________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
कत्री - आदेः च एयकव् || ६ |३|१०||
शेष अर्थभां कत्रीवगेरे शम्होने राने ग्राम शहने एयकञ् प्रत्यय थाम छे. एयकञ् कत्र्यां भवः = कत्री + एयकञ्= कात्रेयकः-स्थले धर्म पर्थ याने કામ એ ત્રણેને કુત્સિત માનવામાં આવે છે, એવા સ્થલમાં થયેલા-ક+મંત્ર=કત્રિમાં
कत्रि - |13|२| १३३ ।।
२२६
एयकञ् - पुष्करे भवः = पुष्कर+एयकञ् = पौष्करेयकः - सरेवरभां अथवा पाणीमां थयेले. ग्रामे भवः=ग्राम+एयकञ् = ग्रामेयक:- गाभमां थयेओ.
कुण्डया - आदिभ्यः यलुक् च || ६ | ३ |११||
27
શેષ અથમાં ત્રુથા વગેરે થતાં મૂળ શબ્દના ” ને લેાપ થાય
एकञ कुण्डयायां भवः = कुण्डया + एयकञ्= तू = कौण्डेयक:- एड्यामां थयेसेो. कुण्यायां भवः = कुण्या + एयकञ् = कौलेयकः - एयामां थयेले.
י,
कुल - कुक्षि- ग्रीवात् श्वा - असि - अलङ्कारे ||६|३|१२ कुल ने शेष अर्थ 'तरे।' अर्थ होय तो, कुक्षि शहने शेष अर्थ भ 'तरवार' अर्थ होय तो याने ग्रीवा शहने शेष अर्थभां अक्षर-आभूषण - अर्थ होय तो एकञ प्रत्यय थाय छे. एयकञ्-कुले- शुद्धान्वये - जातः भवः वा कुल+एयकञ्= कौलेयकः श्रा-१६ तराना शमां थमे तरे। 'तरे। 'अर्थ' न होय तो कौल:- कुल+अणु-कौल:કુળમાં થયેલા.
"
શબ્દોને શ્યમ્ પ્રત્યય થાય છે અને એ છે.
"
कुक्षौ जातः भवः वा = कुक्षि+एयकञ् = कौक्षेयकः, असि: तरवार 'तवार' अर्थ न होय तो कौक्षः - कुक्षि + अ । क्षिभां येते.
ग्रीवायां जातः भवः वा = ग्रीवा + एयकञ्= ग्रैवेयकः अलंकार:-3|उन असमर आभूषण अर्थ न होय तो ग्रैव:---तो आग - ग्रीवा + अण् !
दक्षिणा - पश्चात् - पुरसः त्यण् || ६ |३|१३||
दक्षिणा, पश्चात् याने पुग्स् शब्होने शेष अर्थ मां त्यण् प्रत्यय थाय छे. त्यणू- दक्षिणस्यां जातः भवः वसति वा दक्षिणा+रण दाक्षिणात्यः- दृक्षिणभां થયેલા કે વસના पश्वाद्भवः
वसति वा=पश्चात्+त्यणू = पाश्चात्त्य:- पश्चिममा थये 3 वसनारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org