________________
२०४
લધુવૃત્તિ- અધ્યાય-દ્વિતીય પાદ २०६ एयणसख्या निर्धतः सखि+एय-साखेयः-टेशनु नाम छ. सखिदसेन निवृत्तः सस्त्रिदत्त+एय-साखिदत्तेयः ,, કાર૮૮)
पन्थि-आदेः आयनण् ।। ६ । २। ८९ ॥ ચિન આદિ નામને જે દેશનું નામ હેય તે ઉપર જણાવેલા ચારે अर्याभा आयन-आयनण-प्रत्यय थाय छे.
आबनण्पथा निवृत्त पन्थिन्+आयन-पान्थायनः-हेनु नाम छे. पक्षेण नित्तः-पक्ष+आयन-पाक्षायणः-, ,, ।।२।८६ ।।
कर्णादेः आयनिञ् ॥६। २।९० ॥ જ આદિ નામને જો દેશનું નામ હોય તો ઉપર જણાવેલા ચાર અર્થોમાં आयनि-आयनिम-प्रत्यय याय छे.
आयनि--- कर्षेन निवृत्त:-कर्ण+आयनिञ् कार्णायनि:-हेशनु नाम थे. वशिष्ठेन निवृत्तः वशिष्ठ+आयनि-वाशिष्ठायनिः- ,, ॥६।२।९० ॥
उत्करादेः ईयः ।।६।२ । ९१ ।।
આદિ નામોને જે દેશનું નામ હોય તે ઉપર જણાવેલા ચારે અર્થોમાં ईय प्रत्यय याय छे.
उत्कराणाम् अदूरभवः उस्कर+ईय-उत्करीय:-शिनु नाम छे. सङ्कराणाम् अदूरभवः सङ्कर+ईय-सङ्करीयः--
॥२८॥ नडादेः कीयः ।।६।२। ९२ ॥ नड आदि नामाने ने ट्रेशनु नाम हाय त SRना यारे अमां कीय પ્રત્યય થાય છે.
कीयनडानाम् अदूरभव;=नड+कीय-नडकीयः-शिनु नाम छे. प्लक्षकाणाम् अदूरभवः प्लक्ष+कीय-प्लक्षकीयः-,, ।।२।६२ ।।
कृशाश्वादेः ईयण ॥ ६।२। ९३ ॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org