Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
१००
श्री सम्मेदशिखर माहात्म्य = और, गणेन्द्राद्यैः = गणधर आदि द्वारा, सम्पृष्टः = विनयपूर्वक पूछे गये भगवान् ने, दिव्यध्वनिम् = दिव्यध्वनि को,
उदाहरत् :- उच्चारित किया। श्लोकार्थ - अपने अपने कोठों में बैठे तथा भगवान के स्तवनादि में तत्परता
से लगे हुये गणधरादि तिर्यञ्चपर्यन्त सभी जीव समोसरण में सुशोभित होते हैं तथा वहीं शुभ सिंहासन पीठ पर हजारों सूर्य की कान्ति के समान कान्तिमान् केवलज्ञानादि अन्तरङ्ग बहिरङ्ग लक्ष्मी से संयुक्त तपोनिधि भगवान् भी सुशोभित थे।
गणधरादि द्वारा पूछे जाने पर भगवन् की दिव्यध्वनि खिरी । नानाधर्मोपदेशं स कृतवांस्तत्र निर्मलः । विहाय धाँचदेशान् शिष्टे मासप्रमाणत: ।।४।। आयुषि स्वदिव्यनादं तदा समहरत्प्रभुः । सम्मेददत्तधवलकूट मुनियरैः सह ।।५५ ।। संप्राप्य तत्र शुद्धात्मा मासमेकमुवास चै । वैशाखकृष्णषष्ठ्यां च सहसमुनिभिः सह ।।५६।। देवाधिदेवः सम्प्राप मुक्तिं परमदुर्लभाम् । तत्पश्चात् कोटिकोट्यश्च नव चैवं द्विसप्ततिः ।।५७ ।। लक्षात्सप्तसहस्राणि द्विचत्वारिंशदुत्तरम् । शतानि पंच मुनयः सन्ति संख्याप्रमाणतः ।।५८।। अभिनंदनपर्यन्तं गतास्तत्रैव सिद्धताम् । तद्दत्तधवलस्यास्य सम्यग्यात्राविधायिनः ।।५६।। तिर्यड्नरकगत्योश्च नाशो भवति निश्चितम् । द्विचत्वारिंशदुद्भूतं लक्षपोषधजं फलम् ।।१०।। अन्वयार्थ - तत्र = वहाँ-भरतक्षेत्र में, नाना = अनेक, (देशेषु - देशों में).
सः = उन, निर्मलः = पूर्णवीतरागी भगवान् ने, धर्मोपदेशं = धर्म का उपदेश, कृतवान् = किया। मासप्रमाणतः = एक माह के बराबर, आयुषि शिष्टे = आयु शेष रहने पर, धर्मोपदेशान = धर्म के उपदेशों को, विहृत्य = रोककर, प्रभुः = भगवान्