________________
૨૧૪
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન वास्तोष्पतिर्देवता अस्य इति वास्तोष्पति+ईय-वास्तोष्पतीयम् , बास्तोष्पति+ यास्तोष्पत्यम्=पति ना १ छे.
गृहमेधः देवता अस्य इति गृहमेध+ईय-गृहमेधीयम् , गृहमेध+य-गृहमेध्यम्ગૃહમેધ જેનો દેવ છે.
६।२ । १०८॥ वायु-ऋतु--पितृ-उषसः यः॥६।२ । १०९॥ वायु, ऋतु, पितृ अने उषस् श होने त मेने देवता' मेवा अर्थमा य साये .
यवायुः देवता अस्येति-वायु+य-वायव्यम्-पायुनता हेव छे. ऋतुः देवता अस्येति-ऋतु+य-ऋतव्यम्-ऋतुना हेव छ. पिता देवता अस्येति-पितृ +य-पित्र्यम्-पिता बना हेव छे. उषा देवता अस्येति-उषस्+य-उषस्यम्-प्रमात नाव छ.
॥६।२।१०।। महाराज-प्रोष्ठपदाद इकण ॥ ६।२। ११० ॥ महाराज अने प्रोष्ठपदा नामाने त मेना हता' सेवा अभी इकण सारे .
इकणमहाराजः देवता अस्य महाराज+इकण्-माहाराजिकम्-मखास ना ४५ छे. प्रोष्ठपदा देवता अस्य प्रोष्ठपदा+इकण-प्रौष्टपदिकम्-प्र४ि५६ मा वि छ.
॥६।२।११०॥ . कालात् भववत् ॥ ६ । २१११। જે રીતે મા અર્થમાં જે પ્રત્યો કહેવાના છે તે પ્રત્યય તે જ રીતે વિશેષ કાલવાચક શબ્દોને “તે એને દેવતા” એવા અર્થમાં પણ લાગી જાય છે.
इकण्-यथा-मासे भवम् मास+इकण-मासिकम्-भासमा यये तथा-मासः देवता अस्य इति मासिकम्-न। भास हे छ एण्य-प्रावृट् देवता अस्य इति प्रावृष्+एण्य-प्रावृषेण्यम् - तुती हेर
॥६।२११११ ॥ छन्४५ मथ
आदेः छन्दसः प्रगाथे ॥६।२ । ११२ ॥ પ્રગાથ અર્થ જાણતા હોય તો દવાચક પ્રથમાંત નામને “એને આદિ છે એવા અર્થમાં યથાવિહિત પ્રત્યય લાગે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org