________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન ગૃાર વગેરે શબ્દોને જે દેશનું નામ હેય તે ઉપર જણાવેલા ચારે અર્થોમાં ईयण प्रत्यय याय छे.
ईयणकृशाश्वेन निर्वृतः-कृशाश्व-ईयण -काश्विीयः-शनु नाम के अरिष्टेन निर्वृत्तः अरिष्ट+ईय-आरिष्टीयः- , ॥२६॥
ऋश्यादेः कः ॥६।२। ९४ ॥ શ્વરી વગેરે શબ્દને જે દેશનું નામ હેય તે ઉપર જણાવેલા ચારે અર્થોમાં कप्रत्यय छे.. .
कऋश्येन मित्तः ऋश्य+क-श्यकः-शन नाम . न्यग्रोधेन निवृत्तः न्यग्रोध+क-न्यग्रोध:-,, , ।२।६४ ॥
वराहादेः कण् । ६।२।९५॥ વરાહ વગેરે નામોને જે દેશનું નામ હેય તે ઉપર જણાવેલા ચારે અર્થોમાં क -कण - प्रत्यय याम थे,
कणबराहाः सन्ति यत्र-वराह+क-बाराहकम्-हेशनु नाम. पलाशाः सन्ति यत्र -पलाश+क-पालाशकम्- , ॥।२ । ६५॥
कुमुदादेः इकः।। ६२९६ ॥
વગેરે નામને જે દેશનું નામ હોય તો ઉપર જણાવેલા ચારે અર્થોમાં इक प्रत्यय थाम छे.
इककुर्मुदाः सन्ति यत्र-कुमुद+इक-कुमुदिकम् देशनु नाम है. इक्कटाः सन्ति यत्र-इक्कट+इक-इक्कटिकम् , ॥६।२।८६॥
अश्वत्थादेः इकण् ॥ ६।२।९७ ॥ अश्वत्थ पा.६ नामाने ने शिनु नाम होय . ५२ पावसा यारे अर्थाभां इक-इकण-प्रत्यय याय छे.
इकणअश्वत्थानाम् अदूरभवः-अश्वत्थ+इकण्-आश्वत्थिकम्-धनु नाम छे. कुमुदानाम् अदूरभवः-कुमुद+इकण-कौमुदिकम्- , ॥६ ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org