपना हम आत्माके पास ही दिखलाते हैं;-[तं] उस [एकत्वविभक्तं ] एकत्वविभक्त आत्माको [अहं ] मैं [आत्मनः] आत्माके [खविभवेन ] निज विभवकर [ दर्शये] दिखलाता हूं [यदि] जो मैं