Book Title: Siddhahemshabdanushasana Part 2
Author(s): Bechardas Doshi
Publisher: University Granth Nirman Board

View full book text
Previous | Next

Page 590
________________ ८२८ रेवृड् ८२९ पवि गतौ ८३० काशृड्. दीप्तौ ८३१ कूलेशि विबाधने ८३२ भाषि च व्यक्तायाम् वाचि ८३३ ईषि गति - हिंसा--दर्शनेषु ८३४ वृड्- अन्विच्छायाम् ८३५ येवूड़ प्रयत्ने - હૈમ ધાતુપાડ——અથ સાથે ८३५ जेपूड, ८३७ षड्- ८३८ एषड्८३९ हे षड्. गतौ ८४० रेड ८४१ हेवृड अव्यक्तशब्दे ८४२ वर्षि स्नेहने ८४३ घुघुड् कान्तीकरणे ८४४ लड् प्रमादे ८४५ काड्- शब्दकुत्सायाम् ८४६ भासि ८४७ दुम्रासि ८४८ टुम्लास. दीप्ती ८४९ राइ• ८५० णासृइ. शब्दे ८५१ गसि कौटिल्ये ८५२ भ्यसि भये ८५३ आङ : सुइ० इच्छायाम् ८५४ प्रसू• ८५'५ ग्लसूड. अने ८५६ घुसड़• करणे ८५७ ईहि चेष्टायाम् ८५८ अहुइ • ८५९ प्लिहि गतौ ८६० गर्हि ८६१ गल्हि कुत्सने Jain Education International ગતિ કરવી, ઝડપથી ગતિ કરવી-વજેવી ગતિ કરવી. પ્રકાશવું-દીપવુ *લેશ કરવા આધવુ–પીડા કરવી સ્પષ્ટ ખેલવુ–સમજાય તેવુ ખેલવુ. गति अरवी, हिंसा रवी, लेवु. शोध-गोतवु. પ્રયત્ન કરવા. ગતિ કરવી. अस्पष्ट आवाज-गुडेलोट-५२वे. સ્નેહવાળા થવું-ચીકણા થવુ. अंतिवाणु પ્રમાદ કરવા–અભિમાન કરવું. ખાંસવું-ખાંસી ખાવી દીવું–ભાસવું શબ્દ કરવેા-રાસ લેવા કુટિલ થવું–વાંકુ થવુ ખીવું ८६२ वहि ८६३ वल्हि प्राधान्ये આગેવાન થવું ८६४ बर्हि ८६५ बल्हि परिभाषणहिंसा - परिभाषा, हिसा हरवी, ढांठवु च्छादनेषु પૃચ્છા કરવી गणयवु' -ग्रास सेवा - जिया सेवा-भावु કરવુ ચેષ્ટા કરવી ગતિ કરવી ગહીં કરવી–નિ વુ ८६६ वेहइ ८६७ जेहड़ ८६८ बाहह. प्रयत्न ठरव प्रयत्ने ૨૧ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634