Book Title: Sammedshikhar Mahatmya
Author(s): Devdatt Yativar, Dharmchand Shastri
Publisher: Bharat Varshiya Anekant Vidwat Parishad
View full book text
________________
द्वादशः
३४५ इसके बाद माघ शुक्ला चतुर्दशी के दिन उत्तराषाणा नक्षत्र में, राजा के प्रसूतिगृह में देवी की कोख में. भगवान् का जन्म हुआ। वह प्रनु ती ज्ञान के धारी और शास्त्रों से जिनकी
कीर्ति जानी गयी थी ऐसे थे। देव्यामाधृत ईशानः प्राच्यामिव दिवाकरः । तदागत्य सुरेशानः तं देयं देवतार्चितम् ।।३१।। स्थागैः कृत्वा गतो मेरूं स्वर्देवो जयघोषयन् । तत्र क्षीरोदवारिभिः प्रपूर्णैर्हेमकुम्भकैः ।।३२।। देवमस्नापयद्भक्त्या दिव्यगन्धोदकैस्ततः । आवृत्याभरणैर्दिव्यैरथ तं बालमीश्वरम् ।।३३|| काम्पिलामगमद् भूपः पुरुहूतः स सामरः । नृपागणे दिव्यपीठे समारोप्य जगत्पतिम् ।।३४।। नत्वा सम्पूज्य तस्याने देवेन्द्रस्ताण्डवं व्यधात् । सर्वार्थविमलत्वात्तद्विमलाख्यां विधाय सः ।।३५।। मातुरङ्के प्रभु कृत्वा गतोऽसौ देवतालयम् । मुक्तिंगते वासुपूज्ये त्रित्रिंशत्सागरोपरि ।।६।। तदभ्यन्तरजीवी स विमलोऽभान्नृपालये । षष्ठिचापमितोत्सेधः षष्टिलक्षाब्दजीवनः ।।३७ ।। जाम्बूनदप्रभः श्रीमान् विविधैर्बालचेष्टितैः । पितरौ मोदयामास भाग्यसिन्धुर्जगत्प्रभुः ।।३८।। अन्वयार्थ – देव्याम् - रानी में, आधृतः = धारण किये हुये, ईशान: -
प्रभु, प्राच्यां = पूर्व दिशा में, दिवाकरः इव = सूर्य के समान, रराज = सुशोभित हुये), तदा = तभी, स्वर्देवः = स्वर्ग के देव. सुरेशानः = इन्द्र, आगत्य = आकर, देवतार्चितम् = देवताओं द्वारा पूज्य, तं = उन, देवं = प्रभु को. स्वाङ्गः कृत्वा = अपनी गोद में लेकर. जयघोषयन् = जयकार की घोषणा करता हुआ, मेरूं = मेरू पर, आगतः = आ गया, तत्र = वहाँ, क्षीरोदवारिभिः = क्षीरसागर के जल, दिव्यगन्धोदकैः =